TITUS
Mahabharata
Part No. 392
Chapter: 95
Adhyāya
95
Verse: 1
{Lomaśa
uvāca}
Halfverse: a
yadā
tv
amanyatāgastyo
gārhastʰye
tāṃ
kṣamām
iti
yadā
tv
amanyata
_agastyo
gārhastʰye
tāṃ
kṣamām
iti
/
Halfverse: c
tadābʰigamya
provāca
vaidarbʰaṃ
pr̥tʰivīpatim
tadā
_abʰigamya
provāca
vaidarbʰaṃ
pr̥tʰivī-patim
/1/
Verse: 2
Halfverse: a
rājan
niveśe
buddʰir
me
vartate
putrakāraṇāt
rājan
niveśe
buddʰir
me
vartate
putra-kāraṇāt
/
Halfverse: c
varaye
tvāṃ
mahīpāla
lopāmudrāṃ
prayaccʰa
me
varaye
tvāṃ
mahī-pāla
lopāmudrāṃ
prayaccʰa
me
/2/
Verse: 3
Halfverse: a
evam
uktaḥ
sa
muninā
mahīpālo
vicetanaḥ
evam
uktaḥ
sa
muninā
mahī-pālo
vicetanaḥ
/
Halfverse: c
pratyākʰyānāya
cāśaktaḥ
pradātum
api
naiccʰata
pratyākʰyānāya
ca
_aśaktaḥ
pradātum
api
na
_aiccʰata
/3/
Verse: 4
Halfverse: a
tataḥ
sabʰāryām
abʰyetya
provāca
pr̥tʰivīpatiḥ
tataḥ
sa-bʰāryām
abʰyetya
provāca
pr̥tʰivī-patiḥ
/
Halfverse: c
maharṣir
vīryavān
eṣa
kruddʰaḥ
śāpāgninā
dahet
maharṣir
vīryavān
eṣa
kruddʰaḥ
śāpa
_agninā
dahet
/4/
Verse: 5
Halfverse: a
taṃ
tatʰā
duḥkʰitaṃ
dr̥ṣṭvā
sabʰāryaṃ
pr̥tʰivīpatim
taṃ
tatʰā
duḥkʰitaṃ
dr̥ṣṭvā
sa-bʰāryaṃ
pr̥tʰivī-patim
/
Halfverse: c
lopāmudrābʰigamyedaṃ
kāle
vacanam
abravīt
lopāmudrā
_abʰigamya
_idaṃ
kāle
vacanam
abravīt
/5/
Verse: 6
Halfverse: a
na
matkr̥te
mahīpāla
pīḍām
abʰyetum
arhasi
na
mat-kr̥te
mahī-pāla
pīḍām
abʰyetum
arhasi
/
Halfverse: c
prayaccʰa
mām
agastyāya
trāhy
ātmānaṃ
mayā
pitaḥ
prayaccʰa
mām
agastyāya
trāhy
ātmānaṃ
mayā
pitaḥ
/6/
Verse: 7
Halfverse: a
duhitur
vacanād
rājā
so
'gastyāya
mahātmane
duhitur
vacanād
rājā
so
_agastyāya
mahā
_ātmane
/
Halfverse: c
lopāmudrāṃ
tataḥ
prādād
vidʰipūrvaṃ
viśāṃ
pate
lopāmudrāṃ
tataḥ
prādād
vidʰi-pūrvaṃ
viśāṃ
pate
/7/
Verse: 8
Halfverse: a
prāpya
bʰāryām
agastyas
tu
lopāmudrām
abʰāṣata
prāpya
bʰāryām
agastyas
tu
lopāmudrām
abʰāṣata
/
Halfverse: c
mahārhāṇy
utsr̥jaitāni
vāsāṃsy
ābʰaraṇāni
ca
mahā
_arhāṇy
utsr̥ja
_etāni
vāsāṃsy
ābʰaraṇāni
ca
/8/
Verse: 9
Halfverse: a
tataḥ
sā
darśanīyāni
mahārhāṇi
tanūni
ca
tataḥ
sā
darśanīyāni
mahā
_arhāṇi
tanūni
ca
/
Halfverse: c
samutsasarja
rambʰorur
vasanāny
āyatekṣaṇā
samutsasarja
rambʰa
_ūrur
vasanāny
āyata
_īkṣaṇā
/9/
Verse: 10
Halfverse: a
tataś
cīrāṇi
jagrāha
valkalāny
ajināni
ca
tataś
cīrāṇi
jagrāha
valkalāny
ajināni
ca
/
Halfverse: c
samānavratacaryā
ca
babʰūvāyata
locanā
samāna-vrata-caryā
ca
babʰūva
_āyata
locanā
/10/
Verse: 11
Halfverse: a
gaṅgā
dvāram
atʰāgamya
bʰagavān
r̥ṣisattamaḥ
gaṅgā
dvāram
atʰa
_āgamya
bʰagavān
r̥ṣi-sattamaḥ
/
Halfverse: c
ugram
ātiṣṭʰata
tapaḥ
saha
patnyānukūlayā
ugram
ātiṣṭʰata
tapaḥ
saha
patnyā
_anukūlayā
/11/
Verse: 12
Halfverse: a
sā
prītyā
bahumānāc
ca
patiṃ
paryacarat
tadā
sā
prītyā
bahu-mānāc
ca
patiṃ
paryacarat
tadā
/
Halfverse: c
agastyaś
ca
parāṃ
prītiṃ
bʰāryāyām
akarot
prabʰuḥ
agastyaś
ca
parāṃ
prītiṃ
bʰāryāyām
akarot
prabʰuḥ
/12/
Verse: 13
Halfverse: a
tato
bahutitʰe
kāle
lopāmudrāṃ
viśāṃ
pate
tato
bahu-titʰe
kāle
lopāmudrāṃ
viśāṃ
pate
/
Halfverse: c
tapasā
dyotitāṃ
snātāṃ
dadarśa
bʰagavān
r̥ṣiḥ
tapasā
dyotitāṃ
snātāṃ
dadarśa
bʰagavān
r̥ṣiḥ
/13/
Verse: 14
Halfverse: a
sa
tasyāḥ
paricāreṇa
śaucena
ca
damena
ca
sa
tasyāḥ
paricāreṇa
śaucena
ca
damena
ca
/
Halfverse: c
śriyā
rūpeṇa
ca
prīto
maitʰunāyājuhāva
tām
śriyā
rūpeṇa
ca
prīto
maitʰunāya
_ājuhāva
tām
/14/
Verse: 15
Halfverse: a
tataḥ
sā
prāñjalir
bʰūtvā
lajjamāneva
bʰāminī
tataḥ
sā
prāñjalir
bʰūtvā
lajjamānā
_iva
bʰāminī
/
Halfverse: c
tadā
sa
praṇayaṃ
vākyaṃ
bʰagavantam
atʰābravīt
tadā
sa
praṇayaṃ
vākyaṃ
bʰagavantam
atʰa
_abravīt
/15/
Verse: 16
Halfverse: a
asaṃśayaṃ
prajā
hetor
bʰāryāṃ
patir
avindata
asaṃśayaṃ
prajā
hetor
bʰāryāṃ
patir
avindata
/
Halfverse: c
yā
tu
tvayi
mama
prītis
tām
r̥ṣe
kartum
arhasi
yā
tu
tvayi
mama
prītis
tām
r̥ṣe
kartum
arhasi
/16/
Verse: 17
Halfverse: a
yatʰā
pitur
gr̥he
vipra
prāsāde
śayanaṃ
mama
yatʰā
pitur
gr̥he
vipra
prāsāde
śayanaṃ
mama
/
Halfverse: c
tatʰāvidʰe
tvaṃ
śayane
mām
upetum
ihārhasi
tatʰā-vidʰe
tvaṃ
śayane
mām
upetum
iha
_arhasi
/17/
Verse: 18
Halfverse: a
iccʰāmi
tvāṃ
sragviṇaṃ
ca
bʰūṣaṇaiś
ca
vibʰūṣitam
iccʰāmi
tvāṃ
sragviṇaṃ
ca
bʰūṣaṇaiś
ca
vibʰūṣitam
/
Halfverse: c
upasartuṃ
yatʰākāmaṃ
divyābʰaraṇabʰūṣitā
upasartuṃ
yatʰā-kāmaṃ
divya
_ābʰaraṇa-bʰūṣitā
/18/
Verse: 19
{Agastya
uvāca}
Halfverse: a
na
vai
dʰanāni
vidyante
lopāmudre
tatʰā
mama
na
vai
dʰanāni
vidyante
lopāmudre
tatʰā
mama
/
Halfverse: c
yatʰāvidʰāni
kalyāṇi
pitur
tava
sumadʰyame
yatʰā-vidʰāni
kalyāṇi
pitur
tava
sumadʰyame
/19/
Verse: 20
{Lopāmudrovāca}
Halfverse: a
īśo
'si
tapasā
sarvaṃ
samāhartum
iheśvara
īśo
_asi
tapasā
sarvaṃ
samāhartum
iha
_īśvara
/
Halfverse: c
kṣaṇena
jīvaloke
yad
vasu
kiṃ
cana
vidyate
kṣaṇena
jīva-loke
yad
vasu
kiṃcana
vidyate
/20/
Verse: 21
{Agastya
uvāca}
Halfverse: a
evam
etad
yatʰāttʰa
tvaṃ
tapo
vyayakaraṃ
tu
me
evam
etad
yatʰā
_āttʰa
tvaṃ
tapo
vyaya-karaṃ
tu
me
/
Halfverse: c
yatʰā
tu
me
na
naśyeta
tapas
tan
māṃ
pracodaya
yatʰā
tu
me
na
naśyeta
tapas
tan
māṃ
pracodaya
/21/
Verse: 22
{Lopāmudrovāca}
Halfverse: a
alpāvaśiṣṭaḥ
kālo
'yam
r̥tau
mama
tapodʰana
alpa
_avaśiṣṭaḥ
kālo
_ayam
r̥tau
mama
tapo-dʰana
/
Halfverse: c
na
cānyatʰāham
iccʰāmi
tvām
upetuṃ
katʰaṃ
cana
na
ca
_anyatʰā
_aham
iccʰāmi
tvām
upetuṃ
katʰaṃcana
/22/
Verse: 23
Halfverse: a
na
cāpi
dʰarmam
iccʰāmi
viloptuṃ
te
tapodʰana
na
ca
_api
dʰarmam
iccʰāmi
viloptuṃ
te
tapo-dʰana
/
Halfverse: c
etat
tu
me
yatʰākāmaṃ
saṃpādayitum
arhasi
etat
tu
me
yatʰā-kāmaṃ
saṃpādayitum
arhasi
/23/
Verse: 24
Halfverse: a
yady
eṣa
kāmaḥ
subʰage
tava
buddʰyā
viniś
citaḥ
yady
eṣa
kāmaḥ
subʰage
tava
buddʰyā
viniś
citaḥ
/
Halfverse: c
hanta
gaccʰāmy
ahaṃ
bʰadre
cara
kāmam
iha
stʰitā
hanta
gaccʰāmy
ahaṃ
bʰadre
cara
kāmam
iha
stʰitā
/24/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.