TITUS
Mahabharata
Part No. 392
Previous part

Chapter: 95 
Adhyāya 95


Verse: 1  {Lomaśa uvāca}
Halfverse: a    
yadā tv amanyatāgastyo   gārhastʰye tāṃ kṣamām iti
   
yadā tv amanyata_agastyo   gārhastʰye tāṃ kṣamām iti /
Halfverse: c    
tadābʰigamya provāca   vaidarbʰaṃ pr̥tʰivīpatim
   
tadā_abʰigamya provāca   vaidarbʰaṃ pr̥tʰivī-patim /1/

Verse: 2 
Halfverse: a    
rājan niveśe buddʰir me   vartate putrakāraṇāt
   
rājan niveśe buddʰir me   vartate putra-kāraṇāt /
Halfverse: c    
varaye tvāṃ mahīpāla   lopāmudrāṃ prayaccʰa me
   
varaye tvāṃ mahī-pāla   lopāmudrāṃ prayaccʰa me /2/

Verse: 3 
Halfverse: a    
evam uktaḥ sa muninā   mahīpālo vicetanaḥ
   
evam uktaḥ sa muninā   mahī-pālo vicetanaḥ /
Halfverse: c    
pratyākʰyānāya cāśaktaḥ   pradātum api naiccʰata
   
pratyākʰyānāya ca_aśaktaḥ   pradātum api na_aiccʰata /3/

Verse: 4 
Halfverse: a    
tataḥ sabʰāryām abʰyetya   provāca pr̥tʰivīpatiḥ
   
tataḥ sa-bʰāryām abʰyetya   provāca pr̥tʰivī-patiḥ /
Halfverse: c    
maharṣir vīryavān eṣa   kruddʰaḥ śāpāgninā dahet
   
maharṣir vīryavān eṣa   kruddʰaḥ śāpa_agninā dahet /4/

Verse: 5 
Halfverse: a    
taṃ tatʰā duḥkʰitaṃ dr̥ṣṭvā   sabʰāryaṃ pr̥tʰivīpatim
   
taṃ tatʰā duḥkʰitaṃ dr̥ṣṭvā   sa-bʰāryaṃ pr̥tʰivī-patim /
Halfverse: c    
lopāmudrābʰigamyedaṃ   kāle vacanam abravīt
   
lopāmudrā_abʰigamya_idaṃ   kāle vacanam abravīt /5/

Verse: 6 
Halfverse: a    
na matkr̥te mahīpāla   pīḍām abʰyetum arhasi
   
na mat-kr̥te mahī-pāla   pīḍām abʰyetum arhasi /
Halfverse: c    
prayaccʰa mām agastyāya   trāhy ātmānaṃ mayā pitaḥ
   
prayaccʰa mām agastyāya   trāhy ātmānaṃ mayā pitaḥ /6/

Verse: 7 
Halfverse: a    
duhitur vacanād rājā   so 'gastyāya mahātmane
   
duhitur vacanād rājā   so_agastyāya mahā_ātmane /
Halfverse: c    
lopāmudrāṃ tataḥ prādād   vidʰipūrvaṃ viśāṃ pate
   
lopāmudrāṃ tataḥ prādād   vidʰi-pūrvaṃ viśāṃ pate /7/

Verse: 8 
Halfverse: a    
prāpya bʰāryām agastyas tu   lopāmudrām abʰāṣata
   
prāpya bʰāryām agastyas tu   lopāmudrām abʰāṣata /
Halfverse: c    
mahārhāṇy utsr̥jaitāni   vāsāṃsy ābʰaraṇāni ca
   
mahā_arhāṇy utsr̥ja_etāni   vāsāṃsy ābʰaraṇāni ca /8/

Verse: 9 
Halfverse: a    
tataḥ darśanīyāni   mahārhāṇi tanūni ca
   
tataḥ darśanīyāni   mahā_arhāṇi tanūni ca /
Halfverse: c    
samutsasarja rambʰorur   vasanāny āyatekṣaṇā
   
samutsasarja rambʰa_ūrur   vasanāny āyata_īkṣaṇā /9/

Verse: 10 
Halfverse: a    
tataś cīrāṇi jagrāha   valkalāny ajināni ca
   
tataś cīrāṇi jagrāha   valkalāny ajināni ca /
Halfverse: c    
samānavratacaryā ca   babʰūvāyata locanā
   
samāna-vrata-caryā ca   babʰūva_āyata locanā /10/

Verse: 11 
Halfverse: a    
gaṅgā dvāram atʰāgamya   bʰagavān r̥ṣisattamaḥ
   
gaṅgā dvāram atʰa_āgamya   bʰagavān r̥ṣi-sattamaḥ /
Halfverse: c    
ugram ātiṣṭʰata tapaḥ   saha patnyānukūlayā
   
ugram ātiṣṭʰata tapaḥ   saha patnyā_anukūlayā /11/

Verse: 12 
Halfverse: a    
prītyā bahumānāc ca   patiṃ paryacarat tadā
   
prītyā bahu-mānāc ca   patiṃ paryacarat tadā /
Halfverse: c    
agastyaś ca parāṃ prītiṃ   bʰāryāyām akarot prabʰuḥ
   
agastyaś ca parāṃ prītiṃ   bʰāryāyām akarot prabʰuḥ /12/

Verse: 13 
Halfverse: a    
tato bahutitʰe kāle   lopāmudrāṃ viśāṃ pate
   
tato bahu-titʰe kāle   lopāmudrāṃ viśāṃ pate /
Halfverse: c    
tapasā dyotitāṃ snātāṃ   dadarśa bʰagavān r̥ṣiḥ
   
tapasā dyotitāṃ snātāṃ   dadarśa bʰagavān r̥ṣiḥ /13/

Verse: 14 
Halfverse: a    
sa tasyāḥ paricāreṇa   śaucena ca damena ca
   
sa tasyāḥ paricāreṇa   śaucena ca damena ca /
Halfverse: c    
śriyā rūpeṇa ca prīto   maitʰunāyājuhāva tām
   
śriyā rūpeṇa ca prīto   maitʰunāya_ājuhāva tām /14/

Verse: 15 
Halfverse: a    
tataḥ prāñjalir bʰūtvā   lajjamāneva bʰāminī
   
tataḥ prāñjalir bʰūtvā   lajjamānā_iva bʰāminī /
Halfverse: c    
tadā sa praṇayaṃ vākyaṃ   bʰagavantam atʰābravīt
   
tadā sa praṇayaṃ vākyaṃ   bʰagavantam atʰa_abravīt /15/

Verse: 16 
Halfverse: a    
asaṃśayaṃ prajā hetor   bʰāryāṃ patir avindata
   
asaṃśayaṃ prajā hetor   bʰāryāṃ patir avindata /
Halfverse: c    
tu tvayi mama prītis   tām r̥ṣe kartum arhasi
   
tu tvayi mama prītis   tām r̥ṣe kartum arhasi /16/

Verse: 17 
Halfverse: a    
yatʰā pitur gr̥he vipra   prāsāde śayanaṃ mama
   
yatʰā pitur gr̥he vipra   prāsāde śayanaṃ mama /
Halfverse: c    
tatʰāvidʰe tvaṃ śayane   mām upetum ihārhasi
   
tatʰā-vidʰe tvaṃ śayane   mām upetum iha_arhasi /17/

Verse: 18 
Halfverse: a    
iccʰāmi tvāṃ sragviṇaṃ ca   bʰūṣaṇaiś ca vibʰūṣitam
   
iccʰāmi tvāṃ sragviṇaṃ ca   bʰūṣaṇaiś ca vibʰūṣitam /
Halfverse: c    
upasartuṃ yatʰākāmaṃ   divyābʰaraṇabʰūṣitā
   
upasartuṃ yatʰā-kāmaṃ   divya_ābʰaraṇa-bʰūṣitā /18/

Verse: 19 
{Agastya uvāca}
Halfverse: a    
na vai dʰanāni vidyante   lopāmudre tatʰā mama
   
na vai dʰanāni vidyante   lopāmudre tatʰā mama /
Halfverse: c    
yatʰāvidʰāni kalyāṇi   pitur tava sumadʰyame
   
yatʰā-vidʰāni kalyāṇi   pitur tava sumadʰyame /19/

Verse: 20 
{Lopāmudrovāca}
Halfverse: a    
īśo 'si tapasā sarvaṃ   samāhartum iheśvara
   
īśo_asi tapasā sarvaṃ   samāhartum iha_īśvara /
Halfverse: c    
kṣaṇena jīvaloke yad   vasu kiṃ cana vidyate
   
kṣaṇena jīva-loke yad   vasu kiṃcana vidyate /20/

Verse: 21 
{Agastya uvāca}
Halfverse: a    
evam etad yatʰāttʰa tvaṃ   tapo vyayakaraṃ tu me
   
evam etad yatʰā_āttʰa tvaṃ   tapo vyaya-karaṃ tu me /
Halfverse: c    
yatʰā tu me na naśyeta   tapas tan māṃ pracodaya
   
yatʰā tu me na naśyeta   tapas tan māṃ pracodaya /21/

Verse: 22 
{Lopāmudrovāca}
Halfverse: a    
alpāvaśiṣṭaḥ kālo 'yam   r̥tau mama tapodʰana
   
alpa_avaśiṣṭaḥ kālo_ayam   r̥tau mama tapo-dʰana /
Halfverse: c    
na cānyatʰāham iccʰāmi   tvām upetuṃ katʰaṃ cana
   
na ca_anyatʰā_aham iccʰāmi   tvām upetuṃ katʰaṃcana /22/

Verse: 23 
Halfverse: a    
na cāpi dʰarmam iccʰāmi   viloptuṃ te tapodʰana
   
na ca_api dʰarmam iccʰāmi   viloptuṃ te tapo-dʰana /
Halfverse: c    
etat tu me yatʰākāmaṃ   saṃpādayitum arhasi
   
etat tu me yatʰā-kāmaṃ   saṃpādayitum arhasi /23/

Verse: 24 
Halfverse: a    
yady eṣa kāmaḥ subʰage   tava buddʰyā viniś citaḥ
   
yady eṣa kāmaḥ subʰage   tava buddʰyā viniś citaḥ /
Halfverse: c    
hanta gaccʰāmy ahaṃ bʰadre   cara kāmam iha stʰitā
   
hanta gaccʰāmy ahaṃ bʰadre   cara kāmam iha stʰitā /24/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.