TITUS
Mahabharata
Part No. 393
Chapter: 96
Adhyāya
96
Verse: 1
{Lomaśa
uvāca}
Halfverse: a
tato
jagāma
kauravya
so
'gastyo
bʰikṣituṃ
vasu
tato
jagāma
kauravya
so
_agastyo
bʰikṣituṃ
vasu
/
Halfverse: c
śrutarvāṇaṃ
mahīpālaṃ
yaṃ
vedābʰyadʰikaṃ
nr̥paiḥ
śrutarvāṇaṃ
mahī-pālaṃ
yaṃ
veda
_abʰyadʰikaṃ
nr̥paiḥ
/1/
Verse: 2
Halfverse: a
sa
viditvā
tu
nr̥patiḥ
kumbʰayonim
upāgamat
sa
viditvā
tu
nr̥patiḥ
kumbʰa-yonim
upāgamat
/
Halfverse: c
viṣayānte
sahāmātyaḥ
pratyagr̥hṇāt
susat
kr̥tam
viṣaya
_ante
saha
_amātyaḥ
pratyagr̥hṇāt
susat
kr̥tam
/2/
Verse: 3
Halfverse: a
tasmai
cārgʰyaṃ
yatʰānyāyam
ānīya
pr̥tʰivīpatiḥ
tasmai
ca
_argʰyaṃ
yatʰā-nyāyam
ānīya
pr̥tʰivī-patiḥ
/
Halfverse: c
prāñjaliḥ
prayato
bʰūtvā
papraccʰāgamane
'rtʰi
tām
prāñjaliḥ
prayato
bʰūtvā
papraccʰa
_āgamane
_artʰi
tām
/3/
Verse: 4
{Agastya
uvāca}
Halfverse: a
vittārtʰinam
anuprāptaṃ
viddʰi
māṃ
pr̥tʰivīpate
vitta
_artʰinam
anuprāptaṃ
viddʰi
māṃ
pr̥tʰivī-pate
/
Halfverse: c
yatʰāśakty
avihiṃsyānyān
saṃvibʰāgaṃ
prayaccʰa
me
yatʰā-śakty
avihiṃsya
_anyān
saṃvibʰāgaṃ
prayaccʰa
me
/4/
Verse: 5
{Lomaśa
uvāca}
Halfverse: a
tata
āyavyayau
pūrṇau
tasmai
rājā
nyavedayat
tata\
āya-vyayau
pūrṇau
tasmai
rājā
nyavedayat
/
Halfverse: c
ato
vidvann
upādatsva
yad
atra
vasu
manyase
ato
vidvann
upādatsva
yad
atra
vasu
manyase
/5/
Verse: 6
Halfverse: a
tata
āyavyayau
dr̥ṣṭvā
samau
samamatir
dvijaḥ
tata\
āya-vyayau
dr̥ṣṭvā
samau
sama-matir
dvijaḥ
/
Halfverse: c
sarvatʰā
prāṇināṃ
pīḍām
upādānād
amanyata
sarvatʰā
prāṇināṃ
pīḍām
upādānād
amanyata
/6/
Verse: 7
Halfverse: a
sa
śrutarvāṇam
ādāya
vadʰry
aśvam
agamat
tataḥ
sa
śrutarvāṇam
ādāya
vadʰry
aśvam
agamat
tataḥ
/
Halfverse: c
sa
ca
tau
viṣayasyānte
pratyagr̥hṇād
yatʰāvidʰi
sa
ca
tau
viṣayasya
_ante
pratyagr̥hṇād
yatʰā-vidʰi
/7/
Verse: 8
Halfverse: a
tayor
argʰyaṃ
ca
pādyaṃ
ca
vadʰryaśvaḥ
pratyavedayat
tayor
argʰyaṃ
ca
pādyaṃ
ca
vadʰryaśvaḥ
pratyavedayat
/
Halfverse: c
anujñāpya
ca
papraccʰa
prayojanam
upakrame
anujñāpya
ca
papraccʰa
prayojanam
upakrame
/8/
Verse: 9
{Agastya
uvāca}
Halfverse: a
vittakāmāv
iha
prāptau
viddʰy
āvāṃ
pr̥tʰivīpate
vitta-kāmāv
iha
prāptau
viddʰy
āvāṃ
pr̥tʰivī-pate
/
Halfverse: c
yatʰāśakty
avihiṃsyānyān
saṃvibʰāgaṃ
prayaccʰa
nau
yatʰā-śakty
avihiṃsya
_anyān
saṃvibʰāgaṃ
prayaccʰa
nau
/9/
Verse: 10
{Lomaśa
uvāca}
Halfverse: a
tata
āyavyayau
pūrṇau
tābʰyāṃ
rājā
nyavedayat
tata\
āya-vyayau
pūrṇau
tābʰyāṃ
rājā
nyavedayat
/
Halfverse: c
tato
jñātvā
samādattāṃ
yad
atra
vyatiricyate
tato
jñātvā
samādattāṃ
yad
atra
vyatiricyate
/10/
Verse: 11
Halfverse: a
tata
āyavyayau
dr̥ṣṭvā
samau
samamatir
dvijaḥ
tata\
āya-vyayau
dr̥ṣṭvā
samau
sama-matir
dvijaḥ
/
Halfverse: c
sarvatʰā
prāṇināṃ
pīḍām
upādānād
amanyata
sarvatʰā
prāṇināṃ
pīḍām
upādānād
amanyata
/11/
Verse: 12
Halfverse: a
paurukutsaṃ
tato
jagmus
trasadasyuṃ
mahādʰanam
paurukutsaṃ
tato
jagmus
trasadasyuṃ
mahā-dʰanam
/
Halfverse: c
agastyaś
ca
śrutarvā
ca
vadʰry
aśvaś
ca
mahīpatiḥ
agastyaś
ca
śrutarvā
ca
vadʰry
aśvaś
ca
mahī-patiḥ
/12/
Verse: 13
Halfverse: a
trasadasyuś
ca
tān
sarvān
pratyagr̥hṇād
yatʰāvidʰi
trasadasyuś
ca
tān
sarvān
pratyagr̥hṇād
yatʰā-vidʰi
/
Halfverse: c
abʰigamya
mahārāja
viṣayānte
sa
vāhanaḥ
abʰigamya
mahā-rāja
viṣaya
_ante
sa
vāhanaḥ
/13/
Verse: 14
Halfverse: a
arcayitvā
yatʰānyāyam
ikṣvākū
rājasattamaḥ
arcayitvā
yatʰā-nyāyam
ikṣvākū
rāja-sattamaḥ
/
Halfverse: c
samāśvastāṃs
tato
'pr̥ccʰat
prayojanam
upakrame
samāśvastāṃs
tato
_apr̥ccʰat
prayojanam
upakrame
/14/
Verse: 15
{Agastya
uvāca}
Halfverse: a
vittakāmān
iha
prāptān
viddʰi
naḥ
pr̥tʰivīpate
vitta-kāmān
iha
prāptān
viddʰi
naḥ
pr̥tʰivī-pate
/
Halfverse: c
yatʰāśakty
avihiṃsyānyān
saṃvibʰāgaṃ
prayaccʰa
naḥ
yatʰā-śakty
avihiṃsya
_anyān
saṃvibʰāgaṃ
prayaccʰa
naḥ
/15/
Verse: 16
{Lomaśa
uvāca}
Halfverse: a
tata
āyavyayau
pūrṇau
teṣāṃ
rājā
nyavedayat
tata\
āya-vyayau
pūrṇau
teṣāṃ
rājā
nyavedayat
/
Halfverse: c
ato
jñātvā
samādaddʰvaṃ
yad
atra
vyatiricyate
ato
jñātvā
samādaddʰvaṃ
yad
atra
vyatiricyate
/16/
Verse: 17
Halfverse: a
tata
āyavyayau
dr̥ṣṭvā
samau
samamatir
dvijaḥ
tata\
āya-vyayau
dr̥ṣṭvā
samau
sama-matir
dvijaḥ
/
Halfverse: c
sarvatʰā
prāṇināṃ
pīḍām
upādānād
amanyata
sarvatʰā
prāṇināṃ
pīḍām
upādānād
amanyata
/17/
Verse: 18
Halfverse: a
tataḥ
sarve
sametyātʰa
te
nr̥pās
taṃ
mahāmunim
tataḥ
sarve
sametya
_atʰa
te
nr̥pās
taṃ
mahā-munim
/
Halfverse: c
idam
ūcur
mahārāja
samavekṣya
paraḥ
param
idam
ūcur
mahā-rāja
samavekṣya
paraḥ
param
/18/
Verse: 19
Halfverse: a
ayaṃ
vai
dānavo
brahmann
ilvalo
vasumān
bʰuvi
ayaṃ
vai
dānavo
brahmann
ilvalo
vasumān
bʰuvi
/
Halfverse: c
tam
abʰikramya
sarve
'dya
vayaṃ
yācāmahe
vasu
tam
abʰikramya
sarve
_adya
vayaṃ
yācāmahe
vasu
/19/
Verse: 20
Halfverse: a
teṣāṃ
tadāsīd
rucitam
ilvalasyopabʰikṣaṇam
teṣāṃ
tadā
_āsīd
rucitam
ilvalasya
_upabʰikṣaṇam
/
Halfverse: c
tatas
te
sahitā
rājann
ilvalaṃ
samupādravan
tatas
te
sahitā
rājann
ilvalaṃ
samupādravan
/20/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.