TITUS
Mahabharata
Part No. 393
Previous part

Chapter: 96 
Adhyāya 96


Verse: 1  {Lomaśa uvāca}
Halfverse: a    
tato jagāma kauravya   so 'gastyo bʰikṣituṃ vasu
   
tato jagāma kauravya   so_agastyo bʰikṣituṃ vasu /
Halfverse: c    
śrutarvāṇaṃ mahīpālaṃ   yaṃ vedābʰyadʰikaṃ nr̥paiḥ
   
śrutarvāṇaṃ mahī-pālaṃ   yaṃ veda_abʰyadʰikaṃ nr̥paiḥ /1/

Verse: 2 
Halfverse: a    
sa viditvā tu nr̥patiḥ   kumbʰayonim upāgamat
   
sa viditvā tu nr̥patiḥ   kumbʰa-yonim upāgamat /
Halfverse: c    
viṣayānte sahāmātyaḥ   pratyagr̥hṇāt susat kr̥tam
   
viṣaya_ante saha_amātyaḥ   pratyagr̥hṇāt susat kr̥tam /2/

Verse: 3 
Halfverse: a    
tasmai cārgʰyaṃ yatʰānyāyam   ānīya pr̥tʰivīpatiḥ
   
tasmai ca_argʰyaṃ yatʰā-nyāyam   ānīya pr̥tʰivī-patiḥ /
Halfverse: c    
prāñjaliḥ prayato bʰūtvā   papraccʰāgamane 'rtʰi tām
   
prāñjaliḥ prayato bʰūtvā   papraccʰa_āgamane_artʰi tām /3/

Verse: 4 
{Agastya uvāca}
Halfverse: a    
vittārtʰinam anuprāptaṃ   viddʰi māṃ pr̥tʰivīpate
   
vitta_artʰinam anuprāptaṃ   viddʰi māṃ pr̥tʰivī-pate /
Halfverse: c    
yatʰāśakty avihiṃsyānyān   saṃvibʰāgaṃ prayaccʰa me
   
yatʰā-śakty avihiṃsya_anyān   saṃvibʰāgaṃ prayaccʰa me /4/

Verse: 5 
{Lomaśa uvāca}
Halfverse: a    
tata āyavyayau pūrṇau   tasmai rājā nyavedayat
   
tata\ āya-vyayau pūrṇau   tasmai rājā nyavedayat /
Halfverse: c    
ato vidvann upādatsva   yad atra vasu manyase
   
ato vidvann upādatsva   yad atra vasu manyase /5/

Verse: 6 
Halfverse: a    
tata āyavyayau dr̥ṣṭvā   samau samamatir dvijaḥ
   
tata\ āya-vyayau dr̥ṣṭvā   samau sama-matir dvijaḥ /
Halfverse: c    
sarvatʰā prāṇināṃ pīḍām   upādānād amanyata
   
sarvatʰā prāṇināṃ pīḍām   upādānād amanyata /6/

Verse: 7 
Halfverse: a    
sa śrutarvāṇam ādāya   vadʰry aśvam agamat tataḥ
   
sa śrutarvāṇam ādāya   vadʰry aśvam agamat tataḥ /
Halfverse: c    
sa ca tau viṣayasyānte   pratyagr̥hṇād yatʰāvidʰi
   
sa ca tau viṣayasya_ante   pratyagr̥hṇād yatʰā-vidʰi /7/

Verse: 8 
Halfverse: a    
tayor argʰyaṃ ca pādyaṃ ca   vadʰryaśvaḥ pratyavedayat
   
tayor argʰyaṃ ca pādyaṃ ca   vadʰryaśvaḥ pratyavedayat /
Halfverse: c    
anujñāpya ca papraccʰa   prayojanam upakrame
   
anujñāpya ca papraccʰa   prayojanam upakrame /8/

Verse: 9 
{Agastya uvāca}
Halfverse: a    
vittakāmāv iha prāptau   viddʰy āvāṃ pr̥tʰivīpate
   
vitta-kāmāv iha prāptau   viddʰy āvāṃ pr̥tʰivī-pate /
Halfverse: c    
yatʰāśakty avihiṃsyānyān   saṃvibʰāgaṃ prayaccʰa nau
   
yatʰā-śakty avihiṃsya_anyān   saṃvibʰāgaṃ prayaccʰa nau /9/

Verse: 10 
{Lomaśa uvāca}
Halfverse: a    
tata āyavyayau pūrṇau   tābʰyāṃ rājā nyavedayat
   
tata\ āya-vyayau pūrṇau   tābʰyāṃ rājā nyavedayat /
Halfverse: c    
tato jñātvā samādattāṃ   yad atra vyatiricyate
   
tato jñātvā samādattāṃ   yad atra vyatiricyate /10/

Verse: 11 
Halfverse: a    
tata āyavyayau dr̥ṣṭvā   samau samamatir dvijaḥ
   
tata\ āya-vyayau dr̥ṣṭvā   samau sama-matir dvijaḥ /
Halfverse: c    
sarvatʰā prāṇināṃ pīḍām   upādānād amanyata
   
sarvatʰā prāṇināṃ pīḍām   upādānād amanyata /11/

Verse: 12 
Halfverse: a    
paurukutsaṃ tato jagmus   trasadasyuṃ mahādʰanam
   
paurukutsaṃ tato jagmus   trasadasyuṃ mahā-dʰanam /
Halfverse: c    
agastyaś ca śrutarvā ca   vadʰry aśvaś ca mahīpatiḥ
   
agastyaś ca śrutarvā ca   vadʰry aśvaś ca mahī-patiḥ /12/

Verse: 13 
Halfverse: a    
trasadasyuś ca tān sarvān   pratyagr̥hṇād yatʰāvidʰi
   
trasadasyuś ca tān sarvān   pratyagr̥hṇād yatʰā-vidʰi /
Halfverse: c    
abʰigamya mahārāja   viṣayānte sa vāhanaḥ
   
abʰigamya mahā-rāja   viṣaya_ante sa vāhanaḥ /13/

Verse: 14 
Halfverse: a    
arcayitvā yatʰānyāyam   ikṣvākū rājasattamaḥ
   
arcayitvā yatʰā-nyāyam   ikṣvākū rāja-sattamaḥ /
Halfverse: c    
samāśvastāṃs tato 'pr̥ccʰat   prayojanam upakrame
   
samāśvastāṃs tato_apr̥ccʰat   prayojanam upakrame /14/

Verse: 15 
{Agastya uvāca}
Halfverse: a    
vittakāmān iha prāptān   viddʰi naḥ pr̥tʰivīpate
   
vitta-kāmān iha prāptān   viddʰi naḥ pr̥tʰivī-pate /
Halfverse: c    
yatʰāśakty avihiṃsyānyān   saṃvibʰāgaṃ prayaccʰa naḥ
   
yatʰā-śakty avihiṃsya_anyān   saṃvibʰāgaṃ prayaccʰa naḥ /15/

Verse: 16 
{Lomaśa uvāca}
Halfverse: a    
tata āyavyayau pūrṇau   teṣāṃ rājā nyavedayat
   
tata\ āya-vyayau pūrṇau   teṣāṃ rājā nyavedayat /
Halfverse: c    
ato jñātvā samādaddʰvaṃ   yad atra vyatiricyate
   
ato jñātvā samādaddʰvaṃ   yad atra vyatiricyate /16/

Verse: 17 
Halfverse: a    
tata āyavyayau dr̥ṣṭvā   samau samamatir dvijaḥ
   
tata\ āya-vyayau dr̥ṣṭvā   samau sama-matir dvijaḥ /
Halfverse: c    
sarvatʰā prāṇināṃ pīḍām   upādānād amanyata
   
sarvatʰā prāṇināṃ pīḍām   upādānād amanyata /17/

Verse: 18 
Halfverse: a    
tataḥ sarve sametyātʰa   te nr̥pās taṃ mahāmunim
   
tataḥ sarve sametya_atʰa   te nr̥pās taṃ mahā-munim /
Halfverse: c    
idam ūcur mahārāja   samavekṣya paraḥ param
   
idam ūcur mahā-rāja   samavekṣya paraḥ param /18/

Verse: 19 
Halfverse: a    
ayaṃ vai dānavo brahmann   ilvalo vasumān bʰuvi
   
ayaṃ vai dānavo brahmann   ilvalo vasumān bʰuvi /
Halfverse: c    
tam abʰikramya sarve 'dya   vayaṃ yācāmahe vasu
   
tam abʰikramya sarve_adya   vayaṃ yācāmahe vasu /19/

Verse: 20 
Halfverse: a    
teṣāṃ tadāsīd rucitam   ilvalasyopabʰikṣaṇam
   
teṣāṃ tadā_āsīd rucitam   ilvalasya_upabʰikṣaṇam /
Halfverse: c    
tatas te sahitā rājann   ilvalaṃ samupādravan
   
tatas te sahitā rājann   ilvalaṃ samupādravan /20/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.