TITUS
Mahabharata
Part No. 394
Previous part

Chapter: 97 
Adhyāya 97


Verse: 1  {Lomaśa uvāca}
Halfverse: a    
ilvalas tān viditvā tu   maharṣisahitān nr̥pān
   
ilvalas tān viditvā tu   maharṣi-sahitān nr̥pān /
Halfverse: c    
upastʰitān sahāmātyo   viṣayānte 'bʰyapūjayat
   
upastʰitān saha_amātyo   viṣaya_ante_abʰyapūjayat /1/

Verse: 2 
Halfverse: a    
teṣāṃ tato 'sura śreṣṭʰa   ātitʰyam akarot tadā
   
teṣāṃ tato_asura śreṣṭʰa ātitʰyam akarot tadā /
Halfverse: c    
sa saṃskr̥tena kauravya   bʰrātrā vātāpinā kila
   
sa saṃskr̥tena kauravya   bʰrātrā vātāpinā kila /2/

Verse: 3 
Halfverse: a    
tato rājarṣayaḥ sarve   viṣaṇṇā gatacetasaḥ
   
tato rājarṣayaḥ sarve   viṣaṇṇā gata-cetasaḥ /
Halfverse: c    
vātāpiṃ saṃskr̥taṃ dr̥ṣṭvā   meṣabʰūtaṃ mahāsuram
   
vātāpiṃ saṃskr̥taṃ dr̥ṣṭvā   meṣa-bʰūtaṃ mahā_asuram /3/

Verse: 4 
Halfverse: a    
atʰābravīd agastyas tān   rājarṣīn r̥ṣisattamaḥ
   
atʰa_abravīd agastyas tān   rājarṣīn r̥ṣi-sattamaḥ /
Halfverse: c    
viṣādo vo na kartavyo   ahaṃ bʰokṣye mahāsuram
   
viṣādo vo na kartavyo ahaṃ bʰokṣye mahā_asuram /4/

Verse: 5 
Halfverse: a    
dʰuryāsanam atʰāsādya   niṣasāda mahāmuniḥ
   
dʰurya_āsanam atʰa_āsādya   niṣasāda mahā-muniḥ /
Halfverse: c    
taṃ paryaveṣad daityendra   ilvalaḥ prahasann iva
   
taṃ paryaveṣad daitya_indra ilvalaḥ prahasann iva /5/

Verse: 6 
Halfverse: a    
agastya eva kr̥tsnaṃ tu   vātāpiṃ bubʰuje tataḥ
   
agastya\ eva kr̥tsnaṃ tu   vātāpiṃ bubʰuje tataḥ /
Halfverse: c    
bʰuktavaty asuro ''hvānam   akarot tasya ilvalaḥ {!}
   
bʰuktavaty asuro_āhvānam    karot tasya\ ilvalaḥ /6/ {!}

Verse: 7 
Halfverse: a    
tato vāyuḥ prādur abʰūd   agastyasya mahātmanaḥ
   
tato vāyuḥ prādur abʰūd   agastyasya mahā_ātmanaḥ /
Halfverse: c    
ilvalaś ca viṣaṇṇo 'bʰūd   dr̥ṣṭvā jīrṇaṃ mahāsuram
   
ilvalaś ca viṣaṇṇo_abʰūd   dr̥ṣṭvā jīrṇaṃ mahā_asuram /7/

Verse: 8 
Halfverse: a    
prāñjaliś ca sahāmātyair   idaṃ vacanam abravīt
   
prāñjaliś ca saha_amātyair   idaṃ vacanam abravīt /
Halfverse: c    
kimartʰam upayātāḥ stʰa   brūta kiṃ karavāṇi vaḥ
   
kim-artʰam upayātāḥ stʰa   brūta kiṃ karavāṇi vaḥ /8/

Verse: 9 
Halfverse: a    
pratyuvāca tato 'gastyaḥ   prahasann ilvalaṃ tadā
   
pratyuvāca tato_agastyaḥ   prahasann ilvalaṃ tadā /
Halfverse: c    
īśaṃ hy asura vidmas tvāṃ   vayaṃ sarve dʰaneśvaram
   
īśaṃ hy asura vidmas tvāṃ   vayaṃ sarve dʰana_īśvaram /9/

Verse: 10 
Halfverse: a    
ime ca nātidʰanino   dʰanārtʰaś ca mahān mama
   
ime ca nātidʰanino   dʰanārtʰaś ca mahān mama /
Halfverse: c    
yatʰāśakty avihiṃsyānyān   saṃvibʰāgaṃ prayaccʰa naḥ
   
yatʰā-śakty avihiṃsya_anyān   saṃvibʰāgaṃ prayaccʰa naḥ /10/

Verse: 11 
Halfverse: a    
tato 'bʰivādya tam r̥ṣim   ilvalo vākyam abravīt
   
tato_abʰivādya tam r̥ṣim   ilvalo vākyam abravīt /
Halfverse: c    
ditsitaṃ yadi vetsi tvaṃ   tato dāsyāmi te vasu
   
ditsitaṃ yadi vetsi tvaṃ   tato dāsyāmi te vasu /11/

Verse: 12 
{Agastya uvāca}
Halfverse: a    
gavāṃ daśasahasrāṇi   rājñām ekaikaśo 'sura
   
gavāṃ daśa-sahasrāṇi   rājñām eka_ekaśo_asura /
Halfverse: c    
tāvad eva suvarṇasya   ditsitaṃ te mahāsura
   
tāvad eva suvarṇasya   ditsitaṃ te mahā_asura /12/

Verse: 13 
Halfverse: a    
mahyaṃ tato vai dviguṇaṃ   ratʰaś caiva hiraṇmayaḥ
   
mahyaṃ tato vai dviguṇaṃ   ratʰaś caiva hiraṇmayaḥ /
Halfverse: c    
manojavau vājinau ca   ditsitaṃ te mahāsura
   
mano-javau vājinau ca   ditsitaṃ te mahā_asura /
Halfverse: e    
jijñāsyatāṃ ratʰaḥ sadyo   vyaktam eṣa hiraṇmayaḥ
   
jijñāsyatāṃ ratʰaḥ sadyo   vyaktam eṣa hiraṇmayaḥ /13/

Verse: 14 
{Lomaśa uvāca}
Halfverse: a    
jijñāsyamānaḥ sa ratʰaḥ   kaunteyāsīd dʰiraṇmayaḥ
   
jijñāsyamānaḥ sa ratʰaḥ   kaunteya_āsīd hiraṇmayaḥ /
Halfverse: c    
tataḥ pravyatʰito daityo   dadāv abʰyadʰikaṃ vasu
   
tataḥ pravyatʰito daityo   dadāv abʰyadʰikaṃ vasu /14/

Verse: 15 
Halfverse: a    
vivājaś ca suvājaś ca   tasmin yuktau ratʰe hayau
   
vivājaś ca suvājaś ca   tasmin yuktau ratʰe hayau /
Halfverse: c    
ūhatus tau vasūny āśu   tāny agastyāśramaṃ prati
   
ūhatus tau vasūny āśu   tāny agastya_āśramaṃ prati /
Halfverse: e    
sarvān rājñaḥ sahāgastyān   nimeṣād iva bʰārata
   
sarvān rājñaḥ saha_agastyān   nimeṣād iva bʰārata /

Verse: 16 
Halfverse: a    
agastyenābʰyanujñātā   jagmū rājarṣayas tadā
   
agastyena_abʰyanujñātā   jagmū rājarṣayas tadā /
Halfverse: c    
kr̥tavāṃś ca muniḥ sarvaṃ   lopāmudrā cikīrṣitam
   
kr̥tavāṃś ca muniḥ sarvaṃ   lopāmudrā cikīrṣitam /16/

Verse: 17 
{Lopāmudrovāca}
Halfverse: a    
kr̥tavān asi tat sarvaṃ   bʰagavan mama kāṅkṣitam
   
kr̥tavān asi tat sarvaṃ   bʰagavan mama kāṅkṣitam /
Halfverse: c    
utpādaya sakr̥n mahyam   apatyaṃ vīryavattaram
   
utpādaya sakr̥t mahyam   apatyaṃ vīryavattaram /17/

Verse: 18 
{Agastya uvāca}
Halfverse: a    
tuṣṭo 'ham asmi kalyāṇi   tavavr̥ttena śobʰane
   
tuṣṭo_aham asmi kalyāṇi   tavavr̥ttena śobʰane /
Halfverse: c    
vicāraṇām apatye tu   tava vakṣyāmi tāṃ śr̥ṇu
   
vicāraṇām apatye tu   tava vakṣyāmi tāṃ śr̥ṇu /18/

Verse: 19 
Halfverse: a    
sahasraṃ te 'stu putrāṇāṃ   śataṃ daśa saṃmitam
   
sahasraṃ te_astu putrāṇāṃ   śataṃ daśa saṃmitam /
Halfverse: c    
daśavā śatatulyāḥ syur   eko vāpi sahasravat
   
daśa-vā śata-tulyāḥ syur   eko _api sahasravat /19/

Verse: 20 
{Lopāmudrovāca}
Halfverse: a    
sahasrasaṃmitaḥ putra   eko me 'stu tapodʰana
   
sahasra-saṃmitaḥ putra eko me_astu tapo-dʰana /
Halfverse: c    
eko hi bahubʰiḥ śreyān   vidvān sādʰur asādʰubʰiḥ
   
eko hi bahubʰiḥ śreyān   vidvān sādʰur asādʰubʰiḥ /20/

Verse: 21 
{Lomaśa uvāca}
Halfverse: a    
sa tatʰeti pratijñāya   tayā samabʰavan muniḥ
   
sa tatʰā_iti pratijñāya   tayā samabʰavan muniḥ /
Halfverse: c    
samaye samaśīlinyā   śraddʰāvāñ śraddadʰānayā
   
samaye sama-śīlinyā   śraddʰāvān śraddadʰānayā /21/

Verse: 22 
Halfverse: a    
tata ādʰāya garbʰaṃ tam   agamad vanam eva saḥ
   
tata\ ādʰāya garbʰaṃ tam   agamad vanam eva saḥ /
Halfverse: c    
tasmin vanagate garbʰo   vavr̥dʰe sapta śāradān
   
tasmin vana-gate garbʰo   vavr̥dʰe sapta śāradān /22/

Verse: 23 
Halfverse: a    
saptame 'bde gate cāpi   prācyavat sa mahākaviḥ
   
saptame_abde gate ca_api   prācyavat sa mahā-kaviḥ /
Halfverse: c    
jvalann iva prabʰāvena   dr̥ḍʰasyur nāma bʰārata
   
jvalann iva prabʰāvena   dr̥ḍʰasyur nāma bʰārata /
Halfverse: e    
sāṅgopaniṣadān vedāñ   japann eva mahāyaśāḥ
   
sa_aṅga_upaniṣadān vedān   japann eva mahā-yaśāḥ /23/

Verse: 24 
Halfverse: a    
tasya putro 'bʰavad r̥ṣeḥ   sa tejasvī mahān r̥ṣiḥ
   
tasya putro_abʰavad r̥ṣeḥ   sa tejasvī mahān r̥ṣiḥ /
Halfverse: c    
sa bāla eva tejasvī   pitus tasya niveśane
   
sa bāla\ eva tejasvī   pitus tasya niveśane /
Halfverse: e    
idʰmānāṃ bʰāram ājahre   idʰma vāhas tato 'bʰavat
   
idʰmānāṃ bʰāram ājahre idʰma vāhas tato_abʰavat /24/

Verse: 25 
Halfverse: a    
tatʰāyuktaṃ ca taṃ dr̥ṣṭvā   mumude sa munis tadā
   
tatʰā-yuktaṃ ca taṃ dr̥ṣṭvā   mumude sa munis tadā /
Halfverse: c    
lebʰire pitaraś cāsya   lokān rājan yatʰepsitān
   
lebʰire pitaraś ca_asya   lokān rājan yatʰā_īpsitān /25/

Verse: 26 
Halfverse: a    
agastyasyāśramaḥ kʰyātaḥ   sarvartukusumānvitaḥ
   
agastyasya_āśramaḥ kʰyātaḥ   sarva-r̥tu-kusuma_anvitaḥ /
Halfverse: c    
prāhrādir evaṃ vātāpir   agastyena vināśitaḥ
   
prāhrādir evaṃ vātāpir   agastyena vināśitaḥ /26/

Verse: 27 
Halfverse: a    
tasyāyam āśramo rājan   ramaṇīyo guṇair yutaḥ
   
tasya_ayam āśramo rājan   ramaṇīyo guṇair yutaḥ /
Halfverse: c    
eṣā bʰāgīratʰī puṇyā   yatʰeṣṭam avagāhyatām
   
eṣā bʰāgīratʰī puṇyā   yatʰā_iṣṭam avagāhyatām /27/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.