TITUS
Mahabharata
Part No. 394
Chapter: 97
Adhyāya
97
Verse: 1
{Lomaśa
uvāca}
Halfverse: a
ilvalas
tān
viditvā
tu
maharṣisahitān
nr̥pān
ilvalas
tān
viditvā
tu
maharṣi-sahitān
nr̥pān
/
Halfverse: c
upastʰitān
sahāmātyo
viṣayānte
'bʰyapūjayat
upastʰitān
saha
_amātyo
viṣaya
_ante
_abʰyapūjayat
/1/
Verse: 2
Halfverse: a
teṣāṃ
tato
'sura
śreṣṭʰa
ātitʰyam
akarot
tadā
teṣāṃ
tato
_asura
śreṣṭʰa
ātitʰyam
akarot
tadā
/
Halfverse: c
sa
saṃskr̥tena
kauravya
bʰrātrā
vātāpinā
kila
sa
saṃskr̥tena
kauravya
bʰrātrā
vātāpinā
kila
/2/
Verse: 3
Halfverse: a
tato
rājarṣayaḥ
sarve
viṣaṇṇā
gatacetasaḥ
tato
rājarṣayaḥ
sarve
viṣaṇṇā
gata-cetasaḥ
/
Halfverse: c
vātāpiṃ
saṃskr̥taṃ
dr̥ṣṭvā
meṣabʰūtaṃ
mahāsuram
vātāpiṃ
saṃskr̥taṃ
dr̥ṣṭvā
meṣa-bʰūtaṃ
mahā
_asuram
/3/
Verse: 4
Halfverse: a
atʰābravīd
agastyas
tān
rājarṣīn
r̥ṣisattamaḥ
atʰa
_abravīd
agastyas
tān
rājarṣīn
r̥ṣi-sattamaḥ
/
Halfverse: c
viṣādo
vo
na
kartavyo
ahaṃ
bʰokṣye
mahāsuram
viṣādo
vo
na
kartavyo
ahaṃ
bʰokṣye
mahā
_asuram
/4/
Verse: 5
Halfverse: a
dʰuryāsanam
atʰāsādya
niṣasāda
mahāmuniḥ
dʰurya
_āsanam
atʰa
_āsādya
niṣasāda
mahā-muniḥ
/
Halfverse: c
taṃ
paryaveṣad
daityendra
ilvalaḥ
prahasann
iva
taṃ
paryaveṣad
daitya
_indra
ilvalaḥ
prahasann
iva
/5/
Verse: 6
Halfverse: a
agastya
eva
kr̥tsnaṃ
tu
vātāpiṃ
bubʰuje
tataḥ
agastya\
eva
kr̥tsnaṃ
tu
vātāpiṃ
bubʰuje
tataḥ
/
Halfverse: c
bʰuktavaty
asuro
''hvānam
akarot
tasya
ilvalaḥ
{!}
bʰuktavaty
asuro
_āhvānam
karot
tasya\
ilvalaḥ
/6/
{!}
Verse: 7
Halfverse: a
tato
vāyuḥ
prādur
abʰūd
agastyasya
mahātmanaḥ
tato
vāyuḥ
prādur
abʰūd
agastyasya
mahā
_ātmanaḥ
/
Halfverse: c
ilvalaś
ca
viṣaṇṇo
'bʰūd
dr̥ṣṭvā
jīrṇaṃ
mahāsuram
ilvalaś
ca
viṣaṇṇo
_abʰūd
dr̥ṣṭvā
jīrṇaṃ
mahā
_asuram
/7/
Verse: 8
Halfverse: a
prāñjaliś
ca
sahāmātyair
idaṃ
vacanam
abravīt
prāñjaliś
ca
saha
_amātyair
idaṃ
vacanam
abravīt
/
Halfverse: c
kimartʰam
upayātāḥ
stʰa
brūta
kiṃ
karavāṇi
vaḥ
kim-artʰam
upayātāḥ
stʰa
brūta
kiṃ
karavāṇi
vaḥ
/8/
Verse: 9
Halfverse: a
pratyuvāca
tato
'gastyaḥ
prahasann
ilvalaṃ
tadā
pratyuvāca
tato
_agastyaḥ
prahasann
ilvalaṃ
tadā
/
Halfverse: c
īśaṃ
hy
asura
vidmas
tvāṃ
vayaṃ
sarve
dʰaneśvaram
īśaṃ
hy
asura
vidmas
tvāṃ
vayaṃ
sarve
dʰana
_īśvaram
/9/
Verse: 10
Halfverse: a
ime
ca
nātidʰanino
dʰanārtʰaś
ca
mahān
mama
ime
ca
nātidʰanino
dʰanārtʰaś
ca
mahān
mama
/
Halfverse: c
yatʰāśakty
avihiṃsyānyān
saṃvibʰāgaṃ
prayaccʰa
naḥ
yatʰā-śakty
avihiṃsya
_anyān
saṃvibʰāgaṃ
prayaccʰa
naḥ
/10/
Verse: 11
Halfverse: a
tato
'bʰivādya
tam
r̥ṣim
ilvalo
vākyam
abravīt
tato
_abʰivādya
tam
r̥ṣim
ilvalo
vākyam
abravīt
/
Halfverse: c
ditsitaṃ
yadi
vetsi
tvaṃ
tato
dāsyāmi
te
vasu
ditsitaṃ
yadi
vetsi
tvaṃ
tato
dāsyāmi
te
vasu
/11/
Verse: 12
{Agastya
uvāca}
Halfverse: a
gavāṃ
daśasahasrāṇi
rājñām
ekaikaśo
'sura
gavāṃ
daśa-sahasrāṇi
rājñām
eka
_ekaśo
_asura
/
Halfverse: c
tāvad
eva
suvarṇasya
ditsitaṃ
te
mahāsura
tāvad
eva
suvarṇasya
ditsitaṃ
te
mahā
_asura
/12/
Verse: 13
Halfverse: a
mahyaṃ
tato
vai
dviguṇaṃ
ratʰaś
caiva
hiraṇmayaḥ
mahyaṃ
tato
vai
dviguṇaṃ
ratʰaś
caiva
hiraṇmayaḥ
/
Halfverse: c
manojavau
vājinau
ca
ditsitaṃ
te
mahāsura
mano-javau
vājinau
ca
ditsitaṃ
te
mahā
_asura
/
Halfverse: e
jijñāsyatāṃ
ratʰaḥ
sadyo
vyaktam
eṣa
hiraṇmayaḥ
jijñāsyatāṃ
ratʰaḥ
sadyo
vyaktam
eṣa
hiraṇmayaḥ
/13/
Verse: 14
{Lomaśa
uvāca}
Halfverse: a
jijñāsyamānaḥ
sa
ratʰaḥ
kaunteyāsīd
dʰiraṇmayaḥ
jijñāsyamānaḥ
sa
ratʰaḥ
kaunteya
_āsīd
hiraṇmayaḥ
/
Halfverse: c
tataḥ
pravyatʰito
daityo
dadāv
abʰyadʰikaṃ
vasu
tataḥ
pravyatʰito
daityo
dadāv
abʰyadʰikaṃ
vasu
/14/
Verse: 15
Halfverse: a
vivājaś
ca
suvājaś
ca
tasmin
yuktau
ratʰe
hayau
vivājaś
ca
suvājaś
ca
tasmin
yuktau
ratʰe
hayau
/
Halfverse: c
ūhatus
tau
vasūny
āśu
tāny
agastyāśramaṃ
prati
ūhatus
tau
vasūny
āśu
tāny
agastya
_āśramaṃ
prati
/
Halfverse: e
sarvān
rājñaḥ
sahāgastyān
nimeṣād
iva
bʰārata
sarvān
rājñaḥ
saha
_agastyān
nimeṣād
iva
bʰārata
/
Verse: 16
Halfverse: a
agastyenābʰyanujñātā
jagmū
rājarṣayas
tadā
agastyena
_abʰyanujñātā
jagmū
rājarṣayas
tadā
/
Halfverse: c
kr̥tavāṃś
ca
muniḥ
sarvaṃ
lopāmudrā
cikīrṣitam
kr̥tavāṃś
ca
muniḥ
sarvaṃ
lopāmudrā
cikīrṣitam
/16/
Verse: 17
{Lopāmudrovāca}
Halfverse: a
kr̥tavān
asi
tat
sarvaṃ
bʰagavan
mama
kāṅkṣitam
kr̥tavān
asi
tat
sarvaṃ
bʰagavan
mama
kāṅkṣitam
/
Halfverse: c
utpādaya
sakr̥n
mahyam
apatyaṃ
vīryavattaram
utpādaya
sakr̥t
mahyam
apatyaṃ
vīryavattaram
/17/
Verse: 18
{Agastya
uvāca}
Halfverse: a
tuṣṭo
'ham
asmi
kalyāṇi
tavavr̥ttena
śobʰane
tuṣṭo
_aham
asmi
kalyāṇi
tavavr̥ttena
śobʰane
/
Halfverse: c
vicāraṇām
apatye
tu
tava
vakṣyāmi
tāṃ
śr̥ṇu
vicāraṇām
apatye
tu
tava
vakṣyāmi
tāṃ
śr̥ṇu
/18/
Verse: 19
Halfverse: a
sahasraṃ
te
'stu
putrāṇāṃ
śataṃ
vā
daśa
saṃmitam
sahasraṃ
te
_astu
putrāṇāṃ
śataṃ
vā
daśa
saṃmitam
/
Halfverse: c
daśavā
śatatulyāḥ
syur
eko
vāpi
sahasravat
daśa-vā
śata-tulyāḥ
syur
eko
vā
_api
sahasravat
/19/
Verse: 20
{Lopāmudrovāca}
Halfverse: a
sahasrasaṃmitaḥ
putra
eko
me
'stu
tapodʰana
sahasra-saṃmitaḥ
putra
eko
me
_astu
tapo-dʰana
/
Halfverse: c
eko
hi
bahubʰiḥ
śreyān
vidvān
sādʰur
asādʰubʰiḥ
eko
hi
bahubʰiḥ
śreyān
vidvān
sādʰur
asādʰubʰiḥ
/20/
Verse: 21
{Lomaśa
uvāca}
Halfverse: a
sa
tatʰeti
pratijñāya
tayā
samabʰavan
muniḥ
sa
tatʰā
_iti
pratijñāya
tayā
samabʰavan
muniḥ
/
Halfverse: c
samaye
samaśīlinyā
śraddʰāvāñ
śraddadʰānayā
samaye
sama-śīlinyā
śraddʰāvān
śraddadʰānayā
/21/
Verse: 22
Halfverse: a
tata
ādʰāya
garbʰaṃ
tam
agamad
vanam
eva
saḥ
tata\
ādʰāya
garbʰaṃ
tam
agamad
vanam
eva
saḥ
/
Halfverse: c
tasmin
vanagate
garbʰo
vavr̥dʰe
sapta
śāradān
tasmin
vana-gate
garbʰo
vavr̥dʰe
sapta
śāradān
/22/
Verse: 23
Halfverse: a
saptame
'bde
gate
cāpi
prācyavat
sa
mahākaviḥ
saptame
_abde
gate
ca
_api
prācyavat
sa
mahā-kaviḥ
/
Halfverse: c
jvalann
iva
prabʰāvena
dr̥ḍʰasyur
nāma
bʰārata
jvalann
iva
prabʰāvena
dr̥ḍʰasyur
nāma
bʰārata
/
Halfverse: e
sāṅgopaniṣadān
vedāñ
japann
eva
mahāyaśāḥ
sa
_aṅga
_upaniṣadān
vedān
japann
eva
mahā-yaśāḥ
/23/
Verse: 24
Halfverse: a
tasya
putro
'bʰavad
r̥ṣeḥ
sa
tejasvī
mahān
r̥ṣiḥ
tasya
putro
_abʰavad
r̥ṣeḥ
sa
tejasvī
mahān
r̥ṣiḥ
/
Halfverse: c
sa
bāla
eva
tejasvī
pitus
tasya
niveśane
sa
bāla\
eva
tejasvī
pitus
tasya
niveśane
/
Halfverse: e
idʰmānāṃ
bʰāram
ājahre
idʰma
vāhas
tato
'bʰavat
idʰmānāṃ
bʰāram
ājahre
idʰma
vāhas
tato
_abʰavat
/24/
Verse: 25
Halfverse: a
tatʰāyuktaṃ
ca
taṃ
dr̥ṣṭvā
mumude
sa
munis
tadā
tatʰā-yuktaṃ
ca
taṃ
dr̥ṣṭvā
mumude
sa
munis
tadā
/
Halfverse: c
lebʰire
pitaraś
cāsya
lokān
rājan
yatʰepsitān
lebʰire
pitaraś
ca
_asya
lokān
rājan
yatʰā
_īpsitān
/25/
Verse: 26
Halfverse: a
agastyasyāśramaḥ
kʰyātaḥ
sarvartukusumānvitaḥ
agastyasya
_āśramaḥ
kʰyātaḥ
sarva-r̥tu-kusuma
_anvitaḥ
/
Halfverse: c
prāhrādir
evaṃ
vātāpir
agastyena
vināśitaḥ
prāhrādir
evaṃ
vātāpir
agastyena
vināśitaḥ
/26/
Verse: 27
Halfverse: a
tasyāyam
āśramo
rājan
ramaṇīyo
guṇair
yutaḥ
tasya
_ayam
āśramo
rājan
ramaṇīyo
guṇair
yutaḥ
/
Halfverse: c
eṣā
bʰāgīratʰī
puṇyā
yatʰeṣṭam
avagāhyatām
eṣā
bʰāgīratʰī
puṇyā
yatʰā
_iṣṭam
avagāhyatām
/27/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.