TITUS
Mahabharata
Part No. 395
Chapter: 98
Adhyāya
98
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
bʰūya
evāham
iccʰāmi
maharṣes
tasya
dʰīmataḥ
bʰūya\
eva
_aham
iccʰāmi
maharṣes
tasya
dʰīmataḥ
/
Halfverse: c
karmaṇāṃ
vistaraṃ
śrotum
agastyasya
dvijottama
karmaṇāṃ
vistaraṃ
śrotum
agastyasya
dvija
_uttama
/1/
Verse: 2
{Lomaśa
uvāca}
Halfverse: a
śr̥ṇu
rājan
katʰāṃ
divyām
adbʰutām
atimānuṣīm
śr̥ṇu
rājan
katʰāṃ
divyām
adbʰutām
atimānuṣīm
/
Halfverse: c
agastyasya
mahārāja
prabʰāvam
amitātmanaḥ
agastyasya
mahā-rāja
prabʰāvam
amita
_ātmanaḥ
/2/
Verse: 3
Halfverse: a
āsan
kr̥tayuge
gʰorā
dānavā
yuddʰadurmadāḥ
āsan
kr̥ta-yuge
gʰorā
dānavā
yuddʰa-durmadāḥ
/
Halfverse: c
kāleyā
iti
vikʰyātā
gaṇāḥ
paramadāruṇāḥ
kāleyā\
iti
vikʰyātā
gaṇāḥ
parama-dāruṇāḥ
/3/
Verse: 4
Halfverse: a
te
tu
vr̥traṃ
samāśritya
nānāpraharaṇodyatāḥ
te
tu
vr̥traṃ
samāśritya
nānā-praharaṇa
_udyatāḥ
/
Halfverse: c
samantāt
paryadʰāvanta
mahendra
pramukʰān
surān
samantāt
paryadʰāvanta
mahā
_indra
pramukʰān
surān
/4/
Verse: 5
Halfverse: a
tato
vr̥travadʰe
yatnam
akurvaṃs
tridaśāḥ
purā
tato
vr̥tra-vadʰe
yatnam
akurvaṃs
tridaśāḥ
purā
/
Halfverse: c
puraṃdaraṃ
puraskr̥tya
brahmāṇam
upatastʰire
puraṃ-daraṃ
puras-kr̥tya
brahmāṇam
upatastʰire
/5/
Verse: 6
Halfverse: a
kr̥tāñjalīṃs
tu
tān
sarvān
parameṣṭʰī
uvāca
ha
kr̥ta
_añjalīṃs
tu
tān
sarvān
parameṣṭʰī\
uvāca
ha
/
Halfverse: c
viditaṃ
me
surāḥ
sarvaṃ
yad
vaḥ
kāryaṃ
cikīrṣitam
viditaṃ
me
surāḥ
sarvaṃ
yad
vaḥ
kāryaṃ
cikīrṣitam
/6/
Verse: 7
Halfverse: a
tam
upāyaṃ
pravakṣyāmi
yatʰā
vr̥traṃ
vadʰiṣyatʰa
tam
upāyaṃ
pravakṣyāmi
yatʰā
vr̥traṃ
vadʰiṣyatʰa
/
Halfverse: c
dadʰīca
iti
vikʰyāto
mahān
r̥ṣir
udāradʰīḥ
dadʰīca\
iti
vikʰyāto
mahān
r̥ṣir
udāra-dʰīḥ
/7/
Verse: 8
Halfverse: a
taṃ
gatvā
sahitāḥ
sarve
varaṃ
vai
saṃprayācata
taṃ
gatvā
sahitāḥ
sarve
varaṃ
vai
saṃprayācata
/
Halfverse: c
sa
vo
dāsyati
dʰarmātmā
suprītenāntarātmanā
sa
vo
dāsyati
dʰarma
_ātmā
su-prītena
_antar-ātmanā
/8/
Verse: 9
Halfverse: a
sa
vācyaḥ
sahitaiḥ
sarvair
bʰavadbʰir
jayakāṅkṣibʰiḥ
sa
vācyaḥ
sahitaiḥ
sarvair
bʰavadbʰir
jaya-kāṅkṣibʰiḥ
/
Halfverse: c
svāny
astʰīni
prayaccʰeti
trailokyasya
hitāya
vai
svāny
astʰīni
prayaccʰa
_iti
trailokyasya
hitāya
vai
/
Halfverse: e
sa
śarīraṃ
samutsr̥jya
svāny
astʰīni
pradāsyati
sa
śarīraṃ
samutsr̥jya
svāny
astʰīni
pradāsyati
/9/
Verse: 10
Halfverse: a
tasyāstʰibʰir
mahāgʰoraṃ
vajraṃ
saṃbʰriyatāṃ
dr̥ḍʰam
tasya
_astʰibʰir
mahā-gʰoraṃ
vajraṃ
saṃbʰriyatāṃ
dr̥ḍʰam
/
Halfverse: c
mahac
cʰatruhanaṃ
tīkṣṇaṃ
ṣaḍ
aśraṃ
bʰīmanisvanam
mahat
śatru-hanaṃ
tīkṣṇaṃ
ṣaḍ
aśraṃ
bʰīma-nisvanam
/10/
Verse: 11
Halfverse: a
tena
vajreṇa
vai
vr̥traṃ
vadʰiṣyati
śatakratuḥ
tena
vajreṇa
vai
vr̥traṃ
vadʰiṣyati
śata-kratuḥ
/
Halfverse: c
etad
vaḥ
sarvam
ākʰyātaṃ
tasmāc
cʰīgʰraṃ
vidʰīyatām
etad
vaḥ
sarvam
ākʰyātaṃ
tasmāt
śīgʰraṃ
vidʰīyatām
/11/
Verse: 12
Halfverse: a
evam
uktās
tato
devā
anujñāpya
pitā
maham
evam
uktās
tato
devā
anujñāpya
pitā
maham
/
Halfverse: c
nārāyaṇaṃ
puraskr̥tya
dadʰīcasyāśramaṃ
yayuḥ
nārāyaṇaṃ
puras-kr̥tya
dadʰīcasya
_āśramaṃ
yayuḥ
/12/
Verse: 13
Halfverse: a
sarasvatyāḥ
pare
pāre
nānādrumalatāvr̥tam
sarasvatyāḥ
pare
pāre
nānā-druma-latā
_āvr̥tam
/
Halfverse: c
ṣaṭ
padodgīta
ninadair
vigʰuṣṭaṃ
sāma
gair
iva
ṣaṭ
pada
_udgīta
ninadair
vigʰuṣṭaṃ
sāma
gair
iva
/
Halfverse: e
puṃskokila
ravonmiśraṃ
jīvaṃ
jīvaka
nāditam
puṃskokila
rava
_unmiśraṃ
jīvaṃ
jīvaka
nāditam
/13/
Verse: 14
Halfverse: a
mahiṣaiś
ca
varāhaiś
ca
sr̥maraiś
camarair
api
mahiṣaiś
ca
varāhaiś
ca
sr̥maraiś
camarair
api
/
Halfverse: c
tatra
tatrānucaritaṃ
śārdūlabʰayavarjitaiḥ
tatra
tatra
_anucaritaṃ
śārdūla-bʰaya-varjitaiḥ
/14/
Verse: 15
Halfverse: a
kareṇubʰir
vāraṇaiś
ca
prabʰinnakaraṭā
mukʰaiḥ
kareṇubʰir
vāraṇaiś
ca
prabʰinna-karaṭā
mukʰaiḥ
/
Halfverse: c
saro
'vagāḍʰaiḥ
krīḍadbʰiḥ
samantād
anunāditam
saro
_avagāḍʰaiḥ
krīḍadbʰiḥ
samantād
anunāditam
/15/
Verse: 16
Halfverse: a
siṃhavyāgʰrair
mahānādān
nadadbʰir
anunāditam
siṃha-vyāgʰrair
mahā-nādān
nadadbʰir
anunāditam
/
Halfverse: c
aparaiś
cāpi
saṃlīnair
guhā
kandaravāsibʰiḥ
aparaiś
ca
_api
saṃlīnair
guhā
kandara-vāsibʰiḥ
/16/
Verse: 17
Halfverse: a
teṣu
teṣv
avakāśeṣu
śobʰitaṃ
sumanoramam
teṣu
teṣv
avakāśeṣu
śobʰitaṃ
sumano-ramam
/
Halfverse: c
triviṣṭapasamaprakʰyaṃ
dadʰīcāśramam
āgaman
triviṣṭapa-sama-prakʰyaṃ
dadʰīca
_āśramam
āgaman
/17/
Verse: 18
Halfverse: a
tatrāpaśyan
dadīcaṃ
te
divākarasamadyutim
tatra
_apaśyan
dadīcaṃ
te
divā-kara-sama-dyutim
/
Halfverse: c
jājvalyamānaṃ
vapuṣā
yatʰā
lakṣmyā
pitā
maham
jājvalyamānaṃ
vapuṣā
yatʰā
lakṣmyā
pitā
maham
/18/
Verse: 19
Halfverse: a
tasya
pādau
surā
rājann
abʰivādya
praṇamya
ca
tasya
pādau
surā
rājann
abʰivādya
praṇamya
ca
/
Halfverse: c
ayācanta
varaṃ
sarve
yatʰoktaṃ
parameṣṭʰinā
ayācanta
varaṃ
sarve
yatʰā
_uktaṃ
parameṣṭʰinā
/19/
Verse: 20
Halfverse: a
tato
dadīcaḥ
paramapratītaḥ
;
surottamāṃs
tān
idam
abʰyuvāca
tato
dadīcaḥ
parama-pratītaḥ
sura
_uttamāṃs
tān
idam
abʰyuvāca
/
Halfverse: c
karomi
yad
vo
hitam
adya
devāḥ
;
svaṃ
cāpi
dehaṃ
tv
aham
utsr̥jāmi
karomi
yad
vo
hitam
adya
devāḥ
svaṃ
ca
_api
dehaṃ
tv
aham
utsr̥jāmi
/20/
Verse: 21
Halfverse: a
sa
evam
uktvā
dvipadāṃ
variṣṭʰaḥ
;
prāṇān
vaśīsvān
sahasotsasarja
sa\
evam
uktvā
dvipadāṃ
variṣṭʰaḥ
prāṇān
vaśī-svān
sahasā
_utsasarja
/
Halfverse: c
tataḥ
surās
te
jagr̥huḥ
parāsor
;
astʰīni
tasyātʰa
yatʰopadeśam
tataḥ
surās
te
jagr̥huḥ
para
_asor
astʰīni
tasya
_atʰa
yatʰā
_upadeśam
/21/
Verse: 22
Halfverse: a
prahr̥ṣṭarūpāś
ca
jayāya
devās
;
tvaṣṭāram
āgamya
tam
artʰam
ūcuḥ
prahr̥ṣṭa-rūpāś
ca
jayāya
devās
tvaṣṭāram
āgamya
tam
artʰam
ūcuḥ
/22/
Halfverse: c
tvaṣṭā
tu
teṣāṃ
vacanaṃ
niśamya
;
prahr̥ṣṭarūpaḥ
prayataḥ
prayatnāt
tvaṣṭā
tu
teṣāṃ
vacanaṃ
niśamya
prahr̥ṣṭa-rūpaḥ
prayataḥ
prayatnāt
/
Verse: 23
Halfverse: a
cakāra
vajraṃ
bʰr̥śam
ugrarūpaṃ
;
kr̥tvā
ca
śakraṃ
sa
uvāca
hr̥ṣṭaḥ
cakāra
vajraṃ
bʰr̥śam
ugra-rūpaṃ
kr̥tvā
ca
śakraṃ
sa\
uvāca
hr̥ṣṭaḥ
/
Halfverse: c
anena
vajrapravareṇa
deva
;
bʰasmīkuruṣvādya
surārim
ugram
anena
vajra-pravareṇa
deva
bʰasmī-kuruṣva
_adya
sura
_arim
ugram
/23/
Verse: 24
Halfverse: a
tato
hatāriḥ
sagaṇaḥ
sukʰaṃ
vai
;
praśādʰi
kr̥tsnaṃ
tridivaṃ
divi
ṣṭʰaḥ
tato
hata
_ariḥ
sa-gaṇaḥ
sukʰaṃ
vai
praśādʰi
kr̥tsnaṃ
tridivaṃ
divi
ṣṭʰaḥ
/
Halfverse: c
tvaṣṭrā
tatʰoktaḥ
sa
puraṃdaras
tu
;
vajraṃ
prahr̥ṣṭaḥ
prayato
'bʰyagr̥hṇāt
tvaṣṭrā
tatʰā
_uktaḥ
sa
puraṃ-daras
tu
vajraṃ
prahr̥ṣṭaḥ
prayato
_abʰyagr̥hṇāt
/24/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.