TITUS
Mahabharata
Part No. 395
Previous part

Chapter: 98 
Adhyāya 98


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
bʰūya evāham iccʰāmi   maharṣes tasya dʰīmataḥ
   
bʰūya\ eva_aham iccʰāmi   maharṣes tasya dʰīmataḥ /
Halfverse: c    
karmaṇāṃ vistaraṃ śrotum   agastyasya dvijottama
   
karmaṇāṃ vistaraṃ śrotum   agastyasya dvija_uttama /1/

Verse: 2 
{Lomaśa uvāca}
Halfverse: a    
śr̥ṇu rājan katʰāṃ divyām   adbʰutām atimānuṣīm
   
śr̥ṇu rājan katʰāṃ divyām   adbʰutām atimānuṣīm /
Halfverse: c    
agastyasya mahārāja   prabʰāvam amitātmanaḥ
   
agastyasya mahā-rāja   prabʰāvam amita_ātmanaḥ /2/

Verse: 3 
Halfverse: a    
āsan kr̥tayuge gʰorā   dānavā yuddʰadurmadāḥ
   
āsan kr̥ta-yuge gʰorā   dānavā yuddʰa-durmadāḥ /
Halfverse: c    
kāleyā iti vikʰyātā   gaṇāḥ paramadāruṇāḥ
   
kāleyā\ iti vikʰyātā   gaṇāḥ parama-dāruṇāḥ /3/

Verse: 4 
Halfverse: a    
te tu vr̥traṃ samāśritya   nānāpraharaṇodyatāḥ
   
te tu vr̥traṃ samāśritya   nānā-praharaṇa_udyatāḥ /
Halfverse: c    
samantāt paryadʰāvanta   mahendra pramukʰān surān
   
samantāt paryadʰāvanta   mahā_indra pramukʰān surān /4/

Verse: 5 
Halfverse: a    
tato vr̥travadʰe yatnam   akurvaṃs tridaśāḥ purā
   
tato vr̥tra-vadʰe yatnam   akurvaṃs tridaśāḥ purā /
Halfverse: c    
puraṃdaraṃ puraskr̥tya   brahmāṇam upatastʰire
   
puraṃ-daraṃ puras-kr̥tya   brahmāṇam upatastʰire /5/

Verse: 6 
Halfverse: a    
kr̥tāñjalīṃs tu tān sarvān   parameṣṭʰī uvāca ha
   
kr̥ta_añjalīṃs tu tān sarvān   parameṣṭʰī\ uvāca ha /
Halfverse: c    
viditaṃ me surāḥ sarvaṃ   yad vaḥ kāryaṃ cikīrṣitam
   
viditaṃ me surāḥ sarvaṃ   yad vaḥ kāryaṃ cikīrṣitam /6/

Verse: 7 
Halfverse: a    
tam upāyaṃ pravakṣyāmi   yatʰā vr̥traṃ vadʰiṣyatʰa
   
tam upāyaṃ pravakṣyāmi   yatʰā vr̥traṃ vadʰiṣyatʰa /
Halfverse: c    
dadʰīca iti vikʰyāto   mahān r̥ṣir udāradʰīḥ
   
dadʰīca\ iti vikʰyāto   mahān r̥ṣir udāra-dʰīḥ /7/

Verse: 8 
Halfverse: a    
taṃ gatvā sahitāḥ sarve   varaṃ vai saṃprayācata
   
taṃ gatvā sahitāḥ sarve   varaṃ vai saṃprayācata /
Halfverse: c    
sa vo dāsyati dʰarmātmā   suprītenāntarātmanā
   
sa vo dāsyati dʰarma_ātmā   su-prītena_antar-ātmanā /8/

Verse: 9 
Halfverse: a    
sa vācyaḥ sahitaiḥ sarvair   bʰavadbʰir jayakāṅkṣibʰiḥ
   
sa vācyaḥ sahitaiḥ sarvair   bʰavadbʰir jaya-kāṅkṣibʰiḥ /
Halfverse: c    
svāny astʰīni prayaccʰeti   trailokyasya hitāya vai
   
svāny astʰīni prayaccʰa_iti   trailokyasya hitāya vai /
Halfverse: e    
sa śarīraṃ samutsr̥jya   svāny astʰīni pradāsyati
   
sa śarīraṃ samutsr̥jya   svāny astʰīni pradāsyati /9/

Verse: 10 
Halfverse: a    
tasyāstʰibʰir mahāgʰoraṃ   vajraṃ saṃbʰriyatāṃ dr̥ḍʰam
   
tasya_astʰibʰir mahā-gʰoraṃ   vajraṃ saṃbʰriyatāṃ dr̥ḍʰam /
Halfverse: c    
mahac cʰatruhanaṃ tīkṣṇaṃ   ṣaḍ aśraṃ bʰīmanisvanam
   
mahat śatru-hanaṃ tīkṣṇaṃ   ṣaḍ aśraṃ bʰīma-nisvanam /10/

Verse: 11 
Halfverse: a    
tena vajreṇa vai vr̥traṃ   vadʰiṣyati śatakratuḥ
   
tena vajreṇa vai vr̥traṃ   vadʰiṣyati śata-kratuḥ /
Halfverse: c    
etad vaḥ sarvam ākʰyātaṃ   tasmāc cʰīgʰraṃ vidʰīyatām
   
etad vaḥ sarvam ākʰyātaṃ   tasmāt śīgʰraṃ vidʰīyatām /11/

Verse: 12 
Halfverse: a    
evam uktās tato devā   anujñāpya pitā maham
   
evam uktās tato devā anujñāpya pitā maham /
Halfverse: c    
nārāyaṇaṃ puraskr̥tya   dadʰīcasyāśramaṃ yayuḥ
   
nārāyaṇaṃ puras-kr̥tya   dadʰīcasya_āśramaṃ yayuḥ /12/

Verse: 13 
Halfverse: a    
sarasvatyāḥ pare pāre   nānādrumalatāvr̥tam
   
sarasvatyāḥ pare pāre   nānā-druma-latā_āvr̥tam /
Halfverse: c    
ṣaṭ padodgīta ninadair   vigʰuṣṭaṃ sāma gair iva
   
ṣaṭ pada_udgīta ninadair   vigʰuṣṭaṃ sāma gair iva /
Halfverse: e    
puṃskokila ravonmiśraṃ   jīvaṃ jīvaka nāditam
   
puṃskokila rava_unmiśraṃ   jīvaṃ jīvaka nāditam /13/

Verse: 14 
Halfverse: a    
mahiṣaiś ca varāhaiś ca   sr̥maraiś camarair api
   
mahiṣaiś ca varāhaiś ca   sr̥maraiś camarair api /
Halfverse: c    
tatra tatrānucaritaṃ   śārdūlabʰayavarjitaiḥ
   
tatra tatra_anucaritaṃ   śārdūla-bʰaya-varjitaiḥ /14/

Verse: 15 
Halfverse: a    
kareṇubʰir vāraṇaiś ca   prabʰinnakaraṭā mukʰaiḥ
   
kareṇubʰir vāraṇaiś ca   prabʰinna-karaṭā mukʰaiḥ /
Halfverse: c    
saro 'vagāḍʰaiḥ krīḍadbʰiḥ   samantād anunāditam
   
saro_avagāḍʰaiḥ krīḍadbʰiḥ   samantād anunāditam /15/

Verse: 16 
Halfverse: a    
siṃhavyāgʰrair mahānādān   nadadbʰir anunāditam
   
siṃha-vyāgʰrair mahā-nādān   nadadbʰir anunāditam /
Halfverse: c    
aparaiś cāpi saṃlīnair   guhā kandaravāsibʰiḥ
   
aparaiś ca_api saṃlīnair   guhā kandara-vāsibʰiḥ /16/

Verse: 17 
Halfverse: a    
teṣu teṣv avakāśeṣu   śobʰitaṃ sumanoramam
   
teṣu teṣv avakāśeṣu   śobʰitaṃ sumano-ramam /
Halfverse: c    
triviṣṭapasamaprakʰyaṃ   dadʰīcāśramam āgaman
   
triviṣṭapa-sama-prakʰyaṃ   dadʰīca_āśramam āgaman /17/

Verse: 18 
Halfverse: a    
tatrāpaśyan dadīcaṃ te   divākarasamadyutim
   
tatra_apaśyan dadīcaṃ te   divā-kara-sama-dyutim /
Halfverse: c    
jājvalyamānaṃ vapuṣā   yatʰā lakṣmyā pitā maham
   
jājvalyamānaṃ vapuṣā   yatʰā lakṣmyā pitā maham /18/

Verse: 19 
Halfverse: a    
tasya pādau surā rājann   abʰivādya praṇamya ca
   
tasya pādau surā rājann   abʰivādya praṇamya ca /
Halfverse: c    
ayācanta varaṃ sarve   yatʰoktaṃ parameṣṭʰinā
   
ayācanta varaṃ sarve   yatʰā_uktaṃ parameṣṭʰinā /19/


Verse: 20 
Halfverse: a    
tato dadīcaḥ paramapratītaḥ; surottamāṃs tān idam abʰyuvāca
   
tato dadīcaḥ parama-pratītaḥ   sura_uttamāṃs tān idam abʰyuvāca /
Halfverse: c    
karomi yad vo hitam adya devāḥ; svaṃ cāpi dehaṃ tv aham utsr̥jāmi
   
karomi yad vo hitam adya devāḥ   svaṃ ca_api dehaṃ tv aham utsr̥jāmi /20/

Verse: 21 
Halfverse: a    
sa evam uktvā dvipadāṃ variṣṭʰaḥ; prāṇān vaśīsvān sahasotsasarja
   
sa\ evam uktvā dvipadāṃ variṣṭʰaḥ   prāṇān vaśī-svān sahasā_utsasarja /
Halfverse: c    
tataḥ surās te jagr̥huḥ parāsor; astʰīni tasyātʰa yatʰopadeśam
   
tataḥ surās te jagr̥huḥ para_asor   astʰīni tasya_atʰa yatʰā_upadeśam /21/

Verse: 22 
Halfverse: a    
prahr̥ṣṭarūpāś ca jayāya devās; tvaṣṭāram āgamya tam artʰam ūcuḥ
   
prahr̥ṣṭa-rūpāś ca jayāya devās   tvaṣṭāram āgamya tam artʰam ūcuḥ /22/
Halfverse: c    
tvaṣṭā tu teṣāṃ vacanaṃ niśamya; prahr̥ṣṭarūpaḥ prayataḥ prayatnāt
   
tvaṣṭā tu teṣāṃ vacanaṃ niśamya   prahr̥ṣṭa-rūpaḥ prayataḥ prayatnāt /

Verse: 23 
Halfverse: a    
cakāra vajraṃ bʰr̥śam ugrarūpaṃ; kr̥tvā ca śakraṃ sa uvāca hr̥ṣṭaḥ
   
cakāra vajraṃ bʰr̥śam ugra-rūpaṃ   kr̥tvā ca śakraṃ sa\ uvāca hr̥ṣṭaḥ /
Halfverse: c    
anena vajrapravareṇa deva; bʰasmīkuruṣvādya surārim ugram
   
anena vajra-pravareṇa deva   bʰasmī-kuruṣva_adya sura_arim ugram /23/

Verse: 24 
Halfverse: a    
tato hatāriḥ sagaṇaḥ sukʰaṃ vai; praśādʰi kr̥tsnaṃ tridivaṃ divi ṣṭʰaḥ
   
tato hata_ariḥ sa-gaṇaḥ sukʰaṃ vai   praśādʰi kr̥tsnaṃ tridivaṃ divi ṣṭʰaḥ /
Halfverse: c    
tvaṣṭrā tatʰoktaḥ sa puraṃdaras tu; vajraṃ prahr̥ṣṭaḥ prayato 'bʰyagr̥hṇāt
   
tvaṣṭrā tatʰā_uktaḥ sa puraṃ-daras tu   vajraṃ prahr̥ṣṭaḥ prayato_abʰyagr̥hṇāt /24/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.