TITUS
Mahabharata
Part No. 396
Previous part

Chapter: 99 
Adhyāya 99


Verse: 1  {Lomaśa uvāca}
Halfverse: a    
tataḥ sa vajrī balibʰir   daivatair abʰirakṣitaḥ
   
tataḥ sa vajrī balibʰir   daivatair abʰirakṣitaḥ /
Halfverse: c    
āsasāda tato vr̥traṃ   stʰitam āvr̥tya rodasī
   
āsasāda tato vr̥traṃ   stʰitam āvr̥tya rodasī /1/

Verse: 2 
Halfverse: a    
kālakeyair mahākāyaiḥ   samantād abʰira kṣitam
   
kālakeyair mahā-kāyaiḥ   samantād abʰira kṣitam /
Halfverse: c    
samudyatapraharaṇaiḥ   sa śr̥ṅgair iva parvataiḥ
   
samudyata-praharaṇaiḥ   sa śr̥ṅgair iva parvataiḥ /2/

Verse: 3 
Halfverse: a    
tato yuddʰaṃ samabʰavad   devānāṃ saha dānavaiḥ
   
tato yuddʰaṃ samabʰavad   devānāṃ saha dānavaiḥ /
Halfverse: c    
muhūrtaṃ bʰarataśreṣṭʰa   lokatrāsa karaṃ mahat
   
muhūrtaṃ bʰarata-śreṣṭʰa   loka-trāsa karaṃ mahat /3/

Verse: 4 
Halfverse: a    
udyatapratipiṣṭānāṃ   kʰaḍgānāṃ vīrabāhubʰiḥ
   
udyata-pratipiṣṭānāṃ   kʰaḍgānāṃ vīra-bāhubʰiḥ /
Halfverse: c    
āsīt sutumulaḥ śabdaḥ   śarīreṣv abʰipātyatām
   
āsīt sutumulaḥ śabdaḥ   śarīreṣv abʰipātyatām /4/

Verse: 5 
Halfverse: a    
śirobʰiḥ prapatadbʰiś ca   antarikṣān mahītalam
   
śirobʰiḥ prapatadbʰiś ca antarikṣān mahī-talam /
Halfverse: c    
tālair iva mahīpāla   vr̥ntād bʰraṣṭair adr̥śyata
   
tālair iva mahī-pāla   vr̥ntād bʰraṣṭair adr̥śyata /5/

Verse: 6 
Halfverse: a    
te hemakavacā bʰūtvā   kāleyāḥ parigʰāyudʰāḥ
   
te hema-kavacā bʰūtvā   kāleyāḥ parigʰa_āyudʰāḥ /
Halfverse: c    
tridaśān abʰyavartanta   dāvadagdʰā ivādrayaḥ
   
tridaśān abʰyavartanta   dāva-dagdʰā\ iva_adrayaḥ /6/

Verse: 7 
Halfverse: a    
teṣāṃ vegavatāṃ vegaṃ   sahitānāṃ pradʰāvatām
   
teṣāṃ vegavatāṃ vegaṃ   sahitānāṃ pradʰāvatām /
Halfverse: c    
na śekus tridaśāḥ soḍʰuṃ   te bʰagnāḥ prādravan bʰayāt
   
na śekus tridaśāḥ soḍʰuṃ   te bʰagnāḥ prādravan bʰayāt /7/

Verse: 8 
Halfverse: a    
tān dr̥ṣṭvā dravato bʰītān   sahasrākṣaḥ puraṃdaraḥ
   
tān dr̥ṣṭvā dravato bʰītān   sahasra_akṣaḥ puraṃ-daraḥ /
Halfverse: c    
vr̥tre vivardʰamāne ca   kaśmalaṃ mahad āviśat
   
vr̥tre vivardʰamāne ca   kaśmalaṃ mahad āviśat /8/

Verse: 9 
Halfverse: a    
taṃ śakraṃ kaśmalāviṣṭaṃ   dr̥ṣṭvā viṣṇuḥ sanātanaḥ
   
taṃ śakraṃ kaśmala_āviṣṭaṃ   dr̥ṣṭvā viṣṇuḥ sanātanaḥ /
Halfverse: c    
svatejo vyadadʰāc cʰakre   balam asya vivardʰayan
   
sva-tejo vyadadʰāt śakre   balam asya vivardʰayan /9/

Verse: 10 
Halfverse: a    
viṣṇunāpyāyitaṃ śakraṃ   dr̥ṣṭvā devagaṇās tataḥ
   
viṣṇunā_āpyāyitaṃ śakraṃ   dr̥ṣṭvā deva-gaṇās tataḥ /
Halfverse: c    
svaṃ svaṃ tejaḥ samādadʰyus   tatʰā brahmarṣayo 'malāḥ
   
svaṃ svaṃ tejaḥ samādadʰyus   tatʰā brahmarṣayo_amalāḥ /10/

Verse: 11 
Halfverse: a    
sa samāpyāyitaḥ śakro   viṣṇunā daivataiḥ saha
   
sa samāpyāyitaḥ śakro   viṣṇunā daivataiḥ saha /
Halfverse: c    
r̥ṣibʰiś ca mahābʰāgair   balavān samapadyata
   
r̥ṣibʰiś ca mahā-bʰāgair   balavān samapadyata /11/


Verse: 12 
Halfverse: a    
jñātvā balastʰaṃ tridaśādʰipaṃ tu; nanāda vr̥tro mahato ninādān
   
jñātvā balastʰaṃ tridaśa_adʰipaṃ tu   nanāda vr̥tro mahato ninādān /
Halfverse: c    
tasya praṇādena dʰarā diśaś ca; kʰaṃ dyaur nagarāś cāpi cacāla sarvam
   
tasya praṇādena dʰarā diśaś ca   kʰaṃ dyaur nagarāś ca_api cacāla sarvam /12/

Verse: 13 
Halfverse: a    
tato mahendraḥ paramābʰitaptaḥ; śrutvā ravaṃ gʰorarūpaṃ mahāntam
   
tato mahā_indraḥ parama_abʰitaptaḥ   śrutvā ravaṃ gʰora-rūpaṃ mahāntam /
Halfverse: c    
bʰaye nimagnas tvaritaṃ mumoca; vajraṃ mahat tasya vadʰāya rājan
   
bʰaye nimagnas tvaritaṃ mumoca   vajraṃ mahat tasya vadʰāya rājan /13/

Verse: 14 
Halfverse: a    
sa śakravajrābʰihataḥ papāta; mahāsuraḥ kāñcanamālyadʰārī
   
sa śakra-vajra_abʰihataḥ papāta   mahā_asuraḥ kāñcana-mālya-dʰārī /
Halfverse: c    
yatʰā mahāñ śailavaraḥ purastāt; sa mandaro viṣṇukarāt pramuktaḥ
   
yatʰā mahān śaila-varaḥ purastāt   sa mandaro viṣṇu-karāt pramuktaḥ /14/

Verse: 15 
Halfverse: a    
tasmin hate daitya vare bʰayārtaḥ; śakraḥ padudrāva saraḥ praveṣṭum
   
tasmin hate daitya vare bʰaya_ārtaḥ   śakraḥ padudrāva saraḥ praveṣṭum /
Halfverse: c    
vajraṃ na mene svakarāt pramuktaṃ; vr̥traṃ hataṃ cāpi bʰayān na mene
   
vajraṃ na mene sva-karāt pramuktaṃ   vr̥traṃ hataṃ ca_api bʰayāt na mene /15/

Verse: 16 
Halfverse: a    
sarve ca devā muditāḥ prahr̥ṣṭā; maharṣayaś cendram abʰiṣṭuvantaḥ
   
sarve ca devā muditāḥ prahr̥ṣṭā   maharṣayaś ca_indram abʰiṣṭuvantaḥ /
Halfverse: c    
sarvāṃś ca daityāṃs tvaritāḥ sametya; jagʰnuḥ surā vr̥travadʰābʰitaptān
   
sarvāṃś ca daityāṃs tvaritāḥ sametya   jagʰnuḥ surā vr̥tra-vadʰa_abʰitaptān /16/

Verse: 17 
Halfverse: a    
te vadʰyamānās tridaśais tadānīṃ; samudram evāviviśur bʰayārtāḥ
   
te vadʰyamānās tridaśais tadānīṃ   samudram eva_āviviśur bʰaya_ārtāḥ /
Halfverse: c    
praviśya caivodadʰim aprameyaṃ; jʰaṣākulaṃ ratnasamākulaṃ ca
   
praviśya ca_eva_udadʰim aprameyaṃ   jʰaṣa_ākulaṃ ratna-samākulaṃ ca /17/

Verse: 18 
Halfverse: a    
tadā sma mantraṃ sahitāḥ pracakrus; trailokyanāśārtʰam abʰismayantaḥ
   
tadā sma mantraṃ sahitāḥ pracakrus   trailokya-nāśa_artʰam abʰismayantaḥ /
Halfverse: c    
tatra sma ke cin matiniścaya jñās; tāṃs tān upāyān anuvarṇayanti
   
tatra sma kecin mati-niścaya jñās   tāṃs tān upāyān anuvarṇayanti /18/

Verse: 19 
Halfverse: a    
teṣāṃ tu tatra kramakālayogād; gʰorā matiś cintayatāṃ babʰūva
   
teṣāṃ tu tatra krama-kāla-yogād   gʰorā matiś cintayatāṃ babʰūva /
Halfverse: c    
ye santi vidyā tapasopapannās; teṣāṃ vināśaḥ pratʰamaṃ tu kāryaḥ
   
ye santi vidyā tapasā_upapannās   teṣāṃ vināśaḥ pratʰamaṃ tu kāryaḥ /19/

Verse: 20 
Halfverse: a    
lokā hi sarve tapasā dʰriyante; tasmāt tvaradʰvaṃ tapasaḥ kṣayāya
   
lokā hi sarve tapasā dʰriyante   tasmāt tvaradʰvaṃ tapasaḥ kṣayāya /
Halfverse: c    
ye santi ke cid dʰi vasuṃdʰarāyāṃ; tapasvino dʰarmavidaś ca taj jñāḥ
   
ye santi kecid hi vasuṃdʰarāyāṃ    apasvino dʰarma -idaś ca taj jñāḥ /
Halfverse: e    
teṣāṃ vadʰaḥ kriyatāṃ kṣipram eva; teṣu pranaṣṭeṣu jagat pranaṣṭam
   
teṣāṃ vadʰaḥ kriyatāṃ kṣipram eva   teṣu pranaṣṭeṣu jagat pranaṣṭam /20/

Verse: 21 
Halfverse: a    
evaṃ hi sarve gatabuddʰibʰāvā; jagad vināśe paramaprahr̥ṣṭāḥ
   
evaṃ hi sarve gata-buddʰi-bʰāvā   jagad vināśe parama-prahr̥ṣṭāḥ /
Halfverse: c    
durgaṃ samāśritya mahormimantaṃ; ratnā karaṃ varuṇasyālayaṃ sma
   
durgaṃ samāśritya mahā_ūrmi-mantaṃ   ratnā karaṃ varuṇasya_ālayaṃ sma /21/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.