TITUS
Mahabharata
Part No. 396
Chapter: 99
Adhyāya
99
Verse: 1
{Lomaśa
uvāca}
Halfverse: a
tataḥ
sa
vajrī
balibʰir
daivatair
abʰirakṣitaḥ
tataḥ
sa
vajrī
balibʰir
daivatair
abʰirakṣitaḥ
/
Halfverse: c
āsasāda
tato
vr̥traṃ
stʰitam
āvr̥tya
rodasī
āsasāda
tato
vr̥traṃ
stʰitam
āvr̥tya
rodasī
/1/
Verse: 2
Halfverse: a
kālakeyair
mahākāyaiḥ
samantād
abʰira
kṣitam
kālakeyair
mahā-kāyaiḥ
samantād
abʰira
kṣitam
/
Halfverse: c
samudyatapraharaṇaiḥ
sa
śr̥ṅgair
iva
parvataiḥ
samudyata-praharaṇaiḥ
sa
śr̥ṅgair
iva
parvataiḥ
/2/
Verse: 3
Halfverse: a
tato
yuddʰaṃ
samabʰavad
devānāṃ
saha
dānavaiḥ
tato
yuddʰaṃ
samabʰavad
devānāṃ
saha
dānavaiḥ
/
Halfverse: c
muhūrtaṃ
bʰarataśreṣṭʰa
lokatrāsa
karaṃ
mahat
muhūrtaṃ
bʰarata-śreṣṭʰa
loka-trāsa
karaṃ
mahat
/3/
Verse: 4
Halfverse: a
udyatapratipiṣṭānāṃ
kʰaḍgānāṃ
vīrabāhubʰiḥ
udyata-pratipiṣṭānāṃ
kʰaḍgānāṃ
vīra-bāhubʰiḥ
/
Halfverse: c
āsīt
sutumulaḥ
śabdaḥ
śarīreṣv
abʰipātyatām
āsīt
sutumulaḥ
śabdaḥ
śarīreṣv
abʰipātyatām
/4/
Verse: 5
Halfverse: a
śirobʰiḥ
prapatadbʰiś
ca
antarikṣān
mahītalam
śirobʰiḥ
prapatadbʰiś
ca
antarikṣān
mahī-talam
/
Halfverse: c
tālair
iva
mahīpāla
vr̥ntād
bʰraṣṭair
adr̥śyata
tālair
iva
mahī-pāla
vr̥ntād
bʰraṣṭair
adr̥śyata
/5/
Verse: 6
Halfverse: a
te
hemakavacā
bʰūtvā
kāleyāḥ
parigʰāyudʰāḥ
te
hema-kavacā
bʰūtvā
kāleyāḥ
parigʰa
_āyudʰāḥ
/
Halfverse: c
tridaśān
abʰyavartanta
dāvadagdʰā
ivādrayaḥ
tridaśān
abʰyavartanta
dāva-dagdʰā\
iva
_adrayaḥ
/6/
Verse: 7
Halfverse: a
teṣāṃ
vegavatāṃ
vegaṃ
sahitānāṃ
pradʰāvatām
teṣāṃ
vegavatāṃ
vegaṃ
sahitānāṃ
pradʰāvatām
/
Halfverse: c
na
śekus
tridaśāḥ
soḍʰuṃ
te
bʰagnāḥ
prādravan
bʰayāt
na
śekus
tridaśāḥ
soḍʰuṃ
te
bʰagnāḥ
prādravan
bʰayāt
/7/
Verse: 8
Halfverse: a
tān
dr̥ṣṭvā
dravato
bʰītān
sahasrākṣaḥ
puraṃdaraḥ
tān
dr̥ṣṭvā
dravato
bʰītān
sahasra
_akṣaḥ
puraṃ-daraḥ
/
Halfverse: c
vr̥tre
vivardʰamāne
ca
kaśmalaṃ
mahad
āviśat
vr̥tre
vivardʰamāne
ca
kaśmalaṃ
mahad
āviśat
/8/
Verse: 9
Halfverse: a
taṃ
śakraṃ
kaśmalāviṣṭaṃ
dr̥ṣṭvā
viṣṇuḥ
sanātanaḥ
taṃ
śakraṃ
kaśmala
_āviṣṭaṃ
dr̥ṣṭvā
viṣṇuḥ
sanātanaḥ
/
Halfverse: c
svatejo
vyadadʰāc
cʰakre
balam
asya
vivardʰayan
sva-tejo
vyadadʰāt
śakre
balam
asya
vivardʰayan
/9/
Verse: 10
Halfverse: a
viṣṇunāpyāyitaṃ
śakraṃ
dr̥ṣṭvā
devagaṇās
tataḥ
viṣṇunā
_āpyāyitaṃ
śakraṃ
dr̥ṣṭvā
deva-gaṇās
tataḥ
/
Halfverse: c
svaṃ
svaṃ
tejaḥ
samādadʰyus
tatʰā
brahmarṣayo
'malāḥ
svaṃ
svaṃ
tejaḥ
samādadʰyus
tatʰā
brahmarṣayo
_amalāḥ
/10/
Verse: 11
Halfverse: a
sa
samāpyāyitaḥ
śakro
viṣṇunā
daivataiḥ
saha
sa
samāpyāyitaḥ
śakro
viṣṇunā
daivataiḥ
saha
/
Halfverse: c
r̥ṣibʰiś
ca
mahābʰāgair
balavān
samapadyata
r̥ṣibʰiś
ca
mahā-bʰāgair
balavān
samapadyata
/11/
Verse: 12
Halfverse: a
jñātvā
balastʰaṃ
tridaśādʰipaṃ
tu
;
nanāda
vr̥tro
mahato
ninādān
jñātvā
balastʰaṃ
tridaśa
_adʰipaṃ
tu
nanāda
vr̥tro
mahato
ninādān
/
Halfverse: c
tasya
praṇādena
dʰarā
diśaś
ca
;
kʰaṃ
dyaur
nagarāś
cāpi
cacāla
sarvam
tasya
praṇādena
dʰarā
diśaś
ca
kʰaṃ
dyaur
nagarāś
ca
_api
cacāla
sarvam
/12/
Verse: 13
Halfverse: a
tato
mahendraḥ
paramābʰitaptaḥ
;
śrutvā
ravaṃ
gʰorarūpaṃ
mahāntam
tato
mahā
_indraḥ
parama
_abʰitaptaḥ
śrutvā
ravaṃ
gʰora-rūpaṃ
mahāntam
/
Halfverse: c
bʰaye
nimagnas
tvaritaṃ
mumoca
;
vajraṃ
mahat
tasya
vadʰāya
rājan
bʰaye
nimagnas
tvaritaṃ
mumoca
vajraṃ
mahat
tasya
vadʰāya
rājan
/13/
Verse: 14
Halfverse: a
sa
śakravajrābʰihataḥ
papāta
;
mahāsuraḥ
kāñcanamālyadʰārī
sa
śakra-vajra
_abʰihataḥ
papāta
mahā
_asuraḥ
kāñcana-mālya-dʰārī
/
Halfverse: c
yatʰā
mahāñ
śailavaraḥ
purastāt
;
sa
mandaro
viṣṇukarāt
pramuktaḥ
yatʰā
mahān
śaila-varaḥ
purastāt
sa
mandaro
viṣṇu-karāt
pramuktaḥ
/14/
Verse: 15
Halfverse: a
tasmin
hate
daitya
vare
bʰayārtaḥ
;
śakraḥ
padudrāva
saraḥ
praveṣṭum
tasmin
hate
daitya
vare
bʰaya
_ārtaḥ
śakraḥ
padudrāva
saraḥ
praveṣṭum
/
Halfverse: c
vajraṃ
na
mene
svakarāt
pramuktaṃ
;
vr̥traṃ
hataṃ
cāpi
bʰayān
na
mene
vajraṃ
na
mene
sva-karāt
pramuktaṃ
vr̥traṃ
hataṃ
ca
_api
bʰayāt
na
mene
/15/
Verse: 16
Halfverse: a
sarve
ca
devā
muditāḥ
prahr̥ṣṭā
;
maharṣayaś
cendram
abʰiṣṭuvantaḥ
sarve
ca
devā
muditāḥ
prahr̥ṣṭā
maharṣayaś
ca
_indram
abʰiṣṭuvantaḥ
/
Halfverse: c
sarvāṃś
ca
daityāṃs
tvaritāḥ
sametya
;
jagʰnuḥ
surā
vr̥travadʰābʰitaptān
sarvāṃś
ca
daityāṃs
tvaritāḥ
sametya
jagʰnuḥ
surā
vr̥tra-vadʰa
_abʰitaptān
/16/
Verse: 17
Halfverse: a
te
vadʰyamānās
tridaśais
tadānīṃ
;
samudram
evāviviśur
bʰayārtāḥ
te
vadʰyamānās
tridaśais
tadānīṃ
samudram
eva
_āviviśur
bʰaya
_ārtāḥ
/
Halfverse: c
praviśya
caivodadʰim
aprameyaṃ
;
jʰaṣākulaṃ
ratnasamākulaṃ
ca
praviśya
ca
_eva
_udadʰim
aprameyaṃ
jʰaṣa
_ākulaṃ
ratna-samākulaṃ
ca
/17/
Verse: 18
Halfverse: a
tadā
sma
mantraṃ
sahitāḥ
pracakrus
;
trailokyanāśārtʰam
abʰismayantaḥ
tadā
sma
mantraṃ
sahitāḥ
pracakrus
trailokya-nāśa
_artʰam
abʰismayantaḥ
/
Halfverse: c
tatra
sma
ke
cin
matiniścaya
jñās
;
tāṃs
tān
upāyān
anuvarṇayanti
tatra
sma
kecin
mati-niścaya
jñās
tāṃs
tān
upāyān
anuvarṇayanti
/18/
Verse: 19
Halfverse: a
teṣāṃ
tu
tatra
kramakālayogād
;
gʰorā
matiś
cintayatāṃ
babʰūva
teṣāṃ
tu
tatra
krama-kāla-yogād
gʰorā
matiś
cintayatāṃ
babʰūva
/
Halfverse: c
ye
santi
vidyā
tapasopapannās
;
teṣāṃ
vināśaḥ
pratʰamaṃ
tu
kāryaḥ
ye
santi
vidyā
tapasā
_upapannās
teṣāṃ
vināśaḥ
pratʰamaṃ
tu
kāryaḥ
/19/
Verse: 20
Halfverse: a
lokā
hi
sarve
tapasā
dʰriyante
;
tasmāt
tvaradʰvaṃ
tapasaḥ
kṣayāya
lokā
hi
sarve
tapasā
dʰriyante
tasmāt
tvaradʰvaṃ
tapasaḥ
kṣayāya
/
Halfverse: c
ye
santi
ke
cid
dʰi
vasuṃdʰarāyāṃ
;
tapasvino
dʰarmavidaś
ca
taj
jñāḥ
ye
santi
kecid
hi
vasuṃdʰarāyāṃ
apasvino
dʰarma
-idaś
ca
taj
jñāḥ
/
Halfverse: e
teṣāṃ
vadʰaḥ
kriyatāṃ
kṣipram
eva
;
teṣu
pranaṣṭeṣu
jagat
pranaṣṭam
teṣāṃ
vadʰaḥ
kriyatāṃ
kṣipram
eva
teṣu
pranaṣṭeṣu
jagat
pranaṣṭam
/20/
Verse: 21
Halfverse: a
evaṃ
hi
sarve
gatabuddʰibʰāvā
;
jagad
vināśe
paramaprahr̥ṣṭāḥ
evaṃ
hi
sarve
gata-buddʰi-bʰāvā
jagad
vināśe
parama-prahr̥ṣṭāḥ
/
Halfverse: c
durgaṃ
samāśritya
mahormimantaṃ
;
ratnā
karaṃ
varuṇasyālayaṃ
sma
durgaṃ
samāśritya
mahā
_ūrmi-mantaṃ
ratnā
karaṃ
varuṇasya
_ālayaṃ
sma
/21/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.