TITUS
Mahabharata
Part No. 397
Previous part

Chapter: 100 
Adhyāya 100


Verse: 1  {Lomaśa uvāca}
Halfverse: a    
samudraṃ te samāśritya   vāruṇaṃ nidʰim ambʰasām
   
samudraṃ te samāśritya   vāruṇaṃ nidʰim ambʰasām /
Halfverse: c    
kāleyāḥ saṃpravartanta   trailokyasya vināśane
   
kāleyāḥ saṃpravartanta   trailokyasya vināśane /1/

Verse: 2 
Halfverse: a    
te rātrau samabʰikruddʰā   bʰakṣayanti sadā munīn
   
te rātrau samabʰikruddʰā   bʰakṣayanti sadā munīn /
Halfverse: c    
āśrameṣu ca ye santi   punyeṣv āyataneṣu ca
   
āśrameṣu ca ye santi   punyeṣv āyataneṣu ca /2/

Verse: 3 
Halfverse: a    
vasistʰasyāśrame viprā   bʰakṣitās tair durātmabʰiḥ
   
vasistʰasya_āśrame viprā   bʰakṣitās tair durātmabʰiḥ /
Halfverse: c    
aśītiśatam aṣṭau ca   nava cānye tapasvinaḥ {!}
   
aśīti-śatam aṣṭau ca   nava ca_anye tapasvinaḥ /3/ {!}

Verse: 4 
Halfverse: a    
cyavanasyāśramaṃ gatvā   punyaṃ dvija nisevitam
   
cyavanasya_āśramaṃ gatvā   punyaṃ dvija nisevitam /
Halfverse: c    
pʰalamūlāśanānāṃ hi   munīnāṃ bʰakṣitaṃ śatam
   
pʰala-mūla_aśanānāṃ hi   munīnāṃ bʰakṣitaṃ śatam /4/

Verse: 5 
Halfverse: a    
evaṃ rātrau sma kurvanti   viviśuś cārṇavaṃ divā
   
evaṃ rātrau sma kurvanti   viviśuś ca_arṇavaṃ divā /
Halfverse: c    
bʰaradvājāśrame caiva   niyatā brahmacāriṇaḥ
   
bʰaradvāja_āśrame caiva   niyatā brahma-cāriṇaḥ /
Halfverse: e    
vāyvāhārāmbubʰakṣāś ca   viṃśatiḥ saṃnipātitāḥ
   
vāyv-āhāra_ambu-bʰakṣāś ca   viṃśatiḥ saṃnipātitāḥ /5/

Verse: 6 
Halfverse: a    
evaṃ krameṇa sarvāṃs tān   āśramān dānavās tadā
   
evaṃ krameṇa sarvāṃs tān   āśramān dānavās tadā /
Halfverse: c    
niśāyāṃ paridʰāvanti   mattā bʰujabalāśrayāt
   
niśāyāṃ paridʰāvanti   mattā bʰuja-bala_āśrayāt /
Halfverse: e    
kālopasr̥ṣṭāḥ kāleyā   gʰnanto dvija ganān bahūn
   
kāla_upasr̥ṣṭāḥ kāleyā   gʰnanto dvija ganān bahūn /6/

Verse: 7 
Halfverse: a    
na cainān anvabudʰyanta   manujā manujottama
   
na ca_enān anvabudʰyanta   manujā manuja_uttama /
Halfverse: c    
evaṃ pravr̥ttān daityāṃs tāṃs   tāpaseṣu tapasviṣu
   
evam pravr̥ttān daityāṃs tāṃs   tāpaseṣu tapasviṣu /7/

Verse: 8 
Halfverse: a    
prabʰāte samadr̥śyanta   niyatāhāra karśitāḥ
   
prabʰāte samadr̥śyanta   niyata_āhāra karśitāḥ /
Halfverse: c    
mahītalastʰā munayaḥ   śarīrair gatajīvitaiḥ
   
mahī-talastʰā munayaḥ   śarīrair gata-jīvitaiḥ /8/

Verse: 9 
Halfverse: a    
kṣīṇamāṃsair virudʰirair   vimajjāntrair visaṃdʰibʰiḥ
   
kṣīṇa-māṃsair virudʰirair   vimajja_antrair visaṃdʰibʰiḥ /
Halfverse: c    
ākīrṇair ācitā bʰūmiḥ   śaṅkʰānām iva rāśibʰiḥ
   
ākīrṇair ācitā bʰūmiḥ   śaṅkʰānām iva rāśibʰiḥ /9/

Verse: 10 
Halfverse: a    
kalaśair vipraviddʰaiś ca   sruvair bʰagnais tatʰaiva ca
   
kalaśair vipraviddʰaiś ca   sruvair bʰagnais tatʰaiva ca /
Halfverse: c    
vikīrṇair agnihotraiś ca   bʰūr babʰūva samāvr̥tā
   
vikīrṇair agnihotraiś ca   bʰūr babʰūva samāvr̥tā /10/

Verse: 11 
Halfverse: a    
niḥsvādʰyāya vaṣatkāraṃ   naṣṭayajñotsava kriyam
   
niḥsvādʰyāya vaṣatkāraṃ   naṣṭa-yajña_utsava kriyam /
Halfverse: c    
jagad āsīn nirutsāhaṃ   kāleya bʰayapīḍitam
   
jagad āsīn nirutsāhaṃ   kāleya bʰaya-pīḍitam /11/

Verse: 12 
Halfverse: a    
evaṃ prakṣīyamāṇāś ca   mānavā manujeśvara
   
evaṃ prakṣīyamāṇāś ca   mānavā manuja_īśvara /
Halfverse: c    
ātmatrāṇa parā bʰītāḥ   prādravanta diśo bʰayāt
   
ātma-trāṇa parā bʰītāḥ   prādravanta diśo bʰayāt /12/

Verse: 13 
Halfverse: a    
ke cid guhāḥ praviviśur   nirjʰarāṃś cāpare śritāḥ
   
kecid guhāḥ praviviśur   nirjʰarāṃś ca_apare śritāḥ /
Halfverse: c    
apare maraṇodvignā   bʰayāt prānān samutsr̥jan
   
apare maraṇa_udvignā   bʰayāt prānān samutsr̥jan /13/

Verse: 14 
Halfverse: a    
ke cid atra maheṣvāsāḥ   śūrāḥ paramadarpitāḥ
   
kecid atra mahā_iṣvāsāḥ   śūrāḥ parama-darpitāḥ /
Halfverse: c    
mārgamāṇāḥ paraṃ yatnaṃ   dānavānāṃ pracakrire
   
mārgamāṇāḥ paraṃ yatnaṃ   dānavānāṃ pracakrire /14/

Verse: 15 
Halfverse: a    
na caitān adʰijagmus te   samudraṃ samupāśritān
   
na ca_etān adʰijagmus te   samudraṃ samupāśritān /
Halfverse: c    
śramaṃ jagmuś ca paramam   ājagmuḥ kṣayam eva ca
   
śramaṃ jagmuś ca paramam   ājagmuḥ kṣayam eva ca /15/

Verse: 16 
Halfverse: a    
jagaty upaśamaṃ yāte   naṣṭayajñotsava kriye
   
jagaty upaśamaṃ yāte   naṣṭa-yajña_utsava kriye /
Halfverse: c    
ājagmuḥ paramām ārtiṃ   tridaśā manujeśvara
   
ājagmuḥ paramām ārtiṃ   tridaśā manuja_īśvara /16/

Verse: 17 
Halfverse: a    
sametya samahendrāś ca   bʰayān mantraṃ pracakrire
   
sametya samahā_indrāś ca   bʰayān mantraṃ pracakrire /
Halfverse: c    
nārāyaṇaṃ puraskr̥tya   vaikuṇṭʰam aparājitam
   
nārāyaṇam puras-kr̥tya   vaikuṇṭʰam aparājitam /17/

Verse: 18 
Halfverse: a    
tato devāḥ sametās te   tadocur madʰusūdanam
   
tato devāḥ sametās te   tadā_ūcur madʰusūdanam /
Halfverse: c    
tvaṃ naḥ sraṣṭā ca pātā ca   bʰartā ca jagataḥ prabʰo
   
tvaṃ naḥ sraṣṭā ca pātā ca   bʰartā ca jagataḥ prabʰo /
Halfverse: e    
tvayā sr̥ṣṭam idaṃ sarvaṃ   yac ceṅgaṃ yac ca neṅgati
   
tvayā sr̥ṣṭam idaṃ sarvaṃ   yac ca_iṅgaṃ yac ca na_iṅgati /18/

Verse: 19 
Halfverse: a    
tvayā bʰūmiḥ purā naṣṭā   samudrāt puskarekṣaṇa
   
tvayā bʰūmiḥ purā naṣṭā   samudrāt puskara_īkṣaṇa /19/
Halfverse: c    
vārāhaṃ rūpam āstʰāya   jagad artʰe samuddʰr̥tā
   
vārāhaṃ rūpam āstʰāya   jagad artʰe samuddʰr̥tā /19/

Verse: 20 
Halfverse: a    
ādi daityo mahāvīryo   hiraṇyakaśipus tvayā
   
ādi daityo mahā-vīryo   hiraṇyakaśipus tvayā /
Halfverse: c    
nārasiṃhaṃ vapuḥ kr̥tvā   sūditaḥ puruṣottama
   
nārasiṃhaṃ vapuḥ kr̥tvā   sūditaḥ puruṣa_uttama /20/

Verse: 21 
Halfverse: a    
avadʰyaḥ sarvabʰūtānāṃ   baliś cāpi mahāsuraḥ
   
avadʰyaḥ sarva-bʰūtānāṃ   baliś ca_api mahā_asuraḥ /
Halfverse: c    
vāmanaṃ vapur āśritya   trailokyād bʰraṃśitas tvayā
   
vāmanaṃ vapur āśritya   trailokyād bʰraṃśitas tvayā /21/

Verse: 22 
Halfverse: a    
asuraś ca maheṣvāso   jambʰa ity abʰiviśrutaḥ
   
asuraś ca mahā_iṣvāso   jambʰa\ ity abʰiviśrutaḥ /
Halfverse: c    
yajñakṣobʰakaraḥ krūras   tvayaiva vinipātitaḥ
   
yajña-kṣobʰakaraḥ krūras   tvayā_eva vinipātitaḥ /22/

Verse: 23 
Halfverse: a    
evamādīni karmāṇi   yeṣāṃ saṃkʰyā na vidyate
   
evam-ādīni karmāṇi   yeṣāṃ saṃkʰyā na vidyate /
Halfverse: c    
asmākaṃ bʰayabʰītānāṃ   tvaṃ gatir madʰusūdana
   
asmākaṃ bʰaya-bʰītānāṃ   tvaṃ gatir madʰusūdana /23/

Verse: 24 
Halfverse: a    
tasmāt tvāṃ devadeveśa   lokārtʰaṃ jñāpayāmahe
   
tasmāt tvāṃ deva-deva_īśa   loka_artʰaṃ jñāpayāmahe /
Halfverse: c    
rakṣa lokāṃś ca devāṃś ca   śakraṃ ca mahato bʰayāt
   
rakṣa lokāṃś ca devāṃś ca   śakraṃ ca mahato bʰayāt /24/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.