TITUS
Mahabharata
Part No. 397
Chapter: 100
Adhyāya
100
Verse: 1
{Lomaśa
uvāca}
Halfverse: a
samudraṃ
te
samāśritya
vāruṇaṃ
nidʰim
ambʰasām
samudraṃ
te
samāśritya
vāruṇaṃ
nidʰim
ambʰasām
/
Halfverse: c
kāleyāḥ
saṃpravartanta
trailokyasya
vināśane
kāleyāḥ
saṃpravartanta
trailokyasya
vināśane
/1/
Verse: 2
Halfverse: a
te
rātrau
samabʰikruddʰā
bʰakṣayanti
sadā
munīn
te
rātrau
samabʰikruddʰā
bʰakṣayanti
sadā
munīn
/
Halfverse: c
āśrameṣu
ca
ye
santi
punyeṣv
āyataneṣu
ca
āśrameṣu
ca
ye
santi
punyeṣv
āyataneṣu
ca
/2/
Verse: 3
Halfverse: a
vasistʰasyāśrame
viprā
bʰakṣitās
tair
durātmabʰiḥ
vasistʰasya
_āśrame
viprā
bʰakṣitās
tair
durātmabʰiḥ
/
Halfverse: c
aśītiśatam
aṣṭau
ca
nava
cānye
tapasvinaḥ
{!}
aśīti-śatam
aṣṭau
ca
nava
ca
_anye
tapasvinaḥ
/3/
{!}
Verse: 4
Halfverse: a
cyavanasyāśramaṃ
gatvā
punyaṃ
dvija
nisevitam
cyavanasya
_āśramaṃ
gatvā
punyaṃ
dvija
nisevitam
/
Halfverse: c
pʰalamūlāśanānāṃ
hi
munīnāṃ
bʰakṣitaṃ
śatam
pʰala-mūla
_aśanānāṃ
hi
munīnāṃ
bʰakṣitaṃ
śatam
/4/
Verse: 5
Halfverse: a
evaṃ
rātrau
sma
kurvanti
viviśuś
cārṇavaṃ
divā
evaṃ
rātrau
sma
kurvanti
viviśuś
ca
_arṇavaṃ
divā
/
Halfverse: c
bʰaradvājāśrame
caiva
niyatā
brahmacāriṇaḥ
bʰaradvāja
_āśrame
caiva
niyatā
brahma-cāriṇaḥ
/
Halfverse: e
vāyvāhārāmbubʰakṣāś
ca
viṃśatiḥ
saṃnipātitāḥ
vāyv-āhāra
_ambu-bʰakṣāś
ca
viṃśatiḥ
saṃnipātitāḥ
/5/
Verse: 6
Halfverse: a
evaṃ
krameṇa
sarvāṃs
tān
āśramān
dānavās
tadā
evaṃ
krameṇa
sarvāṃs
tān
āśramān
dānavās
tadā
/
Halfverse: c
niśāyāṃ
paridʰāvanti
mattā
bʰujabalāśrayāt
niśāyāṃ
paridʰāvanti
mattā
bʰuja-bala
_āśrayāt
/
Halfverse: e
kālopasr̥ṣṭāḥ
kāleyā
gʰnanto
dvija
ganān
bahūn
kāla
_upasr̥ṣṭāḥ
kāleyā
gʰnanto
dvija
ganān
bahūn
/6/
Verse: 7
Halfverse: a
na
cainān
anvabudʰyanta
manujā
manujottama
na
ca
_enān
anvabudʰyanta
manujā
manuja
_uttama
/
Halfverse: c
evaṃ
pravr̥ttān
daityāṃs
tāṃs
tāpaseṣu
tapasviṣu
evam
pravr̥ttān
daityāṃs
tāṃs
tāpaseṣu
tapasviṣu
/7/
Verse: 8
Halfverse: a
prabʰāte
samadr̥śyanta
niyatāhāra
karśitāḥ
prabʰāte
samadr̥śyanta
niyata
_āhāra
karśitāḥ
/
Halfverse: c
mahītalastʰā
munayaḥ
śarīrair
gatajīvitaiḥ
mahī-talastʰā
munayaḥ
śarīrair
gata-jīvitaiḥ
/8/
Verse: 9
Halfverse: a
kṣīṇamāṃsair
virudʰirair
vimajjāntrair
visaṃdʰibʰiḥ
kṣīṇa-māṃsair
virudʰirair
vimajja
_antrair
visaṃdʰibʰiḥ
/
Halfverse: c
ākīrṇair
ācitā
bʰūmiḥ
śaṅkʰānām
iva
rāśibʰiḥ
ākīrṇair
ācitā
bʰūmiḥ
śaṅkʰānām
iva
rāśibʰiḥ
/9/
Verse: 10
Halfverse: a
kalaśair
vipraviddʰaiś
ca
sruvair
bʰagnais
tatʰaiva
ca
kalaśair
vipraviddʰaiś
ca
sruvair
bʰagnais
tatʰaiva
ca
/
Halfverse: c
vikīrṇair
agnihotraiś
ca
bʰūr
babʰūva
samāvr̥tā
vikīrṇair
agnihotraiś
ca
bʰūr
babʰūva
samāvr̥tā
/10/
Verse: 11
Halfverse: a
niḥsvādʰyāya
vaṣatkāraṃ
naṣṭayajñotsava
kriyam
niḥsvādʰyāya
vaṣatkāraṃ
naṣṭa-yajña
_utsava
kriyam
/
Halfverse: c
jagad
āsīn
nirutsāhaṃ
kāleya
bʰayapīḍitam
jagad
āsīn
nirutsāhaṃ
kāleya
bʰaya-pīḍitam
/11/
Verse: 12
Halfverse: a
evaṃ
prakṣīyamāṇāś
ca
mānavā
manujeśvara
evaṃ
prakṣīyamāṇāś
ca
mānavā
manuja
_īśvara
/
Halfverse: c
ātmatrāṇa
parā
bʰītāḥ
prādravanta
diśo
bʰayāt
ātma-trāṇa
parā
bʰītāḥ
prādravanta
diśo
bʰayāt
/12/
Verse: 13
Halfverse: a
ke
cid
guhāḥ
praviviśur
nirjʰarāṃś
cāpare
śritāḥ
kecid
guhāḥ
praviviśur
nirjʰarāṃś
ca
_apare
śritāḥ
/
Halfverse: c
apare
maraṇodvignā
bʰayāt
prānān
samutsr̥jan
apare
maraṇa
_udvignā
bʰayāt
prānān
samutsr̥jan
/13/
Verse: 14
Halfverse: a
ke
cid
atra
maheṣvāsāḥ
śūrāḥ
paramadarpitāḥ
kecid
atra
mahā
_iṣvāsāḥ
śūrāḥ
parama-darpitāḥ
/
Halfverse: c
mārgamāṇāḥ
paraṃ
yatnaṃ
dānavānāṃ
pracakrire
mārgamāṇāḥ
paraṃ
yatnaṃ
dānavānāṃ
pracakrire
/14/
Verse: 15
Halfverse: a
na
caitān
adʰijagmus
te
samudraṃ
samupāśritān
na
ca
_etān
adʰijagmus
te
samudraṃ
samupāśritān
/
Halfverse: c
śramaṃ
jagmuś
ca
paramam
ājagmuḥ
kṣayam
eva
ca
śramaṃ
jagmuś
ca
paramam
ājagmuḥ
kṣayam
eva
ca
/15/
Verse: 16
Halfverse: a
jagaty
upaśamaṃ
yāte
naṣṭayajñotsava
kriye
jagaty
upaśamaṃ
yāte
naṣṭa-yajña
_utsava
kriye
/
Halfverse: c
ājagmuḥ
paramām
ārtiṃ
tridaśā
manujeśvara
ājagmuḥ
paramām
ārtiṃ
tridaśā
manuja
_īśvara
/16/
Verse: 17
Halfverse: a
sametya
samahendrāś
ca
bʰayān
mantraṃ
pracakrire
sametya
samahā
_indrāś
ca
bʰayān
mantraṃ
pracakrire
/
Halfverse: c
nārāyaṇaṃ
puraskr̥tya
vaikuṇṭʰam
aparājitam
nārāyaṇam
puras-kr̥tya
vaikuṇṭʰam
aparājitam
/17/
Verse: 18
Halfverse: a
tato
devāḥ
sametās
te
tadocur
madʰusūdanam
tato
devāḥ
sametās
te
tadā
_ūcur
madʰusūdanam
/
Halfverse: c
tvaṃ
naḥ
sraṣṭā
ca
pātā
ca
bʰartā
ca
jagataḥ
prabʰo
tvaṃ
naḥ
sraṣṭā
ca
pātā
ca
bʰartā
ca
jagataḥ
prabʰo
/
Halfverse: e
tvayā
sr̥ṣṭam
idaṃ
sarvaṃ
yac
ceṅgaṃ
yac
ca
neṅgati
tvayā
sr̥ṣṭam
idaṃ
sarvaṃ
yac
ca
_iṅgaṃ
yac
ca
na
_iṅgati
/18/
Verse: 19
Halfverse: a
tvayā
bʰūmiḥ
purā
naṣṭā
samudrāt
puskarekṣaṇa
tvayā
bʰūmiḥ
purā
naṣṭā
samudrāt
puskara
_īkṣaṇa
/19/
Halfverse: c
vārāhaṃ
rūpam
āstʰāya
jagad
artʰe
samuddʰr̥tā
vārāhaṃ
rūpam
āstʰāya
jagad
artʰe
samuddʰr̥tā
/19/
Verse: 20
Halfverse: a
ādi
daityo
mahāvīryo
hiraṇyakaśipus
tvayā
ādi
daityo
mahā-vīryo
hiraṇyakaśipus
tvayā
/
Halfverse: c
nārasiṃhaṃ
vapuḥ
kr̥tvā
sūditaḥ
puruṣottama
nārasiṃhaṃ
vapuḥ
kr̥tvā
sūditaḥ
puruṣa
_uttama
/20/
Verse: 21
Halfverse: a
avadʰyaḥ
sarvabʰūtānāṃ
baliś
cāpi
mahāsuraḥ
avadʰyaḥ
sarva-bʰūtānāṃ
baliś
ca
_api
mahā
_asuraḥ
/
Halfverse: c
vāmanaṃ
vapur
āśritya
trailokyād
bʰraṃśitas
tvayā
vāmanaṃ
vapur
āśritya
trailokyād
bʰraṃśitas
tvayā
/21/
Verse: 22
Halfverse: a
asuraś
ca
maheṣvāso
jambʰa
ity
abʰiviśrutaḥ
asuraś
ca
mahā
_iṣvāso
jambʰa\
ity
abʰiviśrutaḥ
/
Halfverse: c
yajñakṣobʰakaraḥ
krūras
tvayaiva
vinipātitaḥ
yajña-kṣobʰakaraḥ
krūras
tvayā
_eva
vinipātitaḥ
/22/
Verse: 23
Halfverse: a
evamādīni
karmāṇi
yeṣāṃ
saṃkʰyā
na
vidyate
evam-ādīni
karmāṇi
yeṣāṃ
saṃkʰyā
na
vidyate
/
Halfverse: c
asmākaṃ
bʰayabʰītānāṃ
tvaṃ
gatir
madʰusūdana
asmākaṃ
bʰaya-bʰītānāṃ
tvaṃ
gatir
madʰusūdana
/23/
Verse: 24
Halfverse: a
tasmāt
tvāṃ
devadeveśa
lokārtʰaṃ
jñāpayāmahe
tasmāt
tvāṃ
deva-deva
_īśa
loka
_artʰaṃ
jñāpayāmahe
/
Halfverse: c
rakṣa
lokāṃś
ca
devāṃś
ca
śakraṃ
ca
mahato
bʰayāt
rakṣa
lokāṃś
ca
devāṃś
ca
śakraṃ
ca
mahato
bʰayāt
/24/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.