TITUS
Mahabharata
Part No. 398
Chapter: 101
Adhyāya
101
Verse: 1
{Devā
ūcuḥ}
Halfverse: a
itaḥ
pradānād
vartante
prajāḥ
sarvāś
caturvidʰāḥ
itaḥ
pradānād
vartante
prajāḥ
sarvāś
catur-vidʰāḥ
/
Halfverse: c
tā
bʰāvitā
bʰāvayanti
havyakavyair
divaukasaḥ
tā
bʰāvitā
bʰāvayanti
havya-kavyair
diva
_okasaḥ
/1/
Verse: 2
Halfverse: a
lokā
hy
evaṃ
vartayanti
anyonyaṃ
samupāśritāḥ
lokā
hy
evaṃ
vartayanti
anyonyaṃ
samupāśritāḥ
/
Halfverse: c
tvatprasādān
nirudvignās
tvayaiva
parirakṣitāḥ
tvat-prasādān
nirudvignās
tvayā
_eva
parirakṣitāḥ
/2/
Verse: 3
Halfverse: a
idaṃ
ca
samanuprāptaṃ
lokānāṃ
bʰayam
uttamam
idaṃ
ca
samanuprāptaṃ
lokānāṃ
bʰayam
uttamam
/
Halfverse: c
na
ca
jānīma
keneme
rātrau
vadʰyanti
brāhmaṇāḥ
na
ca
jānīma
kena
_ime
rātrau
vadʰyanti
brāhmaṇāḥ
/3/
Verse: 4
Halfverse: a
kṣīṇeṣu
ca
brāhmaṇeṣu
pr̥tʰivī
kṣayam
eṣyati
kṣīṇeṣu
ca
brāhmaṇeṣu
pr̥tʰivī
kṣayam
eṣyati
/
Halfverse: c
tataḥ
pr̥tʰivyāṃ
kṣīṇāyāṃ
tridivaṃ
kṣayam
eṣyati
tataḥ
pr̥tʰivyāṃ
kṣīṇāyāṃ
tridivaṃ
kṣayam
eṣyati
/4/
Verse: 5
Halfverse: a
tvatprasādān
mahābāho
lokāḥ
sarve
jagatpate
tvat-prasādān
mahā-bāho
lokāḥ
sarve
jagat-pate
/
Halfverse: c
vināśaṃ
nādʰigaccʰeyus
tvayā
vai
parirakṣitāḥ
vināśaṃ
na
_adʰigaccʰeyus
tvayā
vai
parirakṣitāḥ
/5/
Verse: 6
{Viṣṇur
uvāca}
Halfverse: a
viditaṃ
me
surāḥ
sarvaṃ
prajānāṃ
kṣayakāraṇam
viditaṃ
me
surāḥ
sarvaṃ
prajānāṃ
kṣaya-kāraṇam
/
Halfverse: c
bʰavatāṃ
cāpi
vakṣyāmi
śr̥ṇudʰvaṃ
vigatajvarāḥ
bʰavatāṃ
ca
_api
vakṣyāmi
śr̥ṇudʰvaṃ
vigata-jvarāḥ
/6/
Verse: 7
Halfverse: a
kāleya
iti
vikʰyāto
gaṇaḥ
paramadāruṇaḥ
kāleya\
iti
vikʰyāto
gaṇaḥ
parama-dāruṇaḥ
/
Halfverse: c
taiś
ca
vr̥traṃ
samāśritya
jagat
sarvaṃ
prabādʰitam
taiś
ca
vr̥traṃ
samāśritya
jagat
sarvaṃ
prabādʰitam
/7/
Verse: 8
Halfverse: a
te
vr̥traṃ
nihataṃ
dr̥ṣṭvā
sahasrākṣeṇa
dʰīmatā
te
vr̥traṃ
nihataṃ
dr̥ṣṭvā
sahasra
_akṣeṇa
dʰīmatā
/
Halfverse: c
jīvitaṃ
parirakṣantaḥ
praviṣṭā
varuṇālayam
jīvitaṃ
parirakṣantaḥ
praviṣṭā
varuṇa
_ālayam
/8/
Verse: 9
Halfverse: a
te
praviśyodadʰiṃ
gʰoraṃ
nakragrāhasamākulam
te
praviśya
_udadʰiṃ
gʰoraṃ
nakra-grāha-samākulam
/
Halfverse: c
utsādanārtʰaṃ
lokānāṃ
rātrau
gʰnanti
munīn
iha
utsādana
_artʰaṃ
lokānāṃ
rātrau
gʰnanti
munīn
iha
/9/
Verse: 10
Halfverse: a
na
tu
śakyāḥ
kṣayaṃ
netuṃ
samudrāśrayagā
hi
te
na
tu
śakyāḥ
kṣayaṃ
netuṃ
samudra
_āśrayagā
hi
te
/
Halfverse: c
samudrasya
kṣaye
buddʰir
bʰavadbʰiḥ
saṃpradʰāryatām
samudrasya
kṣaye
buddʰir
bʰavadbʰiḥ
saṃpradʰāryatām
/
Halfverse: e
agastyena
vinā
ko
hi
śakto
'nyo
'rṇava
śoṣaṇe
agastyena
vinā
ko
hi
śakto
_anyo
_arṇava
śoṣaṇe
/10/
Verse: 11
Halfverse: a
etac
cʰrutvā
vaco
devā
viṣṇunā
samudāhr̥tam
etac
śrutvā
vaco
devā
viṣṇunā
samudāhr̥tam
/
Halfverse: c
parameṣṭʰinam
ājñāpya
agastyasyāśramaṃ
yayuḥ
parameṣṭʰinam
ājñāpya
agastyasya
_āśramaṃ
yayuḥ
/11/
Verse: 12
Halfverse: a
tatrāpaśyan
mahātmānaṃ
vāruṇiṃ
dīptatejasam
tatra
_apaśyan
mahā
_ātmānaṃ
vāruṇiṃ
dīpta-tejasam
/
Halfverse: c
upāsyamānam
r̥ṣibʰir
devair
iva
pitāmaham
upāsyamānam
r̥ṣibʰir
devair
iva
pitāmaham
/12/
Verse: 13
Halfverse: a
te
'bʰigamya
mahātmānaṃ
maitrāvaruṇim
acyutam
te
_abʰigamya
mahātmānaṃ
maitrāvaruṇim
acyutam
/
Halfverse: c
āśramastʰaṃ
tapo
rāśiṃ
karmabʰiḥ
svair
abʰiṣṭuvan
āśramastʰaṃ
tapo
rāśiṃ
karmabʰiḥ
svair
abʰiṣṭuvan
/13/
Verse: 14
{Devā
ūcuḥ}
Halfverse: a
nahuṣeṇābʰitaptānāṃ
tvaṃ
lokānāṃ
gatiḥ
purā
nahuṣeṇa
_abʰitaptānāṃ
tvaṃ
lokānāṃ
gatiḥ
purā
/
Halfverse: c
bʰraṃśitaś
ca
suraiśvaryāl
lokārtʰaṃ
lokakaṇṭʰakaḥ
bʰraṃśitaś
ca
sura
_aiśvaryāl
loka
_artʰaṃ
loka-kaṇṭʰakaḥ
/14/
Verse: 15
Halfverse: a
krodʰāt
pravr̥ddʰaḥ
sahasā
bʰāskarasya
nagottamaḥ
krodʰāt
pravr̥ddʰaḥ
sahasā
bʰāskarasya
naga
_uttamaḥ
/
Halfverse: c
vacas
tavānatikrāman
vindʰyaḥ
śailo
na
vardʰate
vacas
tava
_anatikrāman
vindʰyaḥ
śailo
na
vardʰate
/15/
Verse: 16
Halfverse: a
tamasā
cāvr̥te
loke
mr̥tyunābʰyarditāḥ
prajāḥ
tamasā
ca
_āvr̥te
loke
mr̥tyunā
_abʰyarditāḥ
prajāḥ
/
Halfverse: c
tvām
eva
nātʰam
āsādya
nirvr̥tiṃ
paramāṃ
gatāḥ
tvām
eva
nātʰam
āsādya
nirvr̥tiṃ
paramāṃ
gatāḥ
/16/
Verse: 17
Halfverse: a
asmākaṃ
bʰayabʰītānāṃ
nityaśo
bʰagavān
gatiḥ
asmākaṃ
bʰaya-bʰītānāṃ
nityaśo
bʰagavān
gatiḥ
/
Halfverse: c
tatas
tv
ārtāḥ
prayācāmas
tvāṃ
varaṃ
vadaro
hy
asi
tatas
tv
ārtāḥ
prayācāmas
tvāṃ
varaṃ
vadaro
hy
asi
/17/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.