TITUS
Mahabharata
Part No. 398
Previous part

Chapter: 101 
Adhyāya 101


Verse: 1  {Devā ūcuḥ}
Halfverse: a    
itaḥ pradānād vartante   prajāḥ sarvāś caturvidʰāḥ
   
itaḥ pradānād vartante   prajāḥ sarvāś catur-vidʰāḥ /
Halfverse: c    
bʰāvitā bʰāvayanti   havyakavyair divaukasaḥ
   
bʰāvitā bʰāvayanti   havya-kavyair diva_okasaḥ /1/

Verse: 2 
Halfverse: a    
lokā hy evaṃ vartayanti   anyonyaṃ samupāśritāḥ
   
lokā hy evaṃ vartayanti anyonyaṃ samupāśritāḥ /
Halfverse: c    
tvatprasādān nirudvignās   tvayaiva parirakṣitāḥ
   
tvat-prasādān nirudvignās   tvayā_eva parirakṣitāḥ /2/

Verse: 3 
Halfverse: a    
idaṃ ca samanuprāptaṃ   lokānāṃ bʰayam uttamam
   
idaṃ ca samanuprāptaṃ   lokānāṃ bʰayam uttamam /
Halfverse: c    
na ca jānīma keneme   rātrau vadʰyanti brāhmaṇāḥ
   
na ca jānīma kena_ime   rātrau vadʰyanti brāhmaṇāḥ /3/

Verse: 4 
Halfverse: a    
kṣīṇeṣu ca brāhmaṇeṣu   pr̥tʰivī kṣayam eṣyati
   
kṣīṇeṣu ca brāhmaṇeṣu   pr̥tʰivī kṣayam eṣyati /
Halfverse: c    
tataḥ pr̥tʰivyāṃ kṣīṇāyāṃ   tridivaṃ kṣayam eṣyati
   
tataḥ pr̥tʰivyāṃ kṣīṇāyāṃ   tridivaṃ kṣayam eṣyati /4/

Verse: 5 
Halfverse: a    
tvatprasādān mahābāho   lokāḥ sarve jagatpate
   
tvat-prasādān mahā-bāho   lokāḥ sarve jagat-pate /
Halfverse: c    
vināśaṃ nādʰigaccʰeyus   tvayā vai parirakṣitāḥ
   
vināśaṃ na_adʰigaccʰeyus   tvayā vai parirakṣitāḥ /5/

Verse: 6 
{Viṣṇur uvāca}
Halfverse: a    
viditaṃ me surāḥ sarvaṃ   prajānāṃ kṣayakāraṇam
   
viditaṃ me surāḥ sarvaṃ   prajānāṃ kṣaya-kāraṇam /
Halfverse: c    
bʰavatāṃ cāpi vakṣyāmi   śr̥ṇudʰvaṃ vigatajvarāḥ
   
bʰavatāṃ ca_api vakṣyāmi   śr̥ṇudʰvaṃ vigata-jvarāḥ /6/

Verse: 7 
Halfverse: a    
kāleya iti vikʰyāto   gaṇaḥ paramadāruṇaḥ
   
kāleya\ iti vikʰyāto   gaṇaḥ parama-dāruṇaḥ /
Halfverse: c    
taiś ca vr̥traṃ samāśritya   jagat sarvaṃ prabādʰitam
   
taiś ca vr̥traṃ samāśritya   jagat sarvaṃ prabādʰitam /7/

Verse: 8 
Halfverse: a    
te vr̥traṃ nihataṃ dr̥ṣṭvā   sahasrākṣeṇa dʰīmatā
   
te vr̥traṃ nihataṃ dr̥ṣṭvā   sahasra_akṣeṇa dʰīmatā /
Halfverse: c    
jīvitaṃ parirakṣantaḥ   praviṣṭā varuṇālayam
   
jīvitaṃ parirakṣantaḥ   praviṣṭā varuṇa_ālayam /8/

Verse: 9 
Halfverse: a    
te praviśyodadʰiṃ gʰoraṃ   nakragrāhasamākulam
   
te praviśya_udadʰiṃ gʰoraṃ   nakra-grāha-samākulam /
Halfverse: c    
utsādanārtʰaṃ lokānāṃ   rātrau gʰnanti munīn iha
   
utsādana_artʰaṃ lokānāṃ   rātrau gʰnanti munīn iha /9/

Verse: 10 
Halfverse: a    
na tu śakyāḥ kṣayaṃ netuṃ   samudrāśrayagā hi te
   
na tu śakyāḥ kṣayaṃ netuṃ   samudra_āśrayagā hi te /
Halfverse: c    
samudrasya kṣaye buddʰir   bʰavadbʰiḥ saṃpradʰāryatām
   
samudrasya kṣaye buddʰir   bʰavadbʰiḥ saṃpradʰāryatām /
Halfverse: e    
agastyena vinā ko hi   śakto 'nyo 'rṇava śoṣaṇe
   
agastyena vinā ko hi   śakto_anyo_arṇava śoṣaṇe /10/

Verse: 11 
Halfverse: a    
etac cʰrutvā vaco devā   viṣṇunā samudāhr̥tam
   
etac śrutvā vaco devā   viṣṇunā samudāhr̥tam /
Halfverse: c    
parameṣṭʰinam ājñāpya   agastyasyāśramaṃ yayuḥ
   
parameṣṭʰinam ājñāpya agastyasya_āśramaṃ yayuḥ /11/

Verse: 12 
Halfverse: a    
tatrāpaśyan mahātmānaṃ   vāruṇiṃ dīptatejasam
   
tatra_apaśyan mahā_ātmānaṃ   vāruṇiṃ dīpta-tejasam /
Halfverse: c    
upāsyamānam r̥ṣibʰir   devair iva pitāmaham
   
upāsyamānam r̥ṣibʰir   devair iva pitāmaham /12/

Verse: 13 
Halfverse: a    
te 'bʰigamya mahātmānaṃ   maitrāvaruṇim acyutam
   
te_abʰigamya mahātmānaṃ   maitrāvaruṇim acyutam /
Halfverse: c    
āśramastʰaṃ tapo rāśiṃ   karmabʰiḥ svair abʰiṣṭuvan
   
āśramastʰaṃ tapo rāśiṃ   karmabʰiḥ svair abʰiṣṭuvan /13/

Verse: 14 
{Devā ūcuḥ}
Halfverse: a    
nahuṣeṇābʰitaptānāṃ   tvaṃ lokānāṃ gatiḥ purā
   
nahuṣeṇa_abʰitaptānāṃ   tvaṃ lokānāṃ gatiḥ purā /
Halfverse: c    
bʰraṃśitaś ca suraiśvaryāl   lokārtʰaṃ lokakaṇṭʰakaḥ
   
bʰraṃśitaś ca sura_aiśvaryāl   loka_artʰaṃ loka-kaṇṭʰakaḥ /14/

Verse: 15 
Halfverse: a    
krodʰāt pravr̥ddʰaḥ sahasā   bʰāskarasya nagottamaḥ
   
krodʰāt pravr̥ddʰaḥ sahasā   bʰāskarasya naga_uttamaḥ /
Halfverse: c    
vacas tavānatikrāman   vindʰyaḥ śailo na vardʰate
   
vacas tava_anatikrāman   vindʰyaḥ śailo na vardʰate /15/

Verse: 16 
Halfverse: a    
tamasā cāvr̥te loke   mr̥tyunābʰyarditāḥ prajāḥ
   
tamasā ca_āvr̥te loke   mr̥tyunā_abʰyarditāḥ prajāḥ /
Halfverse: c    
tvām eva nātʰam āsādya   nirvr̥tiṃ paramāṃ gatāḥ
   
tvām eva nātʰam āsādya   nirvr̥tiṃ paramāṃ gatāḥ /16/

Verse: 17 
Halfverse: a    
asmākaṃ bʰayabʰītānāṃ   nityaśo bʰagavān gatiḥ
   
asmākaṃ bʰaya-bʰītānāṃ   nityaśo bʰagavān gatiḥ /
Halfverse: c    
tatas tv ārtāḥ prayācāmas   tvāṃ varaṃ vadaro hy asi
   
tatas tv ārtāḥ prayācāmas   tvāṃ varaṃ vadaro hy asi /17/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.