TITUS
Mahabharata
Part No. 399
Previous part

Chapter: 102 
Adhyāya 102


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
kimartʰaṃ sahasā vindʰyaḥ   pravr̥ddʰaḥ krodʰamūrcʰitaḥ
   
kim-artʰaṃ sahasā vindʰyaḥ   pravr̥ddʰaḥ krodʰa-mūrcʰitaḥ /
Halfverse: c    
etad iccʰāmy ahaṃ śrotuṃ   vistareṇa mahāmune
   
etad iccʰāmy ahaṃ śrotuṃ   vistareṇa mahā-mune /1/

Verse: 2 
{Lomaśa uvāca}
Halfverse: a    
adrirājaṃ mahāśailaṃ   maruṃ kanakaparvatam
   
adri-rājaṃ mahā-śailaṃ   maruṃ kanaka-parvatam /
Halfverse: c    
udayāstamaye bʰānuḥ   pradakṣiṇam avartata
   
udaya_astamaye bʰānuḥ   pradakṣiṇam avartata /2/

Verse: 3 
Halfverse: a    
taṃ tu dr̥ṣṭvā tatʰā vindʰyaḥ   śailaḥ sūryam atʰābravīt
   
taṃ tu dr̥ṣṭvā tatʰā vindʰyaḥ   śailaḥ sūryam atʰa_abravīt /
Halfverse: c    
yatʰā hi merur bʰavatā   nityaśaḥ parigamyate
   
yatʰā hi merur bʰavatā   nityaśaḥ parigamyate /
Halfverse: e    
pradakṣiṇaṃ ca kriyate   mām evaṃ kuru bʰāskara
   
pradakṣiṇaṃ ca kriyate   mām evaṃ kuru bʰāskara /3/

Verse: 4 
Halfverse: a    
evam uktas tataḥ sūryaḥ   śailendraṃ pratyabʰāsata
   
evam uktas tataḥ sūryaḥ   śaila_indram pratyabʰāsata /
Halfverse: c    
nāham ātmeccʰayā śailakaromy   enaṃ pradakṣiṇam
   
na_aham ātma_iccʰayā śaila-karomy   enaṃ pradakṣiṇam /
Halfverse: e    
eṣa mārgaḥ pradiṣṭo me   yenedaṃ nirmitaṃ jagat
   
eṣa mārgaḥ pradiṣṭo me   yena_idaṃ nirmitaṃ jagat /4/

Verse: 5 
Halfverse: a    
evam uktas tataḥ krodʰāt   pravr̥ddʰaḥ sahasācalaḥ
   
evam uktas tataḥ krodʰāt   pravr̥ddʰaḥ sahasā_acalaḥ /
Halfverse: c    
sūryā candramasor mārgaṃ   roddʰum iccʰan paraṃtapa
   
sūryā candramasor mārgaṃ   roddʰum iccʰan paraṃtapa /5/


Verse: 6 
Halfverse: a    
tato devāḥ sahitāḥ sarva eva; sendrāḥ samāgamya mahādrirājam
   
tato devāḥ sahitāḥ sarva\ eva   sa_indrāḥ samāgamya mahā_adri-rājam /
Halfverse: c    
nivārayām āsur upāyatas taṃ; na ca sma teṣāṃ vacanaṃ cakāra
   
nivārayāmāsur upāyatas taṃ   na ca sma teṣāṃ vacanaṃ cakāra /6/

Verse: 7 
Halfverse: a    
atʰābʰijagmur munim āśramastʰaṃ; tapasvinaṃ dʰarmabʰr̥tāṃ variṣṭʰam
   
atʰa_abʰijagmur munim āśramastʰaṃ   tapasvinaṃ dʰarmabʰr̥tāṃ variṣṭʰam /
Halfverse: c    
agastyam atyadbʰutavīryadīptaṃ; taṃ cārtʰam ūcuḥ sahitāḥ surās te
   
agastyam atyadbʰuta-vīrya-dīptaṃ   taṃ ca_artʰam ūcuḥ sahitāḥ surās te /7/


Verse: 8 
{Devā ūcuḥ}
Halfverse: a    
sūryā candramasor mārgaṃ   nakṣatrāṇāṃ gatiṃ tatʰā
   
sūryā candramasor mārgaṃ   nakṣatrāṇāṃ gatiṃ tatʰā /
Halfverse: c    
śailarājo vr̥ṇoty eṣa   vindʰyaḥ krodʰavaśānugaḥ
   
śaila-rājo vr̥ṇoty eṣa   vindʰyaḥ krodʰa-vaśa_anugaḥ /8/

Verse: 9 
Halfverse: a    
taṃ nivārayituṃ śakto   nānyaḥ kaś cid dvijottama
   
taṃ nivārayituṃ śakto   na_anyaḥ kaścid dvija_uttama /
Halfverse: c    
r̥te tvāṃ hi mahābʰāga   tasmād enaṃ nivāraya
   
r̥te tvāṃ hi mahā-bʰāga   tasmād enaṃ nivāraya /9/

Verse: 10 
{Lomaśa uvāca}
Halfverse: a    
tac cʰrutvā vacanaṃ vipraḥ   surāṇāṃ śailam abʰyagāt
   
tac śrutvā vacanaṃ vipraḥ   surāṇāṃ śailam abʰyagāt /
Halfverse: c    
so 'bʰigamyābravīd vindʰyaṃ   sadāraḥ samupastʰitaḥ
   
so_abʰigamya_abravīd vindʰyaṃ   sadāraḥ samupastʰitaḥ /10/

Verse: 11 
Halfverse: a    
mārgam icʰāmy ahaṃ dattaṃ   bʰavatā parvatottama
   
mārgam icʰāmy ahaṃ dattaṃ   bʰavatā parvata_uttama /
Halfverse: c    
dakṣiṇām abʰigantāsmi   diśaṃ kāryeṇa kena cit
   
dakṣiṇām abʰigantā_asmi   diśaṃ kāryeṇa kenacit /11/

Verse: 12 
Halfverse: a    
yāvadāgamanaṃ mahyaṃ   tāvat tvaṃ pratipālaya
   
yāvad-āgamanaṃ mahyaṃ   tāvat tvaṃ pratipālaya /
Halfverse: c    
nivr̥tte mayi śailendra   tato vardʰasva kāmataḥ
   
nivr̥tte mayi śaila_indra   tato vardʰasva kāmataḥ /12/

Verse: 13 
Halfverse: a    
evaṃ sa samayaṃ kr̥tvā   vindʰyenāmitra karśana
   
evaṃ sa samayaṃ kr̥tvā   vindʰyena_amitra karśana /
Halfverse: c    
adyāpi dakṣiṇā deśād   vāruṇir na nivartate
   
adya_api dakṣiṇā deśād   vāruṇir na nivartate /13/

Verse: 14 
Halfverse: a    
etat te sarvam ākʰyātaṃ   yatʰā vindʰyo na vardʰate
   
etat te sarvam ākʰyātaṃ   yatʰā vindʰyo na vardʰate /
Halfverse: c    
agastyasya prabʰāvena   yan māṃ tvaṃ paripr̥ccʰasi
   
agastyasya prabʰāvena   yan māṃ tvaṃ paripr̥ccʰasi /14/

Verse: 15 
Halfverse: a    
kāleyās tu yatʰā rājan   suraiḥ sarvair niṣūditāḥ
   
kāleyās tu yatʰā rājan   suraiḥ sarvair niṣūditāḥ /
Halfverse: c    
agastyād varam āsādya   tan me nigadataḥ śr̥ṇu
   
agastyād varam āsādya   tan me nigadataḥ śr̥ṇu /15/

Verse: 16 
Halfverse: a    
tridaśānāṃ vaco śrutvā   maitrāvaruṇir abravīt
   
tridaśānāṃ vaco śrutvā   maitrāvaruṇir abravīt /
Halfverse: c    
kimartʰam abʰiyātāḥ stʰa   varaṃ mattaḥ kim iccʰatʰa
   
kim-artʰam abʰiyātāḥ stʰa   varaṃ mattaḥ kim iccʰatʰa /
Halfverse: e    
evam uktās tatas tena   devās taṃ munim abruvan
   
evam uktās tatas tena   devās taṃ munim abruvan /16/


Verse: 17 
Halfverse: a    
evaṃ tvayeccʰāma kr̥taṃ maharṣe; mahārṇavaṃ pīyamānaṃ mahātman
   
evaṃ tvayā_iccʰāma kr̥taṃ maharṣe   mahā_arṇavaṃ pīyamānaṃ mahātman /
Halfverse: c    
tato vadʰiṣyāma sahānubandʰān; kāleya saṃjñān suravidviṣas tān
   
tato vadʰiṣyāma saha_anubandʰān   kāleya saṃjñān sura-vidviṣas tān /17/


Verse: 18 
Halfverse: a    
tridaśānāṃ vacaḥ śrutvā   tatʰeti munir abravīt
   
tridaśānāṃ vacaḥ śrutvā   tatʰā_iti munir abravīt /
Halfverse: c    
kariṣye bʰavatāṃ kāmaṃ   lokānāṃ ca mahat sukʰam
   
kariṣye bʰavatāṃ kāmaṃ   lokānāṃ ca mahat sukʰam /18/

Verse: 19 
Halfverse: a    
evam uktvā tato 'gaccʰat   samudraṃ saritāṃ patim
   
evam uktvā tato_agaccʰat   samudraṃ saritāṃ patim /
Halfverse: c    
r̥ṣibʰiś ca tapaḥsiddʰaiḥ   sārdʰaṃ devaiś ca suvrataḥ
   
r̥ṣibʰiś ca tapaḥ-siddʰaiḥ   sārdʰaṃ devaiś ca suvrataḥ /19/

Verse: 20 
Halfverse: a    
manusyoraga gandʰarvayakṣakiṃpuruṣās   tatʰā
   
manusya_uraga gandʰarva-yakṣa-kiṃpuruṣās   tatʰā /
Halfverse: c    
anujagmur mahātmānaṃ   drastu kāmās tad adbʰutam
   
anujagmur mahā_ātmānaṃ   drastu kāmās tad adbʰutam /20/

Verse: 21 
Halfverse: a    
tato 'bʰyagaccʰan sahitāḥ   samudraṃ bʰīma niṣvanam
   
tato_abʰyagaccʰan sahitāḥ   samudraṃ bʰīma niṣvanam /
Halfverse: c    
nr̥tyantam iva cormībʰir   valgantam iva vāyunā
   
nr̥tyantam iva ca_ūrmībʰir   valgantam iva vāyunā /21/

Verse: 22 
Halfverse: a    
hasantam iva pʰenaugʰaiḥ   skʰalantaṃ kandareṣu ca
   
hasantam iva pʰena_ogʰaiḥ   skʰalantaṃ kandareṣu ca / <?>
Halfverse: c    
nānā grāhasamākīrṇaṃ   nānādvija ganāyutam
   
nānā grāha-samākīrṇaṃ   nānā-dvija gana_āyutam /22/

Verse: 23 
Halfverse: a    
agastyasahitā devāḥ   sagandʰarvamahoragāḥ
   
agastya-sahitā devāḥ   sagandʰarva-mahā_uragāḥ /
Halfverse: c    
r̥ṣayaś ca mahābʰāgāḥ   samāsedur mahodadʰim
   
r̥ṣayaś ca mahā-bʰāgāḥ   samāsedur mahā_udadʰim /23/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.