TITUS
Mahabharata
Part No. 399
Chapter: 102
Adhyāya
102
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
kimartʰaṃ
sahasā
vindʰyaḥ
pravr̥ddʰaḥ
krodʰamūrcʰitaḥ
kim-artʰaṃ
sahasā
vindʰyaḥ
pravr̥ddʰaḥ
krodʰa-mūrcʰitaḥ
/
Halfverse: c
etad
iccʰāmy
ahaṃ
śrotuṃ
vistareṇa
mahāmune
etad
iccʰāmy
ahaṃ
śrotuṃ
vistareṇa
mahā-mune
/1/
Verse: 2
{Lomaśa
uvāca}
Halfverse: a
adrirājaṃ
mahāśailaṃ
maruṃ
kanakaparvatam
adri-rājaṃ
mahā-śailaṃ
maruṃ
kanaka-parvatam
/
Halfverse: c
udayāstamaye
bʰānuḥ
pradakṣiṇam
avartata
udaya
_astamaye
bʰānuḥ
pradakṣiṇam
avartata
/2/
Verse: 3
Halfverse: a
taṃ
tu
dr̥ṣṭvā
tatʰā
vindʰyaḥ
śailaḥ
sūryam
atʰābravīt
taṃ
tu
dr̥ṣṭvā
tatʰā
vindʰyaḥ
śailaḥ
sūryam
atʰa
_abravīt
/
Halfverse: c
yatʰā
hi
merur
bʰavatā
nityaśaḥ
parigamyate
yatʰā
hi
merur
bʰavatā
nityaśaḥ
parigamyate
/
Halfverse: e
pradakṣiṇaṃ
ca
kriyate
mām
evaṃ
kuru
bʰāskara
pradakṣiṇaṃ
ca
kriyate
mām
evaṃ
kuru
bʰāskara
/3/
Verse: 4
Halfverse: a
evam
uktas
tataḥ
sūryaḥ
śailendraṃ
pratyabʰāsata
evam
uktas
tataḥ
sūryaḥ
śaila
_indram
pratyabʰāsata
/
Halfverse: c
nāham
ātmeccʰayā
śailakaromy
enaṃ
pradakṣiṇam
na
_aham
ātma
_iccʰayā
śaila-karomy
enaṃ
pradakṣiṇam
/
Halfverse: e
eṣa
mārgaḥ
pradiṣṭo
me
yenedaṃ
nirmitaṃ
jagat
eṣa
mārgaḥ
pradiṣṭo
me
yena
_idaṃ
nirmitaṃ
jagat
/4/
Verse: 5
Halfverse: a
evam
uktas
tataḥ
krodʰāt
pravr̥ddʰaḥ
sahasācalaḥ
evam
uktas
tataḥ
krodʰāt
pravr̥ddʰaḥ
sahasā
_acalaḥ
/
Halfverse: c
sūryā
candramasor
mārgaṃ
roddʰum
iccʰan
paraṃtapa
sūryā
candramasor
mārgaṃ
roddʰum
iccʰan
paraṃtapa
/5/
Verse: 6
Halfverse: a
tato
devāḥ
sahitāḥ
sarva
eva
;
sendrāḥ
samāgamya
mahādrirājam
tato
devāḥ
sahitāḥ
sarva\
eva
sa
_indrāḥ
samāgamya
mahā
_adri-rājam
/
Halfverse: c
nivārayām
āsur
upāyatas
taṃ
;
na
ca
sma
teṣāṃ
vacanaṃ
cakāra
nivārayāmāsur
upāyatas
taṃ
na
ca
sma
teṣāṃ
vacanaṃ
cakāra
/6/
Verse: 7
Halfverse: a
atʰābʰijagmur
munim
āśramastʰaṃ
;
tapasvinaṃ
dʰarmabʰr̥tāṃ
variṣṭʰam
atʰa
_abʰijagmur
munim
āśramastʰaṃ
tapasvinaṃ
dʰarmabʰr̥tāṃ
variṣṭʰam
/
Halfverse: c
agastyam
atyadbʰutavīryadīptaṃ
;
taṃ
cārtʰam
ūcuḥ
sahitāḥ
surās
te
agastyam
atyadbʰuta-vīrya-dīptaṃ
taṃ
ca
_artʰam
ūcuḥ
sahitāḥ
surās
te
/7/
Verse: 8
{Devā
ūcuḥ}
Halfverse: a
sūryā
candramasor
mārgaṃ
nakṣatrāṇāṃ
gatiṃ
tatʰā
sūryā
candramasor
mārgaṃ
nakṣatrāṇāṃ
gatiṃ
tatʰā
/
Halfverse: c
śailarājo
vr̥ṇoty
eṣa
vindʰyaḥ
krodʰavaśānugaḥ
śaila-rājo
vr̥ṇoty
eṣa
vindʰyaḥ
krodʰa-vaśa
_anugaḥ
/8/
Verse: 9
Halfverse: a
taṃ
nivārayituṃ
śakto
nānyaḥ
kaś
cid
dvijottama
taṃ
nivārayituṃ
śakto
na
_anyaḥ
kaścid
dvija
_uttama
/
Halfverse: c
r̥te
tvāṃ
hi
mahābʰāga
tasmād
enaṃ
nivāraya
r̥te
tvāṃ
hi
mahā-bʰāga
tasmād
enaṃ
nivāraya
/9/
Verse: 10
{Lomaśa
uvāca}
Halfverse: a
tac
cʰrutvā
vacanaṃ
vipraḥ
surāṇāṃ
śailam
abʰyagāt
tac
śrutvā
vacanaṃ
vipraḥ
surāṇāṃ
śailam
abʰyagāt
/
Halfverse: c
so
'bʰigamyābravīd
vindʰyaṃ
sadāraḥ
samupastʰitaḥ
so
_abʰigamya
_abravīd
vindʰyaṃ
sadāraḥ
samupastʰitaḥ
/10/
Verse: 11
Halfverse: a
mārgam
icʰāmy
ahaṃ
dattaṃ
bʰavatā
parvatottama
mārgam
icʰāmy
ahaṃ
dattaṃ
bʰavatā
parvata
_uttama
/
Halfverse: c
dakṣiṇām
abʰigantāsmi
diśaṃ
kāryeṇa
kena
cit
dakṣiṇām
abʰigantā
_asmi
diśaṃ
kāryeṇa
kenacit
/11/
Verse: 12
Halfverse: a
yāvadāgamanaṃ
mahyaṃ
tāvat
tvaṃ
pratipālaya
yāvad-āgamanaṃ
mahyaṃ
tāvat
tvaṃ
pratipālaya
/
Halfverse: c
nivr̥tte
mayi
śailendra
tato
vardʰasva
kāmataḥ
nivr̥tte
mayi
śaila
_indra
tato
vardʰasva
kāmataḥ
/12/
Verse: 13
Halfverse: a
evaṃ
sa
samayaṃ
kr̥tvā
vindʰyenāmitra
karśana
evaṃ
sa
samayaṃ
kr̥tvā
vindʰyena
_amitra
karśana
/
Halfverse: c
adyāpi
dakṣiṇā
deśād
vāruṇir
na
nivartate
adya
_api
dakṣiṇā
deśād
vāruṇir
na
nivartate
/13/
Verse: 14
Halfverse: a
etat
te
sarvam
ākʰyātaṃ
yatʰā
vindʰyo
na
vardʰate
etat
te
sarvam
ākʰyātaṃ
yatʰā
vindʰyo
na
vardʰate
/
Halfverse: c
agastyasya
prabʰāvena
yan
māṃ
tvaṃ
paripr̥ccʰasi
agastyasya
prabʰāvena
yan
māṃ
tvaṃ
paripr̥ccʰasi
/14/
Verse: 15
Halfverse: a
kāleyās
tu
yatʰā
rājan
suraiḥ
sarvair
niṣūditāḥ
kāleyās
tu
yatʰā
rājan
suraiḥ
sarvair
niṣūditāḥ
/
Halfverse: c
agastyād
varam
āsādya
tan
me
nigadataḥ
śr̥ṇu
agastyād
varam
āsādya
tan
me
nigadataḥ
śr̥ṇu
/15/
Verse: 16
Halfverse: a
tridaśānāṃ
vaco
śrutvā
maitrāvaruṇir
abravīt
tridaśānāṃ
vaco
śrutvā
maitrāvaruṇir
abravīt
/
Halfverse: c
kimartʰam
abʰiyātāḥ
stʰa
varaṃ
mattaḥ
kim
iccʰatʰa
kim-artʰam
abʰiyātāḥ
stʰa
varaṃ
mattaḥ
kim
iccʰatʰa
/
Halfverse: e
evam
uktās
tatas
tena
devās
taṃ
munim
abruvan
evam
uktās
tatas
tena
devās
taṃ
munim
abruvan
/16/
Verse: 17
Halfverse: a
evaṃ
tvayeccʰāma
kr̥taṃ
maharṣe
;
mahārṇavaṃ
pīyamānaṃ
mahātman
evaṃ
tvayā
_iccʰāma
kr̥taṃ
maharṣe
mahā
_arṇavaṃ
pīyamānaṃ
mahātman
/
Halfverse: c
tato
vadʰiṣyāma
sahānubandʰān
;
kāleya
saṃjñān
suravidviṣas
tān
tato
vadʰiṣyāma
saha
_anubandʰān
kāleya
saṃjñān
sura-vidviṣas
tān
/17/
Verse: 18
Halfverse: a
tridaśānāṃ
vacaḥ
śrutvā
tatʰeti
munir
abravīt
tridaśānāṃ
vacaḥ
śrutvā
tatʰā
_iti
munir
abravīt
/
Halfverse: c
kariṣye
bʰavatāṃ
kāmaṃ
lokānāṃ
ca
mahat
sukʰam
kariṣye
bʰavatāṃ
kāmaṃ
lokānāṃ
ca
mahat
sukʰam
/18/
Verse: 19
Halfverse: a
evam
uktvā
tato
'gaccʰat
samudraṃ
saritāṃ
patim
evam
uktvā
tato
_agaccʰat
samudraṃ
saritāṃ
patim
/
Halfverse: c
r̥ṣibʰiś
ca
tapaḥsiddʰaiḥ
sārdʰaṃ
devaiś
ca
suvrataḥ
r̥ṣibʰiś
ca
tapaḥ-siddʰaiḥ
sārdʰaṃ
devaiś
ca
suvrataḥ
/19/
Verse: 20
Halfverse: a
manusyoraga
gandʰarvayakṣakiṃpuruṣās
tatʰā
manusya
_uraga
gandʰarva-yakṣa-kiṃpuruṣās
tatʰā
/
Halfverse: c
anujagmur
mahātmānaṃ
drastu
kāmās
tad
adbʰutam
anujagmur
mahā
_ātmānaṃ
drastu
kāmās
tad
adbʰutam
/20/
Verse: 21
Halfverse: a
tato
'bʰyagaccʰan
sahitāḥ
samudraṃ
bʰīma
niṣvanam
tato
_abʰyagaccʰan
sahitāḥ
samudraṃ
bʰīma
niṣvanam
/
Halfverse: c
nr̥tyantam
iva
cormībʰir
valgantam
iva
vāyunā
nr̥tyantam
iva
ca
_ūrmībʰir
valgantam
iva
vāyunā
/21/
Verse: 22
Halfverse: a
hasantam
iva
pʰenaugʰaiḥ
skʰalantaṃ
kandareṣu
ca
hasantam
iva
pʰena
_ogʰaiḥ
skʰalantaṃ
kandareṣu
ca
/
<?>
Halfverse: c
nānā
grāhasamākīrṇaṃ
nānādvija
ganāyutam
nānā
grāha-samākīrṇaṃ
nānā-dvija
gana
_āyutam
/22/
Verse: 23
Halfverse: a
agastyasahitā
devāḥ
sagandʰarvamahoragāḥ
agastya-sahitā
devāḥ
sagandʰarva-mahā
_uragāḥ
/
Halfverse: c
r̥ṣayaś
ca
mahābʰāgāḥ
samāsedur
mahodadʰim
r̥ṣayaś
ca
mahā-bʰāgāḥ
samāsedur
mahā
_udadʰim
/23/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.