TITUS
Mahabharata
Part No. 400
Previous part

Chapter: 103 
Adhyāya 103


Verse: 1  {Lomaśa uvāca}
Halfverse: a    
samudraṃ sa samāsādya   vāruṇir bʰagavān r̥ṣiḥ
   
samudraṃ sa samāsādya   vāruṇir bʰagavān r̥ṣiḥ /
Halfverse: c    
uvāca sahitān devān   r̥ṣīṃś caiva samāgatān
   
uvāca sahitān devān   r̥ṣīṃś caiva samāgatān /1/

Verse: 2 
Halfverse: a    
eṣa lokahitārtʰaṃ vai   pibāmi varuṇālayam
   
eṣa loka-hita_artʰaṃ vai   pibāmi varuṇa_ālayam /
Halfverse: c    
bʰavadbʰir yad anuṣṭʰeyaṃ   tac cʰīgʰraṃ saṃvidʰīyatām
   
bʰavadbʰir yad anuṣṭʰeyaṃ   tac śīgʰraṃ saṃvidʰīyatām /2/

Verse: 3 
Halfverse: a    
etāvad uktvā vacanaṃ   maitrāvaruṇir acyuta
   
etāvad uktvā vacanaṃ   maitrāvaruṇir acyuta /
Halfverse: c    
samudram apibat kruddʰaḥ   sarvalokasya paśyataḥ
   
samudram apibat kruddʰaḥ   sarva-lokasya paśyataḥ /3/

Verse: 4 
Halfverse: a    
pīyamānaṃ samudraṃ tu   dr̥ṣṭvā devāḥ savāsavāḥ
   
pīyamānaṃ samudraṃ tu   dr̥ṣṭvā devāḥ savāsavāḥ /
Halfverse: c    
vismayaṃ paramaṃ jagmuḥ   stutibʰiś cāpy apūjayan
   
vismayaṃ paramaṃ jagmuḥ   stutibʰiś ca_apy apūjayan /4/

Verse: 5 
Halfverse: a    
tvaṃ nas trātā vidʰātā ca   lokānāṃ lokabʰāvanaḥ
   
tvaṃ nas trātā vidʰātā ca   lokānāṃ loka-bʰāvanaḥ /
Halfverse: c    
tvatprasādāt samuccʰedaṃ   na gaccʰet sāmaraṃ jagat
   
tvat-prasādāt samuccʰedaṃ   na gaccʰet sa_amaraṃ jagat /5/


Verse: 6 
Halfverse: a    
saṃpūjyamānas tridaśair mahātmā; gandʰarvatūryeṣu nadatsu sarvaśaḥ
   
saṃpūjyamānas tridaśair mahātmā   gandʰarva-tūryeṣu nadatsu sarvaśaḥ /
Halfverse: c    
divyaiś ca puṣpair avakīryamāṇo; mahārṇavaṃ niḥsalilaṃ cakāra
   
divyaiś ca puṣpair avakīryamāṇo   mahā_arṇavaṃ niḥsalilaṃ cakāra /6/

Verse: 7 
Halfverse: a    
dr̥ṣṭvā kr̥taṃ niḥsalilaṃ mahārṇavaṃ; surāḥ samastāḥ paramaprahr̥ṣṭāḥ
   
dr̥ṣṭvā kr̥taṃ niḥsalilaṃ mahā_arṇavaṃ   surāḥ samastāḥ parama-prahr̥ṣṭāḥ /
Halfverse: c    
pragr̥hya divyāni varāyudʰāni; tān dānavāñ jagʰnur adīnasattvāḥ
   
pragr̥hya divyāni vara_āyudʰāni   tān dānavān jagʰnur adīna-sattvāḥ /7/

Verse: 8 
Halfverse: a    
te vadʰyamānās tridaśair mahātmabʰir; mahābalair vegibʰir unnadadbʰiḥ
   
te vadʰyamānās tridaśair mahātmabʰir   mahā-balair vegibʰir unnadadbʰiḥ /
Halfverse: c    
na sehire vegavatāṃ mahātmanāṃ; vegaṃ tadā dʰārayituṃ divaukasām
   
na sehire vegavatāṃ mahātmanāṃ   vegaṃ tadā dʰārayituṃ diva_okasām /8/


Verse: 9 
Halfverse: a    
te vadʰyamānās tridaśair   dānavā bʰīmanisvanāḥ
   
te vadʰyamānās tridaśair   dānavā bʰīma-nisvanāḥ /
Halfverse: c    
cakruḥ sutumulaṃ yuddʰaṃ   muhūrtam iva bʰārata
   
cakruḥ sutumulaṃ yuddʰaṃ   muhūrtam iva bʰārata /9/

Verse: 10 
Halfverse: a    
te pūrvaṃ tapasā dagdʰā   munibʰir bʰāvitātmabʰiḥ
   
te pūrvaṃ tapasā dagdʰā   munibʰir bʰāvita_ātmabʰiḥ /
Halfverse: c    
yatamānāḥ paraṃ śaktyā   tridaśair viniṣūditāḥ
   
yatamānāḥ paraṃ śaktyā   tridaśair viniṣūditāḥ /10/

Verse: 11 
Halfverse: a    
te hemaniṣkābʰaraṇāḥ   kuṇḍalāṅgada dʰāriṇaḥ
   
te hema-niṣka_ābʰaraṇāḥ   kuṇḍala_aṅgada dʰāriṇaḥ /
Halfverse: c    
nihatya bahv aśobʰanta   puṣpitā iva kiṃśukāḥ
   
nihatya bahv aśobʰanta   puṣpitā\ iva kiṃśukāḥ /11/

Verse: 12 
Halfverse: a    
hataśeṣās tataḥ ke cit   kāleyā manujottama
   
hata-śeṣās tataḥ kecit   kāleyā manuja_uttama /
Halfverse: c    
vidārya vasudʰāṃ devīṃ   pātālatalam āśritāḥ
   
vidārya vasudʰāṃ devīṃ   pātāla-talam āśritāḥ /12/

Verse: 13 
Halfverse: a    
nihatān dānavān dr̥ṣṭvā   tridaśā munipuṃgavam
   
nihatān dānavān dr̥ṣṭvā   tridaśā muni-puṃgavam /
Halfverse: c    
tuṣṭuvur vividʰair vākyair   idaṃ caivābruvan vacaḥ
   
tuṣṭuvur vividʰair vākyair   idaṃ ca_eva_abruvan vacaḥ /13/

Verse: 14 
Halfverse: a    
tvatprasādān mahābʰāga   lokaiḥ prāptaṃ mahat sukʰam
   
tvat-prasādān mahā-bʰāga   lokaiḥ prāptaṃ mahat sukʰam /
Halfverse: c    
tvat tejasā ca nihatāḥ   kāleyāḥ krūra vikramāḥ
   
tvat tejasā ca nihatāḥ   kāleyāḥ krūra vikramāḥ /14/

Verse: 15 
Halfverse: a    
pūrayasva mahābāho   samudraṃ lokabʰāvana
   
pūrayasva mahā-bāho   samudraṃ loka-bʰāvana /
Halfverse: c    
yat tvayā salilaṃ pītaṃ   tad asmin punar utsr̥ja
   
yat tvayā salilaṃ pītaṃ   tad asmin punar utsr̥ja /15/

Verse: 16 
Halfverse: a    
evam uktaḥ pratyuvāca   bʰagavān munipuṃgavaḥ
   
evam uktaḥ pratyuvāca   bʰagavān muni-puṃgavaḥ /
Halfverse: c    
jīrṇaṃ tad dʰi mayā toyam   upāyo 'nyaḥ pracintyatām
   
jīrṇaṃ tadd^hi mayā toyam   upāyo_anyaḥ pracintyatām /
Halfverse: e    
pūraṇārtʰaṃ samudrasya   bʰavadbʰir yatnam āstʰitaiḥ
   
pūraṇa_artʰaṃ samudrasya   bʰavadbʰir yatnam āstʰitaiḥ /16/

Verse: 17 
Halfverse: a    
etac cʰrutvā tu vacanaṃ   maharṣe bʰāvitātmanaḥ
   
etac śrutvā tu vacanaṃ   maharṣe bʰāvita_ātmanaḥ /
Halfverse: c    
vismitāś ca viṣaṇṇāś ca   babʰūvuḥ sahitāḥ surāḥ
   
vismitāś ca viṣaṇṇāś ca   babʰūvuḥ sahitāḥ surāḥ /17/

Verse: 18 
Halfverse: a    
parasparam anujñāpya   pranamya munipuṃgavam
   
parasparam anujñāpya   pranamya muni-puṃgavam /
Halfverse: c    
prajāḥ sarvā mahārāja   viprajagmur yatʰāgatam
   
prajāḥ sarvā mahā-rāja   viprajagmur yatʰā-gatam /18/

Verse: 19 
Halfverse: a    
tridaśā viṣṇunā sārdʰam   upajagmuḥ pitāmaham
   
tridaśā viṣṇunā sārdʰam   upajagmuḥ pitāmaham /
Halfverse: c    
pūraṇārtʰaṃ samudrasya   mantrayitvā punaḥ punaḥ
   
pūraṇa_artʰaṃ samudrasya   mantrayitvā punaḥ punaḥ /
Halfverse: e    
ūcuḥ prāñjalayaḥ sarve   sāgarasyābʰipūraṇam
   
ūcuḥ prāñjalayaḥ sarve   sāgarasya_abʰipūraṇam /19/



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.