TITUS
Mahabharata
Part No. 400
Chapter: 103
Adhyāya
103
Verse: 1
{Lomaśa
uvāca}
Halfverse: a
samudraṃ
sa
samāsādya
vāruṇir
bʰagavān
r̥ṣiḥ
samudraṃ
sa
samāsādya
vāruṇir
bʰagavān
r̥ṣiḥ
/
Halfverse: c
uvāca
sahitān
devān
r̥ṣīṃś
caiva
samāgatān
uvāca
sahitān
devān
r̥ṣīṃś
caiva
samāgatān
/1/
Verse: 2
Halfverse: a
eṣa
lokahitārtʰaṃ
vai
pibāmi
varuṇālayam
eṣa
loka-hita
_artʰaṃ
vai
pibāmi
varuṇa
_ālayam
/
Halfverse: c
bʰavadbʰir
yad
anuṣṭʰeyaṃ
tac
cʰīgʰraṃ
saṃvidʰīyatām
bʰavadbʰir
yad
anuṣṭʰeyaṃ
tac
śīgʰraṃ
saṃvidʰīyatām
/2/
Verse: 3
Halfverse: a
etāvad
uktvā
vacanaṃ
maitrāvaruṇir
acyuta
etāvad
uktvā
vacanaṃ
maitrāvaruṇir
acyuta
/
Halfverse: c
samudram
apibat
kruddʰaḥ
sarvalokasya
paśyataḥ
samudram
apibat
kruddʰaḥ
sarva-lokasya
paśyataḥ
/3/
Verse: 4
Halfverse: a
pīyamānaṃ
samudraṃ
tu
dr̥ṣṭvā
devāḥ
savāsavāḥ
pīyamānaṃ
samudraṃ
tu
dr̥ṣṭvā
devāḥ
savāsavāḥ
/
Halfverse: c
vismayaṃ
paramaṃ
jagmuḥ
stutibʰiś
cāpy
apūjayan
vismayaṃ
paramaṃ
jagmuḥ
stutibʰiś
ca
_apy
apūjayan
/4/
Verse: 5
Halfverse: a
tvaṃ
nas
trātā
vidʰātā
ca
lokānāṃ
lokabʰāvanaḥ
tvaṃ
nas
trātā
vidʰātā
ca
lokānāṃ
loka-bʰāvanaḥ
/
Halfverse: c
tvatprasādāt
samuccʰedaṃ
na
gaccʰet
sāmaraṃ
jagat
tvat-prasādāt
samuccʰedaṃ
na
gaccʰet
sa
_amaraṃ
jagat
/5/
Verse: 6
Halfverse: a
saṃpūjyamānas
tridaśair
mahātmā
;
gandʰarvatūryeṣu
nadatsu
sarvaśaḥ
saṃpūjyamānas
tridaśair
mahātmā
gandʰarva-tūryeṣu
nadatsu
sarvaśaḥ
/
Halfverse: c
divyaiś
ca
puṣpair
avakīryamāṇo
;
mahārṇavaṃ
niḥsalilaṃ
cakāra
divyaiś
ca
puṣpair
avakīryamāṇo
mahā
_arṇavaṃ
niḥsalilaṃ
cakāra
/6/
Verse: 7
Halfverse: a
dr̥ṣṭvā
kr̥taṃ
niḥsalilaṃ
mahārṇavaṃ
;
surāḥ
samastāḥ
paramaprahr̥ṣṭāḥ
dr̥ṣṭvā
kr̥taṃ
niḥsalilaṃ
mahā
_arṇavaṃ
surāḥ
samastāḥ
parama-prahr̥ṣṭāḥ
/
Halfverse: c
pragr̥hya
divyāni
varāyudʰāni
;
tān
dānavāñ
jagʰnur
adīnasattvāḥ
pragr̥hya
divyāni
vara
_āyudʰāni
tān
dānavān
jagʰnur
adīna-sattvāḥ
/7/
Verse: 8
Halfverse: a
te
vadʰyamānās
tridaśair
mahātmabʰir
;
mahābalair
vegibʰir
unnadadbʰiḥ
te
vadʰyamānās
tridaśair
mahātmabʰir
mahā-balair
vegibʰir
unnadadbʰiḥ
/
Halfverse: c
na
sehire
vegavatāṃ
mahātmanāṃ
;
vegaṃ
tadā
dʰārayituṃ
divaukasām
na
sehire
vegavatāṃ
mahātmanāṃ
vegaṃ
tadā
dʰārayituṃ
diva
_okasām
/8/
Verse: 9
Halfverse: a
te
vadʰyamānās
tridaśair
dānavā
bʰīmanisvanāḥ
te
vadʰyamānās
tridaśair
dānavā
bʰīma-nisvanāḥ
/
Halfverse: c
cakruḥ
sutumulaṃ
yuddʰaṃ
muhūrtam
iva
bʰārata
cakruḥ
sutumulaṃ
yuddʰaṃ
muhūrtam
iva
bʰārata
/9/
Verse: 10
Halfverse: a
te
pūrvaṃ
tapasā
dagdʰā
munibʰir
bʰāvitātmabʰiḥ
te
pūrvaṃ
tapasā
dagdʰā
munibʰir
bʰāvita
_ātmabʰiḥ
/
Halfverse: c
yatamānāḥ
paraṃ
śaktyā
tridaśair
viniṣūditāḥ
yatamānāḥ
paraṃ
śaktyā
tridaśair
viniṣūditāḥ
/10/
Verse: 11
Halfverse: a
te
hemaniṣkābʰaraṇāḥ
kuṇḍalāṅgada
dʰāriṇaḥ
te
hema-niṣka
_ābʰaraṇāḥ
kuṇḍala
_aṅgada
dʰāriṇaḥ
/
Halfverse: c
nihatya
bahv
aśobʰanta
puṣpitā
iva
kiṃśukāḥ
nihatya
bahv
aśobʰanta
puṣpitā\
iva
kiṃśukāḥ
/11/
Verse: 12
Halfverse: a
hataśeṣās
tataḥ
ke
cit
kāleyā
manujottama
hata-śeṣās
tataḥ
kecit
kāleyā
manuja
_uttama
/
Halfverse: c
vidārya
vasudʰāṃ
devīṃ
pātālatalam
āśritāḥ
vidārya
vasudʰāṃ
devīṃ
pātāla-talam
āśritāḥ
/12/
Verse: 13
Halfverse: a
nihatān
dānavān
dr̥ṣṭvā
tridaśā
munipuṃgavam
nihatān
dānavān
dr̥ṣṭvā
tridaśā
muni-puṃgavam
/
Halfverse: c
tuṣṭuvur
vividʰair
vākyair
idaṃ
caivābruvan
vacaḥ
tuṣṭuvur
vividʰair
vākyair
idaṃ
ca
_eva
_abruvan
vacaḥ
/13/
Verse: 14
Halfverse: a
tvatprasādān
mahābʰāga
lokaiḥ
prāptaṃ
mahat
sukʰam
tvat-prasādān
mahā-bʰāga
lokaiḥ
prāptaṃ
mahat
sukʰam
/
Halfverse: c
tvat
tejasā
ca
nihatāḥ
kāleyāḥ
krūra
vikramāḥ
tvat
tejasā
ca
nihatāḥ
kāleyāḥ
krūra
vikramāḥ
/14/
Verse: 15
Halfverse: a
pūrayasva
mahābāho
samudraṃ
lokabʰāvana
pūrayasva
mahā-bāho
samudraṃ
loka-bʰāvana
/
Halfverse: c
yat
tvayā
salilaṃ
pītaṃ
tad
asmin
punar
utsr̥ja
yat
tvayā
salilaṃ
pītaṃ
tad
asmin
punar
utsr̥ja
/15/
Verse: 16
Halfverse: a
evam
uktaḥ
pratyuvāca
bʰagavān
munipuṃgavaḥ
evam
uktaḥ
pratyuvāca
bʰagavān
muni-puṃgavaḥ
/
Halfverse: c
jīrṇaṃ
tad
dʰi
mayā
toyam
upāyo
'nyaḥ
pracintyatām
jīrṇaṃ
tadd^hi
mayā
toyam
upāyo
_anyaḥ
pracintyatām
/
Halfverse: e
pūraṇārtʰaṃ
samudrasya
bʰavadbʰir
yatnam
āstʰitaiḥ
pūraṇa
_artʰaṃ
samudrasya
bʰavadbʰir
yatnam
āstʰitaiḥ
/16/
Verse: 17
Halfverse: a
etac
cʰrutvā
tu
vacanaṃ
maharṣe
bʰāvitātmanaḥ
etac
śrutvā
tu
vacanaṃ
maharṣe
bʰāvita
_ātmanaḥ
/
Halfverse: c
vismitāś
ca
viṣaṇṇāś
ca
babʰūvuḥ
sahitāḥ
surāḥ
vismitāś
ca
viṣaṇṇāś
ca
babʰūvuḥ
sahitāḥ
surāḥ
/17/
Verse: 18
Halfverse: a
parasparam
anujñāpya
pranamya
munipuṃgavam
parasparam
anujñāpya
pranamya
muni-puṃgavam
/
Halfverse: c
prajāḥ
sarvā
mahārāja
viprajagmur
yatʰāgatam
prajāḥ
sarvā
mahā-rāja
viprajagmur
yatʰā-gatam
/18/
Verse: 19
Halfverse: a
tridaśā
viṣṇunā
sārdʰam
upajagmuḥ
pitāmaham
tridaśā
viṣṇunā
sārdʰam
upajagmuḥ
pitāmaham
/
Halfverse: c
pūraṇārtʰaṃ
samudrasya
mantrayitvā
punaḥ
punaḥ
pūraṇa
_artʰaṃ
samudrasya
mantrayitvā
punaḥ
punaḥ
/
Halfverse: e
ūcuḥ
prāñjalayaḥ
sarve
sāgarasyābʰipūraṇam
ūcuḥ
prāñjalayaḥ
sarve
sāgarasya
_abʰipūraṇam
/19/
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.