TITUS
Mahabharata
Part No. 401
Previous part

Chapter: 104 
Adhyāya 104


Verse: 1  {Lomaśa uvāca}
Halfverse: a    
tān uvāca sametāṃs tu   brahmā lokapitāmahaḥ
   
tān uvāca sametāṃs tu   brahmā loka-pitāmahaḥ /
Halfverse: c    
gaccʰadʰvaṃ vibudʰāḥ sarve   yatʰākāmaṃ yatʰepsitam
   
gaccʰadʰvaṃ vibudʰāḥ sarve   yatʰā-kāmaṃ yatʰā_īpsitam /1/

Verse: 2 
Halfverse: a    
mahatā kālayogena   prakr̥tiṃ yāsyate 'rṇavaḥ
   
mahatā kāla-yogena   prakr̥tiṃ yāsyate_arṇavaḥ /
Halfverse: c    
jñātīn vai kāraṇaṃ kr̥tvā   mahārājño bʰagīratʰāt
   
jñātīn vai kāraṇaṃ kr̥tvā   mahā-rājño bʰagīratʰāt /2/

Verse: 3 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
katʰaṃ vai jñātayo brahman   kāraṇaṃ cātra kiṃ mune
   
katʰaṃ vai jñātayo brahman   kāraṇaṃ ca_atra kiṃ mune /
Halfverse: c    
katʰaṃ samudraḥ pūrṇaś ca   bʰagīratʰa pariśramāt
   
katʰaṃ samudraḥ pūrṇaś ca   bʰagīratʰa pariśramāt /3/

Verse: 4 
Halfverse: a    
etad iccʰāmy ahaṃ śrotuṃ   vistareṇa tapodʰana
   
etad iccʰāmy ahaṃ śrotuṃ   vistareṇa tapo-dʰana /
Halfverse: c    
katʰyamānaṃ tvayā vipra   rājñāṃ caritam uttamam
   
katʰyamānaṃ tvayā vipra   rājñāṃ caritam uttamam /4/

Verse: 5 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktas tu viprendro   dʰarmarājñā mahātmanā
   
evam uktas tu vipra_indro   dʰarma-rājñā mahātmanā /
Halfverse: c    
katʰayām āsa māhātmyaṃ   sagarasya mahātmanaḥ
   
katʰayāmāsa māhātmyaṃ   sagarasya mahātmanaḥ /5/

Verse: 6 
{Lomaśa uvāca}
Halfverse: a    
ikṣvākūṇāṃ kule jātaḥ   sagaro nāma pārtʰivaḥ
   
ikṣvākūṇāṃ kule jātaḥ   sagaro nāma pārtʰivaḥ /
Halfverse: c    
rūpasattvabalopetaḥ   sa cāputraḥ pratāpavān
   
rūpa-sattva-bala_upetaḥ   sa ca_aputraḥ pratāpavān /6/

Verse: 7 
Halfverse: a    
sa haihayān samutsādya   tālajaṅgʰāṃś ca bʰārata
   
sa haihayān samutsādya   tālajaṅgʰāṃś ca bʰārata /
Halfverse: c    
vaśe ca kr̥tvā rājño 'nyān   svarājyam anvaśāsata
   
vaśe ca kr̥tvā rājño_anyān   sva-rājyam anvaśāsata /7/

Verse: 8 
Halfverse: a    
tasya bʰārye tv abʰavatāṃ   rūpayauvana darpite
   
tasya bʰārye tv abʰavatāṃ   rūpa-yauvana darpite /
Halfverse: c    
vaidarbʰī bʰarataśreṣṭʰa   śaibyā ca bʰaratarṣabʰa
   
vaidarbʰī bʰarata-śreṣṭʰa   śaibyā ca bʰarata-r̥ṣabʰa /8/

Verse: 9 
Halfverse: a    
saputrakāmo nr̥patis   tatāpa sumahat tapaḥ
   
sa-putra-kāmo nr̥patis   tatāpa sumahat tapaḥ /
Halfverse: c    
patnībʰyāṃ saha rājendra   kailāsaṃ girim āśritaḥ
   
patnībʰyāṃ saha rāja_indra   kailāsaṃ girim āśritaḥ /9/

Verse: 10 
Halfverse: a    
sa tapyamānaḥ sumahat   tapoyogasamanvitaḥ
   
sa tapyamānaḥ sumahat   tapo-yoga-samanvitaḥ /
Halfverse: c    
āsasāda mahātmānaṃ   tryakṣaṃ tripuramardanam
   
āsasāda mahātmānaṃ   tryakṣaṃ tripura-mardanam /10/

Verse: 11 
Halfverse: a    
śaṃkaraṃ bʰavam īśānaṃ   śūlapāniṃ pinākinam
   
śaṃkaraṃ bʰavam īśānaṃ   śūla-pāniṃ pinākinam /
Halfverse: c    
tryambakaṃ śivam ugreśaṃ   bahurūpam umāpatim
   
tryambakaṃ śivam ugra_īśaṃ   bahu-rūpam umā-patim /11/

Verse: 12 
Halfverse: a    
sa taṃ dr̥ṣṭvaiva varadaṃ   patnībʰyāṃ sahito nr̥paḥ
   
sa taṃ dr̥ṣṭvā_eva varadaṃ   patnībʰyāṃ sahito nr̥paḥ /
Halfverse: c    
pranipatya mahābāhuḥ   putrārtʰaṃ samayācata
   
pranipatya mahā-bāhuḥ   putra_artʰaṃ samayācata /12/

Verse: 13 
Halfverse: a    
taṃ prītimān haraḥ prāha   sabʰāryaṃ nr̥pasattamam
   
taṃ prītimān haraḥ prāha   sabʰāryaṃ nr̥pa-sattamam /
Halfverse: c    
yasmin vr̥to muhūrte 'haṃ   tvayeha nr̥pate varam
   
yasmin vr̥to muhūrte_ahaṃ   tvayā_iha nr̥pate varam /13/

Verse: 14 
Halfverse: a    
ṣaṣṭiḥ putrasahasrāṇi   śūrāḥ samaradarpitāḥ
   
ṣaṣṭiḥ putra-sahasrāṇi   śūrāḥ samara-darpitāḥ /
Halfverse: c    
ekasyāṃ saṃbʰaviṣyanti   patnyāṃ tava narottama
   
ekasyāṃ saṃbʰaviṣyanti   patnyāṃ tava nara_uttama /14/

Verse: 15 
Halfverse: a    
te caiva sarve sahitāḥ   kṣayaṃ yāsyanti pārtʰiva
   
te caiva sarve sahitāḥ   kṣayaṃ yāsyanti pārtʰiva /
Halfverse: c    
eko vaṃśadʰaraḥ śūra   ekasyāṃ saṃbʰaviṣyati
   
eko vaṃśa-dʰaraḥ śūra ekasyāṃ saṃbʰaviṣyati /
Halfverse: e    
evam uktvā tu taṃ rudras   tatraivāntaradʰīyata
   
evam uktvā tu taṃ rudras   tatra_eva_antaradʰīyata /15/

Verse: 16 
Halfverse: a    
sa cāpi sagaro rājā   jagāma svaṃ niveśanam
   
sa ca_api sagaro rājā   jagāma svaṃ niveśanam /
Halfverse: c    
patnībʰyāṃ sahitas tāta   so 'tihr̥ṣṭa manās tadā
   
patnībʰyāṃ sahitas tāta   so_atihr̥ṣṭa manās tadā /16/

Verse: 17 
Halfverse: a    
tasyātʰa manujaśreṣṭʰa   te bʰārye kamalekṣaṇe
   
tasya_atʰa manuja-śreṣṭʰa   te bʰārye kamala_īkṣaṇe /
Halfverse: c    
vaidarbʰī caiva śaibyā ca   garbʰiṇyau saṃbabʰūvatuḥ
   
vaidarbʰī caiva śaibyā ca   garbʰiṇyau saṃbabʰūvatuḥ /17/

Verse: 18 
Halfverse: a    
tataḥ kālena vaidarbʰī   garbʰālābuṃ vyajāyata
   
tataḥ kālena vaidarbʰī   garbʰa_alābuṃ vyajāyata /
Halfverse: c    
śaibyā ca suṣuve putraṃ   kumāraṃ devarūpiṇam
   
śaibyā ca suṣuve putraṃ   kumāraṃ deva-rūpiṇam /18/

Verse: 19 
Halfverse: a    
tadālābuṃ samutsraṣṭuṃ   mano cakre sa pārtʰivaḥ
   
tadā_alābuṃ samutsraṣṭuṃ   mano cakre sa pārtʰivaḥ /
Halfverse: c    
atʰāntarikṣāc cʰuśrāva   vācaṃ gambʰīranisvanām
   
atʰa_antarikṣāc śuśrāva   vācaṃ gambʰīra-nisvanām /19/

Verse: 20 
Halfverse: a    
rājan sāhasaṃ kārṣīḥ   putrān na tyaktum arhasi
   
rājan sāhasaṃ kārṣīḥ   putrān na tyaktum arhasi /
Halfverse: c    
alābumadʰyān niṣkr̥ṣya   bījaṃ yatnena gopyatām
   
alābu-madʰyān niṣkr̥ṣya   bījaṃ yatnena gopyatām /20/

Verse: 21 
Halfverse: a    
sopasvedeṣu pātreṣu   gʰr̥tapūrṇeṣu bʰāgaśaḥ
   
sa_upasvedeṣu pātreṣu   gʰr̥ta-pūrṇeṣu bʰāgaśaḥ /
Halfverse: c    
tataḥ putrasahasrāṇi   ṣaṣṭiṃ prāpsyasi pārtʰiva
   
tataḥ putra-sahasrāṇi   ṣaṣṭiṃ prāpsyasi pārtʰiva /21/

Verse: 22 
Halfverse: a    
mahādevena diṣṭaṃ te   putra janma narādʰipa
   
mahā-devena diṣṭaṃ te   putra janma nara_adʰipa /
Halfverse: c    
anena kramayogena    te buddʰir ato 'nyatʰā
   
anena krama-yogena    te buddʰir ato_anyatʰā /22/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.