TITUS
Mahabharata
Part No. 401
Chapter: 104
Adhyāya
104
Verse: 1
{Lomaśa
uvāca}
Halfverse: a
tān
uvāca
sametāṃs
tu
brahmā
lokapitāmahaḥ
tān
uvāca
sametāṃs
tu
brahmā
loka-pitāmahaḥ
/
Halfverse: c
gaccʰadʰvaṃ
vibudʰāḥ
sarve
yatʰākāmaṃ
yatʰepsitam
gaccʰadʰvaṃ
vibudʰāḥ
sarve
yatʰā-kāmaṃ
yatʰā
_īpsitam
/1/
Verse: 2
Halfverse: a
mahatā
kālayogena
prakr̥tiṃ
yāsyate
'rṇavaḥ
mahatā
kāla-yogena
prakr̥tiṃ
yāsyate
_arṇavaḥ
/
Halfverse: c
jñātīn
vai
kāraṇaṃ
kr̥tvā
mahārājño
bʰagīratʰāt
jñātīn
vai
kāraṇaṃ
kr̥tvā
mahā-rājño
bʰagīratʰāt
/2/
Verse: 3
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
katʰaṃ
vai
jñātayo
brahman
kāraṇaṃ
cātra
kiṃ
mune
katʰaṃ
vai
jñātayo
brahman
kāraṇaṃ
ca
_atra
kiṃ
mune
/
Halfverse: c
katʰaṃ
samudraḥ
pūrṇaś
ca
bʰagīratʰa
pariśramāt
katʰaṃ
samudraḥ
pūrṇaś
ca
bʰagīratʰa
pariśramāt
/3/
Verse: 4
Halfverse: a
etad
iccʰāmy
ahaṃ
śrotuṃ
vistareṇa
tapodʰana
etad
iccʰāmy
ahaṃ
śrotuṃ
vistareṇa
tapo-dʰana
/
Halfverse: c
katʰyamānaṃ
tvayā
vipra
rājñāṃ
caritam
uttamam
katʰyamānaṃ
tvayā
vipra
rājñāṃ
caritam
uttamam
/4/
Verse: 5
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktas
tu
viprendro
dʰarmarājñā
mahātmanā
evam
uktas
tu
vipra
_indro
dʰarma-rājñā
mahātmanā
/
Halfverse: c
katʰayām
āsa
māhātmyaṃ
sagarasya
mahātmanaḥ
katʰayāmāsa
māhātmyaṃ
sagarasya
mahātmanaḥ
/5/
Verse: 6
{Lomaśa
uvāca}
Halfverse: a
ikṣvākūṇāṃ
kule
jātaḥ
sagaro
nāma
pārtʰivaḥ
ikṣvākūṇāṃ
kule
jātaḥ
sagaro
nāma
pārtʰivaḥ
/
Halfverse: c
rūpasattvabalopetaḥ
sa
cāputraḥ
pratāpavān
rūpa-sattva-bala
_upetaḥ
sa
ca
_aputraḥ
pratāpavān
/6/
Verse: 7
Halfverse: a
sa
haihayān
samutsādya
tālajaṅgʰāṃś
ca
bʰārata
sa
haihayān
samutsādya
tālajaṅgʰāṃś
ca
bʰārata
/
Halfverse: c
vaśe
ca
kr̥tvā
rājño
'nyān
svarājyam
anvaśāsata
vaśe
ca
kr̥tvā
rājño
_anyān
sva-rājyam
anvaśāsata
/7/
Verse: 8
Halfverse: a
tasya
bʰārye
tv
abʰavatāṃ
rūpayauvana
darpite
tasya
bʰārye
tv
abʰavatāṃ
rūpa-yauvana
darpite
/
Halfverse: c
vaidarbʰī
bʰarataśreṣṭʰa
śaibyā
ca
bʰaratarṣabʰa
vaidarbʰī
bʰarata-śreṣṭʰa
śaibyā
ca
bʰarata-r̥ṣabʰa
/8/
Verse: 9
Halfverse: a
saputrakāmo
nr̥patis
tatāpa
sumahat
tapaḥ
sa-putra-kāmo
nr̥patis
tatāpa
sumahat
tapaḥ
/
Halfverse: c
patnībʰyāṃ
saha
rājendra
kailāsaṃ
girim
āśritaḥ
patnībʰyāṃ
saha
rāja
_indra
kailāsaṃ
girim
āśritaḥ
/9/
Verse: 10
Halfverse: a
sa
tapyamānaḥ
sumahat
tapoyogasamanvitaḥ
sa
tapyamānaḥ
sumahat
tapo-yoga-samanvitaḥ
/
Halfverse: c
āsasāda
mahātmānaṃ
tryakṣaṃ
tripuramardanam
āsasāda
mahātmānaṃ
tryakṣaṃ
tripura-mardanam
/10/
Verse: 11
Halfverse: a
śaṃkaraṃ
bʰavam
īśānaṃ
śūlapāniṃ
pinākinam
śaṃkaraṃ
bʰavam
īśānaṃ
śūla-pāniṃ
pinākinam
/
Halfverse: c
tryambakaṃ
śivam
ugreśaṃ
bahurūpam
umāpatim
tryambakaṃ
śivam
ugra
_īśaṃ
bahu-rūpam
umā-patim
/11/
Verse: 12
Halfverse: a
sa
taṃ
dr̥ṣṭvaiva
varadaṃ
patnībʰyāṃ
sahito
nr̥paḥ
sa
taṃ
dr̥ṣṭvā
_eva
varadaṃ
patnībʰyāṃ
sahito
nr̥paḥ
/
Halfverse: c
pranipatya
mahābāhuḥ
putrārtʰaṃ
samayācata
pranipatya
mahā-bāhuḥ
putra
_artʰaṃ
samayācata
/12/
Verse: 13
Halfverse: a
taṃ
prītimān
haraḥ
prāha
sabʰāryaṃ
nr̥pasattamam
taṃ
prītimān
haraḥ
prāha
sabʰāryaṃ
nr̥pa-sattamam
/
Halfverse: c
yasmin
vr̥to
muhūrte
'haṃ
tvayeha
nr̥pate
varam
yasmin
vr̥to
muhūrte
_ahaṃ
tvayā
_iha
nr̥pate
varam
/13/
Verse: 14
Halfverse: a
ṣaṣṭiḥ
putrasahasrāṇi
śūrāḥ
samaradarpitāḥ
ṣaṣṭiḥ
putra-sahasrāṇi
śūrāḥ
samara-darpitāḥ
/
Halfverse: c
ekasyāṃ
saṃbʰaviṣyanti
patnyāṃ
tava
narottama
ekasyāṃ
saṃbʰaviṣyanti
patnyāṃ
tava
nara
_uttama
/14/
Verse: 15
Halfverse: a
te
caiva
sarve
sahitāḥ
kṣayaṃ
yāsyanti
pārtʰiva
te
caiva
sarve
sahitāḥ
kṣayaṃ
yāsyanti
pārtʰiva
/
Halfverse: c
eko
vaṃśadʰaraḥ
śūra
ekasyāṃ
saṃbʰaviṣyati
eko
vaṃśa-dʰaraḥ
śūra
ekasyāṃ
saṃbʰaviṣyati
/
Halfverse: e
evam
uktvā
tu
taṃ
rudras
tatraivāntaradʰīyata
evam
uktvā
tu
taṃ
rudras
tatra
_eva
_antaradʰīyata
/15/
Verse: 16
Halfverse: a
sa
cāpi
sagaro
rājā
jagāma
svaṃ
niveśanam
sa
ca
_api
sagaro
rājā
jagāma
svaṃ
niveśanam
/
Halfverse: c
patnībʰyāṃ
sahitas
tāta
so
'tihr̥ṣṭa
manās
tadā
patnībʰyāṃ
sahitas
tāta
so
_atihr̥ṣṭa
manās
tadā
/16/
Verse: 17
Halfverse: a
tasyātʰa
manujaśreṣṭʰa
te
bʰārye
kamalekṣaṇe
tasya
_atʰa
manuja-śreṣṭʰa
te
bʰārye
kamala
_īkṣaṇe
/
Halfverse: c
vaidarbʰī
caiva
śaibyā
ca
garbʰiṇyau
saṃbabʰūvatuḥ
vaidarbʰī
caiva
śaibyā
ca
garbʰiṇyau
saṃbabʰūvatuḥ
/17/
Verse: 18
Halfverse: a
tataḥ
kālena
vaidarbʰī
garbʰālābuṃ
vyajāyata
tataḥ
kālena
vaidarbʰī
garbʰa
_alābuṃ
vyajāyata
/
Halfverse: c
śaibyā
ca
suṣuve
putraṃ
kumāraṃ
devarūpiṇam
śaibyā
ca
suṣuve
putraṃ
kumāraṃ
deva-rūpiṇam
/18/
Verse: 19
Halfverse: a
tadālābuṃ
samutsraṣṭuṃ
mano
cakre
sa
pārtʰivaḥ
tadā
_alābuṃ
samutsraṣṭuṃ
mano
cakre
sa
pārtʰivaḥ
/
Halfverse: c
atʰāntarikṣāc
cʰuśrāva
vācaṃ
gambʰīranisvanām
atʰa
_antarikṣāc
śuśrāva
vācaṃ
gambʰīra-nisvanām
/19/
Verse: 20
Halfverse: a
rājan
mā
sāhasaṃ
kārṣīḥ
putrān
na
tyaktum
arhasi
rājan
mā
sāhasaṃ
kārṣīḥ
putrān
na
tyaktum
arhasi
/
Halfverse: c
alābumadʰyān
niṣkr̥ṣya
bījaṃ
yatnena
gopyatām
alābu-madʰyān
niṣkr̥ṣya
bījaṃ
yatnena
gopyatām
/20/
Verse: 21
Halfverse: a
sopasvedeṣu
pātreṣu
gʰr̥tapūrṇeṣu
bʰāgaśaḥ
sa
_upasvedeṣu
pātreṣu
gʰr̥ta-pūrṇeṣu
bʰāgaśaḥ
/
Halfverse: c
tataḥ
putrasahasrāṇi
ṣaṣṭiṃ
prāpsyasi
pārtʰiva
tataḥ
putra-sahasrāṇi
ṣaṣṭiṃ
prāpsyasi
pārtʰiva
/21/
Verse: 22
Halfverse: a
mahādevena
diṣṭaṃ
te
putra
janma
narādʰipa
mahā-devena
diṣṭaṃ
te
putra
janma
nara
_adʰipa
/
Halfverse: c
anena
kramayogena
mā
te
buddʰir
ato
'nyatʰā
anena
krama-yogena
mā
te
buddʰir
ato
_anyatʰā
/22/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.