TITUS
Ramayana
Part No. 68
Chapter: 68
Adhyāya
68
Verse: 1
Halfverse: a
tato
rātryāṃ
vyatītāyāṃ
sopādʰyāyaḥ
sabāndʰavaḥ
tato
rātryāṃ
vyatītāyāṃ
sa
_upādʰyāyaḥ
sabāndʰavaḥ
/
Halfverse: c
rājā
daśaratʰo
hr̥ṣṭaḥ
sumantram
idam
abravīt
rājā
daśaratʰo
hr̥ṣṭaḥ
sumantram
idam
abravīt
/1/
Verse: 2
Halfverse: a
adya
sarve
dʰanādʰyakṣā
dʰanam
ādāya
puṣkalam
adya
sarve
dʰana
_adʰyakṣā
dʰanam
ādāya
puṣkalam
/
Halfverse: c
vrajantv
agre
suvihitā
nānāratnasamanvitāḥ
vrajantv
agre
suvihitā
nānā-ratna-samanvitāḥ
/2/
Verse: 3
Halfverse: a
caturaṅgabalaṃ
cāpi
śīgʰraṃ
niryātu
sarvaśaḥ
catur-aṅga-balaṃ
ca
_api
śīgʰraṃ
niryātu
sarvaśaḥ
/
Halfverse: c
mamājñāsamakālaṃ
ca
yānayugyam
anuttamam
mama
_ājñā-sama-kālaṃ
ca
yāna-yugyam
anuttamam
/3/
Verse: 4
Halfverse: a
vasiṣṭʰo
vāmadevaś
ca
jābālir
atʰa
kāśyapaḥ
vasiṣṭʰo
vāmadevaś
ca
jābālir
atʰa
kāśyapaḥ
/
Halfverse: c
mārkaṇḍeyaś
ca
dīrgʰāyur
r̥ṣiḥ
kātyāyanas
tatʰā
mārkaṇḍeyaś
ca
dīrgʰa
_āyur
r̥ṣiḥ
kātyāyanas
tatʰā
/4/
Verse: 5
Halfverse: a
ete
dvijāḥ
prayāntv
agre
syandanaṃ
yojayasva
me
ete
dvijāḥ
prayāntv
agre
syandanaṃ
yojayasva
me
/
Halfverse: c
yatʰā
kālātyayo
na
syād
dūtā
hi
tvarayanti
mām
yatʰā
kāla
_atyayo
na
syād
dūtā
hi
tvarayanti
mām
/5/
Verse: 6
Halfverse: a
vacanāc
ca
narendrasya
sā
senā
caturaṅgiṇī
vacanāc
ca
nara
_indrasya
sā
senā
catur-aṅgiṇī
/
Halfverse: c
rājānam
r̥ṣibʰiḥ
sārdʰaṃ
vrajantaṃ
pr̥ṣṭʰato
'nvagāt
rājānam
r̥ṣibʰiḥ
sārdʰaṃ
vrajantaṃ
pr̥ṣṭʰato
_anvagāt
/6/
Verse: 7
Halfverse: a
gatvā
caturahaṃ
mārgaṃ
videhān
abʰyupeyivān
gatvā
catur-ahaṃ
mārgaṃ
videhān
abʰyupeyivān
/
Halfverse: c
rājā
tu
janakaḥ
śrīmāñ
śrutvā
pūjām
akalpayat
rājā
tu
janakaḥ
śrīmān
śrutvā
pūjām
akalpayat
/7/
Verse: 8
Halfverse: a
tato
rājānam
āsādya
vr̥ddʰaṃ
daśaratʰaṃ
nr̥pam
tato
rājānam
āsādya
vr̥ddʰaṃ
daśaratʰaṃ
nr̥pam
/
Halfverse: c
janako
mudito
rājā
harṣaṃ
ca
paramaṃ
yayau
janako
mudito
rājā
harṣaṃ
ca
paramaṃ
yayau
/
Halfverse: e
uvāca
na
naraśreṣṭʰo
naraśreṣṭʰaṃ
mudānvitam
uvāca
na
nara-śreṣṭʰo
nara-śreṣṭʰaṃ
mudā
_anvitam
/8/
Verse: 9
Halfverse: a
svāgataṃ
te
mahārāja
diṣṭyā
prāpto
'si
rāgʰava
svāgataṃ
te
mahā-rāja
diṣṭyā
prāpto
_asi
rāgʰava
/
Halfverse: c
putrayor
ubʰayoḥ
prītiṃ
lapsyase
vīryanirjitām
putrayor
ubʰayoḥ
prītiṃ
lapsyase
vīrya-nirjitām
/9/
Verse: 10
Halfverse: a
diṣṭyā
prāpto
mahātejā
vasiṣṭʰo
bʰagavān
r̥ṣiḥ
diṣṭyā
prāpto
mahā-tejā
vasiṣṭʰo
bʰagavān
r̥ṣiḥ
/
Halfverse: c
saha
sarvair
dvijaśreṣṭʰair
devair
iva
śatakratuḥ
saha
sarvair
dvija-śreṣṭʰair
devair
iva
śata-kratuḥ
/10/
Verse: 11
Halfverse: a
diṣṭyā
me
nirjitā
vigʰnā
diṣṭyā
me
pūjitaṃ
kulam
diṣṭyā
me
nirjitā
vigʰnā
diṣṭyā
me
pūjitaṃ
kulam
/
Halfverse: c
rāgʰavaiḥ
saha
saṃbandʰād
vīryaśreṣṭʰair
mahātmabʰiḥ
rāgʰavaiḥ
saha
saṃbandʰād
vīrya-śreṣṭʰair
mahātmabʰiḥ
/11/
Verse: 12
Halfverse: a
śvaḥ
prabʰāte
narendrendra
nirvartayitum
arhasi
śvaḥ
prabʰāte
nara
_indra
_indra
nirvartayitum
arhasi
/
Halfverse: c
yajñasyānte
naraśreṣṭʰa
vivāham
r̥ṣisaṃmatam
yajñasya
_ante
nara-śreṣṭʰa
vivāham
r̥ṣi-saṃmatam
/12/
Verse: 13
Halfverse: a
tasya
tadvacanaṃ
śrutvā
r̥ṣimadʰye
narādʰipaḥ
tasya
tad-vacanaṃ
śrutvā
r̥ṣi-madʰye
nara
_adʰipaḥ
/
Halfverse: c
vākyaṃ
vākyavidāṃ
śreṣṭʰaḥ
pratyuvāca
mahīpatim
vākyaṃ
vākyavidāṃ
śreṣṭʰaḥ
pratyuvāca
mahī-patim
/13/
Verse: 14
Halfverse: a
pratigraho
dātr̥vaśaḥ
śrutam
etan
mayā
purā
pratigraho
dātr̥-vaśaḥ
śrutam
etan
mayā
purā
/
Halfverse: c
yatʰā
vakṣyasi
dʰarmajña
tat
kariṣyāmahe
vayam
yatʰā
vakṣyasi
dʰarmajña
tat
kariṣyāmahe
vayam
/14/
Verse: 15
Halfverse: a
tad
dʰarmiṣṭʰaṃ
yaśasyaṃ
ca
vacanaṃ
satyavādinaḥ
tad
dʰarmiṣṭʰaṃ
yaśasyaṃ
ca
vacanaṃ
satya-vādinaḥ
/
Halfverse: c
śrutvā
videhādʰipatiḥ
paraṃ
vismayam
āgataḥ
śrutvā
videha
_adʰipatiḥ
paraṃ
vismayam
āgataḥ
/15/
Verse: 16
Halfverse: a
tataḥ
sarve
munigaṇāḥ
parasparasamāgame
tataḥ
sarve
muni-gaṇāḥ
paraspara-samāgame
/
Halfverse: c
harṣeṇa
mahatā
yuktās
tāṃ
niśām
avasan
sukʰam
harṣeṇa
mahatā
yuktās
tāṃ
niśām
avasan
sukʰam
/16/
Verse: 17
Halfverse: a
rājā
ca
rāgʰavau
putrau
niśāmya
pariharṣitaḥ
rājā
ca
rāgʰavau
putrau
niśāmya
pariharṣitaḥ
/
Halfverse: c
uvāsa
paramaprīto
janakena
supūjitaḥ
uvāsa
parama-prīto
janakena
supūjitaḥ
/17/
Verse: 18
Halfverse: a
janako
'pi
mahātejāḥ
kriyā
dʰarmeṇa
tattvavit
janako
_api
mahā-tejāḥ
kriyā
dʰarmeṇa
tattvavit
/
Halfverse: c
yajñasya
ca
sutābʰyāṃ
ca
kr̥tvā
rātrim
uvāsa
ha
yajñasya
ca
sutābʰyāṃ
ca
kr̥tvā
rātrim
uvāsa
ha
/18/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.