TITUS
Ramayana
Part No. 68
Previous part

Chapter: 68 
Adhyāya 68


Verse: 1 
Halfverse: a    tato rātryāṃ vyatītāyāṃ   sopādʰyāyaḥ sabāndʰavaḥ
   
tato rātryāṃ vyatītāyāṃ   sa_upādʰyāyaḥ sabāndʰavaḥ /
Halfverse: c    
rājā daśaratʰo hr̥ṣṭaḥ   sumantram idam abravīt
   
rājā daśaratʰo hr̥ṣṭaḥ   sumantram idam abravīt /1/

Verse: 2 
Halfverse: a    
adya sarve dʰanādʰyakṣā   dʰanam ādāya puṣkalam
   
adya sarve dʰana_adʰyakṣā   dʰanam ādāya puṣkalam /
Halfverse: c    
vrajantv agre suvihitā   nānāratnasamanvitāḥ
   
vrajantv agre suvihitā   nānā-ratna-samanvitāḥ /2/

Verse: 3 
Halfverse: a    
caturaṅgabalaṃ cāpi   śīgʰraṃ niryātu sarvaśaḥ
   
catur-aṅga-balaṃ ca_api   śīgʰraṃ niryātu sarvaśaḥ /
Halfverse: c    
mamājñāsamakālaṃ ca   yānayugyam anuttamam
   
mama_ājñā-sama-kālaṃ ca   yāna-yugyam anuttamam /3/

Verse: 4 
Halfverse: a    
vasiṣṭʰo vāmadevaś ca   jābālir atʰa kāśyapaḥ
   
vasiṣṭʰo vāmadevaś ca   jābālir atʰa kāśyapaḥ /
Halfverse: c    
mārkaṇḍeyaś ca dīrgʰāyur   r̥ṣiḥ kātyāyanas tatʰā
   
mārkaṇḍeyaś ca dīrgʰa_āyur   r̥ṣiḥ kātyāyanas tatʰā /4/

Verse: 5 
Halfverse: a    
ete dvijāḥ prayāntv agre   syandanaṃ yojayasva me
   
ete dvijāḥ prayāntv agre   syandanaṃ yojayasva me /
Halfverse: c    
yatʰā kālātyayo na syād   dūtā hi tvarayanti mām
   
yatʰā kāla_atyayo na syād   dūtā hi tvarayanti mām /5/

Verse: 6 
Halfverse: a    
vacanāc ca narendrasya    senā caturaṅgiṇī
   
vacanāc ca nara_indrasya    senā catur-aṅgiṇī /
Halfverse: c    
rājānam r̥ṣibʰiḥ sārdʰaṃ   vrajantaṃ pr̥ṣṭʰato 'nvagāt
   
rājānam r̥ṣibʰiḥ sārdʰaṃ   vrajantaṃ pr̥ṣṭʰato_anvagāt /6/

Verse: 7 
Halfverse: a    
gatvā caturahaṃ mārgaṃ   videhān abʰyupeyivān
   
gatvā catur-ahaṃ mārgaṃ   videhān abʰyupeyivān /
Halfverse: c    
rājā tu janakaḥ śrīmāñ   śrutvā pūjām akalpayat
   
rājā tu janakaḥ śrīmān   śrutvā pūjām akalpayat /7/

Verse: 8 
Halfverse: a    
tato rājānam āsādya   vr̥ddʰaṃ daśaratʰaṃ nr̥pam
   
tato rājānam āsādya   vr̥ddʰaṃ daśaratʰaṃ nr̥pam /
Halfverse: c    
janako mudito rājā   harṣaṃ ca paramaṃ yayau
   
janako mudito rājā   harṣaṃ ca paramaṃ yayau /
Halfverse: e    
uvāca na naraśreṣṭʰo   naraśreṣṭʰaṃ mudānvitam
   
uvāca na nara-śreṣṭʰo   nara-śreṣṭʰaṃ mudā_anvitam /8/

Verse: 9 
Halfverse: a    
svāgataṃ te mahārāja   diṣṭyā prāpto 'si rāgʰava
   
svāgataṃ te mahā-rāja   diṣṭyā prāpto_asi rāgʰava /
Halfverse: c    
putrayor ubʰayoḥ prītiṃ   lapsyase vīryanirjitām
   
putrayor ubʰayoḥ prītiṃ   lapsyase vīrya-nirjitām /9/

Verse: 10 
Halfverse: a    
diṣṭyā prāpto mahātejā   vasiṣṭʰo bʰagavān r̥ṣiḥ
   
diṣṭyā prāpto mahā-tejā   vasiṣṭʰo bʰagavān r̥ṣiḥ /
Halfverse: c    
saha sarvair dvijaśreṣṭʰair   devair iva śatakratuḥ
   
saha sarvair dvija-śreṣṭʰair   devair iva śata-kratuḥ /10/

Verse: 11 
Halfverse: a    
diṣṭyā me nirjitā vigʰnā   diṣṭyā me pūjitaṃ kulam
   
diṣṭyā me nirjitā vigʰnā   diṣṭyā me pūjitaṃ kulam /
Halfverse: c    
rāgʰavaiḥ saha saṃbandʰād   vīryaśreṣṭʰair mahātmabʰiḥ
   
rāgʰavaiḥ saha saṃbandʰād   vīrya-śreṣṭʰair mahātmabʰiḥ /11/

Verse: 12 
Halfverse: a    
śvaḥ prabʰāte narendrendra   nirvartayitum arhasi
   
śvaḥ prabʰāte nara_indra_indra   nirvartayitum arhasi /
Halfverse: c    
yajñasyānte naraśreṣṭʰa   vivāham r̥ṣisaṃmatam
   
yajñasya_ante nara-śreṣṭʰa   vivāham r̥ṣi-saṃmatam /12/

Verse: 13 
Halfverse: a    
tasya tadvacanaṃ śrutvā   r̥ṣimadʰye narādʰipaḥ
   
tasya tad-vacanaṃ śrutvā   r̥ṣi-madʰye nara_adʰipaḥ /
Halfverse: c    
vākyaṃ vākyavidāṃ śreṣṭʰaḥ   pratyuvāca mahīpatim
   
vākyaṃ vākyavidāṃ śreṣṭʰaḥ   pratyuvāca mahī-patim /13/

Verse: 14 
Halfverse: a    
pratigraho dātr̥vaśaḥ   śrutam etan mayā purā
   
pratigraho dātr̥-vaśaḥ   śrutam etan mayā purā /
Halfverse: c    
yatʰā vakṣyasi dʰarmajña   tat kariṣyāmahe vayam
   
yatʰā vakṣyasi dʰarmajña   tat kariṣyāmahe vayam /14/

Verse: 15 
Halfverse: a    
tad dʰarmiṣṭʰaṃ yaśasyaṃ ca   vacanaṃ satyavādinaḥ
   
tad dʰarmiṣṭʰaṃ yaśasyaṃ ca   vacanaṃ satya-vādinaḥ /
Halfverse: c    
śrutvā videhādʰipatiḥ   paraṃ vismayam āgataḥ
   
śrutvā videha_adʰipatiḥ   paraṃ vismayam āgataḥ /15/

Verse: 16 
Halfverse: a    
tataḥ sarve munigaṇāḥ   parasparasamāgame
   
tataḥ sarve muni-gaṇāḥ   paraspara-samāgame /
Halfverse: c    
harṣeṇa mahatā yuktās   tāṃ niśām avasan sukʰam
   
harṣeṇa mahatā yuktās   tāṃ niśām avasan sukʰam /16/

Verse: 17 
Halfverse: a    
rājā ca rāgʰavau putrau   niśāmya pariharṣitaḥ
   
rājā ca rāgʰavau putrau   niśāmya pariharṣitaḥ /
Halfverse: c    
uvāsa paramaprīto   janakena supūjitaḥ
   
uvāsa parama-prīto   janakena supūjitaḥ /17/

Verse: 18 
Halfverse: a    
janako 'pi mahātejāḥ   kriyā dʰarmeṇa tattvavit
   
janako_api mahā-tejāḥ   kriyā dʰarmeṇa tattvavit /
Halfverse: c    
yajñasya ca sutābʰyāṃ ca   kr̥tvā rātrim uvāsa ha
   
yajñasya ca sutābʰyāṃ ca   kr̥tvā rātrim uvāsa ha /18/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.