TITUS
Ramayana
Part No. 69
Chapter: 69
Adhyāya
69
Verse: 1
Halfverse: a
tataḥ
prabʰāte
janakaḥ
kr̥takarmā
maharṣibʰiḥ
tataḥ
prabʰāte
janakaḥ
kr̥ta-karmā
maharṣibʰiḥ
/
Halfverse: c
uvāca
vākyaṃ
vākyajñaḥ
śatānandaṃ
purohitam
uvāca
vākyaṃ
vākyajñaḥ
śata
_ānandaṃ
purohitam
/1/
Verse: 2
Halfverse: a
bʰrātā
mama
mahātejā
yavīyān
atidʰārmikaḥ
bʰrātā
mama
mahā-tejā
yavīyān
atidʰārmikaḥ
/
Halfverse: c
kuśadʰvaja
iti
kʰyātaḥ
purīm
adʰyavasac
cʰubʰām
kuśa-dʰvaja
iti
kʰyātaḥ
purīm
adʰyavasat
śubʰām
/2/
Verse: 3
Halfverse: a
vāryāpʰalakaparyantāṃ
pibann
ikṣumatīṃ
nadīm
vāryā-pʰalaka-paryantāṃ
pibann
ikṣumatīṃ
nadīm
/
Halfverse: c
sāṃkāśyāṃ
puṇyasaṃkāśāṃ
vimānam
iva
puṣpakam
sāṃkāśyāṃ
puṇya-saṃkāśāṃ
vimānam
iva
puṣpakam
/3/
Verse: 4
Halfverse: a
tam
ahaṃ
draṣṭum
iccʰāmi
yajñagoptā
sa
me
mataḥ
tam
ahaṃ
draṣṭum
iccʰāmi
yajña-goptā
sa
me
mataḥ
/
Halfverse: c
prītiṃ
so
'pi
mahātejā
iṃmāṃ
bʰoktā
mayā
saha
prītiṃ
so
_api
mahā-tejā
iṃmāṃ
bʰoktā
mayā
saha
/4/
Verse: 5
Halfverse: a
śāsanāt
tu
narendrasya
prayayuḥ
śīgʰravājibʰiḥ
śāsanāt
tu
nara
_indrasya
prayayuḥ
śīgʰra-vājibʰiḥ
/
Halfverse: c
samānetuṃ
naravyāgʰraṃ
viṣṇum
indrājñayā
yatʰā
samānetuṃ
nara-vyāgʰraṃ
viṣṇum
indra
_ājñayā
yatʰā
/5/
Verse: 6
Halfverse: a
ājñayā
tu
narendrasya
ājagāma
kuśadʰvajaḥ
ājñayā
tu
nara
_indrasya
ājagāma
kuśa-dʰvajaḥ
/6/
{ab
only}
Verse: 7
Halfverse: a
sa
dadarśa
mahātmānaṃ
janakaṃ
dʰarmavatsalam
sa
dadarśa
mahātmānaṃ
janakaṃ
dʰarma-vatsalam
/
Halfverse: c
so
'bʰivādya
śatānandaṃ
rājānaṃ
cāpi
dʰārmikam
so
_abʰivādya
śata
_ānandaṃ
rājānaṃ
ca
_api
dʰārmikam
/7/
Verse: 8
Halfverse: a
rājārhaṃ
paramaṃ
divyam
āsanaṃ
cādʰyarohata
rāja
_arhaṃ
paramaṃ
divyam
āsanaṃ
ca
_adʰyarohata
/
Halfverse: c
upaviṣṭāv
ubʰau
tau
tu
bʰrātarāv
amitaujasau
upaviṣṭāv
ubʰau
tau
tu
bʰrātarāv
amita
_ojasau
/8/
Verse: 9
Halfverse: a
preṣayām
āsatur
vīrau
mantriśreṣṭʰaṃ
sudāmanam
preṣayām
āsatur
vīrau
mantri-śreṣṭʰaṃ
sudāmanam
/
Halfverse: c
gaccʰa
mantripate
śīgʰram
aikṣvākam
amitaprabʰam
gaccʰa
mantri-pate
śīgʰram
aikṣvākam
amita-prabʰam
/
Halfverse: e
ātmajaiḥ
saha
durdʰarṣam
ānayasva
samantriṇam
ātmajaiḥ
saha
durdʰarṣam
ānayasva
samantriṇam
/9/
Verse: 10
Halfverse: a
aupakāryāṃ
sa
gatvā
tu
ragʰūṇāṃ
kulavardʰanam
aupakāryāṃ
sa
gatvā
tu
ragʰūṇāṃ
kula-vardʰanam
/
Halfverse: c
dadarśa
śirasā
cainam
abʰivādyedam
abravīt
dadarśa
śirasā
ca
_enam
abʰivādya
_idam
abravīt
/10/
Verse: 11
Halfverse: a
ayodʰyādʰipate
vīra
vaideho
mitʰilādʰipaḥ
ayodʰyā
_adʰipate
vīra
vaideho
mitʰilā
_adʰipaḥ
/
Halfverse: c
sa
tvāṃ
draṣṭuṃ
vyavasitaḥ
sopādʰyāyapurohitam
sa
tvāṃ
draṣṭuṃ
vyavasitaḥ
sa
_upādʰyāya-purohitam
/11/
Verse: 12
Halfverse: a
mantriśreṣṭʰavacaḥ
śrutvā
rājā
sarṣigaṇas
tadā
mantri-śreṣṭʰa-vacaḥ
śrutvā
rājā
sarṣi-gaṇas
tadā
/
Halfverse: c
sabandʰur
agamat
tatra
janako
yatra
vartate
sabandʰur
agamat
tatra
janako
yatra
vartate
/12/
Verse: 13
Halfverse: a
sa
rājā
mantrisahitaḥ
sopādʰyāyaḥ
sabāndʰavaḥ
sa
rājā
mantri-sahitaḥ
sa
_upādʰyāyaḥ
sabāndʰavaḥ
/
Halfverse: c
vākyaṃ
vākyavidāṃ
śreṣṭʰo
vaideham
idam
abravīt
vākyaṃ
vākyavidāṃ
śreṣṭʰo
vaideham
idam
abravīt
/13/
Verse: 14
Halfverse: a
viditaṃ
te
mahārāja
ikṣvākukuladaivatam
viditaṃ
te
mahā-rāja
ikṣvāku-kula-daivatam
/
Halfverse: c
vaktā
sarveṣu
kr̥tyeṣu
vasiṣṭʰo
bʰagavān
r̥ṣiḥ
vaktā
sarveṣu
kr̥tyeṣu
vasiṣṭʰo
bʰagavān
r̥ṣiḥ
/14/
Verse: 15
Halfverse: a
viśvāmitrābʰyanujñātaḥ
saha
sarvair
maharṣibʰiḥ
viśvāmitra
_abʰyanujñātaḥ
saha
sarvair
maharṣibʰiḥ
/
Halfverse: c
eṣa
vakṣyati
dʰarmātmā
vasiṣṭʰo
me
yatʰākramam
eṣa
vakṣyati
dʰarma
_ātmā
vasiṣṭʰo
me
yatʰā-kramam
/15/
Verse: 16
Halfverse: a
tūṣṇīṃbʰūte
daśaratʰe
vasiṣṭʰo
bʰagavān
r̥ṣiḥ
tūṣṇīṃ-bʰūte
daśaratʰe
vasiṣṭʰo
bʰagavān
r̥ṣiḥ
/
Halfverse: c
uvāca
vākyaṃ
vākyajño
vaidehaṃ
sapurohitam
uvāca
vākyaṃ
vākyajño
vaidehaṃ
sapurohitam
/16/
Verse: 17
Halfverse: a
avyaktaprabʰavo
brahmā
śāśvato
nitya
avyayaḥ
avyakta-prabʰavo
brahmā
śāśvato
nitya
avyayaḥ
/
Halfverse: c
tasmān
marīciḥ
saṃjajñe
marīceḥ
kaśyapaḥ
sutaḥ
tasmān
marīciḥ
saṃjajñe
marīceḥ
kaśyapaḥ
sutaḥ
/17/
Verse: 18
Halfverse: a
vivasvān
kaśyapāj
jajñe
manur
vaivaivataḥ
smr̥taḥ
vivasvān
kaśyapāj
jajñe
manur
vaivaivataḥ
smr̥taḥ
/
Halfverse: c
manuḥ
prajāpatiḥ
pūrvam
ikṣvākus
tu
manoḥ
sutaḥ
manuḥ
prajāpatiḥ
pūrvam
ikṣvākus
tu
manoḥ
sutaḥ
/18/
Verse: 19
Halfverse: a
tam
ikṣvākum
ayodʰyāyāṃ
rājānaṃ
viddʰi
pūrvakam
tam
ikṣvākum
ayodʰyāyāṃ
rājānaṃ
viddʰi
pūrvakam
/
Halfverse: c
ikṣvākos
tu
sutaḥ
śrīmān
vikukṣir
udapadyata
ikṣvākos
tu
sutaḥ
śrīmān
vikukṣir
udapadyata
/19/
Verse: 20
Halfverse: a
vikukṣes
tu
mahātejā
bāṇaḥ
putraḥ
pratāpavān
vikukṣes
tu
mahā-tejā
bāṇaḥ
putraḥ
pratāpavān
/
Halfverse: c
bāṇasya
tu
mahātejā
anaraṇyaḥ
pratāpavān
bāṇasya
tu
mahā-tejā
anaraṇyaḥ
pratāpavān
/20/
Verse: 21
Halfverse: a
anaraṇyāt
pr̥tʰur
jajñe
triśaṅkus
tu
pr̥tʰoḥ
sutaḥ
anaraṇyāt
pr̥tʰur
jajñe
triśaṅkus
tu
pr̥tʰoḥ
sutaḥ
/
Halfverse: c
triśaṅkor
abʰavat
putro
dʰundʰumāro
mahāyaśāḥ
triśaṅkor
abʰavat
putro
dʰundʰu-māro
mahā-yaśāḥ
/21/
Verse: 22
Halfverse: a
dʰundʰumārān
mahātejā
yuvanāśvo
mahāratʰaḥ
dʰundʰu-mārān
mahā-tejā
yuvana
_aśvo
mahā-ratʰaḥ
/
Halfverse: c
yuvanāśvasutaḥ
śrīmān
māndʰātā
pr̥tʰivīpatiḥ
yuvana
_aśva-sutaḥ
śrīmān
māndʰātā
pr̥tʰivī-patiḥ
/22/
Verse: 23
Halfverse: a
māndʰātus
tu
sutaḥ
śrīmān
susaṃdʰir
udapadyata
māndʰātus
tu
sutaḥ
śrīmān
susaṃdʰir
udapadyata
/
{susandʰi
txt}
Halfverse: c
susaṃdʰer
api
putrau
dvau
dʰruvasaṃdʰiḥ
prasenajit
susaṃdʰer
api
putrau
dvau
dʰruva-saṃdʰiḥ
prasenajit
/23/
{susandʰi
dʰruva
sandʰi
txt}
Verse: 24
Halfverse: a
yaśasvī
dʰruvasaṃdʰes
tu
bʰarato
nāma
nāmataḥ
yaśasvī
dʰruva-saṃdʰes
tu
bʰarato
nāma
nāmataḥ
/
{dʰruva
sandʰi
txt}
Halfverse: c
bʰaratāt
tu
mahātejā
asito
nāma
jāyata
bʰaratāt
tu
mahā-tejā
asito
nāma
jāyata
/24/
Verse: 25
Halfverse: a
saha
tena
gareṇaiva
jātaḥ
sa
sagaro
'bʰavat
saha
tena
gareṇa
_eva
jātaḥ
sa
sagaro
_abʰavat
/
Halfverse: c
sagarasyāsamañjas
tu
asamañjād
atʰāṃśumān
sagarasya
_asamañjas
tu
asamañjād
atʰa
_aṃśumān
/25/
Verse: 26
Halfverse: a
dilīpo
'ṃśumataḥ
putro
dilīpasya
bʰagīratʰaḥ
dilīpo
_aṃśumataḥ
putro
dilīpasya
bʰagīratʰaḥ
/
Halfverse: c
bʰagīratʰāt
kakutstʰaś
ca
kakutstʰasya
ragʰus
tatʰā
bʰagīratʰāt
kakutstʰaś
ca
kakutstʰasya
ragʰus
tatʰā
/26/
Verse: 27
Halfverse: a
ragʰos
tu
putras
tejasvī
pravr̥ddʰaḥ
puruṣādakaḥ
ragʰos
tu
putras
tejasvī
pravr̥ddʰaḥ
puruṣa
_adakaḥ
/
Halfverse: c
kalmāṣapādo
hy
abʰavat
tasmāj
jātas
tu
śaṅkʰaṇaḥ
kalmāṣa-pādo
hy
abʰavat
tasmāj
jātas
tu
śaṅkʰaṇaḥ
/27/
Verse: 28
Halfverse: a
sudarśanaḥ
śaṅkʰaṇasya
agnivarṇaḥ
sudarśanāt
sudarśanaḥ
śaṅkʰaṇasya
agni-varṇaḥ
sudarśanāt
/
Halfverse: c
śīgʰragas
tv
agnivarṇasya
śīgʰragasya
maruḥ
sutaḥ
śīgʰragas
tv
agni-varṇasya
śīgʰragasya
maruḥ
sutaḥ
/28/
Verse: 29
Halfverse: a
maroḥ
praśuśrukas
tv
āsīd
ambarīṣaḥ
praśuśrukāt
maroḥ
praśuśrukas
tv
āsīd
ambarīṣaḥ
praśuśrukāt
/
Halfverse: c
ambarīṣasya
putro
'bʰūn
nahuṣaḥ
pr̥tʰivīpatiḥ
ambarīṣasya
putro
_abʰūn
nahuṣaḥ
pr̥tʰivī-patiḥ
/29/
Verse: 30
Halfverse: a
nahuṣasya
yayātis
tu
nābʰāgas
tu
yayātijaḥ
nahuṣasya
yayātis
tu
nābʰāgas
tu
yayātijaḥ
/
Halfverse: c
nābʰāgasya
bʰabʰūvāja
ajād
daśaratʰo
'bʰavat
nābʰāgasya
bʰabʰūva
_aja
ajād
daśaratʰo
_abʰavat
/
Halfverse: e
tasmād
daśaratʰāj
jātau
bʰrātarau
rāmalakṣmaṇau
tasmād
daśaratʰāj
jātau
bʰrātarau
rāma-lakṣmaṇau
/30/
Verse: 31
Halfverse: a
ādivaṃśaviśuddʰānāṃ
rājñāṃ
paramadʰarmiṇām
ādi-vaṃśa-viśuddʰānāṃ
rājñāṃ
parama-dʰarmiṇām
/
Halfverse: c
ikṣvākukulajātānāṃ
vīrāṇāṃ
satyavādinām
ikṣvāku-kula-jātānāṃ
vīrāṇāṃ
satya-vādinām
/31/
Verse: 32
Halfverse: a
rāmalakṣmaṇayor
artʰe
tvatsute
varaye
nr̥pa
rāma-lakṣmaṇayor
artʰe
tvat-sute
varaye
nr̥pa
/
Halfverse: c
sadr̥śābʰyāṃ
naraśreṣṭʰa
sadr̥śe
dātum
arhasi
sadr̥śābʰyāṃ
nara-śreṣṭʰa
sadr̥śe
dātum
arhasi
/32/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.