TITUS
Ramayana
Part No. 69
Previous part

Chapter: 69 
Adhyāya 69


Verse: 1 
Halfverse: a    tataḥ prabʰāte janakaḥ   kr̥takarmā maharṣibʰiḥ
   
tataḥ prabʰāte janakaḥ   kr̥ta-karmā maharṣibʰiḥ /
Halfverse: c    
uvāca vākyaṃ vākyajñaḥ   śatānandaṃ purohitam
   
uvāca vākyaṃ vākyajñaḥ   śata_ānandaṃ purohitam /1/

Verse: 2 
Halfverse: a    
bʰrātā mama mahātejā   yavīyān atidʰārmikaḥ
   
bʰrātā mama mahā-tejā   yavīyān atidʰārmikaḥ /
Halfverse: c    
kuśadʰvaja iti kʰyātaḥ   purīm adʰyavasac cʰubʰām
   
kuśa-dʰvaja iti kʰyātaḥ   purīm adʰyavasat śubʰām /2/

Verse: 3 
Halfverse: a    
vāryāpʰalakaparyantāṃ   pibann ikṣumatīṃ nadīm
   
vāryā-pʰalaka-paryantāṃ   pibann ikṣumatīṃ nadīm /
Halfverse: c    
sāṃkāśyāṃ puṇyasaṃkāśāṃ   vimānam iva puṣpakam
   
sāṃkāśyāṃ puṇya-saṃkāśāṃ   vimānam iva puṣpakam /3/

Verse: 4 
Halfverse: a    
tam ahaṃ draṣṭum iccʰāmi   yajñagoptā sa me mataḥ
   
tam ahaṃ draṣṭum iccʰāmi   yajña-goptā sa me mataḥ /
Halfverse: c    
prītiṃ so 'pi mahātejā   iṃmāṃ bʰoktā mayā saha
   
prītiṃ so_api mahā-tejā   iṃmāṃ bʰoktā mayā saha /4/

Verse: 5 
Halfverse: a    
śāsanāt tu narendrasya   prayayuḥ śīgʰravājibʰiḥ
   
śāsanāt tu nara_indrasya   prayayuḥ śīgʰra-vājibʰiḥ /
Halfverse: c    
samānetuṃ naravyāgʰraṃ   viṣṇum indrājñayā yatʰā
   
samānetuṃ nara-vyāgʰraṃ   viṣṇum indra_ājñayā yatʰā /5/

Verse: 6 
Halfverse: a    
ājñayā tu narendrasya   ājagāma kuśadʰvajaḥ
   
ājñayā tu nara_indrasya   ājagāma kuśa-dʰvajaḥ /6/ {ab only}

Verse: 7 
Halfverse: a    
sa dadarśa mahātmānaṃ   janakaṃ dʰarmavatsalam
   
sa dadarśa mahātmānaṃ   janakaṃ dʰarma-vatsalam /
Halfverse: c    
so 'bʰivādya śatānandaṃ   rājānaṃ cāpi dʰārmikam
   
so_abʰivādya śata_ānandaṃ   rājānaṃ ca_api dʰārmikam /7/

Verse: 8 
Halfverse: a    
rājārhaṃ paramaṃ divyam   āsanaṃ cādʰyarohata
   
rāja_arhaṃ paramaṃ divyam   āsanaṃ ca_adʰyarohata /
Halfverse: c    
upaviṣṭāv ubʰau tau tu   bʰrātarāv amitaujasau
   
upaviṣṭāv ubʰau tau tu   bʰrātarāv amita_ojasau /8/

Verse: 9 
Halfverse: a    
preṣayām āsatur vīrau   mantriśreṣṭʰaṃ sudāmanam
   
preṣayām āsatur vīrau   mantri-śreṣṭʰaṃ sudāmanam /
Halfverse: c    
gaccʰa mantripate śīgʰram   aikṣvākam amitaprabʰam
   
gaccʰa mantri-pate śīgʰram   aikṣvākam amita-prabʰam /
Halfverse: e    
ātmajaiḥ saha durdʰarṣam   ānayasva samantriṇam
   
ātmajaiḥ saha durdʰarṣam   ānayasva samantriṇam /9/

Verse: 10 
Halfverse: a    
aupakāryāṃ sa gatvā tu   ragʰūṇāṃ kulavardʰanam
   
aupakāryāṃ sa gatvā tu   ragʰūṇāṃ kula-vardʰanam /
Halfverse: c    
dadarśa śirasā cainam   abʰivādyedam abravīt
   
dadarśa śirasā ca_enam   abʰivādya_idam abravīt /10/

Verse: 11 
Halfverse: a    
ayodʰyādʰipate vīra   vaideho mitʰilādʰipaḥ
   
ayodʰyā_adʰipate vīra   vaideho mitʰilā_adʰipaḥ /
Halfverse: c    
sa tvāṃ draṣṭuṃ vyavasitaḥ   sopādʰyāyapurohitam
   
sa tvāṃ draṣṭuṃ vyavasitaḥ   sa_upādʰyāya-purohitam /11/

Verse: 12 
Halfverse: a    
mantriśreṣṭʰavacaḥ śrutvā   rājā sarṣigaṇas tadā
   
mantri-śreṣṭʰa-vacaḥ śrutvā   rājā sarṣi-gaṇas tadā /
Halfverse: c    
sabandʰur agamat tatra   janako yatra vartate
   
sabandʰur agamat tatra   janako yatra vartate /12/

Verse: 13 
Halfverse: a    
sa rājā mantrisahitaḥ   sopādʰyāyaḥ sabāndʰavaḥ
   
sa rājā mantri-sahitaḥ   sa_upādʰyāyaḥ sabāndʰavaḥ /
Halfverse: c    
vākyaṃ vākyavidāṃ śreṣṭʰo   vaideham idam abravīt
   
vākyaṃ vākyavidāṃ śreṣṭʰo   vaideham idam abravīt /13/

Verse: 14 
Halfverse: a    
viditaṃ te mahārāja   ikṣvākukuladaivatam
   
viditaṃ te mahā-rāja   ikṣvāku-kula-daivatam /
Halfverse: c    
vaktā sarveṣu kr̥tyeṣu   vasiṣṭʰo bʰagavān r̥ṣiḥ
   
vaktā sarveṣu kr̥tyeṣu   vasiṣṭʰo bʰagavān r̥ṣiḥ /14/

Verse: 15 
Halfverse: a    
viśvāmitrābʰyanujñātaḥ   saha sarvair maharṣibʰiḥ
   
viśvāmitra_abʰyanujñātaḥ   saha sarvair maharṣibʰiḥ /
Halfverse: c    
eṣa vakṣyati dʰarmātmā   vasiṣṭʰo me yatʰākramam
   
eṣa vakṣyati dʰarma_ātmā   vasiṣṭʰo me yatʰā-kramam /15/

Verse: 16 
Halfverse: a    
tūṣṇīṃbʰūte daśaratʰe   vasiṣṭʰo bʰagavān r̥ṣiḥ
   
tūṣṇīṃ-bʰūte daśaratʰe   vasiṣṭʰo bʰagavān r̥ṣiḥ /
Halfverse: c    
uvāca vākyaṃ vākyajño   vaidehaṃ sapurohitam
   
uvāca vākyaṃ vākyajño   vaidehaṃ sapurohitam /16/

Verse: 17 
Halfverse: a    
avyaktaprabʰavo brahmā   śāśvato nitya avyayaḥ
   
avyakta-prabʰavo brahmā   śāśvato nitya avyayaḥ /
Halfverse: c    
tasmān marīciḥ saṃjajñe   marīceḥ kaśyapaḥ sutaḥ
   
tasmān marīciḥ saṃjajñe   marīceḥ kaśyapaḥ sutaḥ /17/

Verse: 18 
Halfverse: a    
vivasvān kaśyapāj jajñe   manur vaivaivataḥ smr̥taḥ
   
vivasvān kaśyapāj jajñe   manur vaivaivataḥ smr̥taḥ /
Halfverse: c    
manuḥ prajāpatiḥ pūrvam   ikṣvākus tu manoḥ sutaḥ
   
manuḥ prajāpatiḥ pūrvam   ikṣvākus tu manoḥ sutaḥ /18/

Verse: 19 
Halfverse: a    
tam ikṣvākum ayodʰyāyāṃ   rājānaṃ viddʰi pūrvakam
   
tam ikṣvākum ayodʰyāyāṃ   rājānaṃ viddʰi pūrvakam /
Halfverse: c    
ikṣvākos tu sutaḥ śrīmān   vikukṣir udapadyata
   
ikṣvākos tu sutaḥ śrīmān   vikukṣir udapadyata /19/

Verse: 20 
Halfverse: a    
vikukṣes tu mahātejā   bāṇaḥ putraḥ pratāpavān
   
vikukṣes tu mahā-tejā   bāṇaḥ putraḥ pratāpavān /
Halfverse: c    
bāṇasya tu mahātejā   anaraṇyaḥ pratāpavān
   
bāṇasya tu mahā-tejā   anaraṇyaḥ pratāpavān /20/

Verse: 21 
Halfverse: a    
anaraṇyāt pr̥tʰur jajñe   triśaṅkus tu pr̥tʰoḥ sutaḥ
   
anaraṇyāt pr̥tʰur jajñe   triśaṅkus tu pr̥tʰoḥ sutaḥ /
Halfverse: c    
triśaṅkor abʰavat putro   dʰundʰumāro mahāyaśāḥ
   
triśaṅkor abʰavat putro   dʰundʰu-māro mahā-yaśāḥ /21/

Verse: 22 
Halfverse: a    
dʰundʰumārān mahātejā   yuvanāśvo mahāratʰaḥ
   
dʰundʰu-mārān mahā-tejā   yuvana_aśvo mahā-ratʰaḥ /
Halfverse: c    
yuvanāśvasutaḥ śrīmān   māndʰātā pr̥tʰivīpatiḥ
   
yuvana_aśva-sutaḥ śrīmān   māndʰātā pr̥tʰivī-patiḥ /22/

Verse: 23 
Halfverse: a    
māndʰātus tu sutaḥ śrīmān   susaṃdʰir udapadyata
   
māndʰātus tu sutaḥ śrīmān   susaṃdʰir udapadyata / {susandʰi txt}
Halfverse: c    
susaṃdʰer api putrau dvau   dʰruvasaṃdʰiḥ prasenajit
   
susaṃdʰer api putrau dvau   dʰruva-saṃdʰiḥ prasenajit /23/ {susandʰi dʰruva sandʰi txt}

Verse: 24 
Halfverse: a    
yaśasvī dʰruvasaṃdʰes tu   bʰarato nāma nāmataḥ
   
yaśasvī dʰruva-saṃdʰes tu   bʰarato nāma nāmataḥ / {dʰruva sandʰi txt}
Halfverse: c    
bʰaratāt tu mahātejā   asito nāma jāyata
   
bʰaratāt tu mahā-tejā   asito nāma jāyata /24/

Verse: 25 
Halfverse: a    
saha tena gareṇaiva   jātaḥ sa sagaro 'bʰavat
   
saha tena gareṇa_eva   jātaḥ sa sagaro_abʰavat /
Halfverse: c    
sagarasyāsamañjas tu   asamañjād atʰāṃśumān
   
sagarasya_asamañjas tu   asamañjād atʰa_aṃśumān /25/

Verse: 26 
Halfverse: a    
dilīpo 'ṃśumataḥ putro   dilīpasya bʰagīratʰaḥ
   
dilīpo_aṃśumataḥ putro   dilīpasya bʰagīratʰaḥ /
Halfverse: c    
bʰagīratʰāt kakutstʰaś ca   kakutstʰasya ragʰus tatʰā
   
bʰagīratʰāt kakutstʰaś ca   kakutstʰasya ragʰus tatʰā /26/

Verse: 27 
Halfverse: a    
ragʰos tu putras tejasvī   pravr̥ddʰaḥ puruṣādakaḥ
   
ragʰos tu putras tejasvī   pravr̥ddʰaḥ puruṣa_adakaḥ /
Halfverse: c    
kalmāṣapādo hy abʰavat   tasmāj jātas tu śaṅkʰaṇaḥ
   
kalmāṣa-pādo hy abʰavat   tasmāj jātas tu śaṅkʰaṇaḥ /27/

Verse: 28 
Halfverse: a    
sudarśanaḥ śaṅkʰaṇasya   agnivarṇaḥ sudarśanāt
   
sudarśanaḥ śaṅkʰaṇasya   agni-varṇaḥ sudarśanāt /
Halfverse: c    
śīgʰragas tv agnivarṇasya   śīgʰragasya maruḥ sutaḥ
   
śīgʰragas tv agni-varṇasya   śīgʰragasya maruḥ sutaḥ /28/

Verse: 29 
Halfverse: a    
maroḥ praśuśrukas tv āsīd   ambarīṣaḥ praśuśrukāt
   
maroḥ praśuśrukas tv āsīd   ambarīṣaḥ praśuśrukāt /
Halfverse: c    
ambarīṣasya putro 'bʰūn   nahuṣaḥ pr̥tʰivīpatiḥ
   
ambarīṣasya putro_abʰūn   nahuṣaḥ pr̥tʰivī-patiḥ /29/

Verse: 30 
Halfverse: a    
nahuṣasya yayātis tu   nābʰāgas tu yayātijaḥ
   
nahuṣasya yayātis tu   nābʰāgas tu yayātijaḥ /
Halfverse: c    
nābʰāgasya bʰabʰūvāja   ajād daśaratʰo 'bʰavat
   
nābʰāgasya bʰabʰūva_aja   ajād daśaratʰo_abʰavat /
Halfverse: e    
tasmād daśaratʰāj jātau   bʰrātarau rāmalakṣmaṇau
   
tasmād daśaratʰāj jātau   bʰrātarau rāma-lakṣmaṇau /30/

Verse: 31 
Halfverse: a    
ādivaṃśaviśuddʰānāṃ   rājñāṃ paramadʰarmiṇām
   
ādi-vaṃśa-viśuddʰānāṃ   rājñāṃ parama-dʰarmiṇām /
Halfverse: c    
ikṣvākukulajātānāṃ   vīrāṇāṃ satyavādinām
   
ikṣvāku-kula-jātānāṃ   vīrāṇāṃ satya-vādinām /31/

Verse: 32 
Halfverse: a    
rāmalakṣmaṇayor artʰe   tvatsute varaye nr̥pa
   
rāma-lakṣmaṇayor artʰe   tvat-sute varaye nr̥pa /
Halfverse: c    
sadr̥śābʰyāṃ naraśreṣṭʰa   sadr̥śe dātum arhasi
   
sadr̥śābʰyāṃ nara-śreṣṭʰa   sadr̥śe dātum arhasi /32/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.