TITUS
Ramayana
Part No. 70
Previous part

Chapter: 70 
Adhyāya 70


Verse: 1 
Halfverse: a    evaṃ bruvāṇaṃ janakaḥ   pratyuvāca kr̥tāñjaliḥ
   
evaṃ bruvāṇaṃ janakaḥ   pratyuvāca kr̥ta_añjaliḥ /
Halfverse: c    
śrotum arhasi bʰadraṃ te   kulaṃ naḥ kīrtitaṃ param
   
śrotum arhasi bʰadraṃ te   kulaṃ naḥ kīrtitaṃ param /1/

Verse: 2 
Halfverse: a    
pradāne hi muniśreṣṭʰa   kulaṃ niravaśeṣataḥ
   
pradāne hi muni-śreṣṭʰa   kulaṃ niravaśeṣataḥ /
Halfverse: c    
vaktavyaṃ kulajātena   tan nibodʰa mahāmune
   
vaktavyaṃ kula-jātena   tan nibodʰa mahā-mune /2/

Verse: 3 
Halfverse: a    
rājābʰūt triṣu lokeṣu   viśrutaḥ svena karmaṇā
   
rājā_abʰūt triṣu lokeṣu   viśrutaḥ svena karmaṇā /
Halfverse: c    
nimiḥ paramadʰarmātmā   sarvasattvavatāṃ varaḥ
   
nimiḥ parama-dʰarma_ātmā   sarva-sattvavatāṃ varaḥ /3/

Verse: 4 
Halfverse: a    
tasya putro mitʰir nāma   janako mitʰi putrakaḥ
   
tasya putro mitʰir nāma   janako mitʰi putrakaḥ /
Halfverse: c    
pratʰamo janako nāma   janakād apy udāvasuḥ
   
pratʰamo janako nāma   janakād apy udāvasuḥ /4/

Verse: 5 
Halfverse: a    
udāvasos tu dʰarmātmā   jāto vai nandivardʰanaḥ
   
udāvasos tu dʰarma_ātmā   jāto vai nandi-vardʰanaḥ /
Halfverse: c    
nandivardʰana putras tu   suketur nāma nāmataḥ
   
nandi-vardʰana putras tu   suketur nāma nāmataḥ /5/

Verse: 6 
Halfverse: a    
suketor api dʰarmātmā   devarāto mahābalaḥ
   
suketor api dʰarma_ātmā   deva-rāto mahā-balaḥ /
Halfverse: c    
devarātasya rājarṣer   br̥hadratʰa iti śrutaḥ
   
deva-rātasya rājarṣer   br̥had-ratʰa iti śrutaḥ /6/

Verse: 7 
Halfverse: a    
br̥hadratʰasya śūro 'bʰūn   mahāvīraḥ pratāpavān
   
br̥had-ratʰasya śūro_abʰūn   mahā-vīraḥ pratāpavān /
Halfverse: c    
mahāvīrasya dʰr̥timān   sudʰr̥tiḥ satyavikramaḥ
   
mahā-vīrasya dʰr̥timān   sudʰr̥tiḥ satya-vikramaḥ /7/

Verse: 8 
Halfverse: a    
sudʰr̥ter api dʰarmātmā   dʰr̥ṣṭaketuḥ sudʰārmikaḥ
   
sudʰr̥ter api dʰarma_ātmā   dʰr̥ṣṭa-ketuḥ sudʰārmikaḥ /
Halfverse: c    
dʰr̥ṣṭaketos tu rājarṣer   haryaśva iti viśrutaḥ
   
dʰr̥ṣṭa-ketos tu rāja-r̥ṣer   hary-aśva iti viśrutaḥ /8/

Verse: 9 
Halfverse: a    
haryaśvasya maruḥ putro   maroḥ putraḥ pratīndʰakaḥ
   
hary-aśvasya maruḥ putro   maroḥ putraḥ pratīndʰakaḥ /
Halfverse: c    
pratīndʰakasya dʰarmātmā   rājā kīrtiratʰaḥ sutaḥ
   
pratīndʰakasya dʰarma_ātmā   rājā kīrti-ratʰaḥ sutaḥ /9/

Verse: 10 
Halfverse: a    
putraḥ kīrtiratʰasyāpi   devamīḍʰa iti smr̥taḥ
   
putraḥ kīrti-ratʰasya_api   deva-mīḍʰa iti smr̥taḥ /
Halfverse: c    
devamīḍʰasya vibudʰo   vibudʰasya mahīdʰrakaḥ
   
deva-mīḍʰasya vibudʰo   vibudʰasya mahīdʰrakaḥ /10/

Verse: 11 
Halfverse: a    
mahīdʰrakasuto rājā   kīrtirāto mahābalaḥ
   
mahī-dʰraka-suto rājā   kīrti-rāto mahā-balaḥ /
Halfverse: c    
kīrtirātasya rājarṣer   mahāromā vyajāyata
   
kīrti-rātasya rājar̥ṣer   mahā-romā vyajāyata /11/

Verse: 12 
Halfverse: a    
mahāromṇas tu dʰarmātmā   svarṇaromā vyajāyata
   
mahā-romṇas tu dʰarma_ātmā   svarṇa-romā vyajāyata /
Halfverse: c    
svarṇaromṇas tu rājarṣer   hrasvaromā vyajāyata
   
svarṇa-romṇas tu rājarṣer   hrasva-romā vyajāyata /12/

Verse: 13 
Halfverse: a    
tasya putradvayaṃ jajñe   dʰarmajñasya mahātmanaḥ
   
tasya putra-dvayaṃ jajñe   dʰarmajñasya mahātmanaḥ /
Halfverse: c    
jyeṣṭʰo 'ham anujo bʰrātā   mama vīraḥ kuśadʰvajaḥ
   
jyeṣṭʰo_aham anujo bʰrātā   mama vīraḥ kuśa-dʰvajaḥ /13/

Verse: 14 
Halfverse: a    
māṃ tu jyeṣṭʰaṃ pitā rājye   so 'bʰiṣicya narādʰipaḥ
   
māṃ tu jyeṣṭʰaṃ pitā rājye   so_abʰiṣicya nara_adʰipaḥ /
Halfverse: c    
kuśadʰvajaṃ samāveśya   bʰāraṃ mayi vanaṃ gataḥ
   
kuśa-dʰvajaṃ samāveśya   bʰāraṃ mayi vanaṃ gataḥ /14/

Verse: 15 
Halfverse: a    
vr̥ddʰe pitari svaryāte   dʰarmeṇa dʰuram āvaham
   
vr̥ddʰe pitari svar-yāte   dʰarmeṇa dʰuram āvaham /
Halfverse: c    
bʰrātaraṃ devasaṃkāśaṃ   snehāt paśyan kuśadʰvajam
   
bʰrātaraṃ deva-saṃkāśaṃ   snehāt paśyan kuśa-dʰvajam /

Verse: 16 
Halfverse: a    
kasya cit tv atʰa kālasya   sāṃkāśyād agamat purāt
   
kasyacit tv atʰa kālasya   sāṃkāśyād agamat purāt /
Halfverse: c    
sudʰanvā vīryavān rājā   mitʰilām avarodʰakaḥ
   
sudʰanvā vīryavān rājā   mitʰilām avarodʰakaḥ /16/

Verse: 17 
Halfverse: a    
sa ca me preṣayām āsa   śaivaṃ dʰanur anuttamam
   
sa ca me preṣayām āsa   śaivaṃ dʰanur anuttamam /
Halfverse: c    
sītā kanyā ca padmākṣī   mahyaṃ vai dīyatām iti
   
sītā kanyā ca padma_akṣī   mahyaṃ vai dīyatām iti /17/

Verse: 18 
Halfverse: a    
tasyāpradānād brahmarṣe   yuddʰam āsīn mayā saha
   
tasya_apradānād brahmarṣe   yuddʰam āsīn mayā saha /
Halfverse: c    
sa hato 'bʰimukʰo rājā   sudʰanvā tu mayā raṇe
   
sa hato_abʰimukʰo rājā   sudʰanvā tu mayā raṇe /18/

Verse: 19 
Halfverse: a    
nihatya taṃ muniśreṣṭʰa   sudʰanvānaṃ narādʰipam
   
nihatya taṃ muni-śreṣṭʰa   sudʰanvānaṃ nara_adʰipam /
Halfverse: c    
sāṃkāśye bʰrātaraṃ śūram   abʰyaṣiñcaṃ kuśadʰvajam
   
sāṃkāśye bʰrātaraṃ śūram   abʰyaṣiñcaṃ kuśa-dʰvajam /19/

Verse: 20 
Halfverse: a    
kanīyān eṣa me bʰrātā   ahaṃ jyeṣṭʰo mahāmune
   
kanīyān eṣa me bʰrātā   ahaṃ jyeṣṭʰo mahā-mune /
Halfverse: c    
dadāmi paramaprīto   vadʰvau te munipuṃgava
   
dadāmi parama-prīto   vadʰvau te muni-puṃgava /20/

Verse: 21 
Halfverse: a    
sītāṃ rāmāya bʰadraṃ te   ūrmilāṃ lakṣmaṇāya ca
   
sītāṃ rāmāya bʰadraṃ te   ūrmilāṃ lakṣmaṇāya ca /
Halfverse: c    
vīryaśulkāṃ mama sutāṃ   sītāṃ surasutopamām
   
vīrya-śulkāṃ mama sutāṃ   sītāṃ sura-suta_upamām /21/

Verse: 22 
Halfverse: a    
dvitīyām ūrmilāṃ caiva   trir vadāmi na saṃśayaḥ
   
dvitīyām ūrmilāṃ caiva   trir vadāmi na saṃśayaḥ /
Halfverse: c    
dadāmi paramaprīto   vadʰvau te ragʰunandana
   
dadāmi parama-prīto   vadʰvau te ragʰu-nandana /22/

Verse: 23 
Halfverse: a    
rāmalakṣmaṇayo rājan   godānaṃ kārayasva ha
   
rāma-lakṣmaṇayo rājan   go-dānaṃ kārayasva ha /
Halfverse: c    
pitr̥kāryaṃ ca bʰadraṃ te   tato vaivāhikaṃ kuru
   
pitr̥-kāryaṃ ca bʰadraṃ te   tato vaivāhikaṃ kuru /23/

Verse: 24 
Halfverse: a    
magʰā hy adya mahābāho   tr̥tīye divase prabʰo
   
magʰā hy adya mahā-bāho   tr̥tīye divase prabʰo
Halfverse: c    
pʰalgunyām uttare rājaṃs   tasmin vaivāhikaṃ kuru
   
pʰalgunyām uttare rājaṃs   tasmin vaivāhikaṃ kuru /
Halfverse: e    
rāmalakṣmaṇayor artʰe   dānaṃ kāryaṃ sukʰodayam
   
rāma-lakṣmaṇayor artʰe   dānaṃ kāryaṃ sukʰa_udayam /24/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.