TITUS
Ramayana
Part No. 70
Chapter: 70
Adhyāya
70
Verse: 1
Halfverse: a
evaṃ
bruvāṇaṃ
janakaḥ
pratyuvāca
kr̥tāñjaliḥ
evaṃ
bruvāṇaṃ
janakaḥ
pratyuvāca
kr̥ta
_añjaliḥ
/
Halfverse: c
śrotum
arhasi
bʰadraṃ
te
kulaṃ
naḥ
kīrtitaṃ
param
śrotum
arhasi
bʰadraṃ
te
kulaṃ
naḥ
kīrtitaṃ
param
/1/
Verse: 2
Halfverse: a
pradāne
hi
muniśreṣṭʰa
kulaṃ
niravaśeṣataḥ
pradāne
hi
muni-śreṣṭʰa
kulaṃ
niravaśeṣataḥ
/
Halfverse: c
vaktavyaṃ
kulajātena
tan
nibodʰa
mahāmune
vaktavyaṃ
kula-jātena
tan
nibodʰa
mahā-mune
/2/
Verse: 3
Halfverse: a
rājābʰūt
triṣu
lokeṣu
viśrutaḥ
svena
karmaṇā
rājā
_abʰūt
triṣu
lokeṣu
viśrutaḥ
svena
karmaṇā
/
Halfverse: c
nimiḥ
paramadʰarmātmā
sarvasattvavatāṃ
varaḥ
nimiḥ
parama-dʰarma
_ātmā
sarva-sattvavatāṃ
varaḥ
/3/
Verse: 4
Halfverse: a
tasya
putro
mitʰir
nāma
janako
mitʰi
putrakaḥ
tasya
putro
mitʰir
nāma
janako
mitʰi
putrakaḥ
/
Halfverse: c
pratʰamo
janako
nāma
janakād
apy
udāvasuḥ
pratʰamo
janako
nāma
janakād
apy
udāvasuḥ
/4/
Verse: 5
Halfverse: a
udāvasos
tu
dʰarmātmā
jāto
vai
nandivardʰanaḥ
udāvasos
tu
dʰarma
_ātmā
jāto
vai
nandi-vardʰanaḥ
/
Halfverse: c
nandivardʰana
putras
tu
suketur
nāma
nāmataḥ
nandi-vardʰana
putras
tu
suketur
nāma
nāmataḥ
/5/
Verse: 6
Halfverse: a
suketor
api
dʰarmātmā
devarāto
mahābalaḥ
suketor
api
dʰarma
_ātmā
deva-rāto
mahā-balaḥ
/
Halfverse: c
devarātasya
rājarṣer
br̥hadratʰa
iti
śrutaḥ
deva-rātasya
rājarṣer
br̥had-ratʰa
iti
śrutaḥ
/6/
Verse: 7
Halfverse: a
br̥hadratʰasya
śūro
'bʰūn
mahāvīraḥ
pratāpavān
br̥had-ratʰasya
śūro
_abʰūn
mahā-vīraḥ
pratāpavān
/
Halfverse: c
mahāvīrasya
dʰr̥timān
sudʰr̥tiḥ
satyavikramaḥ
mahā-vīrasya
dʰr̥timān
sudʰr̥tiḥ
satya-vikramaḥ
/7/
Verse: 8
Halfverse: a
sudʰr̥ter
api
dʰarmātmā
dʰr̥ṣṭaketuḥ
sudʰārmikaḥ
sudʰr̥ter
api
dʰarma
_ātmā
dʰr̥ṣṭa-ketuḥ
sudʰārmikaḥ
/
Halfverse: c
dʰr̥ṣṭaketos
tu
rājarṣer
haryaśva
iti
viśrutaḥ
dʰr̥ṣṭa-ketos
tu
rāja-r̥ṣer
hary-aśva
iti
viśrutaḥ
/8/
Verse: 9
Halfverse: a
haryaśvasya
maruḥ
putro
maroḥ
putraḥ
pratīndʰakaḥ
hary-aśvasya
maruḥ
putro
maroḥ
putraḥ
pratīndʰakaḥ
/
Halfverse: c
pratīndʰakasya
dʰarmātmā
rājā
kīrtiratʰaḥ
sutaḥ
pratīndʰakasya
dʰarma
_ātmā
rājā
kīrti-ratʰaḥ
sutaḥ
/9/
Verse: 10
Halfverse: a
putraḥ
kīrtiratʰasyāpi
devamīḍʰa
iti
smr̥taḥ
putraḥ
kīrti-ratʰasya
_api
deva-mīḍʰa
iti
smr̥taḥ
/
Halfverse: c
devamīḍʰasya
vibudʰo
vibudʰasya
mahīdʰrakaḥ
deva-mīḍʰasya
vibudʰo
vibudʰasya
mahīdʰrakaḥ
/10/
Verse: 11
Halfverse: a
mahīdʰrakasuto
rājā
kīrtirāto
mahābalaḥ
mahī-dʰraka-suto
rājā
kīrti-rāto
mahā-balaḥ
/
Halfverse: c
kīrtirātasya
rājarṣer
mahāromā
vyajāyata
kīrti-rātasya
rājar̥ṣer
mahā-romā
vyajāyata
/11/
Verse: 12
Halfverse: a
mahāromṇas
tu
dʰarmātmā
svarṇaromā
vyajāyata
mahā-romṇas
tu
dʰarma
_ātmā
svarṇa-romā
vyajāyata
/
Halfverse: c
svarṇaromṇas
tu
rājarṣer
hrasvaromā
vyajāyata
svarṇa-romṇas
tu
rājarṣer
hrasva-romā
vyajāyata
/12/
Verse: 13
Halfverse: a
tasya
putradvayaṃ
jajñe
dʰarmajñasya
mahātmanaḥ
tasya
putra-dvayaṃ
jajñe
dʰarmajñasya
mahātmanaḥ
/
Halfverse: c
jyeṣṭʰo
'ham
anujo
bʰrātā
mama
vīraḥ
kuśadʰvajaḥ
jyeṣṭʰo
_aham
anujo
bʰrātā
mama
vīraḥ
kuśa-dʰvajaḥ
/13/
Verse: 14
Halfverse: a
māṃ
tu
jyeṣṭʰaṃ
pitā
rājye
so
'bʰiṣicya
narādʰipaḥ
māṃ
tu
jyeṣṭʰaṃ
pitā
rājye
so
_abʰiṣicya
nara
_adʰipaḥ
/
Halfverse: c
kuśadʰvajaṃ
samāveśya
bʰāraṃ
mayi
vanaṃ
gataḥ
kuśa-dʰvajaṃ
samāveśya
bʰāraṃ
mayi
vanaṃ
gataḥ
/14/
Verse: 15
Halfverse: a
vr̥ddʰe
pitari
svaryāte
dʰarmeṇa
dʰuram
āvaham
vr̥ddʰe
pitari
svar-yāte
dʰarmeṇa
dʰuram
āvaham
/
Halfverse: c
bʰrātaraṃ
devasaṃkāśaṃ
snehāt
paśyan
kuśadʰvajam
bʰrātaraṃ
deva-saṃkāśaṃ
snehāt
paśyan
kuśa-dʰvajam
/
Verse: 16
Halfverse: a
kasya
cit
tv
atʰa
kālasya
sāṃkāśyād
agamat
purāt
kasyacit
tv
atʰa
kālasya
sāṃkāśyād
agamat
purāt
/
Halfverse: c
sudʰanvā
vīryavān
rājā
mitʰilām
avarodʰakaḥ
sudʰanvā
vīryavān
rājā
mitʰilām
avarodʰakaḥ
/16/
Verse: 17
Halfverse: a
sa
ca
me
preṣayām
āsa
śaivaṃ
dʰanur
anuttamam
sa
ca
me
preṣayām
āsa
śaivaṃ
dʰanur
anuttamam
/
Halfverse: c
sītā
kanyā
ca
padmākṣī
mahyaṃ
vai
dīyatām
iti
sītā
kanyā
ca
padma
_akṣī
mahyaṃ
vai
dīyatām
iti
/17/
Verse: 18
Halfverse: a
tasyāpradānād
brahmarṣe
yuddʰam
āsīn
mayā
saha
tasya
_apradānād
brahmarṣe
yuddʰam
āsīn
mayā
saha
/
Halfverse: c
sa
hato
'bʰimukʰo
rājā
sudʰanvā
tu
mayā
raṇe
sa
hato
_abʰimukʰo
rājā
sudʰanvā
tu
mayā
raṇe
/18/
Verse: 19
Halfverse: a
nihatya
taṃ
muniśreṣṭʰa
sudʰanvānaṃ
narādʰipam
nihatya
taṃ
muni-śreṣṭʰa
sudʰanvānaṃ
nara
_adʰipam
/
Halfverse: c
sāṃkāśye
bʰrātaraṃ
śūram
abʰyaṣiñcaṃ
kuśadʰvajam
sāṃkāśye
bʰrātaraṃ
śūram
abʰyaṣiñcaṃ
kuśa-dʰvajam
/19/
Verse: 20
Halfverse: a
kanīyān
eṣa
me
bʰrātā
ahaṃ
jyeṣṭʰo
mahāmune
kanīyān
eṣa
me
bʰrātā
ahaṃ
jyeṣṭʰo
mahā-mune
/
Halfverse: c
dadāmi
paramaprīto
vadʰvau
te
munipuṃgava
dadāmi
parama-prīto
vadʰvau
te
muni-puṃgava
/20/
Verse: 21
Halfverse: a
sītāṃ
rāmāya
bʰadraṃ
te
ūrmilāṃ
lakṣmaṇāya
ca
sītāṃ
rāmāya
bʰadraṃ
te
ūrmilāṃ
lakṣmaṇāya
ca
/
Halfverse: c
vīryaśulkāṃ
mama
sutāṃ
sītāṃ
surasutopamām
vīrya-śulkāṃ
mama
sutāṃ
sītāṃ
sura-suta
_upamām
/21/
Verse: 22
Halfverse: a
dvitīyām
ūrmilāṃ
caiva
trir
vadāmi
na
saṃśayaḥ
dvitīyām
ūrmilāṃ
caiva
trir
vadāmi
na
saṃśayaḥ
/
Halfverse: c
dadāmi
paramaprīto
vadʰvau
te
ragʰunandana
dadāmi
parama-prīto
vadʰvau
te
ragʰu-nandana
/22/
Verse: 23
Halfverse: a
rāmalakṣmaṇayo
rājan
godānaṃ
kārayasva
ha
rāma-lakṣmaṇayo
rājan
go-dānaṃ
kārayasva
ha
/
Halfverse: c
pitr̥kāryaṃ
ca
bʰadraṃ
te
tato
vaivāhikaṃ
kuru
pitr̥-kāryaṃ
ca
bʰadraṃ
te
tato
vaivāhikaṃ
kuru
/23/
Verse: 24
Halfverse: a
magʰā
hy
adya
mahābāho
tr̥tīye
divase
prabʰo
magʰā
hy
adya
mahā-bāho
tr̥tīye
divase
prabʰo
Halfverse: c
pʰalgunyām
uttare
rājaṃs
tasmin
vaivāhikaṃ
kuru
pʰalgunyām
uttare
rājaṃs
tasmin
vaivāhikaṃ
kuru
/
Halfverse: e
rāmalakṣmaṇayor
artʰe
dānaṃ
kāryaṃ
sukʰodayam
rāma-lakṣmaṇayor
artʰe
dānaṃ
kāryaṃ
sukʰa
_udayam
/24/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.