TITUS
Ramayana
Part No. 71
Chapter: 71
Adhyāya
71
Verse: 1
Halfverse: a
tam
uktavantaṃ
vaidehaṃ
viśvāmitro
mahāmuniḥ
tam
uktavantaṃ
vaidehaṃ
viśvāmitro
mahā-muniḥ
/
Halfverse: c
uvāca
vacanaṃ
vīraṃ
vasiṣṭʰasahito
nr̥pam
uvāca
vacanaṃ
vīraṃ
vasiṣṭʰa-sahito
nr̥pam
/1/
Verse: 2
Halfverse: a
acintyāny
aprameyāni
kulāni
narapuṃgava
acintyāny
aprameyāni
kulāni
nara-puṃgava
/
Halfverse: c
ikṣvākūṇāṃ
videhānāṃ
naiṣāṃ
tulyo
'sti
kaś
cana
ikṣvākūṇāṃ
videhānāṃ
na
_eṣāṃ
tulyo
_asti
kaścana
/2/
Verse: 3
Halfverse: a
sadr̥śo
dʰarmasaṃbandʰaḥ
sadr̥śo
rūpasaṃpadā
sadr̥śo
dʰarma-saṃbandʰaḥ
sadr̥śo
rūpa-saṃpadā
/
Halfverse: c
rāmalakṣmaṇayo
rājan
sītā
cormilayā
saha
rāma-lakṣmaṇayo
rājan
sītā
ca
_ūrmilayā
saha
/3/
Verse: 4
Halfverse: a
vaktavyaṃ
na
naraśreṣṭʰa
śrūyatāṃ
vacanaṃ
mama
vaktavyaṃ
na
nara-śreṣṭʰa
śrūyatāṃ
vacanaṃ
mama
/4/
{ab
only}
Verse: 5
Halfverse: a
bʰrātā
yavīyān
dʰarmajña
eṣa
rājā
kuśadʰvajaḥ
bʰrātā
yavīyān
dʰarmajña
eṣa
rājā
kuśa-dʰvajaḥ
/
Halfverse: c
asya
dʰarmātmano
rājan
rūpeṇāpratimaṃ
bʰuvi
asya
dʰarma
_ātmano
rājan
rūpeṇa
_apratimaṃ
bʰuvi
/
Halfverse: e
sutā
dvayaṃ
naraśreṣṭʰa
patnyartʰaṃ
varayāmahe
sutā
dvayaṃ
nara-śreṣṭʰa
patny-artʰaṃ
varayāmahe
/5/
Verse: 6
Halfverse: a
bʰaratasya
kumārasya
śatrugʰnasya
ca
dʰīmataḥ
bʰaratasya
kumārasya
śatrugʰnasya
ca
dʰīmataḥ
/
Halfverse: c
varayema
sute
rājaṃs
tayor
artʰe
mahātmanoḥ
varayema
sute
rājaṃs
tayor
artʰe
mahātmanoḥ
/6/
Verse: 7
Halfverse: a
putrā
daśaratʰasyeme
rūpayauvanaśālinaḥ
putrā
daśaratʰasya
_ime
rūpa-yauvana-śālinaḥ
/
Halfverse: c
lokapālopamāḥ
sarve
devatulyaparākramāḥ
loka-pāla
_upamāḥ
sarve
deva-tulya-parākramāḥ
/7/
Verse: 8
Halfverse: a
ubʰayor
api
rājendra
saṃbandʰenānubadʰyatām
ubʰayor
api
rāja
_indra
saṃbandʰena
_anubadʰyatām
/
Halfverse: c
ikṣvākukulam
avyagraṃ
bʰavataḥ
puṇyakarmaṇaḥ
ikṣvāku-kulam
avyagraṃ
bʰavataḥ
puṇya-karmaṇaḥ
/8/
Verse: 9
Halfverse: a
viśvāmitravacaḥ
śrutvā
vasiṣṭʰasya
mate
tadā
viśvāmitra-vacaḥ
śrutvā
vasiṣṭʰasya
mate
tadā
/
Halfverse: c
janakaḥ
prāñjalir
vākyam
uvāca
munipuṃgavau
janakaḥ
prāñjalir
vākyam
uvāca
muni-puṃgavau
/9/
Verse: 10
Halfverse: a
sadr̥śaṃ
kulasaṃbandʰaṃ
yad
ājñāpayatʰaḥ
svayam
sadr̥śaṃ
kula-saṃbandʰaṃ
yad
ājñāpayatʰaḥ
svayam
/
Halfverse: c
evaṃ
bʰavatu
bʰadraṃ
vaḥ
kuśadʰvajasute
ime
evaṃ
bʰavatu
bʰadraṃ
vaḥ
kuśa-dʰvaja-sute
ime
/
Halfverse: e
patnyau
bʰajetāṃ
sahitau
śatrugʰnabʰaratāv
ubʰau
patnyau
bʰajetāṃ
sahitau
śatrugʰna-bʰaratāv
ubʰau
/10/
Verse: 11
Halfverse: a
ekāhnā
rājaputrīṇāṃ
catasr̥̄ṇāṃ
mahāmune
eka
_ahnā
rāja-putrīṇāṃ
catasr̥̄ṇāṃ
mahā-mune
/
Halfverse: c
pāṇīn
gr̥hṇantu
catvāro
rājaputrā
mahābalāḥ
pāṇīn
gr̥hṇantu
catvāro
rāja-putrā
mahā-balāḥ
/11/
Verse: 12
Halfverse: a
uttare
divase
brahman
pʰalgunībʰyāṃ
manīṣiṇaḥ
uttare
divase
brahman
pʰalgunībʰyāṃ
manīṣiṇaḥ
/
Halfverse: c
vaivāhikaṃ
praśaṃsanti
bʰago
yatra
prajāpatiḥ
vaivāhikaṃ
praśaṃsanti
bʰago
yatra
prajāpatiḥ
/12/
Verse: 13
Halfverse: a
evam
uktvā
vacaḥ
saumyaṃ
pratyuttʰāya
kr̥tāñjaliḥ
evam
uktvā
vacaḥ
saumyaṃ
pratyuttʰāya
kr̥ta
_añjaliḥ
/
Halfverse: c
ubʰau
munivarau
rājā
janako
vākyam
abravīt
ubʰau
muni-varau
rājā
janako
vākyam
abravīt
/13/
Verse: 14
Halfverse: a
paro
dʰarmaḥ
kr̥to
mahyaṃ
śiṣyo
'smi
bʰavatoḥ
sadā
paro
dʰarmaḥ
kr̥to
mahyaṃ
śiṣyo
_asmi
bʰavatoḥ
sadā
/
Halfverse: c
imāny
āsanamukʰyāni
āsetāṃ
munipuṃgavau
imāny
āsana-mukʰyāni
āsetāṃ
muni-puṃgavau
/14/
Verse: 15
Halfverse: a
yatʰā
daśaratʰasyeyaṃ
tatʰāyodʰyā
purī
mama
yatʰā
daśaratʰasya
_iyaṃ
tatʰā
_ayodʰyā
purī
mama
/
Halfverse: c
prabʰutve
nāsit
saṃdeho
yatʰārhaṃ
kartum
arhatʰaḥ
prabʰutve
na
_asit
saṃdeho
yatʰā
_arhaṃ
kartum
arhatʰaḥ
/15/
Verse: 16
Halfverse: a
tatʰā
bruvati
vaidehe
janake
ragʰunandanaḥ
tatʰā
bruvati
vaidehe
janake
ragʰu-nandanaḥ
/
Halfverse: c
rājā
daśaratʰo
hr̥ṣṭaḥ
pratyuvāca
mahīpatim
rājā
daśaratʰo
hr̥ṣṭaḥ
pratyuvāca
mahī-patim
/16/
Verse: 17
Halfverse: a
yuvām
asaṃkʰyeya
guṇau
bʰrātarau
mitʰileśvarau
yuvām
asaṃkʰyeya
guṇau
bʰrātarau
mitʰilā
_īśvarau
/
Halfverse: c
r̥ṣayo
rājasaṃgʰāś
ca
bʰavadbʰyām
abʰipūjitāḥ
r̥ṣayo
rāja-saṃgʰāś
ca
bʰavadbʰyām
abʰipūjitāḥ
/17/
Verse: 18
Halfverse: a
svasti
prāpnuhi
bʰadraṃ
te
gamiṣyāmi
svam
ālayam
svasti
prāpnuhi
bʰadraṃ
te
gamiṣyāmi
svam
ālayam
/
Halfverse: c
śrāddʰakarmāṇi
sarvāṇi
vidʰāsya
iti
cābravīt
śrāddʰa-karmāṇi
sarvāṇi
vidʰāsya
iti
ca
_abravīt
/18/
{!}
Verse: 19
Halfverse: a
tam
āpr̥ṣṭvā
narapatiṃ
rājā
daśaratʰas
tadā
tam
āpr̥ṣṭvā
nara-patiṃ
rājā
daśaratʰas
tadā
/
Halfverse: c
munīndrau
tau
puraskr̥tya
jagāmāśu
mahāyaśāḥ
muni
_indrau
tau
puras-kr̥tya
jagāma
_āśu
mahā-yaśāḥ
/19/
Verse: 20
Halfverse: a
sa
gatvā
nilayaṃ
rājā
śrāddʰaṃ
kr̥tvā
vidʰānataḥ
sa
gatvā
nilayaṃ
rājā
śrāddʰaṃ
kr̥tvā
vidʰānataḥ
/
Halfverse: c
prabʰāte
kālyam
uttʰāya
cakre
godānam
uttamam
prabʰāte
kālyam
uttʰāya
cakre
go-dānam
uttamam
/20/
Verse: 21
Halfverse: a
gavāṃ
śatasahasrāṇi
brāhmaṇebʰyo
narādʰipaḥ
gavāṃ
śata-sahasrāṇi
brāhmaṇebʰyo
nara
_adʰipaḥ
/
Halfverse: c
ekaikaśo
dadau
rājā
putrān
uddʰiśya
dʰarmataḥ
eka
_ekaśo
dadau
rājā
putrān
uddʰiśya
dʰarmataḥ
/21/
Verse: 22
Halfverse: a
suvarṇaśr̥ṅgāḥ
saṃpannāḥ
savatsāḥ
kāṃsyadohanāḥ
suvarṇa-śr̥ṅgāḥ
saṃpannāḥ
savatsāḥ
kāṃsya-dohanāḥ
/
Halfverse: c
gavāṃ
śatasahasrāṇi
catvāri
puruṣarṣabʰaḥ
gavāṃ
śata-sahasrāṇi
catvāri
puruṣa-r̥ṣabʰaḥ
/22/
Verse: 23
Halfverse: a
vittam
anyac
ca
subahu
dvijebʰyo
ragʰunandanaḥ
vittam
anyac
ca
subahu
dvijebʰyo
ragʰu-nandanaḥ
/
Halfverse: c
dadau
godānam
uddiśya
putrāṇāṃ
putravatsalaḥ
dadau
go-dānam
uddiśya
putrāṇāṃ
putra-vatsalaḥ
/23/
Verse: 24
Halfverse: a
sa
sutaiḥ
kr̥tagodānair
vr̥taś
ca
nr̥patis
tadā
sa
sutaiḥ
kr̥ta-go-dānair
vr̥taś
ca
nr̥patis
tadā
/
Halfverse: c
lokapālair
ivābʰāti
vr̥taḥ
saumyaḥ
prajāpatiḥ
loka-pālair
iva
_ābʰāti
vr̥taḥ
saumyaḥ
prajāpatiḥ
/24/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.