TITUS
Ramayana
Part No. 71
Previous part

Chapter: 71 
Adhyāya 71


Verse: 1 
Halfverse: a    tam uktavantaṃ vaidehaṃ   viśvāmitro mahāmuniḥ
   
tam uktavantaṃ vaidehaṃ   viśvāmitro mahā-muniḥ /
Halfverse: c    
uvāca vacanaṃ vīraṃ   vasiṣṭʰasahito nr̥pam
   
uvāca vacanaṃ vīraṃ   vasiṣṭʰa-sahito nr̥pam /1/

Verse: 2 
Halfverse: a    
acintyāny aprameyāni   kulāni narapuṃgava
   
acintyāny aprameyāni   kulāni nara-puṃgava /
Halfverse: c    
ikṣvākūṇāṃ videhānāṃ   naiṣāṃ tulyo 'sti kaś cana
   
ikṣvākūṇāṃ videhānāṃ   na_eṣāṃ tulyo_asti kaścana /2/

Verse: 3 
Halfverse: a    
sadr̥śo dʰarmasaṃbandʰaḥ   sadr̥śo rūpasaṃpadā
   
sadr̥śo dʰarma-saṃbandʰaḥ   sadr̥śo rūpa-saṃpadā /
Halfverse: c    
rāmalakṣmaṇayo rājan   sītā cormilayā saha
   
rāma-lakṣmaṇayo rājan   sītā ca_ūrmilayā saha /3/

Verse: 4 
Halfverse: a    
vaktavyaṃ na naraśreṣṭʰa   śrūyatāṃ vacanaṃ mama
   
vaktavyaṃ na nara-śreṣṭʰa   śrūyatāṃ vacanaṃ mama /4/ {ab only}

Verse: 5 
Halfverse: a    
bʰrātā yavīyān dʰarmajña   eṣa rājā kuśadʰvajaḥ
   
bʰrātā yavīyān dʰarmajña   eṣa rājā kuśa-dʰvajaḥ /
Halfverse: c    
asya dʰarmātmano rājan   rūpeṇāpratimaṃ bʰuvi
   
asya dʰarma_ātmano rājan   rūpeṇa_apratimaṃ bʰuvi /
Halfverse: e    
sutā dvayaṃ naraśreṣṭʰa   patnyartʰaṃ varayāmahe
   
sutā dvayaṃ nara-śreṣṭʰa   patny-artʰaṃ varayāmahe /5/

Verse: 6 
Halfverse: a    
bʰaratasya kumārasya   śatrugʰnasya ca dʰīmataḥ
   
bʰaratasya kumārasya   śatrugʰnasya ca dʰīmataḥ /
Halfverse: c    
varayema sute rājaṃs   tayor artʰe mahātmanoḥ
   
varayema sute rājaṃs   tayor artʰe mahātmanoḥ /6/

Verse: 7 
Halfverse: a    
putrā daśaratʰasyeme   rūpayauvanaśālinaḥ
   
putrā daśaratʰasya_ime   rūpa-yauvana-śālinaḥ /
Halfverse: c    
lokapālopamāḥ sarve   devatulyaparākramāḥ
   
loka-pāla_upamāḥ sarve   deva-tulya-parākramāḥ /7/

Verse: 8 
Halfverse: a    
ubʰayor api rājendra   saṃbandʰenānubadʰyatām
   
ubʰayor api rāja_indra   saṃbandʰena_anubadʰyatām /
Halfverse: c    
ikṣvākukulam avyagraṃ   bʰavataḥ puṇyakarmaṇaḥ
   
ikṣvāku-kulam avyagraṃ   bʰavataḥ puṇya-karmaṇaḥ /8/

Verse: 9 
Halfverse: a    
viśvāmitravacaḥ śrutvā   vasiṣṭʰasya mate tadā
   
viśvāmitra-vacaḥ śrutvā   vasiṣṭʰasya mate tadā /
Halfverse: c    
janakaḥ prāñjalir vākyam   uvāca munipuṃgavau
   
janakaḥ prāñjalir vākyam   uvāca muni-puṃgavau /9/

Verse: 10 
Halfverse: a    
sadr̥śaṃ kulasaṃbandʰaṃ   yad ājñāpayatʰaḥ svayam
   
sadr̥śaṃ kula-saṃbandʰaṃ   yad ājñāpayatʰaḥ svayam /
Halfverse: c    
evaṃ bʰavatu bʰadraṃ vaḥ   kuśadʰvajasute ime
   
evaṃ bʰavatu bʰadraṃ vaḥ   kuśa-dʰvaja-sute ime /
Halfverse: e    
patnyau bʰajetāṃ sahitau   śatrugʰnabʰaratāv ubʰau
   
patnyau bʰajetāṃ sahitau   śatrugʰna-bʰaratāv ubʰau /10/

Verse: 11 
Halfverse: a    
ekāhnā rājaputrīṇāṃ   catasr̥̄ṇāṃ mahāmune
   
eka_ahnā rāja-putrīṇāṃ   catasr̥̄ṇāṃ mahā-mune /
Halfverse: c    
pāṇīn gr̥hṇantu catvāro   rājaputrā mahābalāḥ
   
pāṇīn gr̥hṇantu catvāro   rāja-putrā mahā-balāḥ /11/

Verse: 12 
Halfverse: a    
uttare divase brahman   pʰalgunībʰyāṃ manīṣiṇaḥ
   
uttare divase brahman   pʰalgunībʰyāṃ manīṣiṇaḥ /
Halfverse: c    
vaivāhikaṃ praśaṃsanti   bʰago yatra prajāpatiḥ
   
vaivāhikaṃ praśaṃsanti   bʰago yatra prajāpatiḥ /12/

Verse: 13 
Halfverse: a    
evam uktvā vacaḥ saumyaṃ   pratyuttʰāya kr̥tāñjaliḥ
   
evam uktvā vacaḥ saumyaṃ   pratyuttʰāya kr̥ta_añjaliḥ /
Halfverse: c    
ubʰau munivarau rājā   janako vākyam abravīt
   
ubʰau muni-varau rājā   janako vākyam abravīt /13/

Verse: 14 
Halfverse: a    
paro dʰarmaḥ kr̥to mahyaṃ   śiṣyo 'smi bʰavatoḥ sadā
   
paro dʰarmaḥ kr̥to mahyaṃ   śiṣyo_asmi bʰavatoḥ sadā /
Halfverse: c    
imāny āsanamukʰyāni   āsetāṃ munipuṃgavau
   
imāny āsana-mukʰyāni   āsetāṃ muni-puṃgavau /14/

Verse: 15 
Halfverse: a    
yatʰā daśaratʰasyeyaṃ   tatʰāyodʰyā purī mama
   
yatʰā daśaratʰasya_iyaṃ   tatʰā_ayodʰyā purī mama /
Halfverse: c    
prabʰutve nāsit saṃdeho   yatʰārhaṃ kartum arhatʰaḥ
   
prabʰutve na_asit saṃdeho   yatʰā_arhaṃ kartum arhatʰaḥ /15/

Verse: 16 
Halfverse: a    
tatʰā bruvati vaidehe   janake ragʰunandanaḥ
   
tatʰā bruvati vaidehe   janake ragʰu-nandanaḥ /
Halfverse: c    
rājā daśaratʰo hr̥ṣṭaḥ   pratyuvāca mahīpatim
   
rājā daśaratʰo hr̥ṣṭaḥ   pratyuvāca mahī-patim /16/

Verse: 17 
Halfverse: a    
yuvām asaṃkʰyeya guṇau   bʰrātarau mitʰileśvarau
   
yuvām asaṃkʰyeya guṇau   bʰrātarau mitʰilā_īśvarau /
Halfverse: c    
r̥ṣayo rājasaṃgʰāś ca   bʰavadbʰyām abʰipūjitāḥ
   
r̥ṣayo rāja-saṃgʰāś ca   bʰavadbʰyām abʰipūjitāḥ /17/

Verse: 18 
Halfverse: a    
svasti prāpnuhi bʰadraṃ te   gamiṣyāmi svam ālayam
   
svasti prāpnuhi bʰadraṃ te   gamiṣyāmi svam ālayam /
Halfverse: c    
śrāddʰakarmāṇi sarvāṇi   vidʰāsya iti cābravīt
   
śrāddʰa-karmāṇi sarvāṇi   vidʰāsya iti ca_abravīt /18/ {!}

Verse: 19 
Halfverse: a    
tam āpr̥ṣṭvā narapatiṃ   rājā daśaratʰas tadā
   
tam āpr̥ṣṭvā nara-patiṃ   rājā daśaratʰas tadā /
Halfverse: c    
munīndrau tau puraskr̥tya   jagāmāśu mahāyaśāḥ
   
muni_indrau tau puras-kr̥tya   jagāma_āśu mahā-yaśāḥ /19/

Verse: 20 
Halfverse: a    
sa gatvā nilayaṃ rājā   śrāddʰaṃ kr̥tvā vidʰānataḥ
   
sa gatvā nilayaṃ rājā   śrāddʰaṃ kr̥tvā vidʰānataḥ /
Halfverse: c    
prabʰāte kālyam uttʰāya   cakre godānam uttamam
   
prabʰāte kālyam uttʰāya   cakre go-dānam uttamam /20/

Verse: 21 
Halfverse: a    
gavāṃ śatasahasrāṇi   brāhmaṇebʰyo narādʰipaḥ
   
gavāṃ śata-sahasrāṇi   brāhmaṇebʰyo nara_adʰipaḥ /
Halfverse: c    
ekaikaśo dadau rājā   putrān uddʰiśya dʰarmataḥ
   
eka_ekaśo dadau rājā   putrān uddʰiśya dʰarmataḥ /21/

Verse: 22 
Halfverse: a    
suvarṇaśr̥ṅgāḥ saṃpannāḥ   savatsāḥ kāṃsyadohanāḥ
   
suvarṇa-śr̥ṅgāḥ saṃpannāḥ   savatsāḥ kāṃsya-dohanāḥ /
Halfverse: c    
gavāṃ śatasahasrāṇi   catvāri puruṣarṣabʰaḥ
   
gavāṃ śata-sahasrāṇi   catvāri puruṣa-r̥ṣabʰaḥ /22/

Verse: 23 
Halfverse: a    
vittam anyac ca subahu   dvijebʰyo ragʰunandanaḥ
   
vittam anyac ca subahu   dvijebʰyo ragʰu-nandanaḥ /
Halfverse: c    
dadau godānam uddiśya   putrāṇāṃ putravatsalaḥ
   
dadau go-dānam uddiśya   putrāṇāṃ putra-vatsalaḥ /23/

Verse: 24 
Halfverse: a    
sa sutaiḥ kr̥tagodānair   vr̥taś ca nr̥patis tadā
   
sa sutaiḥ kr̥ta-go-dānair   vr̥taś ca nr̥patis tadā /
Halfverse: c    
lokapālair ivābʰāti   vr̥taḥ saumyaḥ prajāpatiḥ
   
loka-pālair iva_ābʰāti   vr̥taḥ saumyaḥ prajāpatiḥ /24/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.