TITUS
Ramayana
Part No. 72
Chapter: 72
Adhyāya
72
Verse: 1
Halfverse: a
yasmiṃs
tu
divase
rājā
cakre
godānam
uttamam
yasmiṃs
tu
divase
rājā
cakre
go-dānam
uttamam
/
Halfverse: c
tasmiṃs
tu
divase
śūro
yudʰājit
samupeyivān
tasmiṃs
tu
divase
śūro
yudʰājit
samupeyivān
/1/
Verse: 2
Halfverse: a
putraḥ
kekayarājasya
sākṣād
bʰaratamātulaḥ
putraḥ
kekaya-rājasya
sākṣād
bʰarata-mātulaḥ
/
Halfverse: c
dr̥ṣṭvā
pr̥ṣṭvā
ca
kuśalaṃ
rājānam
idam
abravīt
dr̥ṣṭvā
pr̥ṣṭvā
ca
kuśalaṃ
rājānam
idam
abravīt
/2/
Verse: 3
Halfverse: a
kekayādʰipatī
rājā
snehāt
kuśalam
abravīt
kekaya
_adʰipatī
rājā
snehāt
kuśalam
abravīt
/
Halfverse: c
yeṣāṃ
kuśalakāmo
'si
teṣāṃ
saṃpraty
anāmayam
yeṣāṃ
kuśala-kāmo
_asi
teṣāṃ
saṃpraty
anāmayam
/3/
Verse: 4
Halfverse: a
svasrīyaṃ
mama
rājendra
draṣṭukāmo
mahīpate
svasrīyaṃ
mama
rāja
_indra
draṣṭu-kāmo
mahī-pate
/
Halfverse: c
tadartʰam
upayāto
'ham
ayodʰyāṃ
ragʰunandana
tad-artʰam
upayāto
_aham
ayodʰyāṃ
ragʰu-nandana
/4/
Verse: 5
Halfverse: a
śrutvā
tv
aham
ayodʰyāyāṃ
vivāhārtʰaṃ
tavātmajān
{!}
śrutvā
tv
aham
ayodʰyāyāṃ
vivāha
_artʰaṃ
tava
_ātmajān
/
{!}
{!}
Halfverse: c
mitʰilām
upayātās
tu
tvayā
saha
mahīpate
mitʰilām
upayātās
tu
tvayā
saha
mahī-pate
/
Verse: 6
Halfverse: a
tvarayābʰupayāto
'haṃ
draṣṭukāmaḥ
svasuḥ
sutam
tvarayā
_abʰupayāto
_ahaṃ
draṣṭu-kāmaḥ
svasuḥ
sutam
/6/
Halfverse: c
atʰa
rājā
daśaratʰaḥ
priyātitʰim
upastʰima
atʰa
rājā
daśaratʰaḥ
priya
_atitʰim
upastʰima
/
Verse: 7
Halfverse: a
dr̥ṣṭvā
paramasatkāraiḥ
pūjārhaṃ
samapūjayat
dr̥ṣṭvā
parama-satkāraiḥ
pūjā
_arhaṃ
samapūjayat
/7/
Halfverse: c
tatas
tām
uṣito
rātriṃ
saha
putrair
mahātmabʰiḥ
tatas
tām
uṣito
rātriṃ
saha
putrair
mahātmabʰiḥ
/
Verse: 8
Halfverse: a
r̥ṣīṃs
tadā
puraskr̥tya
yajñavāṭam
upāgamat
r̥ṣīṃs
tadā
puras-kr̥tya
yajña-vāṭam
upāgamat
/8/
Halfverse: c
yukte
muhūrte
vijaye
sarvābʰaraṇabʰūṣitaiḥ
yukte
muhūrte
vijaye
sarva
_ābʰaraṇa-bʰūṣitaiḥ
/
Halfverse: e
bʰrātr̥bʰiḥ
sahito
rāmaḥ
kr̥takautukamaṅgalaḥ
bʰrātr̥bʰiḥ
sahito
rāmaḥ
kr̥ta-kautuka-maṅgalaḥ
/
Verse: 9
Halfverse: a
vasiṣṭʰaṃ
purataḥ
kr̥tvā
maharṣīn
aparān
api
vasiṣṭʰaṃ
purataḥ
kr̥tvā
maharṣīn
aparān
api
/9/
{ab
only}
Verse: 10
Halfverse: a
rājā
raśaratʰo
rājan
kr̥takautukamaṅgalaiḥ
rājā
raśaratʰo
rājan
kr̥ta-kautuka-maṅgalaiḥ
/
Halfverse: c
putrair
naravaraśreṣṭʰa
dātāram
abʰikāṅkṣate
putrair
nara-vara-śreṣṭʰa
dātāram
abʰikāṅkṣate
/10/
Verse: 11
Halfverse: a
dātr̥pratigrahītr̥bʰyāṃ
sarvārtʰāḥ
prabʰavanti
hi
dātr̥-pratigrahītr̥bʰyāṃ
sarva
_artʰāḥ
prabʰavanti
hi
/
Halfverse: c
svadʰarmaṃ
pratipadyasva
kr̥tvā
vaivāhyam
uttamam
svadʰarmaṃ
pratipadyasva
kr̥tvā
vaivāhyam
uttamam
/11/
Verse: 12
Halfverse: a
ity
uktaḥ
paramodāro
vasiṣṭʰena
mahātmanā
ity
uktaḥ
parama
_udāro
vasiṣṭʰena
mahātmanā
/
Halfverse: c
pratyuvāca
mahātejā
vākyaṃ
paramadʰarmavit
pratyuvāca
mahā-tejā
vākyaṃ
parama-dʰarmavit
/12/
Verse: 13
Halfverse: a
kaḥ
stʰitaḥ
pratihāro
me
kasyājñā
saṃpratīkṣyate
kaḥ
stʰitaḥ
pratihāro
me
kasya
_ājñā
saṃpratīkṣyate
/
Halfverse: c
svagr̥he
ko
vicāro
'sti
yatʰā
rājyam
idaṃ
tava
sva-gr̥he
ko
vicāro
_asti
yatʰā
rājyam
idaṃ
tava
/13/
Verse: 14
Halfverse: a
kr̥takautukasarvasvā
vedimūlam
upāgatāḥ
kr̥ta-kautuka-sarva-svā
vedi-mūlam
upāgatāḥ
/
Halfverse: c
mama
kanyā
muniśreṣṭʰa
dīptā
vahner
ivārciṣaḥ
mama
kanyā
muni-śreṣṭʰa
dīptā
vahner
iva
_arciṣaḥ
/14/
Verse: 15
Halfverse: a
sajjo
'haṃ
tvatpratīkṣo
'smi
vedyām
asyāṃ
pratiṭʰitaḥ
sajjo
_ahaṃ
tvat-pratīkṣo
_asmi
vedyām
asyāṃ
pratiṭʰitaḥ
/
Halfverse: c
avigʰnaṃ
kurutāṃ
rājā
kimartʰaṃ
hi
vilambyate
avigʰnaṃ
kurutāṃ
rājā
kim-artʰaṃ
hi
vilambyate
/15/
Verse: 16
Halfverse: a
tadvākyaṃ
janakenoktaṃ
śrutvā
daśaratʰas
tadā
tad-vākyaṃ
janakena
_uktaṃ
śrutvā
daśaratʰas
tadā
/
Halfverse: c
praveśayām
āsa
sutān
sarvān
r̥ṣigaṇān
api
praveśayām
āsa
sutān
sarvān
r̥ṣi-gaṇān
api
/16/
Verse: 17
Halfverse: a
abravīj
janako
rājā
kausalyānandavardʰanam
abravīj
janako
rājā
kausalya
_ānanda-vardʰanam
/
Halfverse: c
iyaṃ
sītā
mama
sutā
sahadʰarmacarī
tava
iyaṃ
sītā
mama
sutā
saha-dʰarma-carī
tava
/
Halfverse: e
pratīccʰa
caināṃ
bʰadraṃ
te
pāṇiṃ
gr̥hṇīṣva
pāṇinā
pratīccʰa
ca
_enāṃ
bʰadraṃ
te
pāṇiṃ
gr̥hṇīṣva
pāṇinā
/17/
Verse: 18
Halfverse: a
lakṣmaṇāgaccʰa
bʰadraṃ
te
ūrmilām
udyatāṃ
mayā
lakṣmaṇa
_āgaccʰa
bʰadraṃ
te
ūrmilām
udyatāṃ
mayā
/
Halfverse: c
pratīccʰa
pāṇiṃ
gr̥hṇīṣva
mā
bʰūt
kālasya
paryayaḥ
pratīccʰa
pāṇiṃ
gr̥hṇīṣva
mā
bʰūt
kālasya
paryayaḥ
/18/
Verse: 19
Halfverse: a
tam
evam
uktvā
janako
bʰarataṃ
cābʰyabʰāṣata
tam
evam
uktvā
janako
bʰarataṃ
ca
_abʰyabʰāṣata
/
Halfverse: c
gr̥hāṇa
pāṇiṃ
māṇḍavyāḥ
pāṇinā
ragʰunandana
gr̥hāṇa
pāṇiṃ
māṇḍavyāḥ
pāṇinā
ragʰu-nandana
/19/
Verse: 20
Halfverse: a
śatrugʰnaṃ
cāpi
dʰarmātmā
abravīj
janakeśvaraḥ
śatrugʰnaṃ
ca
_api
dʰarma
_ātmā
abravīj
janaka
_īśvaraḥ
/
Halfverse: c
śrutakīrtyā
mahābāho
pāṇiṃ
gr̥hṇīṣva
pāṇinā
śruta-kīrtyā
mahā-bāho
pāṇiṃ
gr̥hṇīṣva
pāṇinā
/20/
Verse: 21
Halfverse: a
sarve
bʰavantaḥ
saṃyāś
ca
sarve
sucaritavratāḥ
sarve
bʰavantaḥ
saṃyāś
ca
sarve
sucarita-vratāḥ
/
Halfverse: c
patnībʰiḥ
santu
kākutstʰā
mā
bʰūt
kālasya
paryayaḥ
patnībʰiḥ
santu
kākutstʰā
mā
bʰūt
kālasya
paryayaḥ
/21/
Verse: 22
Halfverse: a
janakasya
vacaḥ
śrutvā
pāṇīn
pāṇibʰir
aspr̥śan
janakasya
vacaḥ
śrutvā
pāṇīn
pāṇibʰir
aspr̥śan
/
Halfverse: c
catvāras
te
catasr̥ṇāṃ
vasiṣṭʰasya
mate
stʰitāḥ
catvāras
te
catasr̥ṇāṃ
vasiṣṭʰasya
mate
stʰitāḥ
/22/
Verse: 23
Halfverse: a
agniṃ
pradakṣiṇaṃ
kr̥tvā
vediṃ
rājānam
eva
ca
agniṃ
pradakṣiṇaṃ
kr̥tvā
vediṃ
rājānam
eva
ca
/
Halfverse: c
r̥ṣīṃś
caiva
mahātmānaḥ
saha
bʰāryā
ragʰūttamāḥ
r̥ṣīṃś
caiva
mahātmānaḥ
saha
bʰāryā
ragʰu
_uttamāḥ
/
Halfverse: e
yatʰoktena
tatʰā
cakrur
vivāhaṃ
vidʰipūrvakam
yatʰā
_uktena
tatʰā
cakrur
vivāhaṃ
vidʰi-pūrvakam
/23/
Verse: 24
Halfverse: a
puṣpavr̥ṣṭir
mahaty
āsīd
antarikṣāt
subʰāsvarā
puṣpa-vr̥ṣṭir
mahaty
āsīd
antarikṣāt
subʰāsvarā
/
Halfverse: c
divyadundubʰinirgʰoṣair
gītavāditranisvanaiḥ
divya-dundubʰi-nirgʰoṣair
gīta-vāditra-nisvanaiḥ
/24/
Verse: 25
Halfverse: a
nanr̥tuś
cāpsaraḥsaṃgʰā
gandʰarvāś
ca
jaguḥ
kalam
nanr̥tuś
ca
_apsaraḥ-saṃgʰā
gandʰarvāś
ca
jaguḥ
kalam
/
Halfverse: c
vivāhe
ragʰumukʰyānāṃ
tad
adbʰutam
ivābʰavat
vivāhe
ragʰu-mukʰyānāṃ
tad
adbʰutam
iva
_abʰavat
/25/
Verse: 26
Halfverse: a
īdr̥śe
vartamāne
tu
tūryodgʰuṣṭaninādite
īdr̥śe
vartamāne
tu
tūrya
_udgʰuṣṭa-ninādite
/
Halfverse: c
trir
agniṃ
te
parikramya
ūhur
bʰāryā
mahaujasaḥ
trir
agniṃ
te
parikramya
ūhur
bʰāryā
mahā
_ojasaḥ
/26/
Verse: 27
Halfverse: a
atʰopakāryāṃ
jagmus
te
sadārā
ragʰunandanaḥ
atʰa
_upakāryāṃ
jagmus
te
sadārā
ragʰu-nandanaḥ
/
Halfverse: c
rājāpy
anuyayau
paśyan
sarṣisaṃgʰaḥ
sabāndʰavaḥ
rājā
_apy
anuyayau
paśyan
sarṣi-saṃgʰaḥ
sabāndʰavaḥ
/27/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.