TITUS
Ramayana
Part No. 72
Previous part

Chapter: 72 
Adhyāya 72


Verse: 1 
Halfverse: a    yasmiṃs tu divase rājā   cakre godānam uttamam
   
yasmiṃs tu divase rājā   cakre go-dānam uttamam /
Halfverse: c    
tasmiṃs tu divase śūro   yudʰājit samupeyivān
   
tasmiṃs tu divase śūro   yudʰājit samupeyivān /1/

Verse: 2 
Halfverse: a    
putraḥ kekayarājasya   sākṣād bʰaratamātulaḥ
   
putraḥ kekaya-rājasya   sākṣād bʰarata-mātulaḥ /
Halfverse: c    
dr̥ṣṭvā pr̥ṣṭvā ca kuśalaṃ   rājānam idam abravīt
   
dr̥ṣṭvā pr̥ṣṭvā ca kuśalaṃ   rājānam idam abravīt /2/

Verse: 3 
Halfverse: a    
kekayādʰipatī rājā   snehāt kuśalam abravīt
   
kekaya_adʰipatī rājā   snehāt kuśalam abravīt /
Halfverse: c    
yeṣāṃ kuśalakāmo 'si   teṣāṃ saṃpraty anāmayam
   
yeṣāṃ kuśala-kāmo_asi   teṣāṃ saṃpraty anāmayam /3/

Verse: 4 
Halfverse: a    
svasrīyaṃ mama rājendra   draṣṭukāmo mahīpate
   
svasrīyaṃ mama rāja_indra   draṣṭu-kāmo mahī-pate /
Halfverse: c    
tadartʰam upayāto 'ham   ayodʰyāṃ ragʰunandana
   
tad-artʰam upayāto_aham   ayodʰyāṃ ragʰu-nandana /4/

Verse: 5 
Halfverse: a    
śrutvā tv aham ayodʰyāyāṃ   vivāhārtʰaṃ tavātmajān {!}
   
śrutvā tv aham ayodʰyāyāṃ   vivāha_artʰaṃ tava_ātmajān / {!} {!}
Halfverse: c    
mitʰilām upayātās tu   tvayā saha mahīpate
   
mitʰilām upayātās tu   tvayā saha mahī-pate /

Verse: 6 
Halfverse: a    
tvarayābʰupayāto 'haṃ   draṣṭukāmaḥ svasuḥ sutam
   
tvarayā_abʰupayāto_ahaṃ   draṣṭu-kāmaḥ svasuḥ sutam /6/
Halfverse: c    
atʰa rājā daśaratʰaḥ   priyātitʰim upastʰima
   
atʰa rājā daśaratʰaḥ   priya_atitʰim upastʰima /

Verse: 7 
Halfverse: a    
dr̥ṣṭvā paramasatkāraiḥ   pūjārhaṃ samapūjayat
   
dr̥ṣṭvā parama-satkāraiḥ   pūjā_arhaṃ samapūjayat /7/
Halfverse: c    
tatas tām uṣito rātriṃ   saha putrair mahātmabʰiḥ
   
tatas tām uṣito rātriṃ   saha putrair mahātmabʰiḥ /

Verse: 8 
Halfverse: a    
r̥ṣīṃs tadā puraskr̥tya   yajñavāṭam upāgamat
   
r̥ṣīṃs tadā puras-kr̥tya   yajña-vāṭam upāgamat /8/
Halfverse: c    
yukte muhūrte vijaye   sarvābʰaraṇabʰūṣitaiḥ
   
yukte muhūrte vijaye   sarva_ābʰaraṇa-bʰūṣitaiḥ /
Halfverse: e    
bʰrātr̥bʰiḥ sahito rāmaḥ   kr̥takautukamaṅgalaḥ
   
bʰrātr̥bʰiḥ sahito rāmaḥ   kr̥ta-kautuka-maṅgalaḥ /

Verse: 9 
Halfverse: a    
vasiṣṭʰaṃ purataḥ kr̥tvā   maharṣīn aparān api
   
vasiṣṭʰaṃ purataḥ kr̥tvā   maharṣīn aparān api /9/ {ab only}

Verse: 10 
Halfverse: a    
rājā raśaratʰo rājan   kr̥takautukamaṅgalaiḥ
   
rājā raśaratʰo rājan   kr̥ta-kautuka-maṅgalaiḥ /
Halfverse: c    
putrair naravaraśreṣṭʰa   dātāram abʰikāṅkṣate
   
putrair nara-vara-śreṣṭʰa   dātāram abʰikāṅkṣate /10/

Verse: 11 
Halfverse: a    
dātr̥pratigrahītr̥bʰyāṃ   sarvārtʰāḥ prabʰavanti hi
   
dātr̥-pratigrahītr̥bʰyāṃ   sarva_artʰāḥ prabʰavanti hi /
Halfverse: c    
svadʰarmaṃ pratipadyasva   kr̥tvā vaivāhyam uttamam
   
svadʰarmaṃ pratipadyasva   kr̥tvā vaivāhyam uttamam /11/

Verse: 12 
Halfverse: a    
ity uktaḥ paramodāro   vasiṣṭʰena mahātmanā
   
ity uktaḥ parama_udāro   vasiṣṭʰena mahātmanā /
Halfverse: c    
pratyuvāca mahātejā   vākyaṃ paramadʰarmavit
   
pratyuvāca mahā-tejā   vākyaṃ parama-dʰarmavit /12/

Verse: 13 
Halfverse: a    
kaḥ stʰitaḥ pratihāro me   kasyājñā saṃpratīkṣyate
   
kaḥ stʰitaḥ pratihāro me   kasya_ājñā saṃpratīkṣyate /
Halfverse: c    
svagr̥he ko vicāro 'sti   yatʰā rājyam idaṃ tava
   
sva-gr̥he ko vicāro_asti   yatʰā rājyam idaṃ tava /13/

Verse: 14 
Halfverse: a    
kr̥takautukasarvasvā   vedimūlam upāgatāḥ
   
kr̥ta-kautuka-sarva-svā   vedi-mūlam upāgatāḥ /
Halfverse: c    
mama kanyā muniśreṣṭʰa   dīptā vahner ivārciṣaḥ
   
mama kanyā muni-śreṣṭʰa   dīptā vahner iva_arciṣaḥ /14/

Verse: 15 
Halfverse: a    
sajjo 'haṃ tvatpratīkṣo 'smi   vedyām asyāṃ pratiṭʰitaḥ
   
sajjo_ahaṃ tvat-pratīkṣo_asmi   vedyām asyāṃ pratiṭʰitaḥ /
Halfverse: c    
avigʰnaṃ kurutāṃ rājā   kimartʰaṃ hi vilambyate
   
avigʰnaṃ kurutāṃ rājā   kim-artʰaṃ hi vilambyate /15/

Verse: 16 
Halfverse: a    
tadvākyaṃ janakenoktaṃ   śrutvā daśaratʰas tadā
   
tad-vākyaṃ janakena_uktaṃ   śrutvā daśaratʰas tadā /
Halfverse: c    
praveśayām āsa sutān   sarvān r̥ṣigaṇān api
   
praveśayām āsa sutān   sarvān r̥ṣi-gaṇān api /16/

Verse: 17 
Halfverse: a    
abravīj janako rājā   kausalyānandavardʰanam
   
abravīj janako rājā   kausalya_ānanda-vardʰanam /
Halfverse: c    
iyaṃ sītā mama sutā   sahadʰarmacarī tava
   
iyaṃ sītā mama sutā   saha-dʰarma-carī tava /
Halfverse: e    
pratīccʰa caināṃ bʰadraṃ te   pāṇiṃ gr̥hṇīṣva pāṇinā
   
pratīccʰa ca_enāṃ bʰadraṃ te   pāṇiṃ gr̥hṇīṣva pāṇinā /17/

Verse: 18 
Halfverse: a    
lakṣmaṇāgaccʰa bʰadraṃ te   ūrmilām udyatāṃ mayā
   
lakṣmaṇa_āgaccʰa bʰadraṃ te   ūrmilām udyatāṃ mayā /
Halfverse: c    
pratīccʰa pāṇiṃ gr̥hṇīṣva    bʰūt kālasya paryayaḥ
   
pratīccʰa pāṇiṃ gr̥hṇīṣva    bʰūt kālasya paryayaḥ /18/

Verse: 19 
Halfverse: a    
tam evam uktvā janako   bʰarataṃ cābʰyabʰāṣata
   
tam evam uktvā janako   bʰarataṃ ca_abʰyabʰāṣata /
Halfverse: c    
gr̥hāṇa pāṇiṃ māṇḍavyāḥ   pāṇinā ragʰunandana
   
gr̥hāṇa pāṇiṃ māṇḍavyāḥ   pāṇinā ragʰu-nandana /19/

Verse: 20 
Halfverse: a    
śatrugʰnaṃ cāpi dʰarmātmā   abravīj janakeśvaraḥ
   
śatrugʰnaṃ ca_api dʰarma_ātmā   abravīj janaka_īśvaraḥ /
Halfverse: c    
śrutakīrtyā mahābāho   pāṇiṃ gr̥hṇīṣva pāṇinā
   
śruta-kīrtyā mahā-bāho   pāṇiṃ gr̥hṇīṣva pāṇinā /20/

Verse: 21 
Halfverse: a    
sarve bʰavantaḥ saṃyāś ca   sarve sucaritavratāḥ
   
sarve bʰavantaḥ saṃyāś ca   sarve sucarita-vratāḥ /
Halfverse: c    
patnībʰiḥ santu kākutstʰā    bʰūt kālasya paryayaḥ
   
patnībʰiḥ santu kākutstʰā    bʰūt kālasya paryayaḥ /21/

Verse: 22 
Halfverse: a    
janakasya vacaḥ śrutvā   pāṇīn pāṇibʰir aspr̥śan
   
janakasya vacaḥ śrutvā   pāṇīn pāṇibʰir aspr̥śan /
Halfverse: c    
catvāras te catasr̥ṇāṃ   vasiṣṭʰasya mate stʰitāḥ
   
catvāras te catasr̥ṇāṃ   vasiṣṭʰasya mate stʰitāḥ /22/

Verse: 23 
Halfverse: a    
agniṃ pradakṣiṇaṃ kr̥tvā   vediṃ rājānam eva ca
   
agniṃ pradakṣiṇaṃ kr̥tvā   vediṃ rājānam eva ca /
Halfverse: c    
r̥ṣīṃś caiva mahātmānaḥ   saha bʰāryā ragʰūttamāḥ
   
r̥ṣīṃś caiva mahātmānaḥ   saha bʰāryā ragʰu_uttamāḥ /
Halfverse: e    
yatʰoktena tatʰā cakrur   vivāhaṃ vidʰipūrvakam
   
yatʰā_uktena tatʰā cakrur   vivāhaṃ vidʰi-pūrvakam /23/

Verse: 24 
Halfverse: a    
puṣpavr̥ṣṭir mahaty āsīd   antarikṣāt subʰāsvarā
   
puṣpa-vr̥ṣṭir mahaty āsīd   antarikṣāt subʰāsvarā /
Halfverse: c    
divyadundubʰinirgʰoṣair   gītavāditranisvanaiḥ
   
divya-dundubʰi-nirgʰoṣair   gīta-vāditra-nisvanaiḥ /24/

Verse: 25 
Halfverse: a    
nanr̥tuś cāpsaraḥsaṃgʰā   gandʰarvāś ca jaguḥ kalam
   
nanr̥tuś ca_apsaraḥ-saṃgʰā   gandʰarvāś ca jaguḥ kalam /
Halfverse: c    
vivāhe ragʰumukʰyānāṃ   tad adbʰutam ivābʰavat
   
vivāhe ragʰu-mukʰyānāṃ   tad adbʰutam iva_abʰavat /25/

Verse: 26 
Halfverse: a    
īdr̥śe vartamāne tu   tūryodgʰuṣṭaninādite
   
īdr̥śe vartamāne tu   tūrya_udgʰuṣṭa-ninādite /
Halfverse: c    
trir agniṃ te parikramya   ūhur bʰāryā mahaujasaḥ
   
trir agniṃ te parikramya   ūhur bʰāryā mahā_ojasaḥ /26/

Verse: 27 
Halfverse: a    
atʰopakāryāṃ jagmus te   sadārā ragʰunandanaḥ
   
atʰa_upakāryāṃ jagmus te   sadārā ragʰu-nandanaḥ /
Halfverse: c    
rājāpy anuyayau paśyan   sarṣisaṃgʰaḥ sabāndʰavaḥ
   
rājā_apy anuyayau paśyan   sarṣi-saṃgʰaḥ sabāndʰavaḥ /27/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.