TITUS
Ramayana
Part No. 73
Chapter: 73
Adhyāya
73
Verse: 1
Halfverse: a
atʰa
rātryāṃ
vyatītāyāṃ
viśvāmitro
mahāmuniḥ
atʰa
rātryāṃ
vyatītāyāṃ
viśvāmitro
mahā-muniḥ
/
Halfverse: c
āpr̥ccʰya
tau
ca
rājānau
jagāmottaraparvatam
āpr̥ccʰya
tau
ca
rājānau
jagāma
_uttara-parvatam
/1/
Verse: 2
Halfverse: a
viśvāmitro
gate
rājā
vaidehaṃ
mitʰilādʰipam
viśvāmitro
gate
rājā
vaidehaṃ
mitʰilā
_adʰipam
/
Halfverse: c
āpr̥ccʰyātʰa
jagāmāśu
rājā
daśaratʰaḥ
purīm
āpr̥ccʰya
_atʰa
jagāma
_āśu
rājā
daśaratʰaḥ
purīm
/2/
Verse: 3
Halfverse: a
atʰa
rājā
videhānāṃ
dadau
kanyādʰanaṃ
bahu
atʰa
rājā
videhānāṃ
dadau
kanyā-dʰanaṃ
bahu
/
Halfverse: c
gavāṃ
śatasahasrāṇi
bahūni
mitʰileśvaraḥ
gavāṃ
śata-sahasrāṇi
bahūni
mitʰilā
_īśvaraḥ
/3/
Verse: 4
Halfverse: a
kambalānāṃ
ca
mukʰyānāṃ
kṣaumakoṭyambarāṇi
ca
kambalānāṃ
ca
mukʰyānāṃ
kṣauma-koṭy-ambarāṇi
ca
/
Halfverse: c
hastyaśvaratʰapādātaṃ
divyarūpaṃ
svalaṃkr̥tam
hasty-aśva-ratʰa-pādātaṃ
divya-rūpaṃ
svalaṃkr̥tam
/4/
Verse: 5
Halfverse: a
dadau
kanyā
pitā
tāsāṃ
dāsīdāsam
anuttamam
dadau
kanyā
pitā
tāsāṃ
dāsī-dāsam
anuttamam
/
Halfverse: c
hiraṇyasya
suvarṇasya
muktānāṃ
vidrumasya
ca
hiraṇyasya
suvarṇasya
muktānāṃ
vidrumasya
ca
/5/
Verse: 6
Halfverse: a
dadau
paramasaṃhr̥ṣṭaḥ
kanyādʰanam
anuttamam
dadau
parama-saṃhr̥ṣṭaḥ
kanyā-dʰanam
anuttamam
/
Halfverse: c
dattvā
bahudʰanaṃ
rājā
samanujñāpya
pārtʰivam
dattvā
bahu-dʰanaṃ
rājā
samanujñāpya
pārtʰivam
/6/
Verse: 7
Halfverse: a
praviveśa
svanilayaṃ
mitʰilāṃ
mitʰileśvaraḥ
praviveśa
sva-nilayaṃ
mitʰilāṃ
mitʰilā
_īśvaraḥ
/
Halfverse: c
rājāpy
ayodʰyādʰipatiḥ
saha
putrair
mahātmabʰiḥ
rājā
_apy
ayodʰyā
_adʰipatiḥ
saha
putrair
mahātmabʰiḥ
/7/
Verse: 8
Halfverse: a
r̥ṣīn
sarvān
puraskr̥tya
jagāma
sabalānugaḥ
r̥ṣīn
sarvān
puras-kr̥tya
jagāma
sabala
_anugaḥ
/
Halfverse: c
gaccʰantaṃ
tu
naravyāgʰraṃ
sarṣisaṃgʰaṃ
sarāgʰavam
gaccʰantaṃ
tu
nara-vyāgʰraṃ
sar̥ṣi-saṃgʰaṃ
sarāgʰavam
/8/
Verse: 9
Halfverse: a
gʰorāḥ
sma
pakṣiṇo
vāco
vyāharanti
tatas
tataḥ
gʰorāḥ
sma
pakṣiṇo
vāco
vyāharanti
tatas
tataḥ
/
Halfverse: c
bʰaumāś
caiva
mr̥gāḥ
sarve
gaccʰanti
sma
pradakṣiṇam
bʰaumāś
caiva
mr̥gāḥ
sarve
gaccʰanti
sma
pradakṣiṇam
/9/
Verse: 10
Halfverse: a
tān
dr̥ṣṭvā
rājaśārdūlo
vasiṣṭʰaṃ
paryapr̥ccʰata
tān
dr̥ṣṭvā
rāja-śārdūlo
vasiṣṭʰaṃ
paryapr̥ccʰata
/
Halfverse: c
asaumyāḥ
pakṣiṇo
gʰorā
mr̥gāś
cāpi
pradakṣiṇāḥ
asaumyāḥ
pakṣiṇo
gʰorā
mr̥gāś
ca
_api
pradakṣiṇāḥ
/
Halfverse: e
kim
idaṃ
hr̥dayotkampi
mano
mama
viṣīdati
kim
idaṃ
hr̥daya
_utkampi
mano
mama
viṣīdati
/10/
Verse: 11
Halfverse: a
rājño
daśaratʰasyaitac
cʰrutvā
vākyaṃ
mahān
r̥ṣiḥ
rājño
daśaratʰasya
_etat
śrutvā
vākyaṃ
mahān
r̥ṣiḥ
/
Halfverse: c
uvāca
madʰurāṃ
vāṇīṃ
śrūyatām
asya
yat
pʰalam
uvāca
madʰurāṃ
vāṇīṃ
śrūyatām
asya
yat
pʰalam
/11/
Verse: 12
Halfverse: a
upastʰitaṃ
bʰayaṃ
gʰoraṃ
divyaṃ
pakṣimukʰāc
cyutam
upastʰitaṃ
bʰayaṃ
gʰoraṃ
divyaṃ
pakṣi-mukʰāc
cyutam
/
Halfverse: c
mr̥gāḥ
praśamayanty
ete
saṃtāpas
tyajyatām
ayam
mr̥gāḥ
praśamayanty
ete
saṃtāpas
tyajyatām
ayam
/12/
Verse: 13
Halfverse: a
teṣāṃ
saṃvadatāṃ
tatra
vāyuḥ
prādur
babʰūva
ha
teṣāṃ
saṃvadatāṃ
tatra
vāyuḥ
prādur
babʰūva
ha
/
Halfverse: c
kampayan
medinīṃ
sarvāṃ
pātayaṃś
ca
drumāñ
śubʰān
{!}
kampayan
medinīṃ
sarvāṃ
pātayaṃś
ca
drumāñ
śubʰān
/13/
{!}
{!}
Verse: 14
Halfverse: a
tamasā
saṃvr̥taḥ
sūryaḥ
sarvā
na
prababʰur
diśaḥ
tamasā
saṃvr̥taḥ
sūryaḥ
sarvā
na
prababʰur
diśaḥ
/
Halfverse: c
bʰasmanā
cāvr̥taṃ
sarvaṃ
saṃmūḍʰam
iva
tad
balam
bʰasmanā
ca
_āvr̥taṃ
sarvaṃ
saṃmūḍʰam
iva
tad
balam
/14/
Verse: 15
Halfverse: a
vasiṣṭʰa
r̥ṣayaś
cānye
rājā
ca
sasutas
tadā
vasiṣṭʰa
r̥ṣayaś
ca
_anye
rājā
ca
sasutas
tadā
/
Halfverse: c
sasaṃjñā
iva
tatrāsan
sarvam
anyad
vicetanam
sasaṃjñā
iva
tatra
_āsan
sarvam
anyad
vicetanam
/15/
Verse: 16
Halfverse: a
tasmiṃs
tamasi
gʰore
tu
bʰasmaccʰanneva
sā
camūḥ
tasmiṃs
tamasi
gʰore
tu
bʰasmac-cʰannā
_iva
sā
camūḥ
/
Halfverse: c
dadarśa
bʰīmasaṃkāśaṃ
jaṭāmaṇḍaladʰāriṇam
dadarśa
bʰīma-saṃkāśaṃ
jaṭā-maṇḍala-dʰāriṇam
/16/
Verse: 17
Halfverse: a
kailāsam
iva
durdʰarṣaṃ
kālāgnim
iva
duḥsaham
kailāsam
iva
durdʰarṣaṃ
kāla
_agnim
iva
duḥsaham
/
Halfverse: c
jvalantam
iva
tejobʰir
durnirīkṣyaṃ
pr̥tʰagjanaiḥ
jvalantam
iva
tejobʰir
durnirīkṣyaṃ
pr̥tʰag-janaiḥ
/17/
Verse: 18
Halfverse: a
skandʰe
cāsajya
paraśuṃ
dʰanur
vidyudgaṇopamam
skandʰe
ca
_āsajya
paraśuṃ
dʰanur
vidyud-gaṇa
_upamam
/
Halfverse: c
pragr̥hya
śaramukʰyaṃ
ca
tripuragʰnaṃ
yatʰā
haram
pragr̥hya
śara-mukʰyaṃ
ca
tripuragʰnaṃ
yatʰā
haram
/18/
Verse: 19
Halfverse: a
taṃ
dr̥ṣṭvā
bʰīmasaṃkāśaṃ
jvalantam
iva
pāvakam
taṃ
dr̥ṣṭvā
bʰīma-saṃkāśaṃ
jvalantam
iva
pāvakam
/
Halfverse: c
vasiṣṭʰapramukʰā
viprā
japahomaparāyaṇāḥ
vasiṣṭʰa-pramukʰā
viprā
japa-homa-parāyaṇāḥ
/
Halfverse: e
saṃgatā
munayaḥ
sarve
saṃjajalpur
atʰo
mitʰaḥ
saṃgatā
munayaḥ
sarve
saṃjajalpur
atʰo
mitʰaḥ
/19/
Verse: 20
Halfverse: a
kac
cit
pitr̥vadʰāmarṣī
kṣatraṃ
notsādayiṣyati
kaccit
pitr̥-vadʰa
_amarṣī
kṣatraṃ
na
_utsādayiṣyati
/
Halfverse: c
pūrvaṃ
kṣatravadʰaṃ
kr̥tvā
gatamanyur
gatajvaraḥ
pūrvaṃ
kṣatra-vadʰaṃ
kr̥tvā
gata-manyur
gata-jvaraḥ
/
Halfverse: e
kṣatrasyotsādanaṃ
bʰūyo
na
kʰalv
asya
cikīrṣitam
kṣatrasya
_utsādanaṃ
bʰūyo
na
kʰalv
asya
cikīrṣitam
/20/
Verse: 21
Halfverse: a
evam
uktvārgʰyam
ādāya
bʰārgavaṃ
bʰīmadarśanam
evam
uktvā
_argʰyam
ādāya
bʰārgavaṃ
bʰīma-darśanam
/
Halfverse: c
r̥ṣayo
rāma
rāmeti
madʰurāṃ
vācam
abruvan
r̥ṣayo
rāma
rāma
_iti
madʰurāṃ
vācam
abruvan
/21/
Verse: 22
Halfverse: a
pratigr̥hya
tu
tāṃ
pūjām
r̥ṣidattāṃ
pratāpavān
pratigr̥hya
tu
tāṃ
pūjām
r̥ṣi-dattāṃ
pratāpavān
/
Halfverse: c
rāmaṃ
dāśaratʰiṃ
rāmo
jāmadagnyo
'bʰyabʰāṣata
rāmaṃ
dāśaratʰiṃ
rāmo
jāmadagnyo
_abʰyabʰāṣata
/22/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.