TITUS
Ramayana
Part No. 73
Previous part

Chapter: 73 
Adhyāya 73


Verse: 1 
Halfverse: a    atʰa rātryāṃ vyatītāyāṃ   viśvāmitro mahāmuniḥ
   
atʰa rātryāṃ vyatītāyāṃ   viśvāmitro mahā-muniḥ /
Halfverse: c    
āpr̥ccʰya tau ca rājānau   jagāmottaraparvatam
   
āpr̥ccʰya tau ca rājānau   jagāma_uttara-parvatam /1/

Verse: 2 
Halfverse: a    
viśvāmitro gate rājā   vaidehaṃ mitʰilādʰipam
   
viśvāmitro gate rājā   vaidehaṃ mitʰilā_adʰipam /
Halfverse: c    
āpr̥ccʰyātʰa jagāmāśu   rājā daśaratʰaḥ purīm
   
āpr̥ccʰya_atʰa jagāma_āśu   rājā daśaratʰaḥ purīm /2/

Verse: 3 
Halfverse: a    
atʰa rājā videhānāṃ   dadau kanyādʰanaṃ bahu
   
atʰa rājā videhānāṃ   dadau kanyā-dʰanaṃ bahu /
Halfverse: c    
gavāṃ śatasahasrāṇi   bahūni mitʰileśvaraḥ
   
gavāṃ śata-sahasrāṇi   bahūni mitʰilā_īśvaraḥ /3/

Verse: 4 
Halfverse: a    
kambalānāṃ ca mukʰyānāṃ   kṣaumakoṭyambarāṇi ca
   
kambalānāṃ ca mukʰyānāṃ   kṣauma-koṭy-ambarāṇi ca /
Halfverse: c    
hastyaśvaratʰapādātaṃ   divyarūpaṃ svalaṃkr̥tam
   
hasty-aśva-ratʰa-pādātaṃ   divya-rūpaṃ svalaṃkr̥tam /4/

Verse: 5 
Halfverse: a    
dadau kanyā pitā tāsāṃ   dāsīdāsam anuttamam
   
dadau kanyā pitā tāsāṃ   dāsī-dāsam anuttamam /
Halfverse: c    
hiraṇyasya suvarṇasya   muktānāṃ vidrumasya ca
   
hiraṇyasya suvarṇasya   muktānāṃ vidrumasya ca /5/

Verse: 6 
Halfverse: a    
dadau paramasaṃhr̥ṣṭaḥ   kanyādʰanam anuttamam
   
dadau parama-saṃhr̥ṣṭaḥ   kanyā-dʰanam anuttamam /
Halfverse: c    
dattvā bahudʰanaṃ rājā   samanujñāpya pārtʰivam
   
dattvā bahu-dʰanaṃ rājā   samanujñāpya pārtʰivam /6/

Verse: 7 
Halfverse: a    
praviveśa svanilayaṃ   mitʰilāṃ mitʰileśvaraḥ
   
praviveśa sva-nilayaṃ   mitʰilāṃ mitʰilā_īśvaraḥ /
Halfverse: c    
rājāpy ayodʰyādʰipatiḥ   saha putrair mahātmabʰiḥ
   
rājā_apy ayodʰyā_adʰipatiḥ   saha putrair mahātmabʰiḥ /7/

Verse: 8 
Halfverse: a    
r̥ṣīn sarvān puraskr̥tya   jagāma sabalānugaḥ
   
r̥ṣīn sarvān puras-kr̥tya   jagāma sabala_anugaḥ /
Halfverse: c    
gaccʰantaṃ tu naravyāgʰraṃ   sarṣisaṃgʰaṃ sarāgʰavam
   
gaccʰantaṃ tu nara-vyāgʰraṃ   sar̥ṣi-saṃgʰaṃ sarāgʰavam /8/

Verse: 9 
Halfverse: a    
gʰorāḥ sma pakṣiṇo vāco   vyāharanti tatas tataḥ
   
gʰorāḥ sma pakṣiṇo vāco   vyāharanti tatas tataḥ /
Halfverse: c    
bʰaumāś caiva mr̥gāḥ sarve   gaccʰanti sma pradakṣiṇam
   
bʰaumāś caiva mr̥gāḥ sarve   gaccʰanti sma pradakṣiṇam /9/

Verse: 10 
Halfverse: a    
tān dr̥ṣṭvā rājaśārdūlo   vasiṣṭʰaṃ paryapr̥ccʰata
   
tān dr̥ṣṭvā rāja-śārdūlo   vasiṣṭʰaṃ paryapr̥ccʰata /
Halfverse: c    
asaumyāḥ pakṣiṇo gʰorā   mr̥gāś cāpi pradakṣiṇāḥ
   
asaumyāḥ pakṣiṇo gʰorā   mr̥gāś ca_api pradakṣiṇāḥ /
Halfverse: e    
kim idaṃ hr̥dayotkampi   mano mama viṣīdati
   
kim idaṃ hr̥daya_utkampi   mano mama viṣīdati /10/

Verse: 11 
Halfverse: a    
rājño daśaratʰasyaitac   cʰrutvā vākyaṃ mahān r̥ṣiḥ
   
rājño daśaratʰasya_etat   śrutvā vākyaṃ mahān r̥ṣiḥ /
Halfverse: c    
uvāca madʰurāṃ vāṇīṃ   śrūyatām asya yat pʰalam
   
uvāca madʰurāṃ vāṇīṃ   śrūyatām asya yat pʰalam /11/

Verse: 12 
Halfverse: a    
upastʰitaṃ bʰayaṃ gʰoraṃ   divyaṃ pakṣimukʰāc cyutam
   
upastʰitaṃ bʰayaṃ gʰoraṃ   divyaṃ pakṣi-mukʰāc cyutam /
Halfverse: c    
mr̥gāḥ praśamayanty ete   saṃtāpas tyajyatām ayam
   
mr̥gāḥ praśamayanty ete   saṃtāpas tyajyatām ayam /12/

Verse: 13 
Halfverse: a    
teṣāṃ saṃvadatāṃ tatra   vāyuḥ prādur babʰūva ha
   
teṣāṃ saṃvadatāṃ tatra   vāyuḥ prādur babʰūva ha /
Halfverse: c    
kampayan medinīṃ sarvāṃ   pātayaṃś ca drumāñ śubʰān {!}
   
kampayan medinīṃ sarvāṃ   pātayaṃś ca drumāñ śubʰān /13/ {!} {!}

Verse: 14 
Halfverse: a    
tamasā saṃvr̥taḥ sūryaḥ   sarvā na prababʰur diśaḥ
   
tamasā saṃvr̥taḥ sūryaḥ   sarvā na prababʰur diśaḥ /
Halfverse: c    
bʰasmanā cāvr̥taṃ sarvaṃ   saṃmūḍʰam iva tad balam
   
bʰasmanā ca_āvr̥taṃ sarvaṃ   saṃmūḍʰam iva tad balam /14/

Verse: 15 
Halfverse: a    
vasiṣṭʰa r̥ṣayaś cānye   rājā ca sasutas tadā
   
vasiṣṭʰa r̥ṣayaś ca_anye   rājā ca sasutas tadā /
Halfverse: c    
sasaṃjñā iva tatrāsan   sarvam anyad vicetanam
   
sasaṃjñā iva tatra_āsan   sarvam anyad vicetanam /15/

Verse: 16 
Halfverse: a    
tasmiṃs tamasi gʰore tu   bʰasmaccʰanneva camūḥ
   
tasmiṃs tamasi gʰore tu   bʰasmac-cʰannā_iva camūḥ /
Halfverse: c    
dadarśa bʰīmasaṃkāśaṃ   jaṭāmaṇḍaladʰāriṇam
   
dadarśa bʰīma-saṃkāśaṃ   jaṭā-maṇḍala-dʰāriṇam /16/

Verse: 17 
Halfverse: a    
kailāsam iva durdʰarṣaṃ   kālāgnim iva duḥsaham
   
kailāsam iva durdʰarṣaṃ   kāla_agnim iva duḥsaham /
Halfverse: c    
jvalantam iva tejobʰir   durnirīkṣyaṃ pr̥tʰagjanaiḥ
   
jvalantam iva tejobʰir   durnirīkṣyaṃ pr̥tʰag-janaiḥ /17/

Verse: 18 
Halfverse: a    
skandʰe cāsajya paraśuṃ   dʰanur vidyudgaṇopamam
   
skandʰe ca_āsajya paraśuṃ   dʰanur vidyud-gaṇa_upamam /
Halfverse: c    
pragr̥hya śaramukʰyaṃ ca   tripuragʰnaṃ yatʰā haram
   
pragr̥hya śara-mukʰyaṃ ca   tripuragʰnaṃ yatʰā haram /18/

Verse: 19 
Halfverse: a    
taṃ dr̥ṣṭvā bʰīmasaṃkāśaṃ   jvalantam iva pāvakam
   
taṃ dr̥ṣṭvā bʰīma-saṃkāśaṃ   jvalantam iva pāvakam /
Halfverse: c    
vasiṣṭʰapramukʰā viprā   japahomaparāyaṇāḥ
   
vasiṣṭʰa-pramukʰā viprā   japa-homa-parāyaṇāḥ /
Halfverse: e    
saṃgatā munayaḥ sarve   saṃjajalpur atʰo mitʰaḥ
   
saṃgatā munayaḥ sarve   saṃjajalpur atʰo mitʰaḥ /19/

Verse: 20 
Halfverse: a    
kac cit pitr̥vadʰāmarṣī   kṣatraṃ notsādayiṣyati
   
kaccit pitr̥-vadʰa_amarṣī   kṣatraṃ na_utsādayiṣyati /
Halfverse: c    
pūrvaṃ kṣatravadʰaṃ kr̥tvā   gatamanyur gatajvaraḥ
   
pūrvaṃ kṣatra-vadʰaṃ kr̥tvā   gata-manyur gata-jvaraḥ /
Halfverse: e    
kṣatrasyotsādanaṃ bʰūyo   na kʰalv asya cikīrṣitam
   
kṣatrasya_utsādanaṃ bʰūyo   na kʰalv asya cikīrṣitam /20/

Verse: 21 
Halfverse: a    
evam uktvārgʰyam ādāya   bʰārgavaṃ bʰīmadarśanam
   
evam uktvā_argʰyam ādāya   bʰārgavaṃ bʰīma-darśanam /
Halfverse: c    
r̥ṣayo rāma rāmeti   madʰurāṃ vācam abruvan
   
r̥ṣayo rāma rāma_iti   madʰurāṃ vācam abruvan /21/

Verse: 22 
Halfverse: a    
pratigr̥hya tu tāṃ pūjām   r̥ṣidattāṃ pratāpavān
   
pratigr̥hya tu tāṃ pūjām   r̥ṣi-dattāṃ pratāpavān /
Halfverse: c    
rāmaṃ dāśaratʰiṃ rāmo   jāmadagnyo 'bʰyabʰāṣata
   
rāmaṃ dāśaratʰiṃ rāmo   jāmadagnyo_abʰyabʰāṣata /22/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.