TITUS
Ramayana
Part No. 74
Chapter: 74
Adhyāya
74
Verse: 1
Halfverse: a
rāma
dāśaratʰe
vīra
vīryaṃ
te
śrūyate
'dʰutam
rāma
dāśaratʰe
vīra
vīryaṃ
te
śrūyate
_adʰutam
/
Halfverse: c
dʰanuṣo
bʰedanaṃ
caiva
nikʰilena
mayā
śrutam
dʰanuṣo
bʰedanaṃ
caiva
nikʰilena
mayā
śrutam
/1/
Verse: 2
Halfverse: a
tad
adbʰutam
acintyaṃ
ca
bʰedanaṃ
dʰanuṣas
tvayā
tad
adbʰutam
acintyaṃ
ca
bʰedanaṃ
dʰanuṣas
tvayā
/
Halfverse: c
tac
cʰrutvāham
anuprāpto
dʰanur
gr̥hyāparaṃ
śubʰam
tat
śrutvā
_aham
anuprāpto
dʰanur
gr̥hya
_aparaṃ
śubʰam
/2/
Verse: 3
Halfverse: a
tad
idaṃ
gʰorasaṃkāśaṃ
jāmadagnyaṃ
mahad
dʰanuḥ
tad
idaṃ
gʰora-saṃkāśaṃ
jāmadagnyaṃ
mahad
dʰanuḥ
/
Halfverse: c
pūrayasva
śareṇaiva
svabalaṃ
darśayasva
ca
pūrayasva
śareṇa
_eva
sva-balaṃ
darśayasva
ca
/3/
Verse: 4
Halfverse: a
tad
ahaṃ
te
balaṃ
dr̥ṣṭvā
dʰanuṣo
'sya
prapūraṇe
tad
ahaṃ
te
balaṃ
dr̥ṣṭvā
dʰanuṣo
_asya
prapūraṇe
/
Halfverse: c
dvandvayuddʰaṃ
pradāsyāmi
vīryaślāgʰyam
idaṃ
tava
dvandva-yuddʰaṃ
pradāsyāmi
vīrya-ślāgʰyam
idaṃ
tava
/4/
Verse: 5
Halfverse: a
tasya
tadvacanaṃ
śrutvā
rājā
daśarataḥs
tadā
tasya
tad-vacanaṃ
śrutvā
rājā
daśarataḥs
tadā
/
Halfverse: c
viṣaṇṇavadano
dīnaḥ
prāñjalir
vākyam
abravīt
viṣaṇṇa-vadano
dīnaḥ
prāñjalir
vākyam
abravīt
/5/
Verse: 6
Halfverse: a
kṣatraroṣāt
praśāntas
tvaṃ
brāhmaṇasya
mahāyaśāḥ
kṣatra-roṣāt
praśāntas
tvaṃ
brāhmaṇasya
mahā-yaśāḥ
/
Halfverse: c
bālānāṃ
mama
putrāṇām
abʰayaṃ
dātum
arhasi
bālānāṃ
mama
putrāṇām
abʰayaṃ
dātum
arhasi
/6/
Verse: 7
Halfverse: a
bʰārgavāṇāṃ
kule
jātaḥ
svādʰyāyavrataśālinām
bʰārgavāṇāṃ
kule
jātaḥ
svādʰyāya-vrata-śālinām
/
Halfverse: c
sahasrākṣe
pratijñāya
śastraṃ
nikṣiptavān
asi
sahasra
_akṣe
pratijñāya
śastraṃ
nikṣiptavān
asi
/7/
Verse: 8
Halfverse: a
sa
tvaṃ
dʰarmaparo
bʰūtvā
kāśyapāya
vasuṃdʰarām
sa
tvaṃ
dʰarma-paro
bʰūtvā
kāśyapāya
vasuṃdʰarām
/
Halfverse: c
dattvā
vanam
upāgamya
mahendrakr̥taketanaḥ
dattvā
vanam
upāgamya
mahā
_indra-kr̥ta-ketanaḥ
/8/
Verse: 9
Halfverse: a
mama
sarvavināśāya
saṃprāptas
tvaṃ
mahāmune
mama
sarva-vināśāya
saṃprāptas
tvaṃ
mahā-mune
/
Halfverse: c
na
caikasmin
hate
rāme
sarve
jīvāmahe
vayam
na
ca
_ekasmin
hate
rāme
sarve
jīvāmahe
vayam
/9/
Verse: 10
Halfverse: a
bruvaty
evaṃ
daśaratʰe
jāmadagnyaḥ
pratāpavān
bruvaty
evaṃ
daśaratʰe
jāmadagnyaḥ
pratāpavān
/
Halfverse: c
anādr̥tyaiva
tad
vākyaṃ
rāmam
evābʰyabʰāṣata
anādr̥tya
_eva
tad
vākyaṃ
rāmam
eva
_abʰyabʰāṣata
/10/
Verse: 11
Halfverse: a
ime
dve
dʰanuṣī
śreṣṭʰe
divye
lokābʰiviśrute
ime
dve
dʰanuṣī
śreṣṭʰe
divye
loka
_abʰiviśrute
/
Halfverse: c
dr̥ḍʰe
balavatī
mukʰye
sukr̥te
viśvakarmaṇā
dr̥ḍʰe
balavatī
mukʰye
sukr̥te
viśva-karmaṇā
/11/
Verse: 12
Halfverse: a
atisr̥ṣṭaṃ
surair
ekaṃ
tryambakāya
yuyutsave
atisr̥ṣṭaṃ
surair
ekaṃ
tryambakāya
yuyutsave
/
Halfverse: c
tripuragʰnaṃ
naraśreṣṭʰa
bʰagnaṃ
kākutsha
yat
tvayā
tripuragʰnaṃ
nara-śreṣṭʰa
bʰagnaṃ
kākutsha
yat
tvayā
/12/
Verse: 13
Halfverse: a
idaṃ
dvitīyaṃ
durdʰarṣaṃ
viṣṇor
dattaṃ
surottamaiḥ
idaṃ
dvitīyaṃ
durdʰarṣaṃ
viṣṇor
dattaṃ
sura
_uttamaiḥ
/
Halfverse: c
samānasāraṃ
kākutstʰa
raudreṇa
dʰanuṣā
tv
idam
samāna-sāraṃ
kākutstʰa
raudreṇa
dʰanuṣā
tv
idam
/13/
Verse: 14
Halfverse: a
tadā
tu
devatāḥ
sarvāḥ
pr̥ccʰanti
sma
pitāmaham
tadā
tu
devatāḥ
sarvāḥ
pr̥ccʰanti
sma
pitāmaham
/
Halfverse: c
śitikaṇṭʰasya
viṣṇoś
ca
balābalanirīkṣayā
śiti-kaṇṭʰasya
viṣṇoś
ca
bala
_abala-nirīkṣayā
/14/
Verse: 15
Halfverse: a
abʰiprāyaṃ
tu
vijñāya
devatānāṃ
pitāmahaḥ
abʰiprāyaṃ
tu
vijñāya
devatānāṃ
pitāmahaḥ
/
Halfverse: c
virodʰaṃ
janayām
āsa
tayoḥ
satyavatāṃ
varaḥ
virodʰaṃ
janayām
āsa
tayoḥ
satyavatāṃ
varaḥ
/15/
Verse: 16
Halfverse: a
virodʰe
ca
mahad
yuddʰam
abʰavad
romaharṣaṇam
virodʰe
ca
mahad
yuddʰam
abʰavad
roma-harṣaṇam
/
Halfverse: c
śitikaṇṭʰasya
viṣṇoś
ca
parasparajayaiṣiṇoḥ
śiti-kaṇṭʰasya
viṣṇoś
ca
paraspara-jaya
_eṣiṇoḥ
/16/
Verse: 17
Halfverse: a
tadā
taj
jr̥mbʰitaṃ
śaivaṃ
dʰanur
bʰīmaparākramam
tadā
taj
jr̥mbʰitaṃ
śaivaṃ
dʰanur
bʰīma-parākramam
/
Halfverse: c
huṃkāreṇa
mahādevaḥ
stambʰito
'tʰa
trilocanaḥ
huṃ-kāreṇa
mahā-devaḥ
stambʰito
_atʰa
trilocanaḥ
/17/
Verse: 18
Halfverse: a
devais
tadā
samāgamya
sarṣisaṃgʰaiḥ
sacāraṇaiḥ
devais
tadā
samāgamya
sarṣi-saṃgʰaiḥ
sacāraṇaiḥ
/
Halfverse: c
yācitau
praśamaṃ
tatra
jagmatus
tau
surottamau
yācitau
praśamaṃ
tatra
jagmatus
tau
sura
_uttamau
/18/
Verse: 19
Halfverse: a
jr̥mbʰitaṃ
tad
dʰanur
dr̥ṣṭvā
śaivaṃ
viṣṇuparākramaiḥ
jr̥mbʰitaṃ
tad
dʰanur
dr̥ṣṭvā
śaivaṃ
viṣṇu-parākramaiḥ
/
Halfverse: c
adʰikaṃ
menire
viṣṇuṃ
devāḥ
sarṣigaṇās
tadā
adʰikaṃ
menire
viṣṇuṃ
devāḥ
sar̥ṣi-gaṇās
tadā
/19/
Verse: 20
Halfverse: a
dʰanū
rudras
tu
saṃkruddʰo
videheṣu
mahāyaśāḥ
dʰanū
rudras
tu
saṃkruddʰo
videheṣu
mahā-yaśāḥ
/
Halfverse: c
devarātasya
rājarṣer
dadau
haste
sasāyakam
deva-rātasya
rāja-r̥ṣer
dadau
haste
sasāyakam
/20/
Verse: 21
Halfverse: a
idaṃ
ca
viṣṇavaṃ
rāma
dʰanuḥ
parapuraṃjayam
idaṃ
ca
viṣṇavaṃ
rāma
dʰanuḥ
para-puraṃjayam
/
Halfverse: c
r̥cīke
bʰārgave
prādād
viṣṇuḥ
sa
nyāsam
uttamam
r̥cīke
bʰārgave
prādād
viṣṇuḥ
sa
nyāsam
uttamam
/21/
Verse: 22
Halfverse: a
r̥cīkas
tu
mahātejāḥ
putrasyāpratikarmaṇaḥ
r̥cīkas
tu
mahā-tejāḥ
putrasya
_apratikarmaṇaḥ
/
Halfverse: c
pitur
mama
dadau
divyaṃ
jamadagner
mahātmanaḥ
pitur
mama
dadau
divyaṃ
jamadagner
mahātmanaḥ
/22/
Verse: 23
Halfverse: a
nyastaśastre
pitari
me
tapobalasamanvite
nyasta-śastre
pitari
me
tapo-bala-samanvite
/
Halfverse: c
arjuno
vidadʰe
mr̥tyuṃ
prākr̥tāṃ
buddʰim
āstʰitaḥ
arjuno
vidadʰe
mr̥tyuṃ
prākr̥tāṃ
buddʰim
āstʰitaḥ
/23/
Verse: 24
Halfverse: a
vadʰam
apratirūpaṃ
tu
pituḥ
śrutvā
sudāruṇam
vadʰam
apratirūpaṃ
tu
pituḥ
śrutvā
sudāruṇam
/
Halfverse: c
kṣatram
utsādayaṃ
roṣāj
jātaṃ
jātam
anekaśaḥ
kṣatram
utsādayaṃ
roṣāj
jātaṃ
jātam
anekaśaḥ
/24/
Verse: 25
Halfverse: a
pr̥tʰivīṃ
cākʰilāṃ
prāpya
kāśyapāya
mahātmane
pr̥tʰivīṃ
ca
_akʰilāṃ
prāpya
kāśyapāya
mahātmane
/
Halfverse: c
yajñasyānte
tadā
rāma
dakṣiṇāṃ
puṇyakarmaṇe
yajñasya
_ante
tadā
rāma
dakṣiṇāṃ
puṇya-karmaṇe
/25/
Verse: 26
Halfverse: a
dattvā
mahendranilayas
tapobalasamanvitaḥ
dattvā
mahā
_indra-nilayas
tapo-bala-samanvitaḥ
/
Halfverse: c
śrutavān
dʰanuṣo
bʰedaṃ
tato
'haṃ
drutam
āgataḥ
śrutavān
dʰanuṣo
bʰedaṃ
tato
_ahaṃ
drutam
āgataḥ
/26/
Verse: 27
Halfverse: a
tad
idaṃ
vaiṣṇavaṃ
rāma
pitr̥paitāmahaṃ
mahat
tad
idaṃ
vaiṣṇavaṃ
rāma
pitr̥-paitāmahaṃ
mahat
/
Halfverse: c
kṣatradʰarmaṃ
puraskr̥tya
gr̥hṇīṣva
dʰanuruttamam
kṣatra-dʰarmaṃ
puras-kr̥tya
gr̥hṇīṣva
dʰanur-uttamam
/27/
Verse: 28
Halfverse: a
yojayasva
dʰanuḥ
śreṣṭʰe
śaraṃ
parapuraṃjayam
yojayasva
dʰanuḥ
śreṣṭʰe
śaraṃ
para-puraṃjayam
/
Halfverse: c
yadi
śaknoṣi
kākutstʰa
dvandvaṃ
dāsyāmi
te
tataḥ
yadi
śaknoṣi
kākutstʰa
dvandvaṃ
dāsyāmi
te
tataḥ
/28/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.