TITUS
Ramayana
Part No. 74
Previous part

Chapter: 74 
Adhyāya 74


Verse: 1 
Halfverse: a    rāma dāśaratʰe vīra   vīryaṃ te śrūyate 'dʰutam
   
rāma dāśaratʰe vīra   vīryaṃ te śrūyate_adʰutam /
Halfverse: c    
dʰanuṣo bʰedanaṃ caiva   nikʰilena mayā śrutam
   
dʰanuṣo bʰedanaṃ caiva   nikʰilena mayā śrutam /1/

Verse: 2 
Halfverse: a    
tad adbʰutam acintyaṃ ca   bʰedanaṃ dʰanuṣas tvayā
   
tad adbʰutam acintyaṃ ca   bʰedanaṃ dʰanuṣas tvayā /
Halfverse: c    
tac cʰrutvāham anuprāpto   dʰanur gr̥hyāparaṃ śubʰam
   
tat śrutvā_aham anuprāpto   dʰanur gr̥hya_aparaṃ śubʰam /2/

Verse: 3 
Halfverse: a    
tad idaṃ gʰorasaṃkāśaṃ   jāmadagnyaṃ mahad dʰanuḥ
   
tad idaṃ gʰora-saṃkāśaṃ   jāmadagnyaṃ mahad dʰanuḥ /
Halfverse: c    
pūrayasva śareṇaiva   svabalaṃ darśayasva ca
   
pūrayasva śareṇa_eva   sva-balaṃ darśayasva ca /3/

Verse: 4 
Halfverse: a    
tad ahaṃ te balaṃ dr̥ṣṭvā   dʰanuṣo 'sya prapūraṇe
   
tad ahaṃ te balaṃ dr̥ṣṭvā   dʰanuṣo_asya prapūraṇe /
Halfverse: c    
dvandvayuddʰaṃ pradāsyāmi   vīryaślāgʰyam idaṃ tava
   
dvandva-yuddʰaṃ pradāsyāmi   vīrya-ślāgʰyam idaṃ tava /4/

Verse: 5 
Halfverse: a    
tasya tadvacanaṃ śrutvā   rājā daśarataḥs tadā
   
tasya tad-vacanaṃ śrutvā   rājā daśarataḥs tadā /
Halfverse: c    
viṣaṇṇavadano dīnaḥ   prāñjalir vākyam abravīt
   
viṣaṇṇa-vadano dīnaḥ   prāñjalir vākyam abravīt /5/

Verse: 6 
Halfverse: a    
kṣatraroṣāt praśāntas tvaṃ   brāhmaṇasya mahāyaśāḥ
   
kṣatra-roṣāt praśāntas tvaṃ   brāhmaṇasya mahā-yaśāḥ /
Halfverse: c    
bālānāṃ mama putrāṇām   abʰayaṃ dātum arhasi
   
bālānāṃ mama putrāṇām   abʰayaṃ dātum arhasi /6/

Verse: 7 
Halfverse: a    
bʰārgavāṇāṃ kule jātaḥ   svādʰyāyavrataśālinām
   
bʰārgavāṇāṃ kule jātaḥ   svādʰyāya-vrata-śālinām /
Halfverse: c    
sahasrākṣe pratijñāya   śastraṃ nikṣiptavān asi
   
sahasra_akṣe pratijñāya   śastraṃ nikṣiptavān asi /7/

Verse: 8 
Halfverse: a    
sa tvaṃ dʰarmaparo bʰūtvā   kāśyapāya vasuṃdʰarām
   
sa tvaṃ dʰarma-paro bʰūtvā   kāśyapāya vasuṃdʰarām /
Halfverse: c    
dattvā vanam upāgamya   mahendrakr̥taketanaḥ
   
dattvā vanam upāgamya   mahā_indra-kr̥ta-ketanaḥ /8/

Verse: 9 
Halfverse: a    
mama sarvavināśāya   saṃprāptas tvaṃ mahāmune
   
mama sarva-vināśāya   saṃprāptas tvaṃ mahā-mune /
Halfverse: c    
na caikasmin hate rāme   sarve jīvāmahe vayam
   
na ca_ekasmin hate rāme   sarve jīvāmahe vayam /9/

Verse: 10 
Halfverse: a    
bruvaty evaṃ daśaratʰe   jāmadagnyaḥ pratāpavān
   
bruvaty evaṃ daśaratʰe   jāmadagnyaḥ pratāpavān /
Halfverse: c    
anādr̥tyaiva tad vākyaṃ   rāmam evābʰyabʰāṣata
   
anādr̥tya_eva tad vākyaṃ   rāmam eva_abʰyabʰāṣata /10/

Verse: 11 
Halfverse: a    
ime dve dʰanuṣī śreṣṭʰe   divye lokābʰiviśrute
   
ime dve dʰanuṣī śreṣṭʰe   divye loka_abʰiviśrute /
Halfverse: c    
dr̥ḍʰe balavatī mukʰye   sukr̥te viśvakarmaṇā
   
dr̥ḍʰe balavatī mukʰye   sukr̥te viśva-karmaṇā /11/

Verse: 12 
Halfverse: a    
atisr̥ṣṭaṃ surair ekaṃ   tryambakāya yuyutsave
   
atisr̥ṣṭaṃ surair ekaṃ   tryambakāya yuyutsave /
Halfverse: c    
tripuragʰnaṃ naraśreṣṭʰa   bʰagnaṃ kākutsha yat tvayā
   
tripuragʰnaṃ nara-śreṣṭʰa   bʰagnaṃ kākutsha yat tvayā /12/

Verse: 13 
Halfverse: a    
idaṃ dvitīyaṃ durdʰarṣaṃ   viṣṇor dattaṃ surottamaiḥ
   
idaṃ dvitīyaṃ durdʰarṣaṃ   viṣṇor dattaṃ sura_uttamaiḥ /
Halfverse: c    
samānasāraṃ kākutstʰa   raudreṇa dʰanuṣā tv idam
   
samāna-sāraṃ kākutstʰa   raudreṇa dʰanuṣā tv idam /13/

Verse: 14 
Halfverse: a    
tadā tu devatāḥ sarvāḥ   pr̥ccʰanti sma pitāmaham
   
tadā tu devatāḥ sarvāḥ   pr̥ccʰanti sma pitāmaham /
Halfverse: c    
śitikaṇṭʰasya viṣṇoś ca   balābalanirīkṣayā
   
śiti-kaṇṭʰasya viṣṇoś ca   bala_abala-nirīkṣayā /14/

Verse: 15 
Halfverse: a    
abʰiprāyaṃ tu vijñāya   devatānāṃ pitāmahaḥ
   
abʰiprāyaṃ tu vijñāya   devatānāṃ pitāmahaḥ /
Halfverse: c    
virodʰaṃ janayām āsa   tayoḥ satyavatāṃ varaḥ
   
virodʰaṃ janayām āsa   tayoḥ satyavatāṃ varaḥ /15/

Verse: 16 
Halfverse: a    
virodʰe ca mahad yuddʰam   abʰavad romaharṣaṇam
   
virodʰe ca mahad yuddʰam   abʰavad roma-harṣaṇam /
Halfverse: c    
śitikaṇṭʰasya viṣṇoś ca   parasparajayaiṣiṇoḥ
   
śiti-kaṇṭʰasya viṣṇoś ca   paraspara-jaya_eṣiṇoḥ /16/

Verse: 17 
Halfverse: a    
tadā taj jr̥mbʰitaṃ śaivaṃ   dʰanur bʰīmaparākramam
   
tadā taj jr̥mbʰitaṃ śaivaṃ   dʰanur bʰīma-parākramam /
Halfverse: c    
huṃkāreṇa mahādevaḥ   stambʰito 'tʰa trilocanaḥ
   
huṃ-kāreṇa mahā-devaḥ   stambʰito_atʰa trilocanaḥ /17/

Verse: 18 
Halfverse: a    
devais tadā samāgamya   sarṣisaṃgʰaiḥ sacāraṇaiḥ
   
devais tadā samāgamya   sarṣi-saṃgʰaiḥ sacāraṇaiḥ /
Halfverse: c    
yācitau praśamaṃ tatra   jagmatus tau surottamau
   
yācitau praśamaṃ tatra   jagmatus tau sura_uttamau /18/

Verse: 19 
Halfverse: a    
jr̥mbʰitaṃ tad dʰanur dr̥ṣṭvā   śaivaṃ viṣṇuparākramaiḥ
   
jr̥mbʰitaṃ tad dʰanur dr̥ṣṭvā   śaivaṃ viṣṇu-parākramaiḥ /
Halfverse: c    
adʰikaṃ menire viṣṇuṃ   devāḥ sarṣigaṇās tadā
   
adʰikaṃ menire viṣṇuṃ   devāḥ sar̥ṣi-gaṇās tadā /19/

Verse: 20 
Halfverse: a    
dʰanū rudras tu saṃkruddʰo   videheṣu mahāyaśāḥ
   
dʰanū rudras tu saṃkruddʰo   videheṣu mahā-yaśāḥ /
Halfverse: c    
devarātasya rājarṣer   dadau haste sasāyakam
   
deva-rātasya rāja-r̥ṣer   dadau haste sasāyakam /20/

Verse: 21 
Halfverse: a    
idaṃ ca viṣṇavaṃ rāma   dʰanuḥ parapuraṃjayam
   
idaṃ ca viṣṇavaṃ rāma   dʰanuḥ para-puraṃjayam /
Halfverse: c    
r̥cīke bʰārgave prādād   viṣṇuḥ sa nyāsam uttamam
   
r̥cīke bʰārgave prādād   viṣṇuḥ sa nyāsam uttamam /21/

Verse: 22 
Halfverse: a    
r̥cīkas tu mahātejāḥ   putrasyāpratikarmaṇaḥ
   
r̥cīkas tu mahā-tejāḥ   putrasya_apratikarmaṇaḥ /
Halfverse: c    
pitur mama dadau divyaṃ   jamadagner mahātmanaḥ
   
pitur mama dadau divyaṃ   jamadagner mahātmanaḥ /22/

Verse: 23 
Halfverse: a    
nyastaśastre pitari me   tapobalasamanvite
   
nyasta-śastre pitari me   tapo-bala-samanvite /
Halfverse: c    
arjuno vidadʰe mr̥tyuṃ   prākr̥tāṃ buddʰim āstʰitaḥ
   
arjuno vidadʰe mr̥tyuṃ   prākr̥tāṃ buddʰim āstʰitaḥ /23/

Verse: 24 
Halfverse: a    
vadʰam apratirūpaṃ tu   pituḥ śrutvā sudāruṇam
   
vadʰam apratirūpaṃ tu   pituḥ śrutvā sudāruṇam /
Halfverse: c    
kṣatram utsādayaṃ roṣāj   jātaṃ jātam anekaśaḥ
   
kṣatram utsādayaṃ roṣāj   jātaṃ jātam anekaśaḥ /24/

Verse: 25 
Halfverse: a    
pr̥tʰivīṃ cākʰilāṃ prāpya   kāśyapāya mahātmane
   
pr̥tʰivīṃ ca_akʰilāṃ prāpya   kāśyapāya mahātmane /
Halfverse: c    
yajñasyānte tadā rāma   dakṣiṇāṃ puṇyakarmaṇe
   
yajñasya_ante tadā rāma   dakṣiṇāṃ puṇya-karmaṇe /25/

Verse: 26 
Halfverse: a    
dattvā mahendranilayas   tapobalasamanvitaḥ
   
dattvā mahā_indra-nilayas   tapo-bala-samanvitaḥ /
Halfverse: c    
śrutavān dʰanuṣo bʰedaṃ   tato 'haṃ drutam āgataḥ
   
śrutavān dʰanuṣo bʰedaṃ   tato_ahaṃ drutam āgataḥ /26/

Verse: 27 
Halfverse: a    
tad idaṃ vaiṣṇavaṃ rāma   pitr̥paitāmahaṃ mahat
   
tad idaṃ vaiṣṇavaṃ rāma   pitr̥-paitāmahaṃ mahat /
Halfverse: c    
kṣatradʰarmaṃ puraskr̥tya   gr̥hṇīṣva dʰanuruttamam
   
kṣatra-dʰarmaṃ puras-kr̥tya   gr̥hṇīṣva dʰanur-uttamam /27/

Verse: 28 
Halfverse: a    
yojayasva dʰanuḥ śreṣṭʰe   śaraṃ parapuraṃjayam
   
yojayasva dʰanuḥ śreṣṭʰe   śaraṃ para-puraṃjayam /
Halfverse: c    
yadi śaknoṣi kākutstʰa   dvandvaṃ dāsyāmi te tataḥ
   
yadi śaknoṣi kākutstʰa   dvandvaṃ dāsyāmi te tataḥ /28/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.