TITUS
Ramayana
Part No. 75
Chapter: 75
Adhyāya
75
Verse: 1
Halfverse: a
śrutvā
taj
jāmadagnyasya
vākyaṃ
dāśaratʰis
tadā
śrutvā
taj
jāmadagnyasya
vākyaṃ
dāśaratʰis
tadā
/
Halfverse: c
gauravād
yantritakatʰaḥ
pitū
rāmam
atʰābravīt
gauravād
yantrita-katʰaḥ
pitū
rāmam
atʰa
_abravīt
/1/
Verse: 2
Halfverse: a
śrutavān
asmi
yat
karma
kr̥tavān
asi
bʰārgava
śrutavān
asmi
yat
karma
kr̥tavān
asi
bʰārgava
/
Halfverse: c
anurundʰyāmahe
brahman
pitur
ānr̥ṇyam
āstʰitaḥ
anurundʰyāmahe
brahman
pitur
ānr̥ṇyam
āstʰitaḥ
/2/
Verse: 3
Halfverse: a
vīryahīnam
ivāśaktaṃ
kṣatradʰarmeṇa
bʰārgava
vīrya-hīnam
iva
_aśaktaṃ
kṣatra-dʰarmeṇa
bʰārgava
/
Halfverse: c
avajānāmi
me
tejaḥ
paśya
me
'dya
parākramam
avajānāmi
me
tejaḥ
paśya
me
_adya
parākramam
/3/
Verse: 4
Halfverse: a
ity
uktvā
rāgʰavaḥ
kruddʰo
bʰārgavasya
varāyudʰam
ity
uktvā
rāgʰavaḥ
kruddʰo
bʰārgavasya
vara
_āyudʰam
/
Halfverse: c
śaraṃ
ca
pratisaṃgr̥hya
hastāl
lagʰuparākramaḥ
śaraṃ
ca
pratisaṃgr̥hya
hastāl
lagʰu-parākramaḥ
/
Verse: 5
Halfverse: a
āropya
sa
dʰanū
rāmaḥ
śaraṃ
sajyaṃ
cakāra
ha
āropya
sa
dʰanū
rāmaḥ
śaraṃ
sajyaṃ
cakāra
ha
/5/
Halfverse: c
jāmadagnyaṃ
tato
rāmaṃ
rāmaḥ
kruddʰo
'bravīd
vacaḥ
jāmadagnyaṃ
tato
rāmaṃ
rāmaḥ
kruddʰo
_abravīd
vacaḥ
/5/
Verse: 6
Halfverse: a
brāhmaṇo
'sīti
pūjyo
me
viśvāmitrakr̥tena
ca
brāhmaṇo
_asi
_iti
pūjyo
me
viśvāmitra-kr̥tena
ca
/
Halfverse: c
tasmāc
cʰakto
na
te
rāma
moktuṃ
prāṇaharaṃ
śaram
tasmāt
śakto
na
te
rāma
moktuṃ
prāṇa-haraṃ
śaram
/6/
Verse: 7
Halfverse: a
imāṃ
vā
tvadgatiṃ
rāma
tapobalasamārjitān
imāṃ
vā
tvad-gatiṃ
rāma
tapo-bala-samārjitān
/
Halfverse: c
lokān
apratimān
vāpi
haniṣyāmi
yad
iccʰasi
lokān
apratimān
vā
_api
haniṣyāmi
yad
iccʰasi
/7/
Verse: 8
Halfverse: a
na
hy
ayaṃ
vaiṣṇavo
divyaḥ
śaraḥ
parapuraṃjayaḥ
na
hy
ayaṃ
vaiṣṇavo
divyaḥ
śaraḥ
para-puraṃjayaḥ
/
Halfverse: c
mogʰaḥ
patati
vīryeṇa
baladarpavināśanaḥ
mogʰaḥ
patati
vīryeṇa
bala-darpa-vināśanaḥ
/8/
Verse: 9
Halfverse: a
varāyudʰadʰaraṃ
rāma
draṣṭuṃ
sarṣigaṇāḥ
surāḥ
vara
_āyudʰa-dʰaraṃ
rāma
draṣṭuṃ
sar̥ṣi-gaṇāḥ
surāḥ
/
Halfverse: c
pitāmahaṃ
puraskr̥tya
sametās
tatra
saṃgʰaśaḥ
pitāmahaṃ
puras-kr̥tya
sametās
tatra
saṃgʰaśaḥ
/9/
Verse: 10
Halfverse: a
gandʰarvāpsarasaś
caiva
siddʰacāraṇakiṃnarāḥ
gandʰarva
_apsarasaś
caiva
siddʰa-cāraṇa-kiṃnarāḥ
/
Halfverse: c
yakṣarākṣasanāgāś
ca
tad
draṣṭuṃ
mahad
adbʰutam
yakṣa-rākṣasa-nāgāś
ca
tad
draṣṭuṃ
mahad
adbʰutam
/10/
Verse: 11
Halfverse: a
jaḍīkr̥te
tadā
loke
rāme
varadʰanurdʰare
jaḍī-kr̥te
tadā
loke
rāme
vara-dʰanur-dʰare
/
Halfverse: c
nirvīryo
jāmadagnyo
'sau
ramo
rāmam
udaikṣata
nirvīryo
jāmadagnyo
_asau
ramo
rāmam
udaikṣata
/11/
Verse: 12
Halfverse: a
tejobʰir
hatavīryatvāj
jāmadagnyo
jaḍīkr̥taḥ
tejobʰir
hata-vīryatvāj
jāmadagnyo
jaḍī-kr̥taḥ
/
Halfverse: c
rāmaṃ
kamala
patrākṣaṃ
mandaṃ
mandam
uvāca
ha
rāmaṃ
kamala
patra
_akṣaṃ
mandaṃ
mandam
uvāca
ha
/12/
Verse: 13
Halfverse: a
kāśyapāya
mayā
dattā
yadā
pūrvaṃ
vasuṃdʰarā
kāśyapāya
mayā
dattā
yadā
pūrvaṃ
vasuṃdʰarā
/
Halfverse: c
viṣaye
me
na
vastavyam
iti
māṃ
kāśyapo
'bravīt
viṣaye
me
na
vastavyam
iti
māṃ
kāśyapo
_abravīt
/13/
Verse: 14
Halfverse: a
so
'haṃ
guruvacaḥ
kurvan
pr̥tʰivyāṃ
na
vase
niśām
so
_ahaṃ
guru-vacaḥ
kurvan
pr̥tʰivyāṃ
na
vase
niśām
/
Halfverse: c
iti
pratijñā
kākutstʰa
kr̥tā
vai
kāśyapasya
ha
iti
pratijñā
kākutstʰa
kr̥tā
vai
kāśyapasya
ha
/14/
Verse: 15
Halfverse: a
tad
imāṃ
tvaṃ
gatiṃ
vīra
hantuṃ
nārhasi
rāgʰava
tad
imāṃ
tvaṃ
gatiṃ
vīra
hantuṃ
na
_arhasi
rāgʰava
/
Halfverse: c
manojavaṃ
gamiṣyāmi
mahendraṃ
parvatottamam
mano-javaṃ
gamiṣyāmi
mahā
_indraṃ
parvata
_uttamam
/15/
Verse: 16
Halfverse: a
lokās
tv
apratimā
rāma
nirjitās
tapasā
mayā
lokās
tv
apratimā
rāma
nirjitās
tapasā
mayā
/
Halfverse: c
jahi
tāñ
śaramukʰyena
mā
bʰūt
kālasya
paryayaḥ
jahi
tān
śara-mukʰyena
mā
bʰūt
kālasya
paryayaḥ
/16/
Verse: 17
Halfverse: a
akṣayyaṃ
madʰuhantāraṃ
jānāmi
tvāṃ
sureśvaram
akṣayyaṃ
madʰu-hantāraṃ
jānāmi
tvāṃ
sura
_īśvaram
/
Halfverse: c
dʰanuṣo
'sya
parāmarśāt
svasti
te
'stu
paraṃtapa
dʰanuṣo
_asya
parāmarśāt
svasti
te
_astu
paraṃtapa
/17/
Verse: 18
Halfverse: a
ete
suragaṇāḥ
sarve
nirīkṣante
samāgatāḥ
ete
sura-gaṇāḥ
sarve
nirīkṣante
samāgatāḥ
/
Halfverse: c
tvām
apratimakarmāṇam
apratidvandvam
āhave
tvām
apratima-karmāṇam
apratidvandvam
āhave
/18/
Verse: 19
Halfverse: a
na
ceyaṃ
mama
kākutstʰa
vrīḍā
bʰavitum
arhati
na
ca
_iyaṃ
mama
kākutstʰa
vrīḍā
bʰavitum
arhati
/
Halfverse: c
tvayā
trailokyanātʰena
yad
ahaṃ
vimukʰīkr̥taḥ
tvayā
trailokya-nātʰena
yad
ahaṃ
vimukʰī-kr̥taḥ
/19/
Verse: 20
Halfverse: a
śaram
apratimaṃ
rāma
moktum
arhasi
suvrata
śaram
apratimaṃ
rāma
moktum
arhasi
suvrata
/
Halfverse: c
śaramokṣe
gamiṣyāmi
mahendraṃ
parvatottamam
śara-mokṣe
gamiṣyāmi
mahā
_indraṃ
parvata
_uttamam
/20/
Verse: 21
Halfverse: a
tatʰā
bruvati
rāme
tu
jāmadagnye
pratāpavān
tatʰā
bruvati
rāme
tu
jāmadagnye
pratāpavān
/
Halfverse: c
rāmo
dāśaratʰiḥ
śrīmāṃś
cikṣepa
śaram
uttamam
rāmo
dāśaratʰiḥ
śrīmāṃś
cikṣepa
śaram
uttamam
/21/
Verse: 22
Halfverse: a
tato
vitimirāḥ
sarvā
diśā
copadiśas
tatʰā
tato
vitimirāḥ
sarvā
diśā
ca
_upadiśas
tatʰā
/
Halfverse: c
surāḥ
sarṣigaṇā
rāmaṃ
praśaśaṃsur
udāyudʰam
surāḥ
sarṣi-gaṇāḥ
rāma
praśaśaṃsur
udāyudʰmṃ
/22/
Verse: 23
Halfverse: a
rāmaṃ
dāśaratʰiṃ
rāmo
jāmadagnyaḥ
praśasya
ca
rāmaṃ
dāśaratʰiṃ
rāmo
jāmadagnyaḥ
praśasya
ca
/
Halfverse: c
tataḥ
pradakṣiṇīkr̥tya
jagāmātmagatiṃ
prabʰuḥ
tataḥ
pradakṣiṇī-kr̥tya
jagāma
_ātma-gatiṃ
prabʰuḥ
/23/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.