TITUS
Ramayana
Part No. 75
Previous part

Chapter: 75 
Adhyāya 75


Verse: 1 
Halfverse: a    śrutvā taj jāmadagnyasya   vākyaṃ dāśaratʰis tadā
   
śrutvā taj jāmadagnyasya   vākyaṃ dāśaratʰis tadā /
Halfverse: c    
gauravād yantritakatʰaḥ   pitū rāmam atʰābravīt
   
gauravād yantrita-katʰaḥ   pitū rāmam atʰa_abravīt /1/

Verse: 2 
Halfverse: a    
śrutavān asmi yat karma   kr̥tavān asi bʰārgava
   
śrutavān asmi yat karma   kr̥tavān asi bʰārgava /
Halfverse: c    
anurundʰyāmahe brahman   pitur ānr̥ṇyam āstʰitaḥ
   
anurundʰyāmahe brahman   pitur ānr̥ṇyam āstʰitaḥ /2/

Verse: 3 
Halfverse: a    
vīryahīnam ivāśaktaṃ   kṣatradʰarmeṇa bʰārgava
   
vīrya-hīnam iva_aśaktaṃ   kṣatra-dʰarmeṇa bʰārgava /
Halfverse: c    
avajānāmi me tejaḥ   paśya me 'dya parākramam
   
avajānāmi me tejaḥ   paśya me_adya parākramam /3/

Verse: 4 
Halfverse: a    
ity uktvā rāgʰavaḥ kruddʰo   bʰārgavasya varāyudʰam
   
ity uktvā rāgʰavaḥ kruddʰo   bʰārgavasya vara_āyudʰam /
Halfverse: c    
śaraṃ ca pratisaṃgr̥hya   hastāl lagʰuparākramaḥ
   
śaraṃ ca pratisaṃgr̥hya   hastāl lagʰu-parākramaḥ /

Verse: 5 
Halfverse: a    
āropya sa dʰanū rāmaḥ   śaraṃ sajyaṃ cakāra ha
   
āropya sa dʰanū rāmaḥ   śaraṃ sajyaṃ cakāra ha /5/
Halfverse: c    
jāmadagnyaṃ tato rāmaṃ   rāmaḥ kruddʰo 'bravīd vacaḥ
   
jāmadagnyaṃ tato rāmaṃ   rāmaḥ kruddʰo_abravīd vacaḥ /5/

Verse: 6 
Halfverse: a    
brāhmaṇo 'sīti pūjyo me   viśvāmitrakr̥tena ca
   
brāhmaṇo_asi_iti pūjyo me   viśvāmitra-kr̥tena ca /
Halfverse: c    
tasmāc cʰakto na te rāma   moktuṃ prāṇaharaṃ śaram
   
tasmāt śakto na te rāma   moktuṃ prāṇa-haraṃ śaram /6/

Verse: 7 
Halfverse: a    
imāṃ tvadgatiṃ rāma   tapobalasamārjitān
   
imāṃ tvad-gatiṃ rāma   tapo-bala-samārjitān /
Halfverse: c    
lokān apratimān vāpi   haniṣyāmi yad iccʰasi
   
lokān apratimān _api   haniṣyāmi yad iccʰasi /7/

Verse: 8 
Halfverse: a    
na hy ayaṃ vaiṣṇavo divyaḥ   śaraḥ parapuraṃjayaḥ
   
na hy ayaṃ vaiṣṇavo divyaḥ   śaraḥ para-puraṃjayaḥ /
Halfverse: c    
mogʰaḥ patati vīryeṇa   baladarpavināśanaḥ
   
mogʰaḥ patati vīryeṇa   bala-darpa-vināśanaḥ /8/

Verse: 9 
Halfverse: a    
varāyudʰadʰaraṃ rāma   draṣṭuṃ sarṣigaṇāḥ surāḥ
   
vara_āyudʰa-dʰaraṃ rāma   draṣṭuṃ sar̥ṣi-gaṇāḥ surāḥ /
Halfverse: c    
pitāmahaṃ puraskr̥tya   sametās tatra saṃgʰaśaḥ
   
pitāmahaṃ puras-kr̥tya   sametās tatra saṃgʰaśaḥ /9/

Verse: 10 
Halfverse: a    
gandʰarvāpsarasaś caiva   siddʰacāraṇakiṃnarāḥ
   
gandʰarva_apsarasaś caiva   siddʰa-cāraṇa-kiṃnarāḥ /
Halfverse: c    
yakṣarākṣasanāgāś ca   tad draṣṭuṃ mahad adbʰutam
   
yakṣa-rākṣasa-nāgāś ca   tad draṣṭuṃ mahad adbʰutam /10/

Verse: 11 
Halfverse: a    
jaḍīkr̥te tadā loke   rāme varadʰanurdʰare
   
jaḍī-kr̥te tadā loke   rāme vara-dʰanur-dʰare /
Halfverse: c    
nirvīryo jāmadagnyo 'sau   ramo rāmam udaikṣata
   
nirvīryo jāmadagnyo_asau   ramo rāmam udaikṣata /11/

Verse: 12 
Halfverse: a    
tejobʰir hatavīryatvāj   jāmadagnyo jaḍīkr̥taḥ
   
tejobʰir hata-vīryatvāj   jāmadagnyo jaḍī-kr̥taḥ /
Halfverse: c    
rāmaṃ kamala patrākṣaṃ   mandaṃ mandam uvāca ha
   
rāmaṃ kamala patra_akṣaṃ   mandaṃ mandam uvāca ha /12/

Verse: 13 
Halfverse: a    
kāśyapāya mayā dattā   yadā pūrvaṃ vasuṃdʰarā
   
kāśyapāya mayā dattā   yadā pūrvaṃ vasuṃdʰarā /
Halfverse: c    
viṣaye me na vastavyam   iti māṃ kāśyapo 'bravīt
   
viṣaye me na vastavyam   iti māṃ kāśyapo_abravīt /13/

Verse: 14 
Halfverse: a    
so 'haṃ guruvacaḥ kurvan   pr̥tʰivyāṃ na vase niśām
   
so_ahaṃ guru-vacaḥ kurvan   pr̥tʰivyāṃ na vase niśām /
Halfverse: c    
iti pratijñā kākutstʰa   kr̥tā vai kāśyapasya ha
   
iti pratijñā kākutstʰa   kr̥tā vai kāśyapasya ha /14/

Verse: 15 
Halfverse: a    
tad imāṃ tvaṃ gatiṃ vīra   hantuṃ nārhasi rāgʰava
   
tad imāṃ tvaṃ gatiṃ vīra   hantuṃ na_arhasi rāgʰava /
Halfverse: c    
manojavaṃ gamiṣyāmi   mahendraṃ parvatottamam
   
mano-javaṃ gamiṣyāmi   mahā_indraṃ parvata_uttamam /15/

Verse: 16 
Halfverse: a    
lokās tv apratimā rāma   nirjitās tapasā mayā
   
lokās tv apratimā rāma   nirjitās tapasā mayā /
Halfverse: c    
jahi tāñ śaramukʰyena    bʰūt kālasya paryayaḥ
   
jahi tān śara-mukʰyena    bʰūt kālasya paryayaḥ /16/

Verse: 17 
Halfverse: a    
akṣayyaṃ madʰuhantāraṃ   jānāmi tvāṃ sureśvaram
   
akṣayyaṃ madʰu-hantāraṃ   jānāmi tvāṃ sura_īśvaram /
Halfverse: c    
dʰanuṣo 'sya parāmarśāt   svasti te 'stu paraṃtapa
   
dʰanuṣo_asya parāmarśāt   svasti te_astu paraṃtapa /17/

Verse: 18 
Halfverse: a    
ete suragaṇāḥ sarve   nirīkṣante samāgatāḥ
   
ete sura-gaṇāḥ sarve   nirīkṣante samāgatāḥ /
Halfverse: c    
tvām apratimakarmāṇam   apratidvandvam āhave
   
tvām apratima-karmāṇam   apratidvandvam āhave /18/

Verse: 19 
Halfverse: a    
na ceyaṃ mama kākutstʰa   vrīḍā bʰavitum arhati
   
na ca_iyaṃ mama kākutstʰa   vrīḍā bʰavitum arhati /
Halfverse: c    
tvayā trailokyanātʰena   yad ahaṃ vimukʰīkr̥taḥ
   
tvayā trailokya-nātʰena   yad ahaṃ vimukʰī-kr̥taḥ /19/

Verse: 20 
Halfverse: a    
śaram apratimaṃ rāma   moktum arhasi suvrata
   
śaram apratimaṃ rāma   moktum arhasi suvrata /
Halfverse: c    
śaramokṣe gamiṣyāmi   mahendraṃ parvatottamam
   
śara-mokṣe gamiṣyāmi   mahā_indraṃ parvata_uttamam /20/

Verse: 21 
Halfverse: a    
tatʰā bruvati rāme tu   jāmadagnye pratāpavān
   
tatʰā bruvati rāme tu   jāmadagnye pratāpavān /
Halfverse: c    
rāmo dāśaratʰiḥ śrīmāṃś   cikṣepa śaram uttamam
   
rāmo dāśaratʰiḥ śrīmāṃś   cikṣepa śaram uttamam /21/

Verse: 22 
Halfverse: a    
tato vitimirāḥ sarvā   diśā copadiśas tatʰā
   
tato vitimirāḥ sarvā   diśā ca_upadiśas tatʰā /
Halfverse: c    
surāḥ sarṣigaṇā rāmaṃ   praśaśaṃsur udāyudʰam
   
surāḥ sarṣi-gaṇāḥ rāma    praśaśaṃsur udāyudʰmṃ /22/

Verse: 23 
Halfverse: a    
rāmaṃ dāśaratʰiṃ rāmo   jāmadagnyaḥ praśasya ca
   
rāmaṃ dāśaratʰiṃ rāmo   jāmadagnyaḥ praśasya ca /
Halfverse: c    
tataḥ pradakṣiṇīkr̥tya   jagāmātmagatiṃ prabʰuḥ
   
tataḥ pradakṣiṇī-kr̥tya   jagāma_ātma-gatiṃ prabʰuḥ /23/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.