TITUS
Ramayana
Part No. 76
Chapter: 76
Adhyāya
76
Verse: 1
Halfverse: a
gate
rāme
praśāntātmā
rāmo
dāśaratʰir
dʰanuḥ
gate
rāme
praśānta
_ātmā
rāmo
dāśaratʰir
dʰanuḥ
/
Halfverse: c
varuṇāyāprameyāya
dadau
haste
sasāyakam
varuṇāya
_aprameyāya
dadau
haste
sasāyakam
/1/
Verse: 2
Halfverse: a
abʰivādya
tato
rāmo
vasiṣṭʰa
pramukʰān
r̥ṣīn
abʰivādya
tato
rāmo
vasiṣṭʰa
pramukʰān
r̥ṣīn
/
Halfverse: c
pitaraṃ
vihvalaṃ
dr̥ṣṭvā
provāca
ragʰunandanaḥ
pitaraṃ
vihvalaṃ
dr̥ṣṭvā
provāca
ragʰu-nandanaḥ
/2/
Verse: 3
Halfverse: a
jāmadagnyo
gato
rāmaḥ
prayātu
caturaṅgiṇī
jāmadagnyo
gato
rāmaḥ
prayātu
catur-aṅgiṇī
/
Halfverse: c
ayodʰyābʰimukʰī
senā
tvayā
nātʰena
pālitā
ayodʰyā
_abʰimukʰī
senā
tvayā
nātʰena
pālitā
/3/
Verse: 4
Halfverse: a
rāmasya
vacanaṃ
śrutvā
rājā
daśaratʰaḥ
sutam
rāmasya
vacanaṃ
śrutvā
rājā
daśaratʰaḥ
sutam
/
Halfverse: c
bāhubʰyāṃ
saṃpariṣvajya
mūrdʰni
cāgʰrāya
rāgʰavam
bāhubʰyāṃ
saṃpariṣvajya
mūrdʰni
ca
_āgʰrāya
rāgʰavam
/4/
Verse: 5
Halfverse: a
gato
rāma
iti
śrutvā
hr̥ṣṭaḥ
pramudito
nr̥paḥ
gato
rāma
iti
śrutvā
hr̥ṣṭaḥ
pramudito
nr̥paḥ
/
Halfverse: c
codayām
āsa
tāṃ
senāṃ
jagāmāśu
tataḥ
purīm
codayām
āsa
tāṃ
senāṃ
jagāma
_āśu
tataḥ
purīm
/5/
Verse: 6
Halfverse: a
patākādʰvajinīṃ
ramyāṃ
tūryodgʰuṣṭanināditām
patākā-dʰvajinīṃ
ramyāṃ
tūrya
_udgʰuṣṭa-nināditām
/
Halfverse: c
siktarājapatʰāṃ
ramyāṃ
prakīrṇakusumotkarām
sikta-rāja-patʰāṃ
ramyāṃ
prakīrṇa-kusuma
_utkarām
/6/
Verse: 7
Halfverse: a
rājapraveśasumukʰaiḥ
paurair
maṅgalavādibʰiḥ
rāja-praveśa-sumukʰaiḥ
paurair
maṅgala-vādibʰiḥ
/
Halfverse: c
saṃpūrṇāṃ
prāviśad
rājā
janaugʰaiḥ
samalaṃkr̥tām
saṃpūrṇāṃ
prāviśad
rājā
jana
_ogʰaiḥ
samalaṃkr̥tām
/7/
Verse: 8
Halfverse: a
kausalyā
ca
sumitrā
ca
kaikeyī
ca
sumadʰyamā
kausalyā
ca
sumitrā
ca
kaikeyī
ca
sumadʰyamā
/
Halfverse: c
vadʰūpratigrahe
yuktā
yāś
cānyā
rājayoṣitaḥ
vadʰū-pratigrahe
yuktā
yāś
ca
_anyā
rāja-yoṣitaḥ
/8/
Verse: 9
Halfverse: a
tataḥ
sītāṃ
mahābʰāgām
ūrmilāṃ
ca
yaśasvinīm
tataḥ
sītāṃ
mahā-bʰāgām
ūrmilāṃ
ca
yaśasvinīm
/
Halfverse: c
kuśadʰvajasute
cobʰe
jagr̥hur
nr̥papatnayaḥ
kuśa-dʰvaja-sute
ca
_ubʰe
jagr̥hur
nr̥pa-patnayaḥ
/9/
Verse: 10
Halfverse: a
maṅgalālāpanaiś
caiva
śobʰitāḥ
kṣaumavāsasaḥ
maṅgala
_ālāpanaiś
caiva
śobʰitāḥ
kṣauma-vāsasaḥ
/
Halfverse: c
devatāyatanāny
āśu
sarvās
tāḥ
pratyapūjayan
devatā
_āyatanāny
āśu
sarvās
tāḥ
pratyapūjayan
/10/
Verse: 11
Halfverse: a
abʰivādyābʰivādyāṃś
ca
sarvā
rājasutās
tadā
abʰivādya
_abʰivādyāṃś
ca
sarvā
rāja-sutās
tadā
/
Halfverse: c
remire
muditāḥ
sarvā
bʰartr̥bʰiḥ
sahitā
rahaḥ
remire
muditāḥ
sarvā
bʰartr̥bʰiḥ
sahitā
rahaḥ
/11/
Verse: 12
Halfverse: a
kr̥tadārāḥ
kr̥tāstrāś
ca
sadʰanāḥ
sasuhr̥jjanāḥ
kr̥ta-dārāḥ
kr̥ta
_astrāś
ca
sadʰanāḥ
sasuhr̥j-janāḥ
/
Halfverse: c
śuśrūṣamāṇāḥ
pitaraṃ
vartayanti
nararṣabʰāḥ
śuśrūṣamāṇāḥ
pitaraṃ
vartayanti
nara-r̥ṣabʰāḥ
/12/
Verse: 13
Halfverse: a
teṣām
atiyaśā
loke
rāmaḥ
satyaparākramaḥ
teṣām
atiyaśā
loke
rāmaḥ
satya-parākramaḥ
/
Halfverse: c
svayambʰūr
iva
bʰūtānāṃ
babʰūva
guṇavattaraḥ
svayambʰūr
iva
bʰūtānāṃ
babʰūva
guṇavattaraḥ
/13/
Verse: 14
Halfverse: a
rāmas
tu
sītayā
sārdʰaṃ
vijahāra
bahūn
r̥tūn
rāmas
tu
sītayā
sārdʰaṃ
vijahāra
bahūn
r̥tūn
/
Halfverse: c
manasvī
tadgatas
tasyā
nityaṃ
hr̥di
samarpitaḥ
manasvī
tad-gatas
tasyā
nityaṃ
hr̥di
samarpitaḥ
/14/
Verse: 15
Halfverse: a
priyā
tu
sītā
rāmasya
dārāḥ
pitr̥kr̥tā
iti
priyā
tu
sītā
rāmasya
dārāḥ
pitr̥-kr̥tā
iti
/
Halfverse: c
guṇād
rūpaguṇāc
cāpi
prītir
bʰūyo
vyavardʰata
guṇād
rūpa-guṇāc
ca
_api
prītir
bʰūyo
vyavardʰata
/15/
Verse: 16
Halfverse: a
tasyāś
ca
bʰartā
dviguṇaṃ
hr̥daye
parivartate
tasyāś
ca
bʰartā
dviguṇaṃ
hr̥daye
parivartate
/
Halfverse: c
antarjātam
api
vyaktam
ākʰyāti
hr̥dayaṃ
hr̥dā
antar-jātam
api
vyaktam
ākʰyāti
hr̥dayaṃ
hr̥dā
/16/
Verse: 17
Halfverse: a
tasya
bʰūyo
viśeṣeṇa
maitʰilī
janakātmajā
tasya
bʰūyo
viśeṣeṇa
maitʰilī
janaka
_ātmajā
/
Halfverse: c
devatābʰiḥ
samā
rūpe
sītā
śrīr
iva
rūpiṇī
devatābʰiḥ
samā
rūpe
sītā
śrīr
iva
rūpiṇī
/17/
Verse: 18
Halfverse: a
tayā
sa
rājarṣisuto
'bʰirāmayā
tayā
sa
rājarṣisuto
'bʰirāmayā
tayā
sa
rāja-r̥ṣi-suto
_abʰirāmayā
tayā
sa
rāja-r̥ṣi-suto
_abʰirāmayā
/
{Gem}
Halfverse: b
sameyivān
uttamarājakanyayā
sameyivān
uttamarājakanyayā
sameyivān
uttama-rāja-kanyayā
sameyivān
uttama-rāja-kanyayā
/
{Gem}
Halfverse: c
atīva
rāmaḥ
śuśubʰe
'tikāmayā
atīva
rāmaḥ
śuśubʰe
'tikāmayā
atīva
rāmaḥ
śuśubʰe
_atikāmayā
atīva
rāmaḥ
śuśubʰe
_atikāmayā
/
{Gem}
Halfverse: d
vibʰuḥ
śriyā
viṣṇur
ivāmareśvaraḥ
vibʰuḥ
śriyā
viṣṇur
ivāmareśvaraḥ
vibʰuḥ
śriyā
viṣṇur
iva
_amara
_īśvaraḥ
vibʰuḥ
śriyā
viṣṇur
iva
_amara
_īśvaraḥ
/18/
{EEE}
{Gem}
{=End
of
the
Bāla-Kāṇḍa
of
the
Rāmāyaṇa
=
Jan
24. 1993
Muneo
Tokunaga
Kyoto
Japan}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.