TITUS
Ramayana
Part No. 76
Previous part

Chapter: 76 
Adhyāya 76


Verse: 1 
Halfverse: a    gate rāme praśāntātmā   rāmo dāśaratʰir dʰanuḥ
   
gate rāme praśānta_ātmā   rāmo dāśaratʰir dʰanuḥ /
Halfverse: c    
varuṇāyāprameyāya   dadau haste sasāyakam
   
varuṇāya_aprameyāya   dadau haste sasāyakam /1/

Verse: 2 
Halfverse: a    
abʰivādya tato rāmo   vasiṣṭʰa pramukʰān r̥ṣīn
   
abʰivādya tato rāmo   vasiṣṭʰa pramukʰān r̥ṣīn /
Halfverse: c    
pitaraṃ vihvalaṃ dr̥ṣṭvā   provāca ragʰunandanaḥ
   
pitaraṃ vihvalaṃ dr̥ṣṭvā   provāca ragʰu-nandanaḥ /2/

Verse: 3 
Halfverse: a    
jāmadagnyo gato rāmaḥ   prayātu caturaṅgiṇī
   
jāmadagnyo gato rāmaḥ   prayātu catur-aṅgiṇī /
Halfverse: c    
ayodʰyābʰimukʰī senā   tvayā nātʰena pālitā
   
ayodʰyā_abʰimukʰī senā   tvayā nātʰena pālitā /3/

Verse: 4 
Halfverse: a    
rāmasya vacanaṃ śrutvā   rājā daśaratʰaḥ sutam
   
rāmasya vacanaṃ śrutvā   rājā daśaratʰaḥ sutam /
Halfverse: c    
bāhubʰyāṃ saṃpariṣvajya   mūrdʰni cāgʰrāya rāgʰavam
   
bāhubʰyāṃ saṃpariṣvajya   mūrdʰni ca_āgʰrāya rāgʰavam /4/

Verse: 5 
Halfverse: a    
gato rāma iti śrutvā   hr̥ṣṭaḥ pramudito nr̥paḥ
   
gato rāma iti śrutvā   hr̥ṣṭaḥ pramudito nr̥paḥ /
Halfverse: c    
codayām āsa tāṃ senāṃ   jagāmāśu tataḥ purīm
   
codayām āsa tāṃ senāṃ   jagāma_āśu tataḥ purīm /5/

Verse: 6 
Halfverse: a    
patākādʰvajinīṃ ramyāṃ   tūryodgʰuṣṭanināditām
   
patākā-dʰvajinīṃ ramyāṃ   tūrya_udgʰuṣṭa-nināditām /
Halfverse: c    
siktarājapatʰāṃ ramyāṃ   prakīrṇakusumotkarām
   
sikta-rāja-patʰāṃ ramyāṃ   prakīrṇa-kusuma_utkarām /6/

Verse: 7 
Halfverse: a    
rājapraveśasumukʰaiḥ   paurair maṅgalavādibʰiḥ
   
rāja-praveśa-sumukʰaiḥ   paurair maṅgala-vādibʰiḥ /
Halfverse: c    
saṃpūrṇāṃ prāviśad rājā   janaugʰaiḥ samalaṃkr̥tām
   
saṃpūrṇāṃ prāviśad rājā   jana_ogʰaiḥ samalaṃkr̥tām /7/

Verse: 8 
Halfverse: a    
kausalyā ca sumitrā ca   kaikeyī ca sumadʰyamā
   
kausalyā ca sumitrā ca   kaikeyī ca sumadʰyamā /
Halfverse: c    
vadʰūpratigrahe yuktā   yāś cānyā rājayoṣitaḥ
   
vadʰū-pratigrahe yuktā   yāś ca_anyā rāja-yoṣitaḥ /8/

Verse: 9 
Halfverse: a    
tataḥ sītāṃ mahābʰāgām   ūrmilāṃ ca yaśasvinīm
   
tataḥ sītāṃ mahā-bʰāgām   ūrmilāṃ ca yaśasvinīm /
Halfverse: c    
kuśadʰvajasute cobʰe   jagr̥hur nr̥papatnayaḥ
   
kuśa-dʰvaja-sute ca_ubʰe   jagr̥hur nr̥pa-patnayaḥ /9/

Verse: 10 
Halfverse: a    
maṅgalālāpanaiś caiva   śobʰitāḥ kṣaumavāsasaḥ
   
maṅgala_ālāpanaiś caiva   śobʰitāḥ kṣauma-vāsasaḥ /
Halfverse: c    
devatāyatanāny āśu   sarvās tāḥ pratyapūjayan
   
devatā_āyatanāny āśu   sarvās tāḥ pratyapūjayan /10/

Verse: 11 
Halfverse: a    
abʰivādyābʰivādyāṃś ca   sarvā rājasutās tadā
   
abʰivādya_abʰivādyāṃś ca   sarvā rāja-sutās tadā /
Halfverse: c    
remire muditāḥ sarvā   bʰartr̥bʰiḥ sahitā rahaḥ
   
remire muditāḥ sarvā   bʰartr̥bʰiḥ sahitā rahaḥ /11/

Verse: 12 
Halfverse: a    
kr̥tadārāḥ kr̥tāstrāś ca   sadʰanāḥ sasuhr̥jjanāḥ
   
kr̥ta-dārāḥ kr̥ta_astrāś ca   sadʰanāḥ sasuhr̥j-janāḥ /
Halfverse: c    
śuśrūṣamāṇāḥ pitaraṃ   vartayanti nararṣabʰāḥ
   
śuśrūṣamāṇāḥ pitaraṃ   vartayanti nara-r̥ṣabʰāḥ /12/

Verse: 13 
Halfverse: a    
teṣām atiyaśā loke   rāmaḥ satyaparākramaḥ
   
teṣām atiyaśā loke   rāmaḥ satya-parākramaḥ /
Halfverse: c    
svayambʰūr iva bʰūtānāṃ   babʰūva guṇavattaraḥ
   
svayambʰūr iva bʰūtānāṃ   babʰūva guṇavattaraḥ /13/

Verse: 14 
Halfverse: a    
rāmas tu sītayā sārdʰaṃ   vijahāra bahūn r̥tūn
   
rāmas tu sītayā sārdʰaṃ   vijahāra bahūn r̥tūn /
Halfverse: c    
manasvī tadgatas tasyā   nityaṃ hr̥di samarpitaḥ
   
manasvī tad-gatas tasyā   nityaṃ hr̥di samarpitaḥ /14/

Verse: 15 
Halfverse: a    
priyā tu sītā rāmasya   dārāḥ pitr̥kr̥tā iti
   
priyā tu sītā rāmasya   dārāḥ pitr̥-kr̥tā iti /
Halfverse: c    
guṇād rūpaguṇāc cāpi   prītir bʰūyo vyavardʰata
   
guṇād rūpa-guṇāc ca_api   prītir bʰūyo vyavardʰata /15/

Verse: 16 
Halfverse: a    
tasyāś ca bʰartā dviguṇaṃ   hr̥daye parivartate
   
tasyāś ca bʰartā dviguṇaṃ   hr̥daye parivartate /
Halfverse: c    
antarjātam api vyaktam   ākʰyāti hr̥dayaṃ hr̥dā
   
antar-jātam api vyaktam   ākʰyāti hr̥dayaṃ hr̥dā /16/

Verse: 17 
Halfverse: a    
tasya bʰūyo viśeṣeṇa   maitʰilī janakātmajā
   
tasya bʰūyo viśeṣeṇa   maitʰilī janaka_ātmajā /
Halfverse: c    
devatābʰiḥ samā rūpe   sītā śrīr iva rūpiṇī
   
devatābʰiḥ samā rūpe   sītā śrīr iva rūpiṇī /17/

Verse: 18 


Halfverse: a    
tayā sa rājarṣisuto 'bʰirāmayā    tayā sa rājarṣisuto 'bʰirāmayā
   
tayā sa rāja-r̥ṣi-suto_abʰirāmayā    tayā sa rāja-r̥ṣi-suto_abʰirāmayā / {Gem}
Halfverse: b    
sameyivān uttamarājakanyayā    sameyivān uttamarājakanyayā
   
sameyivān uttama-rāja-kanyayā    sameyivān uttama-rāja-kanyayā / {Gem}
Halfverse: c    
atīva rāmaḥ śuśubʰe 'tikāmayā    atīva rāmaḥ śuśubʰe 'tikāmayā
   
atīva rāmaḥ śuśubʰe_atikāmayā    atīva rāmaḥ śuśubʰe_atikāmayā / {Gem}
Halfverse: d    
vibʰuḥ śriyā viṣṇur ivāmareśvaraḥ    vibʰuḥ śriyā viṣṇur ivāmareśvaraḥ
   
vibʰuḥ śriyā viṣṇur iva_amara_īśvaraḥ    vibʰuḥ śriyā viṣṇur iva_amara_īśvaraḥ /18/ {EEE} {Gem} {=End of the Bāla-Kāṇḍa of the Rāmāyaṇa= Jan 24. 1993 Muneo Tokunaga Kyoto Japan}





Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.