TITUS
Ramayana
Part No. 77
Previous part

Book: 2 
Ayodhyā-Kāṇḍa



Chapter: 1 
Adhyāya 1


Verse: 1 
Halfverse: a    kasya cit tv atʰa kālasya   rājā daśaratʰaḥ sutam
   
kasyacit tv atʰa kālasya   rājā daśaratʰaḥ sutam /
Halfverse: c    
bʰarataṃ kekayīputram   abravīd ragʰunandanaḥ
   
bʰarataṃ kekayī-putram   abravīd ragʰu-nandanaḥ /1/

Verse: 2 
Halfverse: a    
ayaṃ kekayarājasya   putro vasati putraka
   
ayaṃ kekaya-rājasya   putro vasati putraka /
Halfverse: c    
tvāṃ netum āgato vīra   yudʰājin mātulas tava
   
tvāṃ netum āgato vīra   yudʰājin mātulas tava /2/

Verse: 3 
Halfverse: a    
śrutvā daśaratʰasyaitad   bʰarataḥ kekayīsutaḥ
   
śrutvā daśaratʰasya_etad   bʰarataḥ kekayī-sutaḥ /
Halfverse: c    
gamanāyābʰicakrāma   śatrugʰnasahitas tadā
   
gamanāya_abʰicakrāma   śatrugʰna-sahitas tadā /3/

Verse: 4 
Halfverse: a    
āpr̥ccʰya pitaraṃ śūro   rāmaṃ cākliṣṭakāriṇam
   
āpr̥ccʰya pitaraṃ śūro   rāmaṃ ca_akliṣṭa-kāriṇam /
Halfverse: c    
mātr̥̄ṃś cāpi naraśreṣṭʰaḥ   śatrugʰnasahito yayau
   
mātr̥̄ṃś ca_api nara-śreṣṭʰaḥ   śatrugʰna-sahito yayau /4/

Verse: 5 
Halfverse: a    
yudʰājit prāpya bʰarataṃ   saśatrugʰnaṃ praharṣitaḥ
   
yudʰājit prāpya bʰarataṃ   saśatrugʰnaṃ praharṣitaḥ /
Halfverse: c    
svapuraṃ prāviśad vīraḥ   pitā tasya tutoṣa ha
   
sva-puraṃ prāviśad vīraḥ   pitā tasya tutoṣa ha /5/

Verse: 6 
Halfverse: a    
sa tatra nyavasad bʰrātrā   saha satkārasatkr̥taḥ
   
sa tatra nyavasad bʰrātrā   saha satkāra-satkr̥taḥ /
Halfverse: c    
mātulenāśvapatinā   putrasnehena lālitaḥ
   
mātulena_aśva-patinā   putra-snehena lālitaḥ /6/

Verse: 7 
Halfverse: a    
tatrāpi nivasantau tau   tarpyamāṇau ca kāmataḥ
   
tatra_api nivasantau tau   tarpyamāṇau ca kāmataḥ /
Halfverse: c    
bʰrātarau smaratāṃ vīrau   vr̥ddʰaṃ daśaratʰaṃ nr̥pam
   
bʰrātarau smaratāṃ vīrau   vr̥ddʰaṃ daśaratʰaṃ nr̥pam /7/

Verse: 8 
Halfverse: a    
rājāpi tau mahātejāḥ   sasmāra proṣitau sutau
   
rājā_api tau mahā-tejāḥ   sasmāra proṣitau sutau /
Halfverse: c    
ubʰau bʰarataśatrugʰnau   mahendravaruṇopamau
   
ubʰau bʰarata-śatrugʰnau   mahā_indra-varuṇa_upamau /8/

Verse: 9 
Halfverse: a    
sarva eva tu tasyeṣṭāś   catvāraḥ puruṣarṣabʰāḥ
   
sarva eva tu tasya_iṣṭāś   catvāraḥ puruṣa-r̥ṣabʰāḥ /
Halfverse: c    
svaśarīrād vinirvr̥ttāś   catvāra iva bāhavaḥ
   
sva-śarīrād vinirvr̥ttāś   catvāra iva bāhavaḥ /9/

Verse: 10 
Halfverse: a    
teṣām api mahātejā   rāmo ratikaraḥ pituḥ
   
teṣām api mahā-tejā   rāmo rati-karaḥ pituḥ /
Halfverse: c    
svayambʰūr iva bʰūtānāṃ   babʰūva guṇavattaraḥ
   
svayambʰūr iva bʰūtānāṃ   babʰūva guṇavattaraḥ /10/

Verse: 11 
Halfverse: a    
gate ca bʰarate rāmo   lakṣmaṇaś ca mahābalaḥ
   
gate ca bʰarate rāmo   lakṣmaṇaś ca mahā-balaḥ /
Halfverse: c    
pitaraṃ devasaṃkāśaṃ   pūjayām āsatus tadā
   
pitaraṃ deva-saṃkāśaṃ   pūjayām āsatus tadā /11/

Verse: 12 
Halfverse: a    
pitur ājñāṃ puraskr̥tya   paurakāryāṇi sarvaśaḥ
   
pitur ājñāṃ puras-kr̥tya   paura-kāryāṇi sarvaśaḥ /
Halfverse: c    
cakāra rāmo dʰarmātmā   priyāṇi ca hitāni ca
   
cakāra rāmo dʰarma_ātmā   priyāṇi ca hitāni ca /12/

Verse: 13 
Halfverse: a    
mātr̥bʰyo mātr̥kāryāṇi   kr̥tvā paramayantritaḥ
   
mātr̥bʰyo mātr̥-kāryāṇi   kr̥tvā parama-yantritaḥ /
Halfverse: c    
gurūṇāṃ gurukāryāṇi   kāle kāle 'nvavaikṣata
   
gurūṇāṃ guru-kāryāṇi   kāle kāle_anvavaikṣata /13/

Verse: 14 
Halfverse: a    
evaṃ daśaratʰaḥ prīto   brāhmaṇā naigamās tatʰā
   
evaṃ daśaratʰaḥ prīto   brāhmaṇā naigamās tatʰā /
Halfverse: c    
rāmasya śīlavr̥ttena   sarve viṣayavāsinaḥ
   
rāmasya śīla-vr̥ttena   sarve viṣaya-vāsinaḥ /14/

Verse: 15 
Halfverse: a    
sa hi nityaṃ praśāntātmā   mr̥dupūrvaṃ ca bʰāṣate
   
sa hi nityaṃ praśānta_ātmā   mr̥du-pūrvaṃ ca bʰāṣate /
Halfverse: c    
ucyamāno 'pi paruṣaṃ   nottaraṃ pratipadyate
   
ucyamāno_api paruṣaṃ   na_uttaraṃ pratipadyate /15/

Verse: 16 
Halfverse: a    
katʰaṃ cid upakāreṇa   kr̥tenaikena tuṣyati
   
katʰaṃcid upakāreṇa   kr̥tena_ekena tuṣyati /
Halfverse: c    
na smaraty apakārāṇāṃ   śatam apy ātmavattayā
   
na smaraty apakārāṇāṃ   śatam apy ātmavattayā /16/

Verse: 17 
Halfverse: a    
śīlavr̥ddʰair jñānavr̥ddʰair   vayovr̥ddʰaiś ca sajjanaiḥ
   
śīla-vr̥ddʰair jñāna-vr̥ddʰair   vayo-vr̥ddʰaiś ca sajjanaiḥ /
Halfverse: c    
katʰayann āsta vai nityam   astrayogyāntareṣv api
   
katʰayann āsta vai nityam   astra-yogya_antareṣv api /17/

Verse: 18 
Halfverse: a    
kalyāṇābʰijanaḥ sādʰur   adīnaḥ satyavāg r̥juḥ
   
kalyāṇa_abʰijanaḥ sādʰur   adīnaḥ satya-vāg r̥juḥ /
Halfverse: c    
vr̥ddʰair abʰivinītaś ca   dvijair dʰarmārtʰadarśibʰiḥ
   
vr̥ddʰair abʰivinītaś ca   dvijair dʰarma_artʰa-darśibʰiḥ /18/

Verse: 19 
Halfverse: a    
dʰarmārtʰakāmatattvajñaḥ   smr̥timān pratibʰāvanān
   
dʰarma_artʰa-kāma-tattvajñaḥ   smr̥timān pratibʰāvanān /
Halfverse: c    
laukike samayācare   kr̥takalpo viśāradaḥ
   
laukike samaya_ācare   kr̥ta-kalpo viśāradaḥ /19/

Verse: 20 
Halfverse: a    
śāstrajñaś ca kr̥tajñaś ca   puruṣāntarakovidaḥ
   
śāstrajñaś ca kr̥tajñaś ca   puruṣa_antara-kovidaḥ /
Halfverse: c    
yaḥ pragrahānugrahayor   yatʰānyāyaṃ vicakṣaṇaḥ
   
yaḥ pragraha_anugrahayor   yatʰā-nyāyaṃ vicakṣaṇaḥ /20/

Verse: 21 
Halfverse: a    
āyakarmaṇy upāyajñaḥ   saṃdr̥ṣṭavyayakarmavit
   
āya-karmaṇy upāyajñaḥ   saṃdr̥ṣṭa-vyaya-karmavit /
Halfverse: c    
śraiṣṭʰyaṃ śāstrasamūheṣu   prāpto vyāmiśrakeṣv api
   
śraiṣṭʰyaṃ śāstra-samūheṣu   prāpto vyāmiśrakeṣv api /21/

Verse: 22 
Halfverse: a    
artʰadʰarmau ca saṃgr̥hya   sukʰatantro na cālasaḥ
   
artʰa-dʰarmau ca saṃgr̥hya   sukʰa-tantro na ca_alasaḥ /
Halfverse: c    
vaihārikāṇāṃ śilpānāṃ   vijñātārtʰavibʰāgavit
   
vaihārikāṇāṃ śilpānāṃ   vijñāta_artʰa-vibʰāgavit /22/

Verse: 23 
Halfverse: a    
ārohe vinaye caiva   yukto vāraṇavājinām
   
ārohe vinaye caiva   yukto vāraṇa-vājinām /
Halfverse: c    
dʰanurvedavidāṃ śreṣṭʰo   loke 'tiratʰasaṃmataḥ
   
dʰanur-vedavidāṃ śreṣṭʰo   loke_atiratʰa-saṃmataḥ /23/

Verse: 24 
Halfverse: a    
abʰiyātā prahartā ca   senānayaviśāradaḥ
   
abʰiyātā prahartā ca   senā-naya-viśāradaḥ /
Halfverse: c    
apradʰr̥ṣyaś ca saṃgrāme   kruddʰair api surāsuraiḥ
   
apradʰr̥ṣyaś ca saṃgrāme   kruddʰair api sura_asuraiḥ /24/

Verse: 25 
Halfverse: a    
anasūyo jitakrodʰo   na dr̥pto na ca matsarī
   
anasūyo jita-krodʰo   na dr̥pto na ca matsarī /
Halfverse: c    
na cāvamantā bʰūtānāṃ   na ca kālavaśānugaḥ
   
na ca_avamantā bʰūtānāṃ   na ca kāla-vaśa_anugaḥ /25/

Verse: 26 
Halfverse: a    
evaṃ śraiṣṭʰair guṇair yuktaḥ   prajānāṃ pārtʰivātmajaḥ
   
evaṃ śraiṣṭʰair guṇair yuktaḥ   prajānāṃ pārtʰiva_ātmajaḥ /
Halfverse: c    
saṃmatas triṣu lokeṣu   vasudʰāyāḥ kṣamāguṇaiḥ
   
saṃmatas triṣu lokeṣu   vasudʰāyāḥ kṣamā-guṇaiḥ /
Halfverse: e    
buddʰyā br̥haspates tulyo   vīryeṇāpi śacīpateḥ
   
buddʰyā br̥haspates tulyo   vīryeṇa_api śacī-pateḥ /26/ {ՙ}

Verse: 27 
Halfverse: a    
tatʰā sarvaprajākāntaiḥ   prītisaṃjananaiḥ pituḥ
   
tatʰā sarva-prajā-kāntaiḥ   prīti-saṃjananaiḥ pituḥ /
Halfverse: c    
guṇair viruruce rāmo   dīptaḥ sūrya ivāṃśubʰiḥ
   
guṇair viruruce rāmo   dīptaḥ sūrya iva_aṃśubʰiḥ /27/

Verse: 28 
Halfverse: a    
tam evaṃvr̥ttasaṃpannam   apradʰr̥ṣya parākramam
   
tam evaṃ-vr̥tta-saṃpannam   apradʰr̥ṣya parākramam /
Halfverse: c    
lokapālopamaṃ nātʰam   akāmayata medinī
   
loka-pāla_upamaṃ nātʰam   akāmayata medinī /28/

Verse: 29 
Halfverse: a    
etais tu bahubʰir yuktaṃ   guṇair anupamaiḥ sutam
   
etais tu bahubʰir yuktaṃ   guṇair anupamaiḥ sutam /
Halfverse: c    
dr̥ṣṭvā daśaratʰo rājā   cakre cintāṃ paraṃtapaḥ
   
dr̥ṣṭvā daśaratʰo rājā   cakre cintāṃ paraṃ-tapaḥ /29/

Verse: 30 
Halfverse: a    
eṣā hy asya parā prītir   hr̥di saṃparivartate
   
eṣā hy asya parā prītir   hr̥di saṃparivartate /
Halfverse: c    
kadā nāma sutaṃ drakṣyāmy   abʰiṣiktam ahaṃ priyam
   
kadā nāma sutaṃ drakṣyāmy   abʰiṣiktam ahaṃ priyam /30/

Verse: 31 
Halfverse: a    
vr̥ddʰikāmo hi lokasya   sarvabʰūtānukampanaḥ
   
vr̥ddʰi-kāmo hi lokasya   sarva-bʰūta_anukampanaḥ /
Halfverse: c    
mattaḥ priyataro loke   parjanya iva vr̥ṣṭimān
   
mattaḥ priyataro loke   parjanya iva vr̥ṣṭimān /31/

Verse: 32 
Halfverse: a    
yamaśakrasamo vīrye   br̥haspatisamo matau
   
yama-śakra-samo vīrye   br̥haspati-samo matau / {ՙ}
Halfverse: c    
mahīdʰarasamo dʰr̥tyāṃ   mattaś ca guṇavattaraḥ
   
mahī-dʰara-samo dʰr̥tyāṃ   mattaś ca guṇavattaraḥ /32/

Verse: 33 
Halfverse: a    
mahīm aham imāṃ kr̥tsnām   adʰitiṣṭʰantam ātmajam
   
mahīm aham imāṃ kr̥tsnām   adʰitiṣṭʰantam ātmajam /
Halfverse: c    
anena vayasā dr̥ṣṭvā   yatʰā svargam avāpnuyām
   
anena vayasā dr̥ṣṭvā   yatʰā svargam avāpnuyām /33/

Verse: 34 
Halfverse: a    
taṃ samīkṣya mahārājo   yuktaṃ samuditair guṇaiḥ
   
taṃ samīkṣya mahā-rājo   yuktaṃ samuditair guṇaiḥ /
Halfverse: c    
niścitya sacivaiḥ sārdʰaṃ   yuvarājam amanyata
   
niścitya sacivaiḥ sārdʰaṃ   yuva-rājam amanyata /34/

Verse: 35 
Halfverse: a    
nānānagaravāstavyān   pr̥tʰagjānapadān api
   
nānā-nagara-vāstavyān   pr̥tʰag-jānapadān api /
Halfverse: c    
samānināya medinyāḥ   pradʰānān pr̥tʰivīpatiḥ
   
samānināya medinyāḥ   pradʰānān pr̥tʰivī-patiḥ /35/

Verse: 36 
Halfverse: a    
atʰa rājavitīrṇeṣu   vividʰeṣv āsaneṣu ca
   
atʰa rāja-vitīrṇeṣu   vividʰeṣv āsaneṣu ca /
Halfverse: c    
rājānam evābʰimukʰā   niṣedur niyatā nr̥pāḥ
   
rājānam eva_abʰimukʰā   niṣedur niyatā nr̥pāḥ /36/

Verse: 37 


Halfverse: a    
sa labdʰamānair vinayānvitair nr̥paiḥ    sa labdʰamānair vinayānvitair nr̥paiḥ
   
sa labdʰa-mānair vinaya_anvitair nr̥paiḥ    sa labdʰa-mānair vinaya_anvitair nr̥paiḥ / {Gem}
Halfverse: b    
purālayair jānapadaiś ca mānavaiḥ    purālayair jānapadaiś ca mānavaiḥ
   
pura_ālayair jānapadaiś ca mānavaiḥ    pura_ālayair jānapadaiś ca mānavaiḥ / {Gem}
Halfverse: c    
upopaviṣṭair nr̥patir vr̥to babʰau    upopaviṣṭair nr̥patir vr̥to babʰau
   
upa_upaviṣṭair nr̥patir vr̥to babʰau    upa_upaviṣṭair nr̥patir vr̥to babʰau / {Gem}
Halfverse: d    
sahasracakṣur bʰagavān ivāmaraiḥ    sahasracakṣur bʰagavān ivāmaraiḥ
   
sahasra-cakṣur bʰagavān iva_amaraiḥ    sahasra-cakṣur bʰagavān iva_amaraiḥ /37/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.