TITUS
Ramayana
Part No. 77
Book: 2
Ayodhyā-Kāṇḍa
Chapter: 1
Adhyāya
1
Verse: 1
Halfverse: a
kasya
cit
tv
atʰa
kālasya
rājā
daśaratʰaḥ
sutam
kasyacit
tv
atʰa
kālasya
rājā
daśaratʰaḥ
sutam
/
Halfverse: c
bʰarataṃ
kekayīputram
abravīd
ragʰunandanaḥ
bʰarataṃ
kekayī-putram
abravīd
ragʰu-nandanaḥ
/1/
Verse: 2
Halfverse: a
ayaṃ
kekayarājasya
putro
vasati
putraka
ayaṃ
kekaya-rājasya
putro
vasati
putraka
/
Halfverse: c
tvāṃ
netum
āgato
vīra
yudʰājin
mātulas
tava
tvāṃ
netum
āgato
vīra
yudʰājin
mātulas
tava
/2/
Verse: 3
Halfverse: a
śrutvā
daśaratʰasyaitad
bʰarataḥ
kekayīsutaḥ
śrutvā
daśaratʰasya
_etad
bʰarataḥ
kekayī-sutaḥ
/
Halfverse: c
gamanāyābʰicakrāma
śatrugʰnasahitas
tadā
gamanāya
_abʰicakrāma
śatrugʰna-sahitas
tadā
/3/
Verse: 4
Halfverse: a
āpr̥ccʰya
pitaraṃ
śūro
rāmaṃ
cākliṣṭakāriṇam
āpr̥ccʰya
pitaraṃ
śūro
rāmaṃ
ca
_akliṣṭa-kāriṇam
/
Halfverse: c
mātr̥̄ṃś
cāpi
naraśreṣṭʰaḥ
śatrugʰnasahito
yayau
mātr̥̄ṃś
ca
_api
nara-śreṣṭʰaḥ
śatrugʰna-sahito
yayau
/4/
Verse: 5
Halfverse: a
yudʰājit
prāpya
bʰarataṃ
saśatrugʰnaṃ
praharṣitaḥ
yudʰājit
prāpya
bʰarataṃ
saśatrugʰnaṃ
praharṣitaḥ
/
Halfverse: c
svapuraṃ
prāviśad
vīraḥ
pitā
tasya
tutoṣa
ha
sva-puraṃ
prāviśad
vīraḥ
pitā
tasya
tutoṣa
ha
/5/
Verse: 6
Halfverse: a
sa
tatra
nyavasad
bʰrātrā
saha
satkārasatkr̥taḥ
sa
tatra
nyavasad
bʰrātrā
saha
satkāra-satkr̥taḥ
/
Halfverse: c
mātulenāśvapatinā
putrasnehena
lālitaḥ
mātulena
_aśva-patinā
putra-snehena
lālitaḥ
/6/
Verse: 7
Halfverse: a
tatrāpi
nivasantau
tau
tarpyamāṇau
ca
kāmataḥ
tatra
_api
nivasantau
tau
tarpyamāṇau
ca
kāmataḥ
/
Halfverse: c
bʰrātarau
smaratāṃ
vīrau
vr̥ddʰaṃ
daśaratʰaṃ
nr̥pam
bʰrātarau
smaratāṃ
vīrau
vr̥ddʰaṃ
daśaratʰaṃ
nr̥pam
/7/
Verse: 8
Halfverse: a
rājāpi
tau
mahātejāḥ
sasmāra
proṣitau
sutau
rājā
_api
tau
mahā-tejāḥ
sasmāra
proṣitau
sutau
/
Halfverse: c
ubʰau
bʰarataśatrugʰnau
mahendravaruṇopamau
ubʰau
bʰarata-śatrugʰnau
mahā
_indra-varuṇa
_upamau
/8/
Verse: 9
Halfverse: a
sarva
eva
tu
tasyeṣṭāś
catvāraḥ
puruṣarṣabʰāḥ
sarva
eva
tu
tasya
_iṣṭāś
catvāraḥ
puruṣa-r̥ṣabʰāḥ
/
Halfverse: c
svaśarīrād
vinirvr̥ttāś
catvāra
iva
bāhavaḥ
sva-śarīrād
vinirvr̥ttāś
catvāra
iva
bāhavaḥ
/9/
Verse: 10
Halfverse: a
teṣām
api
mahātejā
rāmo
ratikaraḥ
pituḥ
teṣām
api
mahā-tejā
rāmo
rati-karaḥ
pituḥ
/
Halfverse: c
svayambʰūr
iva
bʰūtānāṃ
babʰūva
guṇavattaraḥ
svayambʰūr
iva
bʰūtānāṃ
babʰūva
guṇavattaraḥ
/10/
Verse: 11
Halfverse: a
gate
ca
bʰarate
rāmo
lakṣmaṇaś
ca
mahābalaḥ
gate
ca
bʰarate
rāmo
lakṣmaṇaś
ca
mahā-balaḥ
/
Halfverse: c
pitaraṃ
devasaṃkāśaṃ
pūjayām
āsatus
tadā
pitaraṃ
deva-saṃkāśaṃ
pūjayām
āsatus
tadā
/11/
Verse: 12
Halfverse: a
pitur
ājñāṃ
puraskr̥tya
paurakāryāṇi
sarvaśaḥ
pitur
ājñāṃ
puras-kr̥tya
paura-kāryāṇi
sarvaśaḥ
/
Halfverse: c
cakāra
rāmo
dʰarmātmā
priyāṇi
ca
hitāni
ca
cakāra
rāmo
dʰarma
_ātmā
priyāṇi
ca
hitāni
ca
/12/
Verse: 13
Halfverse: a
mātr̥bʰyo
mātr̥kāryāṇi
kr̥tvā
paramayantritaḥ
mātr̥bʰyo
mātr̥-kāryāṇi
kr̥tvā
parama-yantritaḥ
/
Halfverse: c
gurūṇāṃ
gurukāryāṇi
kāle
kāle
'nvavaikṣata
gurūṇāṃ
guru-kāryāṇi
kāle
kāle
_anvavaikṣata
/13/
Verse: 14
Halfverse: a
evaṃ
daśaratʰaḥ
prīto
brāhmaṇā
naigamās
tatʰā
evaṃ
daśaratʰaḥ
prīto
brāhmaṇā
naigamās
tatʰā
/
Halfverse: c
rāmasya
śīlavr̥ttena
sarve
viṣayavāsinaḥ
rāmasya
śīla-vr̥ttena
sarve
viṣaya-vāsinaḥ
/14/
Verse: 15
Halfverse: a
sa
hi
nityaṃ
praśāntātmā
mr̥dupūrvaṃ
ca
bʰāṣate
sa
hi
nityaṃ
praśānta
_ātmā
mr̥du-pūrvaṃ
ca
bʰāṣate
/
Halfverse: c
ucyamāno
'pi
paruṣaṃ
nottaraṃ
pratipadyate
ucyamāno
_api
paruṣaṃ
na
_uttaraṃ
pratipadyate
/15/
Verse: 16
Halfverse: a
katʰaṃ
cid
upakāreṇa
kr̥tenaikena
tuṣyati
katʰaṃcid
upakāreṇa
kr̥tena
_ekena
tuṣyati
/
Halfverse: c
na
smaraty
apakārāṇāṃ
śatam
apy
ātmavattayā
na
smaraty
apakārāṇāṃ
śatam
apy
ātmavattayā
/16/
Verse: 17
Halfverse: a
śīlavr̥ddʰair
jñānavr̥ddʰair
vayovr̥ddʰaiś
ca
sajjanaiḥ
śīla-vr̥ddʰair
jñāna-vr̥ddʰair
vayo-vr̥ddʰaiś
ca
sajjanaiḥ
/
Halfverse: c
katʰayann
āsta
vai
nityam
astrayogyāntareṣv
api
katʰayann
āsta
vai
nityam
astra-yogya
_antareṣv
api
/17/
Verse: 18
Halfverse: a
kalyāṇābʰijanaḥ
sādʰur
adīnaḥ
satyavāg
r̥juḥ
kalyāṇa
_abʰijanaḥ
sādʰur
adīnaḥ
satya-vāg
r̥juḥ
/
Halfverse: c
vr̥ddʰair
abʰivinītaś
ca
dvijair
dʰarmārtʰadarśibʰiḥ
vr̥ddʰair
abʰivinītaś
ca
dvijair
dʰarma
_artʰa-darśibʰiḥ
/18/
Verse: 19
Halfverse: a
dʰarmārtʰakāmatattvajñaḥ
smr̥timān
pratibʰāvanān
dʰarma
_artʰa-kāma-tattvajñaḥ
smr̥timān
pratibʰāvanān
/
Halfverse: c
laukike
samayācare
kr̥takalpo
viśāradaḥ
laukike
samaya
_ācare
kr̥ta-kalpo
viśāradaḥ
/19/
Verse: 20
Halfverse: a
śāstrajñaś
ca
kr̥tajñaś
ca
puruṣāntarakovidaḥ
śāstrajñaś
ca
kr̥tajñaś
ca
puruṣa
_antara-kovidaḥ
/
Halfverse: c
yaḥ
pragrahānugrahayor
yatʰānyāyaṃ
vicakṣaṇaḥ
yaḥ
pragraha
_anugrahayor
yatʰā-nyāyaṃ
vicakṣaṇaḥ
/20/
Verse: 21
Halfverse: a
āyakarmaṇy
upāyajñaḥ
saṃdr̥ṣṭavyayakarmavit
āya-karmaṇy
upāyajñaḥ
saṃdr̥ṣṭa-vyaya-karmavit
/
Halfverse: c
śraiṣṭʰyaṃ
śāstrasamūheṣu
prāpto
vyāmiśrakeṣv
api
śraiṣṭʰyaṃ
śāstra-samūheṣu
prāpto
vyāmiśrakeṣv
api
/21/
Verse: 22
Halfverse: a
artʰadʰarmau
ca
saṃgr̥hya
sukʰatantro
na
cālasaḥ
artʰa-dʰarmau
ca
saṃgr̥hya
sukʰa-tantro
na
ca
_alasaḥ
/
Halfverse: c
vaihārikāṇāṃ
śilpānāṃ
vijñātārtʰavibʰāgavit
vaihārikāṇāṃ
śilpānāṃ
vijñāta
_artʰa-vibʰāgavit
/22/
Verse: 23
Halfverse: a
ārohe
vinaye
caiva
yukto
vāraṇavājinām
ārohe
vinaye
caiva
yukto
vāraṇa-vājinām
/
Halfverse: c
dʰanurvedavidāṃ
śreṣṭʰo
loke
'tiratʰasaṃmataḥ
dʰanur-vedavidāṃ
śreṣṭʰo
loke
_atiratʰa-saṃmataḥ
/23/
Verse: 24
Halfverse: a
abʰiyātā
prahartā
ca
senānayaviśāradaḥ
abʰiyātā
prahartā
ca
senā-naya-viśāradaḥ
/
Halfverse: c
apradʰr̥ṣyaś
ca
saṃgrāme
kruddʰair
api
surāsuraiḥ
apradʰr̥ṣyaś
ca
saṃgrāme
kruddʰair
api
sura
_asuraiḥ
/24/
Verse: 25
Halfverse: a
anasūyo
jitakrodʰo
na
dr̥pto
na
ca
matsarī
anasūyo
jita-krodʰo
na
dr̥pto
na
ca
matsarī
/
Halfverse: c
na
cāvamantā
bʰūtānāṃ
na
ca
kālavaśānugaḥ
na
ca
_avamantā
bʰūtānāṃ
na
ca
kāla-vaśa
_anugaḥ
/25/
Verse: 26
Halfverse: a
evaṃ
śraiṣṭʰair
guṇair
yuktaḥ
prajānāṃ
pārtʰivātmajaḥ
evaṃ
śraiṣṭʰair
guṇair
yuktaḥ
prajānāṃ
pārtʰiva
_ātmajaḥ
/
Halfverse: c
saṃmatas
triṣu
lokeṣu
vasudʰāyāḥ
kṣamāguṇaiḥ
saṃmatas
triṣu
lokeṣu
vasudʰāyāḥ
kṣamā-guṇaiḥ
/
Halfverse: e
buddʰyā
br̥haspates
tulyo
vīryeṇāpi
śacīpateḥ
buddʰyā
br̥haspates
tulyo
vīryeṇa
_api
śacī-pateḥ
/26/
{ՙ}
Verse: 27
Halfverse: a
tatʰā
sarvaprajākāntaiḥ
prītisaṃjananaiḥ
pituḥ
tatʰā
sarva-prajā-kāntaiḥ
prīti-saṃjananaiḥ
pituḥ
/
Halfverse: c
guṇair
viruruce
rāmo
dīptaḥ
sūrya
ivāṃśubʰiḥ
guṇair
viruruce
rāmo
dīptaḥ
sūrya
iva
_aṃśubʰiḥ
/27/
Verse: 28
Halfverse: a
tam
evaṃvr̥ttasaṃpannam
apradʰr̥ṣya
parākramam
tam
evaṃ-vr̥tta-saṃpannam
apradʰr̥ṣya
parākramam
/
Halfverse: c
lokapālopamaṃ
nātʰam
akāmayata
medinī
loka-pāla
_upamaṃ
nātʰam
akāmayata
medinī
/28/
Verse: 29
Halfverse: a
etais
tu
bahubʰir
yuktaṃ
guṇair
anupamaiḥ
sutam
etais
tu
bahubʰir
yuktaṃ
guṇair
anupamaiḥ
sutam
/
Halfverse: c
dr̥ṣṭvā
daśaratʰo
rājā
cakre
cintāṃ
paraṃtapaḥ
dr̥ṣṭvā
daśaratʰo
rājā
cakre
cintāṃ
paraṃ-tapaḥ
/29/
Verse: 30
Halfverse: a
eṣā
hy
asya
parā
prītir
hr̥di
saṃparivartate
eṣā
hy
asya
parā
prītir
hr̥di
saṃparivartate
/
Halfverse: c
kadā
nāma
sutaṃ
drakṣyāmy
abʰiṣiktam
ahaṃ
priyam
kadā
nāma
sutaṃ
drakṣyāmy
abʰiṣiktam
ahaṃ
priyam
/30/
Verse: 31
Halfverse: a
vr̥ddʰikāmo
hi
lokasya
sarvabʰūtānukampanaḥ
vr̥ddʰi-kāmo
hi
lokasya
sarva-bʰūta
_anukampanaḥ
/
Halfverse: c
mattaḥ
priyataro
loke
parjanya
iva
vr̥ṣṭimān
mattaḥ
priyataro
loke
parjanya
iva
vr̥ṣṭimān
/31/
Verse: 32
Halfverse: a
yamaśakrasamo
vīrye
br̥haspatisamo
matau
yama-śakra-samo
vīrye
br̥haspati-samo
matau
/
{ՙ}
Halfverse: c
mahīdʰarasamo
dʰr̥tyāṃ
mattaś
ca
guṇavattaraḥ
mahī-dʰara-samo
dʰr̥tyāṃ
mattaś
ca
guṇavattaraḥ
/32/
Verse: 33
Halfverse: a
mahīm
aham
imāṃ
kr̥tsnām
adʰitiṣṭʰantam
ātmajam
mahīm
aham
imāṃ
kr̥tsnām
adʰitiṣṭʰantam
ātmajam
/
Halfverse: c
anena
vayasā
dr̥ṣṭvā
yatʰā
svargam
avāpnuyām
anena
vayasā
dr̥ṣṭvā
yatʰā
svargam
avāpnuyām
/33/
Verse: 34
Halfverse: a
taṃ
samīkṣya
mahārājo
yuktaṃ
samuditair
guṇaiḥ
taṃ
samīkṣya
mahā-rājo
yuktaṃ
samuditair
guṇaiḥ
/
Halfverse: c
niścitya
sacivaiḥ
sārdʰaṃ
yuvarājam
amanyata
niścitya
sacivaiḥ
sārdʰaṃ
yuva-rājam
amanyata
/34/
Verse: 35
Halfverse: a
nānānagaravāstavyān
pr̥tʰagjānapadān
api
nānā-nagara-vāstavyān
pr̥tʰag-jānapadān
api
/
Halfverse: c
samānināya
medinyāḥ
pradʰānān
pr̥tʰivīpatiḥ
samānināya
medinyāḥ
pradʰānān
pr̥tʰivī-patiḥ
/35/
Verse: 36
Halfverse: a
atʰa
rājavitīrṇeṣu
vividʰeṣv
āsaneṣu
ca
atʰa
rāja-vitīrṇeṣu
vividʰeṣv
āsaneṣu
ca
/
Halfverse: c
rājānam
evābʰimukʰā
niṣedur
niyatā
nr̥pāḥ
rājānam
eva
_abʰimukʰā
niṣedur
niyatā
nr̥pāḥ
/36/
Verse: 37
Halfverse: a
sa
labdʰamānair
vinayānvitair
nr̥paiḥ
sa
labdʰamānair
vinayānvitair
nr̥paiḥ
sa
labdʰa-mānair
vinaya
_anvitair
nr̥paiḥ
sa
labdʰa-mānair
vinaya
_anvitair
nr̥paiḥ
/
{Gem}
Halfverse: b
purālayair
jānapadaiś
ca
mānavaiḥ
purālayair
jānapadaiś
ca
mānavaiḥ
pura
_ālayair
jānapadaiś
ca
mānavaiḥ
pura
_ālayair
jānapadaiś
ca
mānavaiḥ
/
{Gem}
Halfverse: c
upopaviṣṭair
nr̥patir
vr̥to
babʰau
upopaviṣṭair
nr̥patir
vr̥to
babʰau
upa
_upaviṣṭair
nr̥patir
vr̥to
babʰau
upa
_upaviṣṭair
nr̥patir
vr̥to
babʰau
/
{Gem}
Halfverse: d
sahasracakṣur
bʰagavān
ivāmaraiḥ
sahasracakṣur
bʰagavān
ivāmaraiḥ
sahasra-cakṣur
bʰagavān
iva
_amaraiḥ
sahasra-cakṣur
bʰagavān
iva
_amaraiḥ
/37/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.