TITUS
Ramayana
Part No. 78
Previous part

Chapter: 2 
Adhyāya 2


Verse: 1 
Halfverse: a    tataḥ pariṣadaṃ sarvām   āmantrya vasudʰādʰipaḥ
   
tataḥ pariṣadaṃ sarvām   āmantrya vasudʰā_adʰipaḥ /
Halfverse: c    
hitam uddʰarṣaṇaṃ cedam   uvācāpratimaṃ vacaḥ
   
hitam uddʰarṣaṇaṃ ca_idam   uvāca_apratimaṃ vacaḥ /1/

Verse: 2 
Halfverse: a    
dundubʰisvanakalpena   gambʰīreṇānunādinā
   
dundubʰi-svana-kalpena   gambʰīreṇa_anunādinā /
Halfverse: c    
svareṇa mahatā rājā   jīgmūta iva nādayan
   
svareṇa mahatā rājā   jīgmūta iva nādayan /2/

Verse: 3 
Halfverse: a    
so 'ham ikṣvākubʰiḥ pūrvair   narendraiḥ paripālitam
   
so_aham ikṣvākubʰiḥ pūrvair   nara_indraiḥ paripālitam /
Halfverse: c    
śreyasā yoktukāmo 'smi   sukʰārham akʰilaṃ jagat
   
śreyasā yoktu-kāmo_asmi   sukʰa_arham akʰilaṃ jagat /3/

Verse: 4 
Halfverse: a    
mayāpy ācaritaṃ pūrvaiḥ   pantʰānam anugaccʰatā
   
mayā_apy ācaritaṃ pūrvaiḥ   pantʰānam anugaccʰatā /
Halfverse: c    
prajā nityam atandreṇa   yatʰāśakty abʰirakṣatā
   
prajā nityam atandreṇa   yatʰā-śakty abʰirakṣatā /4/

Verse: 5 
Halfverse: a    
idaṃ śarīraṃ kr̥tsnasya   lokasya caratā hitam
   
idaṃ śarīraṃ kr̥tsnasya   lokasya caratā hitam /
Halfverse: c    
pāṇḍur asyātapatrasyac   cʰāyāyāṃ jaritaṃ mayā
   
pāṇḍur asya_ātapatrasyac   cʰāyāyāṃ jaritaṃ mayā /5/

Verse: 6 
Halfverse: a    
prāpya varṣasahasrāṇi   bahūny āyūṃṣi jīvitaḥ
   
prāpya varṣa-sahasrāṇi   bahūny āyūṃṣi jīvitaḥ /
Halfverse: c    
jīrṇasyāsya śarīrasya   viśrāntim abʰirocaye
   
jīrṇasya_asya śarīrasya   viśrāntim abʰirocaye /6/

Verse: 7 
Halfverse: a    
rājaprabʰāvajuṣṭāṃ hi   durvahām ajitendriyaiḥ
   
rāja-prabʰāva-juṣṭāṃ hi   durvahām ajita_indriyaiḥ /
Halfverse: c    
pariśrānto 'smi lokasya   gurvīṃ dʰarmadʰuraṃ vahan
   
pariśrānto_asmi lokasya   gurvīṃ dʰarma-dʰuraṃ vahan /7/

Verse: 8 
Halfverse: a    
so 'haṃ viśramam iccʰāmi   putraṃ kr̥tvā prajāhite
   
so_ahaṃ viśramam iccʰāmi   putraṃ kr̥tvā prajā-hite /
Halfverse: c    
saṃnikr̥ṣṭān imān sarvān   anumānya dvijarṣabʰān
   
saṃnikr̥ṣṭān imān sarvān   anumānya dvija-r̥ṣabʰān /8/

Verse: 9 
Halfverse: a    
anujāto hi me sarvair   guṇair jyeṣṭʰo mamātmajaḥ
   
anujāto hi me sarvair   guṇair jyeṣṭʰo mama_ātmajaḥ /
Halfverse: c    
puraṃdarasamo vīrye   rāmaḥ parapuraṃjayaḥ
   
puraṃdara-samo vīrye   rāmaḥ para-puraṃ-jayaḥ /9/

Verse: 10 
Halfverse: a    
taṃ candram iva puṣyeṇa   yuktaṃ dʰarmabʰr̥tāṃ varam
   
taṃ candram iva puṣyeṇa   yuktaṃ dʰarmabʰr̥tāṃ varam /
Halfverse: c    
yauvarājyena yoktāsmi   prītaḥ puruṣapuṃgavam
   
yauvarājyena yoktā_asmi   prītaḥ puruṣa-puṃgavam /10/

Verse: 11 
Halfverse: a    
anurūpaḥ sa vo nātʰo   lakṣmīvām̐l lakṣmaṇāgrajaḥ
   
anurūpaḥ sa vo nātʰo   lakṣmīvām̐l lakṣmaṇa_agrajaḥ /
Halfverse: c    
trailokyam api nātʰena   yena syān nātʰavattaram
   
trailokyam api nātʰena   yena syān nātʰavattaram /11/

Verse: 12 
Halfverse: a    
anena śreyasā sadyaḥ   saṃyojyāham imāṃ mahīm
   
anena śreyasā sadyaḥ   saṃyojya_aham imāṃ mahīm /
Halfverse: c    
gatakleśo bʰaviṣyāmi   sute tasmin niveśya vai
   
gata-kleśo bʰaviṣyāmi   sute tasmin niveśya vai /12/

Verse: 13 
Halfverse: a    
iti bruvantaṃ muditāḥ   pratyanandan nr̥pā nr̥pam
   
iti bruvantaṃ muditāḥ   pratyanandan nr̥pā nr̥pam /
Halfverse: c    
vr̥ṣṭimantaṃ mahāmegʰaṃ   nardantam iva barhiṇaḥ
   
vr̥ṣṭimantaṃ mahā-megʰaṃ   nardantam iva barhiṇaḥ /13/

Verse: 14 
Halfverse: a    
tasya dʰarmārtʰaviduṣo   bʰāvam ājñāya sarvaśaḥ
   
tasya dʰarma_artʰa-viduṣo   bʰāvam ājñāya sarvaśaḥ /
Halfverse: c    
ūcuś ca manasā jñātvā   vr̥ddʰaṃ daśaratʰaṃ nr̥pam
   
ūcuś ca manasā jñātvā   vr̥ddʰaṃ daśaratʰaṃ nr̥pam /14/

Verse: 15 
Halfverse: a    
anekavarṣasāhasro   vr̥ddʰas tvam asi pārtʰiva
   
aneka-varṣa-sāhasro   vr̥ddʰas tvam asi pārtʰiva /
Halfverse: c    
sa rāmaṃ yuvarājānam   abʰiṣiñcasva pārtʰivam
   
sa rāmaṃ yuva-rājānam   abʰiṣiñcasva pārtʰivam /15/

Verse: 16 
Halfverse: a    
iti tadvacanaṃ śrutvā   rājā teṣāṃ manaḥpriyam
   
iti tad-vacanaṃ śrutvā   rājā teṣāṃ manaḥ-priyam /
Halfverse: c    
ajānann iva jijñāsur   idaṃ vacanam abravīt
   
ajānann iva jijñāsur   idaṃ vacanam abravīt /16/

Verse: 17 
Halfverse: a    
katʰaṃ nu mayi dʰarmeṇa   pr̥tʰivīm anuśāsati
   
katʰaṃ nu mayi dʰarmeṇa   pr̥tʰivīm anuśāsati /
Halfverse: c    
bʰavanto draṣṭum iccʰanti   yuvarājaṃ mamātmajam
   
bʰavanto draṣṭum iccʰanti   yuva-rājaṃ mama_ātmajam /17/

Verse: 18 
Halfverse: a    
te tam ūcur mahātmānaṃ   paurajānapadaiḥ saha
   
te tam ūcur mahātmānaṃ   paura-jānapadaiḥ saha /
Halfverse: c    
bahavo nr̥pa kalyāṇā   guṇāḥ putrasya santi te
   
bahavo nr̥pa kalyāṇā   guṇāḥ putrasya santi te /18/

Verse: 19 
Halfverse: a    
divyair guṇaiḥ śakrasamo   rāmaḥ satyaparākramaḥ
   
divyair guṇaiḥ śakra-samo   rāmaḥ satya-parākramaḥ /
Halfverse: c    
ikṣvākubʰyo hi sarvebʰyo   'py atirakto viśāmpate
   
ikṣvākubʰyo hi sarvebʰyo_   _apy atirakto viśāmpate /19/ {Pāda}

Verse: 20 
Halfverse: a    
rāmaḥ satpuruṣo loke   satyadʰarmaparāyaṇaḥ
   
rāmaḥ sat-puruṣo loke   satya-dʰarma-parāyaṇaḥ /
Halfverse: c    
dʰarmajñaḥ satyasaṃdʰaś ca   śīlavān anasūyakaḥ
   
dʰarmajñaḥ satya-saṃdʰaś ca   śīlavān anasūyakaḥ /20/

Verse: 21 
Halfverse: a    
kṣāntaḥ sāntvayitā ślakṣṇaḥ   kr̥tajño vijitendriyaḥ
   
kṣāntaḥ sāntvayitā ślakṣṇaḥ   kr̥tajño vijita_indriyaḥ /
Halfverse: c    
mr̥duś ca stʰiracittaś ca   sadā bʰavyo 'nasūyakaḥ
   
mr̥duś ca stʰira-cittaś ca   sadā bʰavyo_anasūyakaḥ /21/

Verse: 22 
Halfverse: a    
priyavādī ca bʰūtānāṃ   satyavādī ca rāgʰavaḥ
   
priya-vādī ca bʰūtānāṃ   satya-vādī ca rāgʰavaḥ /
Halfverse: c    
bahuśrutānāṃ vr̥ddʰānāṃ   brāhmaṇānām upāsitā
   
bahu-śrutānāṃ vr̥ddʰānāṃ   brāhmaṇānām upāsitā /22/

Verse: 23 
Halfverse: a    
tenāsyehātulā kīrtir   yaśas tejaś ca vardʰate
   
tena_asya_iha_atulā kīrtir   yaśas tejaś ca vardʰate /
Halfverse: c    
devāsuramanuṣyāṇāṃ   sarvāstreṣu viśāradaḥ
   
deva_asura-manuṣyāṇāṃ   sarva_astreṣu viśāradaḥ /23/

Verse: 24 
Halfverse: a    
yadā vrajati saṃgrāmaṃ   grāmārtʰe nagarasya
   
yadā vrajati saṃgrāmaṃ   grāma_artʰe nagarasya /
Halfverse: c    
gatvā saumitrisahito   nāvijitya nivartate
   
gatvā saumitri-sahito   na_avijitya nivartate /24/

Verse: 25 
Halfverse: a    
saṃgrāmāt punar āgamya   kuñjareṇa ratʰena
   
saṃgrāmāt punar āgamya   kuñjareṇa ratʰena /
Halfverse: c    
paurān svajanavan nityaṃ   kuśalaṃ paripr̥ccʰati
   
paurān sva-janavan nityaṃ   kuśalaṃ paripr̥ccʰati /25/

Verse: 26 
Halfverse: a    
putreṣv agniṣu dāreṣu   preṣyaśiṣyagaṇeṣu ca
   
putreṣv agniṣu dāreṣu   preṣya-śiṣya-gaṇeṣu ca /
Halfverse: c    
nikʰilenānupūrvyā ca   pitā putrān ivaurasān
   
nikʰilena_ānupūrvyā ca   pitā putrān iva_aurasān /26/

Verse: 27 
Halfverse: a    
śuśrūṣante ca vaḥ śiṣyāḥ   kac cit karmasu daṃśitāḥ
   
śuśrūṣante ca vaḥ śiṣyāḥ   kaccit karmasu daṃśitāḥ /
Halfverse: c    
iti naḥ puruṣavyāgʰraḥ   sadā rāmo 'bʰibʰāṣate
   
iti naḥ puruṣa-vyāgʰraḥ   sadā rāmo_abʰibʰāṣate /27/

Verse: 28 
Halfverse: a    
vyasaneṣu manuṣyāṇāṃ   bʰr̥śaṃ bʰavati duḥkʰitaḥ
   
vyasaneṣu manuṣyāṇāṃ   bʰr̥śaṃ bʰavati duḥkʰitaḥ /
Halfverse: c    
utsaveṣu ca sarveṣu   piteva parituṣyati
   
utsaveṣu ca sarveṣu   pitā_iva parituṣyati /28/

Verse: 29 
Halfverse: a    
satyavādī maheṣvāso   vr̥ddʰasevī jitendriyaḥ
   
satya-vādī mahā_iṣvāso   vr̥ddʰa-sevī jita_indriyaḥ /
Halfverse: c    
vatsaḥ śreyasi jātas te   diṣṭyāsau tava rāgʰavaḥ
   
vatsaḥ śreyasi jātas te   diṣṭyā_asau tava rāgʰavaḥ /
Halfverse: e    
diṣṭyā putraguṇair yukto   mārīca iva kaśyapaḥ
   
diṣṭyā putra-guṇair yukto   mārīca iva kaśyapaḥ /29/

Verse: 30 
Halfverse: a    
balam ārogyam āyuś ca   rāmasya viditātmanaḥ
   
balam ārogyam āyuś ca   rāmasya vidita_ātmanaḥ /
Halfverse: c    
āśaṃsate janaḥ sarvo   rāṣṭre puravare tatʰā
   
āśaṃsate janaḥ sarvo   rāṣṭre pura-vare tatʰā /30/

Verse: 31 
Halfverse: a    
abʰyantaraś ca bāhyaś ca   paurajānapado janaḥ
   
abʰyantaraś ca bāhyaś ca   paura-jānapado janaḥ /
Halfverse: c    
striyo vr̥ddʰās taruṇyaś ca   sāyaṃprātaḥ samāhitāḥ
   
striyo vr̥ddʰās taruṇyaś ca   sāyaṃ-prātaḥ samāhitāḥ /31/

Verse: 32 
Halfverse: a    
sarvān devān namasyanti   rāmasyārtʰe yaśasvinaḥ
   
sarvān devān namasyanti   rāmasya_artʰe yaśasvinaḥ /
Halfverse: c    
teṣām āyācitaṃ deva   tvatprasādāt samr̥dʰyatām
   
teṣām āyācitaṃ deva   tvat-prasādāt samr̥dʰyatām /32/

Verse: 33 
Halfverse: a    
rāmam indīvaraśyāmaṃ   sarvaśatrunibarhaṇam
   
rāmam indīvara-śyāmaṃ   sarva-śatru-nibarhaṇam /
Halfverse: c    
paśyāmo yauvarājyastʰaṃ   tava rājottamātmajam
   
paśyāmo yauvarājyastʰaṃ   tava rājā_uttama_ātmajam /33/

Verse: 34 


Halfverse: a    
taṃ devadevopamam ātmajaṃ te    taṃ devadevopamam ātmajaṃ te
   
taṃ deva-deva_upamam ātmajaṃ te    taṃ deva-deva_upamam ātmajaṃ te / {Gem}
Halfverse: b    
sarvasya lokasya hite niviṣṭam    sarvasya lokasya hite niviṣṭam
   
sarvasya lokasya hite niviṣṭam    sarvasya lokasya hite niviṣṭam / {Gem}
Halfverse: c    
hitāya naḥ kṣipram udārajuṣṭaṃ    hitāya naḥ kṣipram udārajuṣṭaṃ
   
hitāya naḥ kṣipram udāra-juṣṭaṃ    hitāya naḥ kṣipram udāra-juṣṭaṃ / {Gem}
Halfverse: d    
mudābʰiṣektuṃ varada tvam arhasi    mudābʰiṣektuṃ varada tvam arhasi
   
mudā_abʰiṣektuṃ varada tvam arhasi    mudā_abʰiṣektuṃ varada tvam arhasi /34/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.