TITUS
Ramayana
Part No. 78
Chapter: 2
Adhyāya
2
Verse: 1
Halfverse: a
tataḥ
pariṣadaṃ
sarvām
āmantrya
vasudʰādʰipaḥ
tataḥ
pariṣadaṃ
sarvām
āmantrya
vasudʰā
_adʰipaḥ
/
Halfverse: c
hitam
uddʰarṣaṇaṃ
cedam
uvācāpratimaṃ
vacaḥ
hitam
uddʰarṣaṇaṃ
ca
_idam
uvāca
_apratimaṃ
vacaḥ
/1/
Verse: 2
Halfverse: a
dundubʰisvanakalpena
gambʰīreṇānunādinā
dundubʰi-svana-kalpena
gambʰīreṇa
_anunādinā
/
Halfverse: c
svareṇa
mahatā
rājā
jīgmūta
iva
nādayan
svareṇa
mahatā
rājā
jīgmūta
iva
nādayan
/2/
Verse: 3
Halfverse: a
so
'ham
ikṣvākubʰiḥ
pūrvair
narendraiḥ
paripālitam
so
_aham
ikṣvākubʰiḥ
pūrvair
nara
_indraiḥ
paripālitam
/
Halfverse: c
śreyasā
yoktukāmo
'smi
sukʰārham
akʰilaṃ
jagat
śreyasā
yoktu-kāmo
_asmi
sukʰa
_arham
akʰilaṃ
jagat
/3/
Verse: 4
Halfverse: a
mayāpy
ācaritaṃ
pūrvaiḥ
pantʰānam
anugaccʰatā
mayā
_apy
ācaritaṃ
pūrvaiḥ
pantʰānam
anugaccʰatā
/
Halfverse: c
prajā
nityam
atandreṇa
yatʰāśakty
abʰirakṣatā
prajā
nityam
atandreṇa
yatʰā-śakty
abʰirakṣatā
/4/
Verse: 5
Halfverse: a
idaṃ
śarīraṃ
kr̥tsnasya
lokasya
caratā
hitam
idaṃ
śarīraṃ
kr̥tsnasya
lokasya
caratā
hitam
/
Halfverse: c
pāṇḍur
asyātapatrasyac
cʰāyāyāṃ
jaritaṃ
mayā
pāṇḍur
asya
_ātapatrasyac
cʰāyāyāṃ
jaritaṃ
mayā
/5/
Verse: 6
Halfverse: a
prāpya
varṣasahasrāṇi
bahūny
āyūṃṣi
jīvitaḥ
prāpya
varṣa-sahasrāṇi
bahūny
āyūṃṣi
jīvitaḥ
/
Halfverse: c
jīrṇasyāsya
śarīrasya
viśrāntim
abʰirocaye
jīrṇasya
_asya
śarīrasya
viśrāntim
abʰirocaye
/6/
Verse: 7
Halfverse: a
rājaprabʰāvajuṣṭāṃ
hi
durvahām
ajitendriyaiḥ
rāja-prabʰāva-juṣṭāṃ
hi
durvahām
ajita
_indriyaiḥ
/
Halfverse: c
pariśrānto
'smi
lokasya
gurvīṃ
dʰarmadʰuraṃ
vahan
pariśrānto
_asmi
lokasya
gurvīṃ
dʰarma-dʰuraṃ
vahan
/7/
Verse: 8
Halfverse: a
so
'haṃ
viśramam
iccʰāmi
putraṃ
kr̥tvā
prajāhite
so
_ahaṃ
viśramam
iccʰāmi
putraṃ
kr̥tvā
prajā-hite
/
Halfverse: c
saṃnikr̥ṣṭān
imān
sarvān
anumānya
dvijarṣabʰān
saṃnikr̥ṣṭān
imān
sarvān
anumānya
dvija-r̥ṣabʰān
/8/
Verse: 9
Halfverse: a
anujāto
hi
me
sarvair
guṇair
jyeṣṭʰo
mamātmajaḥ
anujāto
hi
me
sarvair
guṇair
jyeṣṭʰo
mama
_ātmajaḥ
/
Halfverse: c
puraṃdarasamo
vīrye
rāmaḥ
parapuraṃjayaḥ
puraṃdara-samo
vīrye
rāmaḥ
para-puraṃ-jayaḥ
/9/
Verse: 10
Halfverse: a
taṃ
candram
iva
puṣyeṇa
yuktaṃ
dʰarmabʰr̥tāṃ
varam
taṃ
candram
iva
puṣyeṇa
yuktaṃ
dʰarmabʰr̥tāṃ
varam
/
Halfverse: c
yauvarājyena
yoktāsmi
prītaḥ
puruṣapuṃgavam
yauvarājyena
yoktā
_asmi
prītaḥ
puruṣa-puṃgavam
/10/
Verse: 11
Halfverse: a
anurūpaḥ
sa
vo
nātʰo
lakṣmīvām̐l
lakṣmaṇāgrajaḥ
anurūpaḥ
sa
vo
nātʰo
lakṣmīvām̐l
lakṣmaṇa
_agrajaḥ
/
Halfverse: c
trailokyam
api
nātʰena
yena
syān
nātʰavattaram
trailokyam
api
nātʰena
yena
syān
nātʰavattaram
/11/
Verse: 12
Halfverse: a
anena
śreyasā
sadyaḥ
saṃyojyāham
imāṃ
mahīm
anena
śreyasā
sadyaḥ
saṃyojya
_aham
imāṃ
mahīm
/
Halfverse: c
gatakleśo
bʰaviṣyāmi
sute
tasmin
niveśya
vai
gata-kleśo
bʰaviṣyāmi
sute
tasmin
niveśya
vai
/12/
Verse: 13
Halfverse: a
iti
bruvantaṃ
muditāḥ
pratyanandan
nr̥pā
nr̥pam
iti
bruvantaṃ
muditāḥ
pratyanandan
nr̥pā
nr̥pam
/
Halfverse: c
vr̥ṣṭimantaṃ
mahāmegʰaṃ
nardantam
iva
barhiṇaḥ
vr̥ṣṭimantaṃ
mahā-megʰaṃ
nardantam
iva
barhiṇaḥ
/13/
Verse: 14
Halfverse: a
tasya
dʰarmārtʰaviduṣo
bʰāvam
ājñāya
sarvaśaḥ
tasya
dʰarma
_artʰa-viduṣo
bʰāvam
ājñāya
sarvaśaḥ
/
Halfverse: c
ūcuś
ca
manasā
jñātvā
vr̥ddʰaṃ
daśaratʰaṃ
nr̥pam
ūcuś
ca
manasā
jñātvā
vr̥ddʰaṃ
daśaratʰaṃ
nr̥pam
/14/
Verse: 15
Halfverse: a
anekavarṣasāhasro
vr̥ddʰas
tvam
asi
pārtʰiva
aneka-varṣa-sāhasro
vr̥ddʰas
tvam
asi
pārtʰiva
/
Halfverse: c
sa
rāmaṃ
yuvarājānam
abʰiṣiñcasva
pārtʰivam
sa
rāmaṃ
yuva-rājānam
abʰiṣiñcasva
pārtʰivam
/15/
Verse: 16
Halfverse: a
iti
tadvacanaṃ
śrutvā
rājā
teṣāṃ
manaḥpriyam
iti
tad-vacanaṃ
śrutvā
rājā
teṣāṃ
manaḥ-priyam
/
Halfverse: c
ajānann
iva
jijñāsur
idaṃ
vacanam
abravīt
ajānann
iva
jijñāsur
idaṃ
vacanam
abravīt
/16/
Verse: 17
Halfverse: a
katʰaṃ
nu
mayi
dʰarmeṇa
pr̥tʰivīm
anuśāsati
katʰaṃ
nu
mayi
dʰarmeṇa
pr̥tʰivīm
anuśāsati
/
Halfverse: c
bʰavanto
draṣṭum
iccʰanti
yuvarājaṃ
mamātmajam
bʰavanto
draṣṭum
iccʰanti
yuva-rājaṃ
mama
_ātmajam
/17/
Verse: 18
Halfverse: a
te
tam
ūcur
mahātmānaṃ
paurajānapadaiḥ
saha
te
tam
ūcur
mahātmānaṃ
paura-jānapadaiḥ
saha
/
Halfverse: c
bahavo
nr̥pa
kalyāṇā
guṇāḥ
putrasya
santi
te
bahavo
nr̥pa
kalyāṇā
guṇāḥ
putrasya
santi
te
/18/
Verse: 19
Halfverse: a
divyair
guṇaiḥ
śakrasamo
rāmaḥ
satyaparākramaḥ
divyair
guṇaiḥ
śakra-samo
rāmaḥ
satya-parākramaḥ
/
Halfverse: c
ikṣvākubʰyo
hi
sarvebʰyo
'py
atirakto
viśāmpate
ikṣvākubʰyo
hi
sarvebʰyo
_
_apy
atirakto
viśāmpate
/19/
{Pāda}
Verse: 20
Halfverse: a
rāmaḥ
satpuruṣo
loke
satyadʰarmaparāyaṇaḥ
rāmaḥ
sat-puruṣo
loke
satya-dʰarma-parāyaṇaḥ
/
Halfverse: c
dʰarmajñaḥ
satyasaṃdʰaś
ca
śīlavān
anasūyakaḥ
dʰarmajñaḥ
satya-saṃdʰaś
ca
śīlavān
anasūyakaḥ
/20/
Verse: 21
Halfverse: a
kṣāntaḥ
sāntvayitā
ślakṣṇaḥ
kr̥tajño
vijitendriyaḥ
kṣāntaḥ
sāntvayitā
ślakṣṇaḥ
kr̥tajño
vijita
_indriyaḥ
/
Halfverse: c
mr̥duś
ca
stʰiracittaś
ca
sadā
bʰavyo
'nasūyakaḥ
mr̥duś
ca
stʰira-cittaś
ca
sadā
bʰavyo
_anasūyakaḥ
/21/
Verse: 22
Halfverse: a
priyavādī
ca
bʰūtānāṃ
satyavādī
ca
rāgʰavaḥ
priya-vādī
ca
bʰūtānāṃ
satya-vādī
ca
rāgʰavaḥ
/
Halfverse: c
bahuśrutānāṃ
vr̥ddʰānāṃ
brāhmaṇānām
upāsitā
bahu-śrutānāṃ
vr̥ddʰānāṃ
brāhmaṇānām
upāsitā
/22/
Verse: 23
Halfverse: a
tenāsyehātulā
kīrtir
yaśas
tejaś
ca
vardʰate
tena
_asya
_iha
_atulā
kīrtir
yaśas
tejaś
ca
vardʰate
/
Halfverse: c
devāsuramanuṣyāṇāṃ
sarvāstreṣu
viśāradaḥ
deva
_asura-manuṣyāṇāṃ
sarva
_astreṣu
viśāradaḥ
/23/
Verse: 24
Halfverse: a
yadā
vrajati
saṃgrāmaṃ
grāmārtʰe
nagarasya
vā
yadā
vrajati
saṃgrāmaṃ
grāma
_artʰe
nagarasya
vā
/
Halfverse: c
gatvā
saumitrisahito
nāvijitya
nivartate
gatvā
saumitri-sahito
na
_avijitya
nivartate
/24/
Verse: 25
Halfverse: a
saṃgrāmāt
punar
āgamya
kuñjareṇa
ratʰena
vā
saṃgrāmāt
punar
āgamya
kuñjareṇa
ratʰena
vā
/
Halfverse: c
paurān
svajanavan
nityaṃ
kuśalaṃ
paripr̥ccʰati
paurān
sva-janavan
nityaṃ
kuśalaṃ
paripr̥ccʰati
/25/
Verse: 26
Halfverse: a
putreṣv
agniṣu
dāreṣu
preṣyaśiṣyagaṇeṣu
ca
putreṣv
agniṣu
dāreṣu
preṣya-śiṣya-gaṇeṣu
ca
/
Halfverse: c
nikʰilenānupūrvyā
ca
pitā
putrān
ivaurasān
nikʰilena
_ānupūrvyā
ca
pitā
putrān
iva
_aurasān
/26/
Verse: 27
Halfverse: a
śuśrūṣante
ca
vaḥ
śiṣyāḥ
kac
cit
karmasu
daṃśitāḥ
śuśrūṣante
ca
vaḥ
śiṣyāḥ
kaccit
karmasu
daṃśitāḥ
/
Halfverse: c
iti
naḥ
puruṣavyāgʰraḥ
sadā
rāmo
'bʰibʰāṣate
iti
naḥ
puruṣa-vyāgʰraḥ
sadā
rāmo
_abʰibʰāṣate
/27/
Verse: 28
Halfverse: a
vyasaneṣu
manuṣyāṇāṃ
bʰr̥śaṃ
bʰavati
duḥkʰitaḥ
vyasaneṣu
manuṣyāṇāṃ
bʰr̥śaṃ
bʰavati
duḥkʰitaḥ
/
Halfverse: c
utsaveṣu
ca
sarveṣu
piteva
parituṣyati
utsaveṣu
ca
sarveṣu
pitā
_iva
parituṣyati
/28/
Verse: 29
Halfverse: a
satyavādī
maheṣvāso
vr̥ddʰasevī
jitendriyaḥ
satya-vādī
mahā
_iṣvāso
vr̥ddʰa-sevī
jita
_indriyaḥ
/
Halfverse: c
vatsaḥ
śreyasi
jātas
te
diṣṭyāsau
tava
rāgʰavaḥ
vatsaḥ
śreyasi
jātas
te
diṣṭyā
_asau
tava
rāgʰavaḥ
/
Halfverse: e
diṣṭyā
putraguṇair
yukto
mārīca
iva
kaśyapaḥ
diṣṭyā
putra-guṇair
yukto
mārīca
iva
kaśyapaḥ
/29/
Verse: 30
Halfverse: a
balam
ārogyam
āyuś
ca
rāmasya
viditātmanaḥ
balam
ārogyam
āyuś
ca
rāmasya
vidita
_ātmanaḥ
/
Halfverse: c
āśaṃsate
janaḥ
sarvo
rāṣṭre
puravare
tatʰā
āśaṃsate
janaḥ
sarvo
rāṣṭre
pura-vare
tatʰā
/30/
Verse: 31
Halfverse: a
abʰyantaraś
ca
bāhyaś
ca
paurajānapado
janaḥ
abʰyantaraś
ca
bāhyaś
ca
paura-jānapado
janaḥ
/
Halfverse: c
striyo
vr̥ddʰās
taruṇyaś
ca
sāyaṃprātaḥ
samāhitāḥ
striyo
vr̥ddʰās
taruṇyaś
ca
sāyaṃ-prātaḥ
samāhitāḥ
/31/
Verse: 32
Halfverse: a
sarvān
devān
namasyanti
rāmasyārtʰe
yaśasvinaḥ
sarvān
devān
namasyanti
rāmasya
_artʰe
yaśasvinaḥ
/
Halfverse: c
teṣām
āyācitaṃ
deva
tvatprasādāt
samr̥dʰyatām
teṣām
āyācitaṃ
deva
tvat-prasādāt
samr̥dʰyatām
/32/
Verse: 33
Halfverse: a
rāmam
indīvaraśyāmaṃ
sarvaśatrunibarhaṇam
rāmam
indīvara-śyāmaṃ
sarva-śatru-nibarhaṇam
/
Halfverse: c
paśyāmo
yauvarājyastʰaṃ
tava
rājottamātmajam
paśyāmo
yauvarājyastʰaṃ
tava
rājā
_uttama
_ātmajam
/33/
Verse: 34
Halfverse: a
taṃ
devadevopamam
ātmajaṃ
te
taṃ
devadevopamam
ātmajaṃ
te
taṃ
deva-deva
_upamam
ātmajaṃ
te
taṃ
deva-deva
_upamam
ātmajaṃ
te
/
{Gem}
Halfverse: b
sarvasya
lokasya
hite
niviṣṭam
sarvasya
lokasya
hite
niviṣṭam
sarvasya
lokasya
hite
niviṣṭam
sarvasya
lokasya
hite
niviṣṭam
/
{Gem}
Halfverse: c
hitāya
naḥ
kṣipram
udārajuṣṭaṃ
hitāya
naḥ
kṣipram
udārajuṣṭaṃ
hitāya
naḥ
kṣipram
udāra-juṣṭaṃ
hitāya
naḥ
kṣipram
udāra-juṣṭaṃ
/
{Gem}
Halfverse: d
mudābʰiṣektuṃ
varada
tvam
arhasi
mudābʰiṣektuṃ
varada
tvam
arhasi
mudā
_abʰiṣektuṃ
varada
tvam
arhasi
mudā
_abʰiṣektuṃ
varada
tvam
arhasi
/34/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.