TITUS
Ramayana
Part No. 79
Chapter: 3
Adhyāya
3
Verse: 1
Halfverse: a
teṣām
ajñalipadmāni
pragr̥hītāni
sarvaśaḥ
teṣām
ajñali-padmāni
pragr̥hītāni
sarvaśaḥ
/
Halfverse: c
pratigr̥hyābravīd
rājā
tebʰyaḥ
priyahitaṃ
vacaḥ
pratigr̥hya
_abravīd
rājā
tebʰyaḥ
priya-hitaṃ
vacaḥ
/1/
Verse: 2
Halfverse: a
aho
'smi
paramaprītaḥ
prabʰāvaś
cātulo
mama
aho
_asmi
parama-prītaḥ
prabʰāvaś
ca
_ātulo
mama
/
Halfverse: c
yan
me
jyeṣṭʰaṃ
priyaṃ
putraṃ
yauvarājyastʰam
iccʰatʰa
yan
me
jyeṣṭʰaṃ
priyaṃ
putraṃ
yauvarājyastʰam
iccʰatʰa
/2/
Verse: 3
Halfverse: a
iti
pratyarcya
tān
rājā
brāhmaṇān
idam
abravīt
iti
pratyarcya
tān
rājā
brāhmaṇān
idam
abravīt
/
Halfverse: c
vasiṣṭʰaṃ
vāmadevaṃ
ca
teṣām
evopaśr̥ṇvatām
vasiṣṭʰaṃ
vāmadevaṃ
ca
teṣām
eva
_upaśr̥ṇvatām
/3/
Verse: 4
Halfverse: a
caitraḥ
śrīmān
ayaṃ
māsaḥ
puṇyaḥ
puṣpitakānanaḥ
caitraḥ
śrīmān
ayaṃ
māsaḥ
puṇyaḥ
puṣpita-kānanaḥ
/
Halfverse: c
yauvarājyāya
rāmasya
sarvam
evopakalpyatām
yauvarājyāya
rāmasya
sarvam
eva
_upakalpyatām
/4/
Verse: 5
Halfverse: a
kr̥tam
ity
eva
cābrūtām
abʰigamya
jagatpatim
kr̥tam
ity
eva
ca
_abrūtām
abʰigamya
jagat-patim
/
Halfverse: c
yatʰoktavacanaṃ
prītau
harṣayuktau
dvijarṣabʰau
yatʰā
_ukta-vacanaṃ
prītau
harṣa-yuktau
dvija-r̥ṣabʰau
/5/
Verse: 6
Halfverse: a
tataḥ
sumantraṃ
dyutimān
rājā
vacanam
abravīt
tataḥ
sumantraṃ
dyutimān
rājā
vacanam
abravīt
/
Halfverse: c
rāmaḥ
kr̥tātmā
bʰavatā
śīgʰram
ānīiyatām
iti
rāmaḥ
kr̥ta
_ātmā
bʰavatā
śīgʰram
ānīiyatām
iti
/6/
Verse: 7
Halfverse: a
sa
tatʰeti
pratijñāya
sumantro
rājaśāsanāt
sa
tatʰā
_iti
pratijñāya
sumantro
rāja-śāsanāt
/
Halfverse: c
rāmaṃ
tatrānayāṃ
cakre
ratʰena
ratʰināṃ
varam
rāmaṃ
tatra
_ānayāṃ
cakre
ratʰena
ratʰināṃ
varam
/7/
Verse: 8
Halfverse: a
atʰa
tatra
samāsīnās
tadā
daśaratʰaṃ
nr̥pam
atʰa
tatra
samāsīnās
tadā
daśaratʰaṃ
nr̥pam
/
Halfverse: c
prācyodīcyāḥ
pratīcyāś
ca
dākṣiṇātyāś
ca
bʰūmipāḥ
prācyā
_udīcyāḥ
pratīcyāś
ca
dākṣiṇātyāś
ca
bʰūmipāḥ
/8/
Verse: 9
Halfverse: a
mleccʰāś
cāryāś
ca
ye
cānye
vanaśailāntavāsinaḥ
mleccʰāś
ca
_āryāś
ca
ye
ca
_anye
vana-śaila
_anta-vāsinaḥ
/
Halfverse: c
upāsāṃ
cakrire
sarve
taṃ
devā
iva
vāsavam
upāsāṃ
cakrire
sarve
taṃ
devā
iva
vāsavam
/9/
Verse: 10
Halfverse: a
teṣāṃ
madʰye
sa
rājarṣir
marutām
iva
vāsavaḥ
teṣāṃ
madʰye
sa
rājarṣir
marutām
iva
vāsavaḥ
/
{!}
Halfverse: c
prāsādastʰo
ratʰagataṃ
dadarśāyāntam
ātmajam
prāsādastʰo
ratʰa-gataṃ
dadarśa
_āyāntam
ātmajam
/10/
Verse: 11
Halfverse: a
gandʰarvarājapratimaṃ
loke
vikʰyātapauruṣam
gandʰarva-rāja-pratimaṃ
loke
vikʰyāta-pauruṣam
/
Halfverse: c
dīrgʰabāhuṃ
mahāsattvaṃ
mattamātaṅgagāminam
dīrgʰa-bāhuṃ
mahā-sattvaṃ
matta-mātaṅga-gāminam
/11/
Verse: 12
Halfverse: a
candrakāntānanaṃ
rāmam
atīva
priyadarśanam
candra-kānta
_ānanaṃ
rāmam
atīva
priya-darśanam
/
Halfverse: c
rūpaudāryaguṇaiḥ
puṃsāṃ
dr̥ṣṭicittāpahāriṇam
rūpa
_audārya-guṇaiḥ
puṃsāṃ
dr̥ṣṭi-citta
_apahāriṇam
/12/
Verse: 13
Halfverse: a
gʰarmābʰitaptāḥ
parjanyaṃ
hlādayantam
iva
prajāḥ
gʰarma
_abʰitaptāḥ
parjanyaṃ
hlādayantam
iva
prajāḥ
/
Halfverse: c
na
tatarpa
samāyāntaṃ
paśyamāno
narādʰipaḥ
na
tatarpa
samāyāntaṃ
paśyamāno
nara
_adʰipaḥ
/13/
Verse: 14
Halfverse: a
avatārya
sumantras
taṃ
rāgʰavaṃ
syandanottamāt
avatārya
sumantras
taṃ
rāgʰavaṃ
syandana
_uttamāt
/
Halfverse: c
pituḥ
samīpaṃ
gaccʰantaṃ
prāñjaliḥ
pr̥ṣṭʰato
'nvagāt
pituḥ
samīpaṃ
gaccʰantaṃ
prāñjaliḥ
pr̥ṣṭʰato
_anvagāt
/14/
Verse: 15
Halfverse: a
sa
taṃ
kailāsaśr̥ṅgābʰaṃ
prāsādaṃ
narapuṃgavaḥ
sa
taṃ
kailāsa-śr̥ṅga
_ābʰaṃ
prāsādaṃ
nara-puṃgavaḥ
/
Halfverse: c
āruroha
nr̥paṃ
draṣṭuṃ
saha
sūtena
rāgʰavaḥ
āruroha
nr̥paṃ
draṣṭuṃ
saha
sūtena
rāgʰavaḥ
/15/
Verse: 16
Halfverse: a
sa
prāñjalir
abʰipretya
praṇataḥ
pitur
antike
sa
prāñjalir
abʰipretya
praṇataḥ
pitur
antike
/
Halfverse: c
nāma
svaṃ
śrāvayan
rāmo
vavande
caraṇau
pituḥ
nāma
svaṃ
śrāvayan
rāmo
vavande
caraṇau
pituḥ
/16/
Verse: 17
Halfverse: a
taṃ
dr̥ṣṭvā
praṇataṃ
pārśve
kr̥tāñjalipuṭaṃ
nr̥paḥ
taṃ
dr̥ṣṭvā
praṇataṃ
pārśve
kr̥ta
_añjali-puṭaṃ
nr̥paḥ
/
Halfverse: c
gr̥hyāñjalau
samākr̥ṣya
sasvaje
priyam
ātmajam
gr̥hya
_añjalau
samākr̥ṣya
sasvaje
priyam
ātmajam
/17/
Verse: 18
Halfverse: a
tasmai
cābʰyudyataṃ
śrīmān
maṇikāñcanabʰūṣitam
tasmai
ca
_abʰyudyataṃ
śrīmān
maṇi-kāñcana-bʰūṣitam
/
Halfverse: c
dideśa
rājā
ruciraṃ
rāmāya
paramāsanam
dideśa
rājā
ruciraṃ
rāmāya
parama
_āsanam
/18/
Verse: 19
Halfverse: a
tad
āsanavaraṃ
prāpya
vyadīpayata
rāgʰavaḥ
tad
āsana-varaṃ
prāpya
vyadīpayata
rāgʰavaḥ
/
Halfverse: c
svayeva
prabʰayā
merum
udaye
vimalo
raviḥ
svayā
_iva
prabʰayā
merum
udaye
vimalo
raviḥ
/19/
Verse: 20
Halfverse: a
tena
vibʰrājitā
tatra
sā
sabʰābʰivyarocata
tena
vibʰrājitā
tatra
sā
sabʰā
_abʰivyarocata
/
Halfverse: c
vimalagrahanakṣatrā
śāradī
dyaur
ivendunā
vimala-graha-nakṣatrā
śāradī
dyaur
iva
_indunā
/20/
Verse: 21
Halfverse: a
taṃ
paśyamāno
nr̥patis
tutoṣa
priyam
ātmajam
taṃ
paśyamāno
nr̥patis
tutoṣa
priyam
ātmajam
/
Halfverse: c
alaṃkr̥tam
ivātmānam
ādarśatalasaṃstʰitam
alaṃkr̥tam
iva
_ātmānam
ādarśa-tala-saṃstʰitam
/21/
Verse: 22
Halfverse: a
sa
taṃ
sasmitam
ābʰāṣya
putraṃ
putravatāṃ
varaḥ
sa
taṃ
sasmitam
ābʰāṣya
putraṃ
putravatāṃ
varaḥ
/
Halfverse: c
uvācedaṃ
vaco
rājā
devendram
iva
kaśyapaḥ
uvāca
_idaṃ
vaco
rājā
deva
_indram
iva
kaśyapaḥ
/22/
Verse: 23
Halfverse: a
jyeṣṭʰāyām
asi
me
patnyāṃ
sadr̥śyāṃ
sadr̥śaḥ
sutaḥ
jyeṣṭʰāyām
asi
me
patnyāṃ
sadr̥śyāṃ
sadr̥śaḥ
sutaḥ
/
Halfverse: c
utpannas
tvaṃ
guṇaśreṣṭʰo
mama
rāmātmajaḥ
priyaḥ
utpannas
tvaṃ
guṇa-śreṣṭʰo
mama
rāma
_ātmajaḥ
priyaḥ
/23/
Verse: 24
Halfverse: a
tvayā
yataḥ
prajāś
cemāḥ
svaguṇair
anurañjitāḥ
tvayā
yataḥ
prajāś
ca
_imāḥ
sva-guṇair
anurañjitāḥ
/
Halfverse: c
tasmāt
tvaṃ
puṣyayogena
yauvarājyam
avāpnuhi
tasmāt
tvaṃ
puṣya-yogena
yauvarājyam
avāpnuhi
/24/
Verse: 25
Halfverse: a
kāmatas
tvaṃ
prakr̥tyaiva
vinīto
guṇavān
asi
kāmatas
tvaṃ
prakr̥tyā
_eva
vinīto
guṇavān
asi
/
Halfverse: c
guṇavaty
api
tu
snehāt
putra
vakṣyāmi
te
hitam
guṇavaty
api
tu
snehāt
putra
vakṣyāmi
te
hitam
/25/
Verse: 26
Halfverse: a
bʰūyo
vinayam
āstʰāya
bʰava
nityaṃ
jitendriyaḥ
bʰūyo
vinayam
āstʰāya
bʰava
nityaṃ
jita
_indriyaḥ
/
Halfverse: c
kāmakrodʰasamuttʰāni
tyajetʰā
vyasanāni
ca
kāma-krodʰa-samuttʰāni
tyajetʰā
vyasanāni
ca
/26/
Verse: 27
Halfverse: a
parokṣayā
vartamāno
vr̥ttyā
pratyakṣayā
tatʰā
parokṣayā
vartamāno
vr̥ttyā
pratyakṣayā
tatʰā
/
Halfverse: c
amātyaprabʰr̥tīḥ
sarvāḥ
prakr̥tīś
cānurañjaya
amātya-prabʰr̥tīḥ
sarvāḥ
prakr̥tīś
ca
_anurañjaya
/27/
Verse: 28
Halfverse: a
tuṣṭānuraktaprakr̥tir
yaḥ
pālayati
medinīm
tuṣṭa
_anurakta-prakr̥tir
yaḥ
pālayati
medinīm
/
Halfverse: c
tasya
nandanti
mitrāṇi
labdʰvāmr̥tam
ivāmarāḥ
tasya
nandanti
mitrāṇi
labdʰvā
_amr̥tam
iva
_amarāḥ
/
Halfverse: e
tasmāt
putra
tvam
ātmānaṃ
niyamyaiva
samācara
tasmāt
putra
tvam
ātmānaṃ
niyamya
_eva
samācara
/28/
Verse: 29
Halfverse: a
tac
cʰrutvā
suhr̥das
tasya
rāmasya
priyakāriṇaḥ
tat
śrutvā
suhr̥das
tasya
rāmasya
priya-kāriṇaḥ
/
Halfverse: c
tvaritāḥ
śīgʰram
abʰyetya
kausalyāyai
nyavedayan
tvaritāḥ
śīgʰram
abʰyetya
kausalyāyai
nyavedayan
/29/
Verse: 30
Halfverse: a
sā
hiraṇyaṃ
ca
gāś
caiva
ratnāni
vividʰāni
ca
sā
hiraṇyaṃ
ca
gāś
caiva
ratnāni
vividʰāni
ca
/
Halfverse: c
vyādideśa
priyākʰyebʰyaḥ
kausalyā
pramadottamā
vyādideśa
priya
_ākʰyebʰyaḥ
kausalyā
pramada
_uttamā
/30/
Verse: 31
Halfverse: a
atʰābʰivādya
rājānaṃ
ratʰam
āruhya
rāgʰavaḥ
atʰa
_abʰivādya
rājānaṃ
ratʰam
āruhya
rāgʰavaḥ
/
Halfverse: c
yayau
svaṃ
dyutimad
veśma
janaugʰaiḥ
pratipūjitaḥ
yayau
svaṃ
dyutimad
veśma
jana
_ogʰaiḥ
pratipūjitaḥ
/31/
Verse: 32
Halfverse: a
te
cāpi
paurā
nr̥pater
vacas
tat
te
cāpi
paurā
nr̥pater
vacas
tat
te
ca
_api
paurā
nr̥pater
vacas
tat
te
ca
_api
paurā
nr̥pater
vacas
tat
/
{Gem}
Halfverse: b
cʰrutvā
tadā
lābʰam
iveṣṭam
āpya
cʰrutvā
tadā
lābʰam
iveṣṭam
āpya
śrutvā
tadā
lābʰam
iva
_iṣṭam
āpya
śrutvā
tadā
lābʰam
iva
_iṣṭam
āpya
/
{Gem}
Halfverse: c
narendram
āmantya
gr̥hāṇi
gatvā
narendram
āmantya
gr̥hāṇi
gatvā
nara
_indram
āmantya
gr̥hāṇi
gatvā
nara
_indram
āmantya
gr̥hāṇi
gatvā
/
{Gem}
Halfverse: d
devān
samānarcur
atīva
hr̥ṣṭāḥ
devān
samānarcur
atīva
hr̥ṣṭāḥ
devān
samānarcur
atīva
hr̥ṣṭāḥ
devān
samānarcur
atīva
hr̥ṣṭāḥ
/32/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.