TITUS
Ramayana
Part No. 79
Previous part

Chapter: 3 
Adhyāya 3


Verse: 1 
Halfverse: a    teṣām ajñalipadmāni   pragr̥hītāni sarvaśaḥ
   
teṣām ajñali-padmāni   pragr̥hītāni sarvaśaḥ /
Halfverse: c    
pratigr̥hyābravīd rājā   tebʰyaḥ priyahitaṃ vacaḥ
   
pratigr̥hya_abravīd rājā   tebʰyaḥ priya-hitaṃ vacaḥ /1/

Verse: 2 
Halfverse: a    
aho 'smi paramaprītaḥ   prabʰāvaś cātulo mama
   
aho_asmi parama-prītaḥ   prabʰāvaś ca_ātulo mama /
Halfverse: c    
yan me jyeṣṭʰaṃ priyaṃ putraṃ   yauvarājyastʰam iccʰatʰa
   
yan me jyeṣṭʰaṃ priyaṃ putraṃ   yauvarājyastʰam iccʰatʰa /2/

Verse: 3 
Halfverse: a    
iti pratyarcya tān rājā   brāhmaṇān idam abravīt
   
iti pratyarcya tān rājā   brāhmaṇān idam abravīt /
Halfverse: c    
vasiṣṭʰaṃ vāmadevaṃ ca   teṣām evopaśr̥ṇvatām
   
vasiṣṭʰaṃ vāmadevaṃ ca   teṣām eva_upaśr̥ṇvatām /3/

Verse: 4 
Halfverse: a    
caitraḥ śrīmān ayaṃ māsaḥ   puṇyaḥ puṣpitakānanaḥ
   
caitraḥ śrīmān ayaṃ māsaḥ   puṇyaḥ puṣpita-kānanaḥ /
Halfverse: c    
yauvarājyāya rāmasya   sarvam evopakalpyatām
   
yauvarājyāya rāmasya   sarvam eva_upakalpyatām /4/

Verse: 5 
Halfverse: a    
kr̥tam ity eva cābrūtām   abʰigamya jagatpatim
   
kr̥tam ity eva ca_abrūtām   abʰigamya jagat-patim /
Halfverse: c    
yatʰoktavacanaṃ prītau   harṣayuktau dvijarṣabʰau
   
yatʰā_ukta-vacanaṃ prītau   harṣa-yuktau dvija-r̥ṣabʰau /5/

Verse: 6 
Halfverse: a    
tataḥ sumantraṃ dyutimān   rājā vacanam abravīt
   
tataḥ sumantraṃ dyutimān   rājā vacanam abravīt /
Halfverse: c    
rāmaḥ kr̥tātmā bʰavatā   śīgʰram ānīiyatām iti
   
rāmaḥ kr̥ta_ātmā bʰavatā   śīgʰram ānīiyatām iti /6/

Verse: 7 
Halfverse: a    
sa tatʰeti pratijñāya   sumantro rājaśāsanāt
   
sa tatʰā_iti pratijñāya   sumantro rāja-śāsanāt /
Halfverse: c    
rāmaṃ tatrānayāṃ cakre   ratʰena ratʰināṃ varam
   
rāmaṃ tatra_ānayāṃ cakre   ratʰena ratʰināṃ varam /7/

Verse: 8 
Halfverse: a    
atʰa tatra samāsīnās   tadā daśaratʰaṃ nr̥pam
   
atʰa tatra samāsīnās   tadā daśaratʰaṃ nr̥pam /
Halfverse: c    
prācyodīcyāḥ pratīcyāś ca   dākṣiṇātyāś ca bʰūmipāḥ
   
prācyā_udīcyāḥ pratīcyāś ca   dākṣiṇātyāś ca bʰūmipāḥ /8/

Verse: 9 
Halfverse: a    
mleccʰāś cāryāś ca ye cānye   vanaśailāntavāsinaḥ
   
mleccʰāś ca_āryāś ca ye ca_anye   vana-śaila_anta-vāsinaḥ /
Halfverse: c    
upāsāṃ cakrire sarve   taṃ devā iva vāsavam
   
upāsāṃ cakrire sarve   taṃ devā iva vāsavam /9/

Verse: 10 
Halfverse: a    
teṣāṃ madʰye sa rājarṣir   marutām iva vāsavaḥ
   
teṣāṃ madʰye sa rājarṣir   marutām iva vāsavaḥ / {!}
Halfverse: c    
prāsādastʰo ratʰagataṃ   dadarśāyāntam ātmajam
   
prāsādastʰo ratʰa-gataṃ   dadarśa_āyāntam ātmajam /10/

Verse: 11 
Halfverse: a    
gandʰarvarājapratimaṃ   loke vikʰyātapauruṣam
   
gandʰarva-rāja-pratimaṃ   loke vikʰyāta-pauruṣam /
Halfverse: c    
dīrgʰabāhuṃ mahāsattvaṃ   mattamātaṅgagāminam
   
dīrgʰa-bāhuṃ mahā-sattvaṃ   matta-mātaṅga-gāminam /11/

Verse: 12 
Halfverse: a    
candrakāntānanaṃ rāmam   atīva priyadarśanam
   
candra-kānta_ānanaṃ rāmam   atīva priya-darśanam /
Halfverse: c    
rūpaudāryaguṇaiḥ puṃsāṃ   dr̥ṣṭicittāpahāriṇam
   
rūpa_audārya-guṇaiḥ puṃsāṃ   dr̥ṣṭi-citta_apahāriṇam /12/

Verse: 13 
Halfverse: a    
gʰarmābʰitaptāḥ parjanyaṃ   hlādayantam iva prajāḥ
   
gʰarma_abʰitaptāḥ parjanyaṃ   hlādayantam iva prajāḥ /
Halfverse: c    
na tatarpa samāyāntaṃ   paśyamāno narādʰipaḥ
   
na tatarpa samāyāntaṃ   paśyamāno nara_adʰipaḥ /13/

Verse: 14 
Halfverse: a    
avatārya sumantras taṃ   rāgʰavaṃ syandanottamāt
   
avatārya sumantras taṃ   rāgʰavaṃ syandana_uttamāt /
Halfverse: c    
pituḥ samīpaṃ gaccʰantaṃ   prāñjaliḥ pr̥ṣṭʰato 'nvagāt
   
pituḥ samīpaṃ gaccʰantaṃ   prāñjaliḥ pr̥ṣṭʰato_anvagāt /14/

Verse: 15 
Halfverse: a    
sa taṃ kailāsaśr̥ṅgābʰaṃ   prāsādaṃ narapuṃgavaḥ
   
sa taṃ kailāsa-śr̥ṅga_ābʰaṃ   prāsādaṃ nara-puṃgavaḥ /
Halfverse: c    
āruroha nr̥paṃ draṣṭuṃ   saha sūtena rāgʰavaḥ
   
āruroha nr̥paṃ draṣṭuṃ   saha sūtena rāgʰavaḥ /15/

Verse: 16 
Halfverse: a    
sa prāñjalir abʰipretya   praṇataḥ pitur antike
   
sa prāñjalir abʰipretya   praṇataḥ pitur antike /
Halfverse: c    
nāma svaṃ śrāvayan rāmo   vavande caraṇau pituḥ
   
nāma svaṃ śrāvayan rāmo   vavande caraṇau pituḥ /16/

Verse: 17 
Halfverse: a    
taṃ dr̥ṣṭvā praṇataṃ pārśve   kr̥tāñjalipuṭaṃ nr̥paḥ
   
taṃ dr̥ṣṭvā praṇataṃ pārśve   kr̥ta_añjali-puṭaṃ nr̥paḥ /
Halfverse: c    
gr̥hyāñjalau samākr̥ṣya   sasvaje priyam ātmajam
   
gr̥hya_añjalau samākr̥ṣya   sasvaje priyam ātmajam /17/

Verse: 18 
Halfverse: a    
tasmai cābʰyudyataṃ śrīmān   maṇikāñcanabʰūṣitam
   
tasmai ca_abʰyudyataṃ śrīmān   maṇi-kāñcana-bʰūṣitam /
Halfverse: c    
dideśa rājā ruciraṃ   rāmāya paramāsanam
   
dideśa rājā ruciraṃ   rāmāya parama_āsanam /18/

Verse: 19 
Halfverse: a    
tad āsanavaraṃ prāpya   vyadīpayata rāgʰavaḥ
   
tad āsana-varaṃ prāpya   vyadīpayata rāgʰavaḥ /
Halfverse: c    
svayeva prabʰayā merum   udaye vimalo raviḥ
   
svayā_iva prabʰayā merum   udaye vimalo raviḥ /19/

Verse: 20 
Halfverse: a    
tena vibʰrājitā tatra    sabʰābʰivyarocata
   
tena vibʰrājitā tatra    sabʰā_abʰivyarocata /
Halfverse: c    
vimalagrahanakṣatrā   śāradī dyaur ivendunā
   
vimala-graha-nakṣatrā   śāradī dyaur iva_indunā /20/

Verse: 21 
Halfverse: a    
taṃ paśyamāno nr̥patis   tutoṣa priyam ātmajam
   
taṃ paśyamāno nr̥patis   tutoṣa priyam ātmajam /
Halfverse: c    
alaṃkr̥tam ivātmānam   ādarśatalasaṃstʰitam
   
alaṃkr̥tam iva_ātmānam   ādarśa-tala-saṃstʰitam /21/

Verse: 22 
Halfverse: a    
sa taṃ sasmitam ābʰāṣya   putraṃ putravatāṃ varaḥ
   
sa taṃ sasmitam ābʰāṣya   putraṃ putravatāṃ varaḥ /
Halfverse: c    
uvācedaṃ vaco rājā   devendram iva kaśyapaḥ
   
uvāca_idaṃ vaco rājā   deva_indram iva kaśyapaḥ /22/

Verse: 23 
Halfverse: a    
jyeṣṭʰāyām asi me patnyāṃ   sadr̥śyāṃ sadr̥śaḥ sutaḥ
   
jyeṣṭʰāyām asi me patnyāṃ   sadr̥śyāṃ sadr̥śaḥ sutaḥ /
Halfverse: c    
utpannas tvaṃ guṇaśreṣṭʰo   mama rāmātmajaḥ priyaḥ
   
utpannas tvaṃ guṇa-śreṣṭʰo   mama rāma_ātmajaḥ priyaḥ /23/

Verse: 24 
Halfverse: a    
tvayā yataḥ prajāś cemāḥ   svaguṇair anurañjitāḥ
   
tvayā yataḥ prajāś ca_imāḥ   sva-guṇair anurañjitāḥ /
Halfverse: c    
tasmāt tvaṃ puṣyayogena   yauvarājyam avāpnuhi
   
tasmāt tvaṃ puṣya-yogena   yauvarājyam avāpnuhi /24/

Verse: 25 
Halfverse: a    
kāmatas tvaṃ prakr̥tyaiva   vinīto guṇavān asi
   
kāmatas tvaṃ prakr̥tyā_eva   vinīto guṇavān asi /
Halfverse: c    
guṇavaty api tu snehāt   putra vakṣyāmi te hitam
   
guṇavaty api tu snehāt   putra vakṣyāmi te hitam /25/

Verse: 26 
Halfverse: a    
bʰūyo vinayam āstʰāya   bʰava nityaṃ jitendriyaḥ
   
bʰūyo vinayam āstʰāya   bʰava nityaṃ jita_indriyaḥ /
Halfverse: c    
kāmakrodʰasamuttʰāni   tyajetʰā vyasanāni ca
   
kāma-krodʰa-samuttʰāni   tyajetʰā vyasanāni ca /26/

Verse: 27 
Halfverse: a    
parokṣayā vartamāno   vr̥ttyā pratyakṣayā tatʰā
   
parokṣayā vartamāno   vr̥ttyā pratyakṣayā tatʰā /
Halfverse: c    
amātyaprabʰr̥tīḥ sarvāḥ   prakr̥tīś cānurañjaya
   
amātya-prabʰr̥tīḥ sarvāḥ   prakr̥tīś ca_anurañjaya /27/

Verse: 28 
Halfverse: a    
tuṣṭānuraktaprakr̥tir   yaḥ pālayati medinīm
   
tuṣṭa_anurakta-prakr̥tir   yaḥ pālayati medinīm /
Halfverse: c    
tasya nandanti mitrāṇi   labdʰvāmr̥tam ivāmarāḥ
   
tasya nandanti mitrāṇi   labdʰvā_amr̥tam iva_amarāḥ /
Halfverse: e    
tasmāt putra tvam ātmānaṃ   niyamyaiva samācara
   
tasmāt putra tvam ātmānaṃ   niyamya_eva samācara /28/

Verse: 29 
Halfverse: a    
tac cʰrutvā suhr̥das tasya   rāmasya priyakāriṇaḥ
   
tat śrutvā suhr̥das tasya   rāmasya priya-kāriṇaḥ /
Halfverse: c    
tvaritāḥ śīgʰram abʰyetya   kausalyāyai nyavedayan
   
tvaritāḥ śīgʰram abʰyetya   kausalyāyai nyavedayan /29/

Verse: 30 
Halfverse: a    
hiraṇyaṃ ca gāś caiva   ratnāni vividʰāni ca
   
hiraṇyaṃ ca gāś caiva   ratnāni vividʰāni ca /
Halfverse: c    
vyādideśa priyākʰyebʰyaḥ   kausalyā pramadottamā
   
vyādideśa priya_ākʰyebʰyaḥ   kausalyā pramada_uttamā /30/

Verse: 31 
Halfverse: a    
atʰābʰivādya rājānaṃ   ratʰam āruhya rāgʰavaḥ
   
atʰa_abʰivādya rājānaṃ   ratʰam āruhya rāgʰavaḥ /
Halfverse: c    
yayau svaṃ dyutimad veśma   janaugʰaiḥ pratipūjitaḥ
   
yayau svaṃ dyutimad veśma   jana_ogʰaiḥ pratipūjitaḥ /31/

Verse: 32 


Halfverse: a    
te cāpi paurā nr̥pater vacas tat    te cāpi paurā nr̥pater vacas tat
   
te ca_api paurā nr̥pater vacas tat    te ca_api paurā nr̥pater vacas tat / {Gem}
Halfverse: b    
cʰrutvā tadā lābʰam iveṣṭam āpya    cʰrutvā tadā lābʰam iveṣṭam āpya
   
śrutvā tadā lābʰam iva_iṣṭam āpya    śrutvā tadā lābʰam iva_iṣṭam āpya / {Gem}
Halfverse: c    
narendram āmantya gr̥hāṇi gatvā    narendram āmantya gr̥hāṇi gatvā
   
nara_indram āmantya gr̥hāṇi gatvā    nara_indram āmantya gr̥hāṇi gatvā / {Gem}
Halfverse: d    
devān samānarcur atīva hr̥ṣṭāḥ    devān samānarcur atīva hr̥ṣṭāḥ
   
devān samānarcur atīva hr̥ṣṭāḥ    devān samānarcur atīva hr̥ṣṭāḥ /32/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.