TITUS
Ramayana
Part No. 80
Previous part

Chapter: 4 
Adhyāya 4


Verse: 1 
Halfverse: a    gateṣv atʰa nr̥po bʰūyaḥ   paureṣu saha mantribʰiḥ
   
gateṣv atʰa nr̥po bʰūyaḥ   paureṣu saha mantribʰiḥ /
Halfverse: c    
mantrayitvā tataś cakre   niścayajñaḥ sa niścayam
   
mantrayitvā tataś cakre   niścayajñaḥ sa niścayam /1/

Verse: 2 
Halfverse: a    
śva eva puṣyo bʰavitā   śvo 'bʰiṣecyeta me sutaḥ
   
śva eva puṣyo bʰavitā   śvo_abʰiṣecyeta me sutaḥ /
Halfverse: c    
rāmo rājīvatāmrākṣo   yauvarājya iti prabʰuḥ
   
rāmo rājīva-tāmra_akṣo   yauvarājya iti prabʰuḥ /2/

Verse: 3 
Halfverse: a    
atʰāntargr̥ham āviśya   rājā daśaratʰas tadā
   
atʰa_antar-gr̥ham āviśya   rājā daśaratʰas tadā /
Halfverse: c    
sūtam ājñāpayām āsa   rāmaṃ punar ihānaya
   
sūtam ājñāpayām āsa   rāmaṃ punar iha_ānaya /3/

Verse: 4 
Halfverse: a    
pratigr̥hya sa tadvākyaṃ   sūtaḥ punar upāyayau
   
pratigr̥hya sa tad-vākyaṃ   sūtaḥ punar upāyayau /
Halfverse: c    
rāmasya bʰavanaṃ śīgʰraṃ   rāmam ānayituṃ punaḥ
   
rāmasya bʰavanaṃ śīgʰraṃ   rāmam ānayituṃ punaḥ /4/

Verse: 5 
Halfverse: a    
dvāḥstʰair āveditaṃ tasya   rāmāyāgamanaṃ punaḥ
   
dvāḥstʰair āveditaṃ tasya   rāmāya_āgamanaṃ punaḥ /
Halfverse: c    
śrutvaiva cāpi rāmas taṃ   prāptaṃ śaṅkānvito 'bʰavat
   
śrutvā_eva ca_api rāmas taṃ   prāptaṃ śaṅkā_anvito_abʰavat /5/

Verse: 6 
Halfverse: a    
praveśya cainaṃ tvaritaṃ   rāmo vacanam abravīt
   
praveśya ca_enaṃ tvaritaṃ   rāmo vacanam abravīt /
Halfverse: c    
yad āgamanakr̥tyaṃ te   bʰūyas tad brūhy aśeṣataḥ
   
yad āgamana-kr̥tyaṃ te   bʰūyas tad brūhy aśeṣataḥ /6/

Verse: 7 
Halfverse: a    
tam uvāca tataḥ sūto   rājā tvāṃ draṣṭum iccʰati
   
tam uvāca tataḥ sūto   rājā tvāṃ draṣṭum iccʰati /
Halfverse: c    
śrutvā pramāṇam atra tvaṃ   gamanāyetarāya
   
śrutvā pramāṇam atra tvaṃ   gamanāya_itarāya /7/

Verse: 8 
Halfverse: a    
iti sūtavacaḥ śrutvā   rāmo 'tʰa tvarayānvitaḥ
   
iti sūta-vacaḥ śrutvā   rāmo_atʰa tvarayā_anvitaḥ /
Halfverse: c    
prayayau rājabʰavanaṃ   punar draṣṭuṃ nareśvaram
   
prayayau rāja-bʰavanaṃ   punar draṣṭuṃ nara_īśvaram /8/

Verse: 9 
Halfverse: a    
taṃ śrutvā samanuprāptaṃ   rāmaṃ daśaratʰo nr̥paḥ
   
taṃ śrutvā samanuprāptaṃ   rāmaṃ daśaratʰo nr̥paḥ /
Halfverse: c    
praveśayām āsa gr̥haṃ   vivikṣuḥ priyam uttamam
   
praveśayām āsa gr̥haṃ   vivikṣuḥ priyam uttamam /9/

Verse: 10 
Halfverse: a    
praviśann eva ca śrīmān   rāgʰavo bʰavanaṃ pituḥ
   
praviśann eva ca śrīmān   rāgʰavo bʰavanaṃ pituḥ /
Halfverse: c    
dadarśa pitaraṃ dūrāt   praṇipatya kr̥tāñjaliḥ
   
dadarśa pitaraṃ dūrāt   praṇipatya kr̥ta_añjaliḥ /10/

Verse: 11 
Halfverse: a    
praṇamantaṃ samuttʰāpya   taṃ pariṣvajya bʰūmipaḥ
   
praṇamantaṃ samuttʰāpya   taṃ pariṣvajya bʰūmipaḥ /
Halfverse: c    
pradiśya cāsmai ruciram   āsanaṃ punar abravīt
   
pradiśya ca_asmai ruciram   āsanaṃ punar abravīt /11/

Verse: 12 
Halfverse: a    
rāma vr̥ddʰo 'smi dīrgʰāyur   bʰuktā bʰogā mayepsitāḥ
   
rāma vr̥ddʰo_asmi dīrgʰa_āyur   bʰuktā bʰogā mayā_īpsitāḥ /
Halfverse: c    
annavadbʰiḥ kratuśatais   tatʰeṣṭaṃ bʰūridakṣiṇaiḥ
   
annavadbʰiḥ kratu-śatais   tatʰā_iṣṭaṃ bʰūri-dakṣiṇaiḥ /12/

Verse: 13 
Halfverse: a    
jātam iṣṭam apatyaṃ me   tvam adyānupamaṃ bʰuvi
   
jātam iṣṭam apatyaṃ me   tvam adya_anupamaṃ bʰuvi /
Halfverse: c    
dattam iṣṭam adʰītaṃ ca   mayā puruṣasattama
   
dattam iṣṭam adʰītaṃ ca   mayā puruṣa-sattama /13/

Verse: 14 
Halfverse: a    
anubʰūtāni ceṣṭāni   mayā vīra sukʰāni ca
   
anubʰūtāni ca_iṣṭāni   mayā vīra sukʰāni ca /
Halfverse: c    
devarṣi pitr̥viprāṇām   anr̥ṇo 'smi tatʰātmanaḥ
   
deva-r̥ṣi pitr̥-viprāṇām   anr̥ṇo_asmi tatʰā_ātmanaḥ /14/

Verse: 15 
Halfverse: a    
na kiṃ cin mama kartavyaṃ   tavānyatrābʰiṣecanāt
   
na kiṃcin mama kartavyaṃ   tava_anyatra_abʰiṣecanāt /
Halfverse: c    
ato yat tvām ahaṃ brūyāṃ   tan me tvaṃ kartum arhasi
   
ato yat tvām ahaṃ brūyāṃ   tan me tvaṃ kartum arhasi /15/

Verse: 16 
Halfverse: a    
adya prakr̥tayaḥ sarvās   tvām iccʰanti narādʰipam
   
adya prakr̥tayaḥ sarvās   tvām iccʰanti nara_adʰipam /
Halfverse: c    
atas tvāṃ yuvarājānam   abʰiṣekṣyāmi putraka
   
atas tvāṃ yuva-rājānam   abʰiṣekṣyāmi putraka /16/

Verse: 17 
Halfverse: a    
api cādyāśubʰān rāma   svapnān paśyāmi dāruṇān
   
api ca_adya_aśubʰān rāma   svapnān paśyāmi dāruṇān /
Halfverse: c    
sanirgʰātā maholkāś ca   patantīha mahāsvanāḥ
   
sanirgʰātā mahā_ulkāś ca   patanti_iha mahā-svanāḥ /17/

Verse: 18 
Halfverse: a    
avaṣṭabdʰaṃ ca me rāma   nakṣatraṃ dāruṇair grahaiḥ
   
avaṣṭabdʰaṃ ca me rāma   nakṣatraṃ dāruṇaiḥ grahaiḥ /
Halfverse: c    
āvedayanti daivajñāḥ   sūryāṅgārakarāhubʰiḥ
   
āvedayanti daivajñāḥ   sūrya_aṅgāraka-rāhubʰiḥ /18/

Verse: 19 
Halfverse: a    
prāyeṇa hi nimittānām   īdr̥śānāṃ samudbʰave
   
prāyeṇa hi nimittānām   īdr̥śānāṃ samudbʰave /
Halfverse: c    
rājā mr̥tyum āpnoti   gʰorāṃ vāpadam r̥ccʰati
   
rājā mr̥tyum āpnoti   gʰorāṃ _āpadam r̥ccʰati /19/

Verse: 20 
Halfverse: a    
tad yāvad eva me ceto   na vimuhyati rāgʰava
   
tad yāvad eva me ceto   na vimuhyati rāgʰava /
Halfverse: c    
tāvad evābʰiṣiñcasva   calā hi prāṇināṃ matiḥ
   
tāvad eva_abʰiṣiñcasva   calā hi prāṇināṃ matiḥ /20/

Verse: 21 
Halfverse: a    
adya candro 'bʰyupagataḥ   puṣyāt pūrvaṃ punar vasum
   
adya candro_abʰyupagataḥ   puṣyāt pūrvaṃ punar vasum /
Halfverse: c    
śvaḥ puṣya yogaṃ niyataṃ   vakṣyante daivacintakāḥ
   
śvaḥ puṣya yogaṃ niyataṃ   vakṣyante daiva-cintakāḥ /21/

Verse: 22 
Halfverse: a    
tatra puṣye 'bʰiṣiñcasva   manas tvarayatīva mām
   
tatra puṣye_abʰiṣiñcasva   manas tvarayati_iva mām /
Halfverse: c    
śvas tvāham abʰiṣekṣyāmi   yauvarājye paraṃtapa
   
śvas tvā_aham abʰiṣekṣyāmi   yauvarājye paraṃ-tapa /22/

Verse: 23 
Halfverse: a    
tasmāt tvayādya vratinā   niśeyaṃ niyatātmanā
   
tasmāt tvayā_adya vratinā   niśeyaṃ niyata_ātmanā /
Halfverse: c    
saha vadʰvopavastavyā   darbʰaprastaraśāyinā
   
saha vadʰvā_upavastavyā   darbʰa-prastara-śāyinā /23/

Verse: 24 
Halfverse: a    
suhr̥daś cāpramattās tvāṃ   rakṣantv adya samantataḥ
   
suhr̥daś ca_apramattās tvāṃ   rakṣantv adya samantataḥ /
Halfverse: c    
bʰavanti bahuvigʰnāni   kāryāṇy evaṃvidʰāni hi
   
bʰavanti bahu-vigʰnāni   kāryāṇy evaṃ-vidʰāni hi /24/

Verse: 25 
Halfverse: a    
viproṣitaś ca bʰarato   yāvad eva purād itaḥ
   
viproṣitaś ca bʰarato   yāvad eva purād itaḥ /
Halfverse: c    
tāvad evābʰiṣekas te   prāptakālo mato mama
   
tāvad eva_abʰiṣekas te   prāpta-kālo mato mama /25/

Verse: 26 
Halfverse: a    
kāmaṃ kʰalu satāṃ vr̥tte   bʰrātā te bʰarataḥ stʰitaḥ
   
kāmaṃ kʰalu satāṃ vr̥tte   bʰrātā te bʰarataḥ stʰitaḥ /
Halfverse: c    
jyeṣṭʰānuvartī dʰarmātmā   sānukrośo jitendriyaḥ
   
jyeṣṭʰa_anuvartī dʰarma_ātmā   sānukrośo jita_indriyaḥ /26/

Verse: 27 
Halfverse: a    
kiṃ tu cittaṃ manuṣyāṇām   anityam iti me matiḥ
   
kiṃ tu cittaṃ manuṣyāṇām   anityam iti me matiḥ /
Halfverse: c    
satāṃ ca dʰarmanityānāṃ   kr̥taśobʰi ca rāgʰava
   
satāṃ ca dʰarma-nityānāṃ   kr̥ta-śobʰi ca rāgʰava /27/

Verse: 28 
Halfverse: a    
ity uktaḥ so 'bʰyanujñātaḥ   śvobʰāviny abʰiṣecane
   
ity uktaḥ so_abʰyanujñātaḥ   śvo-bʰāviny abʰiṣecane /
Halfverse: c    
vrajeti rāmaḥ pitaram   abʰivādyābʰyayād gr̥ham
   
vraja_iti rāmaḥ pitaram   abʰivādya_abʰyayād gr̥ham /28/

Verse: 29 
Halfverse: a    
praviśya cātmano veśma   rājñoddiṣṭe 'bʰiṣecane
   
praviśya ca_ātmano veśma   rājñā_uddiṣṭe_abʰiṣecane /
Halfverse: c    
tasmin kṣaṇe vinirgatya   mātur antaḥpuraṃ yayau
   
tasmin kṣaṇe vinirgatya   mātur antaḥ-puraṃ yayau /29/

Verse: 30 
Halfverse: a    
tatra tāṃ pravaṇām eva   mātaraṃ kṣaumavāsinīm
   
tatra tāṃ pravaṇām eva   mātaraṃ kṣauma-vāsinīm /
Halfverse: c    
vāgyatāṃ devatāgāre   dadarśa yācatīṃ śriyam
   
vāg-yatāṃ devatā_āgāre   dadarśa yācatīṃ śriyam /30/

Verse: 31 
Halfverse: a    
prāg eva cāgatā tatra   sumitrā lakṣmaṇas tatʰā
   
prāg eva ca_āgatā tatra   sumitrā lakṣmaṇas tatʰā /
Halfverse: c    
sītā cānāyitā śrutvā   priyaṃ rāmābʰiṣecanam
   
sītā ca_ānāyitā śrutvā   priyaṃ rāma_abʰiṣecanam /31/

Verse: 32 
Halfverse: a    
tasmin kāle hi kausalyā   tastʰāv āmīlitekṣaṇā
   
tasmin kāle hi kausalyā   tastʰāv āmīlita_īkṣaṇā /
Halfverse: c    
sumitrayānvāsyamānā   sītayā lakṣmaṇena ca
   
sumitrayā_anvāsyamānā   sītayā lakṣmaṇena ca /32/

Verse: 33 
Halfverse: a    
śrutvā puṣyeṇa putrasya   yauvarājyābʰiṣecanam
   
śrutvā puṣyeṇa putrasya   yauvarājya_abʰiṣecanam /
Halfverse: c    
prāṇāyāmena puruṣaṃ   dʰyāyamānā janārdanam
   
prāṇa_āyāmena puruṣaṃ   dʰyāyamānā jana_ardanam /33/

Verse: 34 
Halfverse: a    
tatʰā saniyamām eva   so 'bʰigamyābʰivādya ca
   
tatʰā saniyamām eva   so_abʰigamya_abʰivādya ca /
Halfverse: c    
uvāca vacanaṃ rāmo   harṣayaṃs tām idaṃ tadā
   
uvāca vacanaṃ rāmo   harṣayaṃs tām idaṃ tadā /34/

Verse: 35 
Halfverse: a    
amba pitrā niyukto 'smi   prajāpālanakarmaṇi
   
amba pitrā niyukto_asmi   prajā-pālana-karmaṇi /
Halfverse: c    
bʰavitā śvo 'bʰiṣeko me   yatʰā me śāsanaṃ pituḥ
   
bʰavitā śvo_abʰiṣeko me   yatʰā me śāsanaṃ pituḥ /35/

Verse: 36 
Halfverse: a    
sītayāpy upavastavyā   rajanīyaṃ mayā saha
   
sītayā_apy upavastavyā   rajanī_iyaṃ mayā saha /
Halfverse: c    
evam r̥tvigupādʰyāyaiḥ   saha mām uktavān pitā
   
evam r̥tvig-upādʰyāyaiḥ   saha mām uktavān pitā /36/

Verse: 37 
Halfverse: a    
yāni yāny atra yogyāni   śvobʰāviny abʰiṣecane
   
yāni yāny atra yogyāni   śvo-bʰāviny abʰiṣecane /
Halfverse: c    
tāni me maṅgalāny adya   vaidehyāś caiva kāraya
   
tāni me maṅgalāny adya   vaidehyāś caiva kāraya /37/

Verse: 38 
Halfverse: a    
etac cʰrutvā tu kausalyā   cirakālābʰikāṅkṣitam
   
etat śrutvā tu kausalyā   cira-kāla_abʰikāṅkṣitam /
Halfverse: c    
harṣabāṣpakalaṃ vākyam   idaṃ rāmam abʰāṣata
   
harṣa-bāṣpa-kalaṃ vākyam   idaṃ rāmam abʰāṣata /38/

Verse: 39 
Halfverse: a    
vatsa rāma ciraṃ jīva   hatās te paripantʰinaḥ
   
vatsa rāma ciraṃ jīva   hatās te paripantʰinaḥ /
Halfverse: c    
jñātīn me tvaṃ śriyā yuktaḥ   sumitrāyāś ca nandaya
   
jñātīn me tvaṃ śriyā yuktaḥ   sumitrāyāś ca nandaya /39/

Verse: 40 
Halfverse: a    
kalyāṇe bata nakṣatre   mayi jāto 'si putraka
   
kalyāṇe bata nakṣatre   mayi jāto_asi putraka /
Halfverse: c    
yena tvayā daśaratʰo   guṇair ārādʰitaḥ pitā
   
yena tvayā daśaratʰo   guṇair ārādʰitaḥ pitā /40/

Verse: 41 
Halfverse: a    
amogʰaṃ bata me kṣāntaṃ   puruṣe puṣkarekṣaṇe
   
amogʰaṃ bata me kṣāntaṃ   puruṣe puṣkara_īkṣaṇe /
Halfverse: c    
yeyam ikṣvākurājyaśrīḥ   putra tvāṃ saṃśrayiṣyati
   
_iyam ikṣvāku-rājya-śrīḥ   putra tvāṃ saṃśrayiṣyati /41/

Verse: 42 
Halfverse: a    
ity evam ukto mātredaṃ   rāmo bʰāratam abravīt
   
ity evam ukto mātrā_idaṃ   rāmo bʰāratam abravīt /
Halfverse: c    
prāñjaliṃ prahvam āsīnam   abʰivīkṣya smayann iva
   
prāñjaliṃ prahvam āsīnam   abʰivīkṣya smayann iva /42/

Verse: 43 
Halfverse: a    
lakṣmaṇemāṃ mayā sārdʰaṃ   praśādʰi tvaṃ vasuṃdʰarām
   
lakṣmaṇa_imāṃ mayā sārdʰaṃ   praśādʰi tvaṃ vasuṃdʰarām /
Halfverse: c    
dvitīyaṃ me 'ntarātmānaṃ   tvām iyaṃ śrīr upastʰitā
   
dvitīyaṃ me_antar-ātmānaṃ   tvām iyaṃ śrīr upastʰitā /43/

Verse: 44 
Halfverse: a    
saumitre bʰuṅkṣva bʰogāṃs tvam   iṣṭān rājyapʰalāni ca
   
saumitre bʰuṅkṣva bʰogāṃs tvam   iṣṭān rājya-pʰalāni ca /
Halfverse: c    
jīvitaṃ ca hi rājyaṃ ca   tvadartʰam abʰikāmaye
   
jīvitaṃ ca hi rājyaṃ ca   tvad-artʰam abʰikāmaye /44/

Verse: 45 
Halfverse: a    
ity uktvā lakṣmaṇaṃ rāmo   mātarāv abʰivādya ca
   
ity uktvā lakṣmaṇaṃ rāmo   mātarāv abʰivādya ca /
Halfverse: c    
abʰyanujñāpya sītāṃ ca   jagāma svaṃ niveśanam
   
abʰyanujñāpya sītāṃ ca   jagāma svaṃ niveśanam /45/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.