TITUS
Ramayana
Part No. 80
Chapter: 4
Adhyāya
4
Verse: 1
Halfverse: a
gateṣv
atʰa
nr̥po
bʰūyaḥ
paureṣu
saha
mantribʰiḥ
gateṣv
atʰa
nr̥po
bʰūyaḥ
paureṣu
saha
mantribʰiḥ
/
Halfverse: c
mantrayitvā
tataś
cakre
niścayajñaḥ
sa
niścayam
mantrayitvā
tataś
cakre
niścayajñaḥ
sa
niścayam
/1/
Verse: 2
Halfverse: a
śva
eva
puṣyo
bʰavitā
śvo
'bʰiṣecyeta
me
sutaḥ
śva
eva
puṣyo
bʰavitā
śvo
_abʰiṣecyeta
me
sutaḥ
/
Halfverse: c
rāmo
rājīvatāmrākṣo
yauvarājya
iti
prabʰuḥ
rāmo
rājīva-tāmra
_akṣo
yauvarājya
iti
prabʰuḥ
/2/
Verse: 3
Halfverse: a
atʰāntargr̥ham
āviśya
rājā
daśaratʰas
tadā
atʰa
_antar-gr̥ham
āviśya
rājā
daśaratʰas
tadā
/
Halfverse: c
sūtam
ājñāpayām
āsa
rāmaṃ
punar
ihānaya
sūtam
ājñāpayām
āsa
rāmaṃ
punar
iha
_ānaya
/3/
Verse: 4
Halfverse: a
pratigr̥hya
sa
tadvākyaṃ
sūtaḥ
punar
upāyayau
pratigr̥hya
sa
tad-vākyaṃ
sūtaḥ
punar
upāyayau
/
Halfverse: c
rāmasya
bʰavanaṃ
śīgʰraṃ
rāmam
ānayituṃ
punaḥ
rāmasya
bʰavanaṃ
śīgʰraṃ
rāmam
ānayituṃ
punaḥ
/4/
Verse: 5
Halfverse: a
dvāḥstʰair
āveditaṃ
tasya
rāmāyāgamanaṃ
punaḥ
dvāḥstʰair
āveditaṃ
tasya
rāmāya
_āgamanaṃ
punaḥ
/
Halfverse: c
śrutvaiva
cāpi
rāmas
taṃ
prāptaṃ
śaṅkānvito
'bʰavat
śrutvā
_eva
ca
_api
rāmas
taṃ
prāptaṃ
śaṅkā
_anvito
_abʰavat
/5/
Verse: 6
Halfverse: a
praveśya
cainaṃ
tvaritaṃ
rāmo
vacanam
abravīt
praveśya
ca
_enaṃ
tvaritaṃ
rāmo
vacanam
abravīt
/
Halfverse: c
yad
āgamanakr̥tyaṃ
te
bʰūyas
tad
brūhy
aśeṣataḥ
yad
āgamana-kr̥tyaṃ
te
bʰūyas
tad
brūhy
aśeṣataḥ
/6/
Verse: 7
Halfverse: a
tam
uvāca
tataḥ
sūto
rājā
tvāṃ
draṣṭum
iccʰati
tam
uvāca
tataḥ
sūto
rājā
tvāṃ
draṣṭum
iccʰati
/
Halfverse: c
śrutvā
pramāṇam
atra
tvaṃ
gamanāyetarāya
vā
śrutvā
pramāṇam
atra
tvaṃ
gamanāya
_itarāya
vā
/7/
Verse: 8
Halfverse: a
iti
sūtavacaḥ
śrutvā
rāmo
'tʰa
tvarayānvitaḥ
iti
sūta-vacaḥ
śrutvā
rāmo
_atʰa
tvarayā
_anvitaḥ
/
Halfverse: c
prayayau
rājabʰavanaṃ
punar
draṣṭuṃ
nareśvaram
prayayau
rāja-bʰavanaṃ
punar
draṣṭuṃ
nara
_īśvaram
/8/
Verse: 9
Halfverse: a
taṃ
śrutvā
samanuprāptaṃ
rāmaṃ
daśaratʰo
nr̥paḥ
taṃ
śrutvā
samanuprāptaṃ
rāmaṃ
daśaratʰo
nr̥paḥ
/
Halfverse: c
praveśayām
āsa
gr̥haṃ
vivikṣuḥ
priyam
uttamam
praveśayām
āsa
gr̥haṃ
vivikṣuḥ
priyam
uttamam
/9/
Verse: 10
Halfverse: a
praviśann
eva
ca
śrīmān
rāgʰavo
bʰavanaṃ
pituḥ
praviśann
eva
ca
śrīmān
rāgʰavo
bʰavanaṃ
pituḥ
/
Halfverse: c
dadarśa
pitaraṃ
dūrāt
praṇipatya
kr̥tāñjaliḥ
dadarśa
pitaraṃ
dūrāt
praṇipatya
kr̥ta
_añjaliḥ
/10/
Verse: 11
Halfverse: a
praṇamantaṃ
samuttʰāpya
taṃ
pariṣvajya
bʰūmipaḥ
praṇamantaṃ
samuttʰāpya
taṃ
pariṣvajya
bʰūmipaḥ
/
Halfverse: c
pradiśya
cāsmai
ruciram
āsanaṃ
punar
abravīt
pradiśya
ca
_asmai
ruciram
āsanaṃ
punar
abravīt
/11/
Verse: 12
Halfverse: a
rāma
vr̥ddʰo
'smi
dīrgʰāyur
bʰuktā
bʰogā
mayepsitāḥ
rāma
vr̥ddʰo
_asmi
dīrgʰa
_āyur
bʰuktā
bʰogā
mayā
_īpsitāḥ
/
Halfverse: c
annavadbʰiḥ
kratuśatais
tatʰeṣṭaṃ
bʰūridakṣiṇaiḥ
annavadbʰiḥ
kratu-śatais
tatʰā
_iṣṭaṃ
bʰūri-dakṣiṇaiḥ
/12/
Verse: 13
Halfverse: a
jātam
iṣṭam
apatyaṃ
me
tvam
adyānupamaṃ
bʰuvi
jātam
iṣṭam
apatyaṃ
me
tvam
adya
_anupamaṃ
bʰuvi
/
Halfverse: c
dattam
iṣṭam
adʰītaṃ
ca
mayā
puruṣasattama
dattam
iṣṭam
adʰītaṃ
ca
mayā
puruṣa-sattama
/13/
Verse: 14
Halfverse: a
anubʰūtāni
ceṣṭāni
mayā
vīra
sukʰāni
ca
anubʰūtāni
ca
_iṣṭāni
mayā
vīra
sukʰāni
ca
/
Halfverse: c
devarṣi
pitr̥viprāṇām
anr̥ṇo
'smi
tatʰātmanaḥ
deva-r̥ṣi
pitr̥-viprāṇām
anr̥ṇo
_asmi
tatʰā
_ātmanaḥ
/14/
Verse: 15
Halfverse: a
na
kiṃ
cin
mama
kartavyaṃ
tavānyatrābʰiṣecanāt
na
kiṃcin
mama
kartavyaṃ
tava
_anyatra
_abʰiṣecanāt
/
Halfverse: c
ato
yat
tvām
ahaṃ
brūyāṃ
tan
me
tvaṃ
kartum
arhasi
ato
yat
tvām
ahaṃ
brūyāṃ
tan
me
tvaṃ
kartum
arhasi
/15/
Verse: 16
Halfverse: a
adya
prakr̥tayaḥ
sarvās
tvām
iccʰanti
narādʰipam
adya
prakr̥tayaḥ
sarvās
tvām
iccʰanti
nara
_adʰipam
/
Halfverse: c
atas
tvāṃ
yuvarājānam
abʰiṣekṣyāmi
putraka
atas
tvāṃ
yuva-rājānam
abʰiṣekṣyāmi
putraka
/16/
Verse: 17
Halfverse: a
api
cādyāśubʰān
rāma
svapnān
paśyāmi
dāruṇān
api
ca
_adya
_aśubʰān
rāma
svapnān
paśyāmi
dāruṇān
/
Halfverse: c
sanirgʰātā
maholkāś
ca
patantīha
mahāsvanāḥ
sanirgʰātā
mahā
_ulkāś
ca
patanti
_iha
mahā-svanāḥ
/17/
Verse: 18
Halfverse: a
avaṣṭabdʰaṃ
ca
me
rāma
nakṣatraṃ
dāruṇair
grahaiḥ
avaṣṭabdʰaṃ
ca
me
rāma
nakṣatraṃ
dāruṇaiḥ
grahaiḥ
/
Halfverse: c
āvedayanti
daivajñāḥ
sūryāṅgārakarāhubʰiḥ
āvedayanti
daivajñāḥ
sūrya
_aṅgāraka-rāhubʰiḥ
/18/
Verse: 19
Halfverse: a
prāyeṇa
hi
nimittānām
īdr̥śānāṃ
samudbʰave
prāyeṇa
hi
nimittānām
īdr̥śānāṃ
samudbʰave
/
Halfverse: c
rājā
vā
mr̥tyum
āpnoti
gʰorāṃ
vāpadam
r̥ccʰati
rājā
vā
mr̥tyum
āpnoti
gʰorāṃ
vā
_āpadam
r̥ccʰati
/19/
Verse: 20
Halfverse: a
tad
yāvad
eva
me
ceto
na
vimuhyati
rāgʰava
tad
yāvad
eva
me
ceto
na
vimuhyati
rāgʰava
/
Halfverse: c
tāvad
evābʰiṣiñcasva
calā
hi
prāṇināṃ
matiḥ
tāvad
eva
_abʰiṣiñcasva
calā
hi
prāṇināṃ
matiḥ
/20/
Verse: 21
Halfverse: a
adya
candro
'bʰyupagataḥ
puṣyāt
pūrvaṃ
punar
vasum
adya
candro
_abʰyupagataḥ
puṣyāt
pūrvaṃ
punar
vasum
/
Halfverse: c
śvaḥ
puṣya
yogaṃ
niyataṃ
vakṣyante
daivacintakāḥ
śvaḥ
puṣya
yogaṃ
niyataṃ
vakṣyante
daiva-cintakāḥ
/21/
Verse: 22
Halfverse: a
tatra
puṣye
'bʰiṣiñcasva
manas
tvarayatīva
mām
tatra
puṣye
_abʰiṣiñcasva
manas
tvarayati
_iva
mām
/
Halfverse: c
śvas
tvāham
abʰiṣekṣyāmi
yauvarājye
paraṃtapa
śvas
tvā
_aham
abʰiṣekṣyāmi
yauvarājye
paraṃ-tapa
/22/
Verse: 23
Halfverse: a
tasmāt
tvayādya
vratinā
niśeyaṃ
niyatātmanā
tasmāt
tvayā
_adya
vratinā
niśeyaṃ
niyata
_ātmanā
/
Halfverse: c
saha
vadʰvopavastavyā
darbʰaprastaraśāyinā
saha
vadʰvā
_upavastavyā
darbʰa-prastara-śāyinā
/23/
Verse: 24
Halfverse: a
suhr̥daś
cāpramattās
tvāṃ
rakṣantv
adya
samantataḥ
suhr̥daś
ca
_apramattās
tvāṃ
rakṣantv
adya
samantataḥ
/
Halfverse: c
bʰavanti
bahuvigʰnāni
kāryāṇy
evaṃvidʰāni
hi
bʰavanti
bahu-vigʰnāni
kāryāṇy
evaṃ-vidʰāni
hi
/24/
Verse: 25
Halfverse: a
viproṣitaś
ca
bʰarato
yāvad
eva
purād
itaḥ
viproṣitaś
ca
bʰarato
yāvad
eva
purād
itaḥ
/
Halfverse: c
tāvad
evābʰiṣekas
te
prāptakālo
mato
mama
tāvad
eva
_abʰiṣekas
te
prāpta-kālo
mato
mama
/25/
Verse: 26
Halfverse: a
kāmaṃ
kʰalu
satāṃ
vr̥tte
bʰrātā
te
bʰarataḥ
stʰitaḥ
kāmaṃ
kʰalu
satāṃ
vr̥tte
bʰrātā
te
bʰarataḥ
stʰitaḥ
/
Halfverse: c
jyeṣṭʰānuvartī
dʰarmātmā
sānukrośo
jitendriyaḥ
jyeṣṭʰa
_anuvartī
dʰarma
_ātmā
sānukrośo
jita
_indriyaḥ
/26/
Verse: 27
Halfverse: a
kiṃ
tu
cittaṃ
manuṣyāṇām
anityam
iti
me
matiḥ
kiṃ
tu
cittaṃ
manuṣyāṇām
anityam
iti
me
matiḥ
/
Halfverse: c
satāṃ
ca
dʰarmanityānāṃ
kr̥taśobʰi
ca
rāgʰava
satāṃ
ca
dʰarma-nityānāṃ
kr̥ta-śobʰi
ca
rāgʰava
/27/
Verse: 28
Halfverse: a
ity
uktaḥ
so
'bʰyanujñātaḥ
śvobʰāviny
abʰiṣecane
ity
uktaḥ
so
_abʰyanujñātaḥ
śvo-bʰāviny
abʰiṣecane
/
Halfverse: c
vrajeti
rāmaḥ
pitaram
abʰivādyābʰyayād
gr̥ham
vraja
_iti
rāmaḥ
pitaram
abʰivādya
_abʰyayād
gr̥ham
/28/
Verse: 29
Halfverse: a
praviśya
cātmano
veśma
rājñoddiṣṭe
'bʰiṣecane
praviśya
ca
_ātmano
veśma
rājñā
_uddiṣṭe
_abʰiṣecane
/
Halfverse: c
tasmin
kṣaṇe
vinirgatya
mātur
antaḥpuraṃ
yayau
tasmin
kṣaṇe
vinirgatya
mātur
antaḥ-puraṃ
yayau
/29/
Verse: 30
Halfverse: a
tatra
tāṃ
pravaṇām
eva
mātaraṃ
kṣaumavāsinīm
tatra
tāṃ
pravaṇām
eva
mātaraṃ
kṣauma-vāsinīm
/
Halfverse: c
vāgyatāṃ
devatāgāre
dadarśa
yācatīṃ
śriyam
vāg-yatāṃ
devatā
_āgāre
dadarśa
yācatīṃ
śriyam
/30/
Verse: 31
Halfverse: a
prāg
eva
cāgatā
tatra
sumitrā
lakṣmaṇas
tatʰā
prāg
eva
ca
_āgatā
tatra
sumitrā
lakṣmaṇas
tatʰā
/
Halfverse: c
sītā
cānāyitā
śrutvā
priyaṃ
rāmābʰiṣecanam
sītā
ca
_ānāyitā
śrutvā
priyaṃ
rāma
_abʰiṣecanam
/31/
Verse: 32
Halfverse: a
tasmin
kāle
hi
kausalyā
tastʰāv
āmīlitekṣaṇā
tasmin
kāle
hi
kausalyā
tastʰāv
āmīlita
_īkṣaṇā
/
Halfverse: c
sumitrayānvāsyamānā
sītayā
lakṣmaṇena
ca
sumitrayā
_anvāsyamānā
sītayā
lakṣmaṇena
ca
/32/
Verse: 33
Halfverse: a
śrutvā
puṣyeṇa
putrasya
yauvarājyābʰiṣecanam
śrutvā
puṣyeṇa
putrasya
yauvarājya
_abʰiṣecanam
/
Halfverse: c
prāṇāyāmena
puruṣaṃ
dʰyāyamānā
janārdanam
prāṇa
_āyāmena
puruṣaṃ
dʰyāyamānā
jana
_ardanam
/33/
Verse: 34
Halfverse: a
tatʰā
saniyamām
eva
so
'bʰigamyābʰivādya
ca
tatʰā
saniyamām
eva
so
_abʰigamya
_abʰivādya
ca
/
Halfverse: c
uvāca
vacanaṃ
rāmo
harṣayaṃs
tām
idaṃ
tadā
uvāca
vacanaṃ
rāmo
harṣayaṃs
tām
idaṃ
tadā
/34/
Verse: 35
Halfverse: a
amba
pitrā
niyukto
'smi
prajāpālanakarmaṇi
amba
pitrā
niyukto
_asmi
prajā-pālana-karmaṇi
/
Halfverse: c
bʰavitā
śvo
'bʰiṣeko
me
yatʰā
me
śāsanaṃ
pituḥ
bʰavitā
śvo
_abʰiṣeko
me
yatʰā
me
śāsanaṃ
pituḥ
/35/
Verse: 36
Halfverse: a
sītayāpy
upavastavyā
rajanīyaṃ
mayā
saha
sītayā
_apy
upavastavyā
rajanī
_iyaṃ
mayā
saha
/
Halfverse: c
evam
r̥tvigupādʰyāyaiḥ
saha
mām
uktavān
pitā
evam
r̥tvig-upādʰyāyaiḥ
saha
mām
uktavān
pitā
/36/
Verse: 37
Halfverse: a
yāni
yāny
atra
yogyāni
śvobʰāviny
abʰiṣecane
yāni
yāny
atra
yogyāni
śvo-bʰāviny
abʰiṣecane
/
Halfverse: c
tāni
me
maṅgalāny
adya
vaidehyāś
caiva
kāraya
tāni
me
maṅgalāny
adya
vaidehyāś
caiva
kāraya
/37/
Verse: 38
Halfverse: a
etac
cʰrutvā
tu
kausalyā
cirakālābʰikāṅkṣitam
etat
śrutvā
tu
kausalyā
cira-kāla
_abʰikāṅkṣitam
/
Halfverse: c
harṣabāṣpakalaṃ
vākyam
idaṃ
rāmam
abʰāṣata
harṣa-bāṣpa-kalaṃ
vākyam
idaṃ
rāmam
abʰāṣata
/38/
Verse: 39
Halfverse: a
vatsa
rāma
ciraṃ
jīva
hatās
te
paripantʰinaḥ
vatsa
rāma
ciraṃ
jīva
hatās
te
paripantʰinaḥ
/
Halfverse: c
jñātīn
me
tvaṃ
śriyā
yuktaḥ
sumitrāyāś
ca
nandaya
jñātīn
me
tvaṃ
śriyā
yuktaḥ
sumitrāyāś
ca
nandaya
/39/
Verse: 40
Halfverse: a
kalyāṇe
bata
nakṣatre
mayi
jāto
'si
putraka
kalyāṇe
bata
nakṣatre
mayi
jāto
_asi
putraka
/
Halfverse: c
yena
tvayā
daśaratʰo
guṇair
ārādʰitaḥ
pitā
yena
tvayā
daśaratʰo
guṇair
ārādʰitaḥ
pitā
/40/
Verse: 41
Halfverse: a
amogʰaṃ
bata
me
kṣāntaṃ
puruṣe
puṣkarekṣaṇe
amogʰaṃ
bata
me
kṣāntaṃ
puruṣe
puṣkara
_īkṣaṇe
/
Halfverse: c
yeyam
ikṣvākurājyaśrīḥ
putra
tvāṃ
saṃśrayiṣyati
yā
_iyam
ikṣvāku-rājya-śrīḥ
putra
tvāṃ
saṃśrayiṣyati
/41/
Verse: 42
Halfverse: a
ity
evam
ukto
mātredaṃ
rāmo
bʰāratam
abravīt
ity
evam
ukto
mātrā
_idaṃ
rāmo
bʰāratam
abravīt
/
Halfverse: c
prāñjaliṃ
prahvam
āsīnam
abʰivīkṣya
smayann
iva
prāñjaliṃ
prahvam
āsīnam
abʰivīkṣya
smayann
iva
/42/
Verse: 43
Halfverse: a
lakṣmaṇemāṃ
mayā
sārdʰaṃ
praśādʰi
tvaṃ
vasuṃdʰarām
lakṣmaṇa
_imāṃ
mayā
sārdʰaṃ
praśādʰi
tvaṃ
vasuṃdʰarām
/
Halfverse: c
dvitīyaṃ
me
'ntarātmānaṃ
tvām
iyaṃ
śrīr
upastʰitā
dvitīyaṃ
me
_antar-ātmānaṃ
tvām
iyaṃ
śrīr
upastʰitā
/43/
Verse: 44
Halfverse: a
saumitre
bʰuṅkṣva
bʰogāṃs
tvam
iṣṭān
rājyapʰalāni
ca
saumitre
bʰuṅkṣva
bʰogāṃs
tvam
iṣṭān
rājya-pʰalāni
ca
/
Halfverse: c
jīvitaṃ
ca
hi
rājyaṃ
ca
tvadartʰam
abʰikāmaye
jīvitaṃ
ca
hi
rājyaṃ
ca
tvad-artʰam
abʰikāmaye
/44/
Verse: 45
Halfverse: a
ity
uktvā
lakṣmaṇaṃ
rāmo
mātarāv
abʰivādya
ca
ity
uktvā
lakṣmaṇaṃ
rāmo
mātarāv
abʰivādya
ca
/
Halfverse: c
abʰyanujñāpya
sītāṃ
ca
jagāma
svaṃ
niveśanam
abʰyanujñāpya
sītāṃ
ca
jagāma
svaṃ
niveśanam
/45/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.