TITUS
Ramayana
Part No. 81
Chapter: 5
Adhyāya
5
Verse: 1
Halfverse: a
saṃdiśya
rāmaṃ
nr̥patiḥ
śvobʰāviny
abʰiṣecane
saṃdiśya
rāmaṃ
nr̥patiḥ
śvo-bʰāviny
abʰiṣecane
/
Halfverse: c
purohitaṃ
samāhūya
vasiṣṭʰam
idam
abravīt
purohitaṃ
samāhūya
vasiṣṭʰam
idam
abravīt
/1/
Verse: 2
Halfverse: a
gaccʰopavāsaṃ
kākutstʰaṃ
kārayādya
tapodʰana
gaccʰa
_upavāsaṃ
kākutstʰaṃ
kāraya
_adya
tapo-dʰana
/
Halfverse: c
śrīyaśorājyalābʰāya
vadʰvā
saha
yatavratam
śrī-yaśo-rājya-lābʰāya
vadʰvā
saha
yata-vratam
/2/
Verse: 3
Halfverse: a
tatʰeti
ca
sa
rājānam
uktvā
vedavidāṃ
varaḥ
tatʰā
_iti
ca
sa
rājānam
uktvā
vedavidāṃ
varaḥ
/
Halfverse: c
svayaṃ
vasiṣṭʰo
bʰagavān
yayau
rāmaniveśanam
svayaṃ
vasiṣṭʰo
bʰagavān
yayau
rāma-niveśanam
/3/
Verse: 4
Halfverse: a
sa
rāmabʰavanaṃ
prāpya
pāṇḍurābʰragʰanaprabʰam
sa
rāma-bʰavanaṃ
prāpya
pāṇḍura
_abʰra-gʰana-prabʰam
/
Halfverse: c
tisraḥ
kakṣyā
ratʰenaiva
viveśa
munisattamaḥ
tisraḥ
kakṣyā
ratʰena
_eva
viveśa
muni-sattamaḥ
/4/
Verse: 5
Halfverse: a
tam
āgatam
r̥ṣiṃ
rāmas
tvarann
iva
sasaṃbʰramaḥ
tam
āgatam
r̥ṣiṃ
rāmas
tvarann
iva
sasaṃbʰramaḥ
/
Halfverse: c
mānayiṣyan
sa
mānārhaṃ
niścakrāma
niveśanāt
mānayiṣyan
sa
māna
_arhaṃ
niścakrāma
niveśanāt
/5/
Verse: 6
Halfverse: a
abʰyetya
tvaramāṇaś
ca
ratʰābʰyāśaṃ
manīṣiṇaḥ
abʰyetya
tvaramāṇaś
ca
ratʰa
_abʰyāśaṃ
manīṣiṇaḥ
/
Halfverse: c
tato
'vatārayām
āsa
parigr̥hya
ratʰāt
svayam
tato
_avatārayām
āsa
parigr̥hya
ratʰāt
svayam
/6/
Verse: 7
Halfverse: a
sa
cainaṃ
praśritaṃ
dr̥ṣṭvā
saṃbʰāṣyābʰiprasādya
ca
sa
ca
_enaṃ
praśritaṃ
dr̥ṣṭvā
saṃbʰāṣya
_abʰiprasādya
ca
/
Halfverse: c
priyārhaṃ
harṣayan
rāmam
ity
uvāca
purohitaḥ
priyā
_arhaṃ
harṣayan
rāmam
ity
uvāca
purohitaḥ
/7/
Verse: 8
Halfverse: a
prasannas
te
pitā
rāma
yauvarājyam
avāpsyasi
prasannas
te
pitā
rāma
yauvarājyam
avāpsyasi
/
Halfverse: c
upavāsaṃ
bʰavān
adya
karotu
saha
sītayā
upavāsaṃ
bʰavān
adya
karotu
saha
sītayā
/8/
Verse: 9
Halfverse: a
prātas
tvām
abʰiṣektā
hi
yauvarājye
narādʰipaḥ
prātas
tvām
abʰiṣektā
hi
yauvarājye
nara
_adʰipaḥ
/
Halfverse: c
pitā
daśaratʰaḥ
prītyā
yayātiṃ
nahuṣo
yatʰā
pitā
daśaratʰaḥ
prītyā
yayātiṃ
nahuṣo
yatʰā
/9/
Verse: 10
Halfverse: a
ity
uktvā
sa
tadā
rāmam
upavāsaṃ
yatavratam
ity
uktvā
sa
tadā
rāmam
upavāsaṃ
yata-vratam
/
Halfverse: c
mantravat
kārayām
āsa
vaidehyā
sahitaṃ
muniḥ
mantravat
kārayām
āsa
vaidehyā
sahitaṃ
muniḥ
/10/
Verse: 11
Halfverse: a
tato
yatʰāvad
rāmeṇa
sa
rājño
gurur
arcitaḥ
tato
yatʰāvad
rāmeṇa
sa
rājño
gurur
arcitaḥ
/
Halfverse: c
abʰyanujñāpya
kākutstʰaṃ
yayau
rāmaniveśanāt
abʰyanujñāpya
kākutstʰaṃ
yayau
rāma-niveśanāt
/11/
Verse: 12
Halfverse: a
suhr̥dbʰis
tatra
rāmo
'pi
tān
anujñāpya
sarvaśaḥ
suhr̥dbʰis
tatra
rāmo
_api
tān
anujñāpya
sarvaśaḥ
/12/
Halfverse: c
sabʰājito
viveśātʰa
tān
anujñāpya
sarvaśaḥ
sabʰājito
viveśa
_atʰa
tān
anujñāpya
sarvaśaḥ
/12/
Verse: 13
Halfverse: a
hr̥ṣṭanārī
narayutaṃ
rāmaveśma
tadā
babʰau
hr̥ṣṭa-nārī
nara-yutaṃ
rāma-veśma
tadā
babʰau
/
Halfverse: c
yatʰā
mattadvijagaṇaṃ
prapʰullanalinaṃ
saraḥ
yatʰā
matta-dvija-gaṇaṃ
prapʰulla-nalinaṃ
saraḥ
/13/
Verse: 14
Halfverse: a
sa
rājabʰavanaprakʰyāt
tasmād
rāmaniveśanāt
sa
rāja-bʰavana-prakʰyāt
tasmād
rāma-niveśanāt
/
Halfverse: c
nirgatya
dadr̥śe
mārgaṃ
vasiṣṭʰo
janasaṃvr̥tam
nirgatya
dadr̥śe
mārgaṃ
vasiṣṭʰo
jana-saṃvr̥tam
/14/
Verse: 15
Halfverse: a
vr̥ndavr̥ndair
ayodʰyāyāṃ
rājamārgāḥ
samantataḥ
vr̥nda-vr̥ndair
ayodʰyāyāṃ
rāja-mārgāḥ
samantataḥ
/
Halfverse: c
babʰūvur
abʰisaṃbādʰāḥ
kutūhalajanair
vr̥tāḥ
babʰūvur
abʰisaṃbādʰāḥ
kutūhala-janair
vr̥tāḥ
/15/
Verse: 16
Halfverse: a
janavr̥ndormisaṃgʰarṣaharṣasvanavatas
tadā
jana-vr̥nda
_ūrmi-saṃgʰarṣa-harṣa-svanavatas
tadā
/
{Pāda}
Halfverse: c
babʰūva
rājamārgasya
sāgarasyeva
nisvanaḥ
babʰūva
rāja-mārgasya
sāgarasya
_iva
nisvanaḥ
/16/
Verse: 17
Halfverse: a
siktasaṃmr̥ṣṭaratʰyā
hi
tad
ahar
vanamālinī
sikta-saṃmr̥ṣṭa-ratʰyā
hi
tad
ahar
vana-mālinī
/
Halfverse: c
āsīd
ayodʰyā
nagarī
samuccʰritagr̥hadʰvajā
āsīd
ayodʰyā
nagarī
samuccʰrita-gr̥ha-dʰvajā
/17/
Verse: 18
Halfverse: a
tadā
hy
ayodʰyā
nilayaḥ
sastrībālābalo
janaḥ
tadā
hy
ayodʰyā
nilayaḥ
sastrī-bāla
_abalo
janaḥ
/
Halfverse: c
rāmābʰiṣekam
ākāṅkṣann
ākāṅkṣann
udayaṃ
raveḥ
rāma
_abʰiṣekam
ākāṅkṣann
ākāṅkṣann
udayaṃ
raveḥ
/18/
Verse: 19
Halfverse: a
prajālaṃkārabʰūtaṃ
ca
janasyānandavardʰanam
prajā
_alaṃkāra-bʰūtaṃ
ca
janasya
_ānanda-vardʰanam
/
Halfverse: c
utsuko
'bʰūj
jano
draṣṭuṃ
tam
ayodʰyā
mahotsavam
utsuko
_abʰūj
jano
draṣṭuṃ
tam
ayodʰyā
mahā
_utsavam
/19/
Verse: 20
Halfverse: a
evaṃ
taṃ
janasaṃbādʰaṃ
rājamārgaṃ
purohitaḥ
evaṃ
taṃ
jana-saṃbādʰaṃ
rāja-mārgaṃ
purohitaḥ
/
Halfverse: c
vyūhann
iva
janaugʰaṃ
taṃ
śanai
rāja
kulaṃ
yayau
vyūhann
iva
jana
_ogʰaṃ
taṃ
śanai
rāja
kulaṃ
yayau
/20/
Verse: 21
Halfverse: a
sitābʰraśikʰaraprakʰyaṃ
prāsadam
adʰiruhya
saḥ
sita
_abʰra-śikʰara-prakʰyaṃ
prāsadam
adʰiruhya
saḥ
/
Halfverse: c
samiyāya
narendreṇa
śakreṇeva
br̥haspatiḥ
samiyāya
nara
_indreṇa
śakreṇa
_iva
br̥haspatiḥ
/21/
Verse: 22
Halfverse: a
tam
āgatam
abʰiprekṣya
hitvā
rājāsanaṃ
nr̥paḥ
tam
āgatam
abʰiprekṣya
hitvā
rājā
_āsanaṃ
nr̥paḥ
/
Halfverse: c
papraccʰa
sa
ca
tasmai
tat
kr̥tam
ity
abʰyavedayat
papraccʰa
sa
ca
tasmai
tat
kr̥tam
ity
abʰyavedayat
/22/
Verse: 23
Halfverse: a
guruṇā
tv
abʰyanujñāto
manujaugʰaṃ
visr̥jya
tam
guruṇā
tv
abʰyanujñāto
manuja
_ogʰaṃ
visr̥jya
tam
/
Halfverse: c
viveśāntaḥpuraṃ
rājā
siṃho
giriguhām
iva
viveśa
_antaḥ-puraṃ
rājā
siṃho
giri-guhām
iva
/23/
Verse: 24
Halfverse: a
tad
agryaveṣapramadājanākulaṃ
tad
agryaveṣapramadājanākulaṃ
tad
agrya-veṣa-pramadā-jana
_ākulaṃ
tad
agrya-veṣa-pramadā-jana
_ākulaṃ
/
{Gem}
Halfverse: b
mahendraveśmapratimaṃ
niveśanam
mahendraveśmapratimaṃ
niveśanam
mahā
_indra-veśma-pratimaṃ
niveśanam
mahā
_indra-veśma-pratimaṃ
niveśanam
/
{Gem}
Halfverse: c
vyadīpayaṃś
cāru
viveśa
pārtʰivaḥ
vyadīpayaṃś
cāru
viveśa
pārtʰivaḥ
vyadīpayaṃś
cāru
viveśa
pārtʰivaḥ
vyadīpayaṃś
cāru
viveśa
pārtʰivaḥ
/
{Gem}
Halfverse: d
śaśīva
tārāgaṇasaṃkulaṃ
nabʰaḥ
śaśīva
tārāgaṇasaṃkulaṃ
nabʰaḥ
śaśī
_iva
tārā-gaṇa-saṃkulaṃ
nabʰaḥ
śaśī
_iva
tārā-gaṇa-saṃkulaṃ
nabʰaḥ
/24/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.