TITUS
Ramayana
Part No. 81
Previous part

Chapter: 5 
Adhyāya 5


Verse: 1 
Halfverse: a    saṃdiśya rāmaṃ nr̥patiḥ   śvobʰāviny abʰiṣecane
   
saṃdiśya rāmaṃ nr̥patiḥ   śvo-bʰāviny abʰiṣecane /
Halfverse: c    
purohitaṃ samāhūya   vasiṣṭʰam idam abravīt
   
purohitaṃ samāhūya   vasiṣṭʰam idam abravīt /1/

Verse: 2 
Halfverse: a    
gaccʰopavāsaṃ kākutstʰaṃ   kārayādya tapodʰana
   
gaccʰa_upavāsaṃ kākutstʰaṃ   kāraya_adya tapo-dʰana /
Halfverse: c    
śrīyaśorājyalābʰāya   vadʰvā saha yatavratam
   
śrī-yaśo-rājya-lābʰāya   vadʰvā saha yata-vratam /2/

Verse: 3 
Halfverse: a    
tatʰeti ca sa rājānam   uktvā vedavidāṃ varaḥ
   
tatʰā_iti ca sa rājānam   uktvā vedavidāṃ varaḥ /
Halfverse: c    
svayaṃ vasiṣṭʰo bʰagavān   yayau rāmaniveśanam
   
svayaṃ vasiṣṭʰo bʰagavān   yayau rāma-niveśanam /3/

Verse: 4 
Halfverse: a    
sa rāmabʰavanaṃ prāpya   pāṇḍurābʰragʰanaprabʰam
   
sa rāma-bʰavanaṃ prāpya   pāṇḍura_abʰra-gʰana-prabʰam /
Halfverse: c    
tisraḥ kakṣyā ratʰenaiva   viveśa munisattamaḥ
   
tisraḥ kakṣyā ratʰena_eva   viveśa muni-sattamaḥ /4/

Verse: 5 
Halfverse: a    
tam āgatam r̥ṣiṃ rāmas   tvarann iva sasaṃbʰramaḥ
   
tam āgatam r̥ṣiṃ rāmas   tvarann iva sasaṃbʰramaḥ /
Halfverse: c    
mānayiṣyan sa mānārhaṃ   niścakrāma niveśanāt
   
mānayiṣyan sa māna_arhaṃ   niścakrāma niveśanāt /5/

Verse: 6 
Halfverse: a    
abʰyetya tvaramāṇaś ca   ratʰābʰyāśaṃ manīṣiṇaḥ
   
abʰyetya tvaramāṇaś ca   ratʰa_abʰyāśaṃ manīṣiṇaḥ /
Halfverse: c    
tato 'vatārayām āsa   parigr̥hya ratʰāt svayam
   
tato_avatārayām āsa   parigr̥hya ratʰāt svayam /6/

Verse: 7 
Halfverse: a    
sa cainaṃ praśritaṃ dr̥ṣṭvā   saṃbʰāṣyābʰiprasādya ca
   
sa ca_enaṃ praśritaṃ dr̥ṣṭvā   saṃbʰāṣya_abʰiprasādya ca /
Halfverse: c    
priyārhaṃ harṣayan rāmam   ity uvāca purohitaḥ
   
priyā_arhaṃ harṣayan rāmam   ity uvāca purohitaḥ /7/

Verse: 8 
Halfverse: a    
prasannas te pitā rāma   yauvarājyam avāpsyasi
   
prasannas te pitā rāma   yauvarājyam avāpsyasi /
Halfverse: c    
upavāsaṃ bʰavān adya   karotu saha sītayā
   
upavāsaṃ bʰavān adya   karotu saha sītayā /8/

Verse: 9 
Halfverse: a    
prātas tvām abʰiṣektā hi   yauvarājye narādʰipaḥ
   
prātas tvām abʰiṣektā hi   yauvarājye nara_adʰipaḥ /
Halfverse: c    
pitā daśaratʰaḥ prītyā   yayātiṃ nahuṣo yatʰā
   
pitā daśaratʰaḥ prītyā   yayātiṃ nahuṣo yatʰā /9/

Verse: 10 
Halfverse: a    
ity uktvā sa tadā rāmam   upavāsaṃ yatavratam
   
ity uktvā sa tadā rāmam   upavāsaṃ yata-vratam /
Halfverse: c    
mantravat kārayām āsa   vaidehyā sahitaṃ muniḥ
   
mantravat kārayām āsa   vaidehyā sahitaṃ muniḥ /10/

Verse: 11 
Halfverse: a    
tato yatʰāvad rāmeṇa   sa rājño gurur arcitaḥ
   
tato yatʰāvad rāmeṇa   sa rājño gurur arcitaḥ /
Halfverse: c    
abʰyanujñāpya kākutstʰaṃ   yayau rāmaniveśanāt
   
abʰyanujñāpya kākutstʰaṃ   yayau rāma-niveśanāt /11/

Verse: 12 
Halfverse: a    
suhr̥dbʰis tatra rāmo 'pi   tān anujñāpya sarvaśaḥ
   
suhr̥dbʰis tatra rāmo_api   tān anujñāpya sarvaśaḥ /12/
Halfverse: c    
sabʰājito viveśātʰa   tān anujñāpya sarvaśaḥ
   
sabʰājito viveśa_atʰa   tān anujñāpya sarvaśaḥ /12/

Verse: 13 
Halfverse: a    
hr̥ṣṭanārī narayutaṃ   rāmaveśma tadā babʰau
   
hr̥ṣṭa-nārī nara-yutaṃ   rāma-veśma tadā babʰau /
Halfverse: c    
yatʰā mattadvijagaṇaṃ   prapʰullanalinaṃ saraḥ
   
yatʰā matta-dvija-gaṇaṃ   prapʰulla-nalinaṃ saraḥ /13/

Verse: 14 
Halfverse: a    
sa rājabʰavanaprakʰyāt   tasmād rāmaniveśanāt
   
sa rāja-bʰavana-prakʰyāt   tasmād rāma-niveśanāt /
Halfverse: c    
nirgatya dadr̥śe mārgaṃ   vasiṣṭʰo janasaṃvr̥tam
   
nirgatya dadr̥śe mārgaṃ   vasiṣṭʰo jana-saṃvr̥tam /14/

Verse: 15 
Halfverse: a    
vr̥ndavr̥ndair ayodʰyāyāṃ   rājamārgāḥ samantataḥ
   
vr̥nda-vr̥ndair ayodʰyāyāṃ   rāja-mārgāḥ samantataḥ /
Halfverse: c    
babʰūvur abʰisaṃbādʰāḥ   kutūhalajanair vr̥tāḥ
   
babʰūvur abʰisaṃbādʰāḥ   kutūhala-janair vr̥tāḥ /15/

Verse: 16 
Halfverse: a    
janavr̥ndormisaṃgʰarṣaharṣasvanavatas   tadā
   
jana-vr̥nda_ūrmi-saṃgʰarṣa-harṣa-svanavatas   tadā / {Pāda}
Halfverse: c    
babʰūva rājamārgasya   sāgarasyeva nisvanaḥ
   
babʰūva rāja-mārgasya   sāgarasya_iva nisvanaḥ /16/

Verse: 17 
Halfverse: a    
siktasaṃmr̥ṣṭaratʰyā hi   tad ahar vanamālinī
   
sikta-saṃmr̥ṣṭa-ratʰyā hi   tad ahar vana-mālinī /
Halfverse: c    
āsīd ayodʰyā nagarī   samuccʰritagr̥hadʰvajā
   
āsīd ayodʰyā nagarī   samuccʰrita-gr̥ha-dʰvajā /17/

Verse: 18 
Halfverse: a    
tadā hy ayodʰyā nilayaḥ   sastrībālābalo janaḥ
   
tadā hy ayodʰyā nilayaḥ   sastrī-bāla_abalo janaḥ /
Halfverse: c    
rāmābʰiṣekam ākāṅkṣann   ākāṅkṣann udayaṃ raveḥ
   
rāma_abʰiṣekam ākāṅkṣann   ākāṅkṣann udayaṃ raveḥ /18/

Verse: 19 
Halfverse: a    
prajālaṃkārabʰūtaṃ ca   janasyānandavardʰanam
   
prajā_alaṃkāra-bʰūtaṃ ca   janasya_ānanda-vardʰanam /
Halfverse: c    
utsuko 'bʰūj jano draṣṭuṃ   tam ayodʰyā mahotsavam
   
utsuko_abʰūj jano draṣṭuṃ   tam ayodʰyā mahā_utsavam /19/

Verse: 20 
Halfverse: a    
evaṃ taṃ janasaṃbādʰaṃ   rājamārgaṃ purohitaḥ
   
evaṃ taṃ jana-saṃbādʰaṃ   rāja-mārgaṃ purohitaḥ /
Halfverse: c    
vyūhann iva janaugʰaṃ taṃ   śanai rāja kulaṃ yayau
   
vyūhann iva jana_ogʰaṃ taṃ   śanai rāja kulaṃ yayau /20/

Verse: 21 
Halfverse: a    
sitābʰraśikʰaraprakʰyaṃ   prāsadam adʰiruhya saḥ
   
sita_abʰra-śikʰara-prakʰyaṃ   prāsadam adʰiruhya saḥ /
Halfverse: c    
samiyāya narendreṇa   śakreṇeva br̥haspatiḥ
   
samiyāya nara_indreṇa   śakreṇa_iva br̥haspatiḥ /21/

Verse: 22 
Halfverse: a    
tam āgatam abʰiprekṣya   hitvā rājāsanaṃ nr̥paḥ
   
tam āgatam abʰiprekṣya   hitvā rājā_āsanaṃ nr̥paḥ /
Halfverse: c    
papraccʰa sa ca tasmai tat   kr̥tam ity abʰyavedayat
   
papraccʰa sa ca tasmai tat   kr̥tam ity abʰyavedayat /22/

Verse: 23 
Halfverse: a    
guruṇā tv abʰyanujñāto   manujaugʰaṃ visr̥jya tam
   
guruṇā tv abʰyanujñāto   manuja_ogʰaṃ visr̥jya tam /
Halfverse: c    
viveśāntaḥpuraṃ rājā   siṃho giriguhām iva
   
viveśa_antaḥ-puraṃ rājā   siṃho giri-guhām iva /23/

Verse: 24 


Halfverse: a    
tad agryaveṣapramadājanākulaṃ    tad agryaveṣapramadājanākulaṃ
   
tad agrya-veṣa-pramadā-jana_ākulaṃ    tad agrya-veṣa-pramadā-jana_ākulaṃ / {Gem}
Halfverse: b    
mahendraveśmapratimaṃ niveśanam    mahendraveśmapratimaṃ niveśanam
   
mahā_indra-veśma-pratimaṃ niveśanam    mahā_indra-veśma-pratimaṃ niveśanam / {Gem}
Halfverse: c    
vyadīpayaṃś cāru viveśa pārtʰivaḥ    vyadīpayaṃś cāru viveśa pārtʰivaḥ
   
vyadīpayaṃś cāru viveśa pārtʰivaḥ    vyadīpayaṃś cāru viveśa pārtʰivaḥ / {Gem}
Halfverse: d    
śaśīva tārāgaṇasaṃkulaṃ nabʰaḥ    śaśīva tārāgaṇasaṃkulaṃ nabʰaḥ
   
śaśī_iva tārā-gaṇa-saṃkulaṃ nabʰaḥ    śaśī_iva tārā-gaṇa-saṃkulaṃ nabʰaḥ /24/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.