TITUS
Ramayana
Part No. 82
Previous part

Chapter: 6 
Adhyāya 6


Verse: 1 
Halfverse: a    gate purohite rāmaḥ   snāto niyatamānasaḥ
   
gate purohite rāmaḥ   snāto niyata-mānasaḥ /
Halfverse: c    
saha patnyā viśālākṣyā   nārāyaṇam upāgamat
   
saha patnyā viśāla_akṣyā   nārāyaṇam upāgamat /1/

Verse: 2 
Halfverse: a    
pragr̥hya śirasā pātrīṃ   haviṣo vidʰivat tadā
   
pragr̥hya śirasā pātrīṃ   haviṣo vidʰivat tadā /
Halfverse: c    
mahate daivatāyājyaṃ   juhāva jvalite 'nale
   
mahate daivatāya_ājyaṃ   juhāva jvalite_anale /2/

Verse: 3 
Halfverse: a    
śeṣaṃ ca haviṣas tasya   prāśyāśāsyātmanaḥ priyam
   
śeṣaṃ ca haviṣas tasya   prāśya_āśāsya_ātmanaḥ priyam /
Halfverse: c    
dʰyāyan nārāyaṇaṃ devaṃ   svāstīrṇe kuśasaṃstare
   
dʰyāyan nārāyaṇaṃ devaṃ   svāstīrṇe kuśa-saṃstare /3/

Verse: 4 
Halfverse: a    
vāgyataḥ saha vaidehyā   bʰūtvā niyatamānasaḥ
   
vāg-yataḥ saha vaidehyā   bʰūtvā niyata-mānasaḥ /
Halfverse: c    
śrīmaty āyatane viṣṇoḥ   śiśye naravarātmajaḥ
   
śrīmaty āyatane viṣṇoḥ   śiśye nara-vara_ātmajaḥ /4/

Verse: 5 
Halfverse: a    
ekayāmāvaśiṣṭāyāṃ   rātryāṃ prativibudʰya saḥ
   
eka-yāma_avaśiṣṭāyāṃ   rātryāṃ prativibudʰya saḥ /
Halfverse: c    
alaṃkāravidʰiṃ kr̥tsnaṃ   kārayām āsa veśmanaḥ
   
alaṃkāra-vidʰiṃ kr̥tsnaṃ   kārayām āsa veśmanaḥ /5/

Verse: 6 
Halfverse: a    
tatra śr̥ṇvan sukʰā vācaḥ   sūtamāgadʰabandinām
   
tatra śr̥ṇvan sukʰā vācaḥ   sūta-māgadʰa-bandinām /
Halfverse: c    
pūrvāṃ saṃdʰyām upāsīno   jajāpa yatamānasaḥ
   
pūrvāṃ saṃdʰyām upāsīno   jajāpa yata-mānasaḥ /6/

Verse: 7 
Halfverse: a    
tuṣṭāva praṇataś caiva   śirasā madʰusūdanam
   
tuṣṭāva praṇataś caiva   śirasā madʰu-sūdanam /
Halfverse: c    
vimalakṣaumasaṃvīto   vācayām āsa ca dvijān
   
vimala-kṣauma-saṃvīto   vācayām āsa ca dvijān /7/

Verse: 8 
Halfverse: a    
teṣāṃ puṇyāhagʰoṣo 'tʰa   gambʰīramadʰuras tadā
   
teṣāṃ puṇya_aha-gʰoṣo_atʰa   gambʰīra-madʰuras tadā /
Halfverse: c    
ayodʰyāṃ pūrayām āsa   tūryagʰoṣānunāditaḥ
   
ayodʰyāṃ pūrayām āsa   tūrya-gʰoṣa_anunāditaḥ /8/

Verse: 9 
Halfverse: a    
kr̥topavāsaṃ tu tadā   vaidehyā saha rāgʰavam
   
kr̥ta_upavāsaṃ tu tadā   vaidehyā saha rāgʰavam /
Halfverse: c    
ayodʰyā nilayaḥ śrutvā   sarvaḥ pramudito janaḥ
   
ayodʰyā nilayaḥ śrutvā   sarvaḥ pramudito janaḥ /9/

Verse: 10 
Halfverse: a    
tataḥ paurajanaḥ sarvaḥ   śrutvā rāmābʰiṣecanam
   
tataḥ paura-janaḥ sarvaḥ   śrutvā rāma_abʰiṣecanam /
Halfverse: c    
prabʰātāṃ rajanīṃ dr̥ṣṭvā   cakre śobʰāṃ parāṃ punaḥ
   
prabʰātāṃ rajanīṃ dr̥ṣṭvā   cakre śobʰāṃ parāṃ punaḥ /10/

Verse: 11 
Halfverse: a    
sitābʰraśikʰarābʰeṣu   devatāyataneṣu ca
   
sita_abʰra-śikʰara_ābʰeṣu   devatā_āyataneṣu ca /
Halfverse: c    
catuṣpatʰeṣu ratʰyāsu   caityeṣv aṭṭālakeṣu ca
   
catuṣ-patʰeṣu ratʰyāsu   caityeṣv aṭṭālakeṣu ca /11/

Verse: 12 
Halfverse: a    
nānāpaṇyasamr̥ddʰeṣu   vaṇijām āpaṇeṣu ca
   
nānā-paṇya-samr̥ddʰeṣu   vaṇijām āpaṇeṣu ca /
Halfverse: c    
kuṭumbināṃ samr̥ddʰeṣu   śrīmatsu bʰavaneṣu ca
   
kuṭumbināṃ samr̥ddʰeṣu   śrīmatsu bʰavaneṣu ca /12/

Verse: 13 
Halfverse: a    
sabʰāsu caiva sarvāsu   vr̥kṣeṣv ālakṣiteṣu ca
   
sabʰāsu caiva sarvāsu   vr̥kṣeṣv ālakṣiteṣu ca /
Halfverse: c    
dʰvajāḥ samuccritāś citrāḥ   patākāś cābʰavaṃs tadā
   
dʰvajāḥ samuccritāś citrāḥ   patākāś ca_abʰavaṃs tadā /13/

Verse: 14 
Halfverse: a    
naṭanartakasaṃgʰānāṃ   gāyakānāṃ ca gāyatām
   
naṭa-nartaka-saṃgʰānāṃ   gāyakānāṃ ca gāyatām /
Halfverse: c    
manaḥkarṇasukʰāvācaḥ   śuśruvuś ca tatas tataḥ
   
manaḥ-karṇa-sukʰā-vācaḥ   śuśruvuś ca tatas tataḥ /14/

Verse: 15 
Halfverse: a    
rāmābʰiṣekayuktāś ca   katʰāś cakrur mitʰo janāḥ
   
rāma_abʰiṣeka-yuktāś ca   katʰāś cakrur mitʰo janāḥ /
Halfverse: c    
rāmābʰiṣeke saṃprāpte   catvareṣu gr̥heṣu ca
   
rāma_abʰiṣeke saṃprāpte   catvareṣu gr̥heṣu ca /15/

Verse: 16 
Halfverse: a    
bālā api krīḍamānā   gr̥hadvāreṣu saṃgʰaśaḥ
   
bālā api krīḍamānā   gr̥ha-dvāreṣu saṃgʰaśaḥ /
Halfverse: c    
rāmābʰiṣekasaṃyuktāś   cakrur eva mitʰaḥ katʰāḥ
   
rāma_abʰiṣeka-saṃyuktāś   cakrur eva mitʰaḥ katʰāḥ /16/

Verse: 17 
Halfverse: a    
kr̥tapuṣpopahāraś ca   dʰūpagandʰādʰivāsitaḥ
   
kr̥ta-puṣpa_upahāraś ca   dʰūpa-gandʰa_adʰivāsitaḥ /
Halfverse: c    
rājamārgaḥ kr̥taḥ śrīmān   paurai rāmābʰiṣecane
   
rāja-mārgaḥ kr̥taḥ śrīmān   paurai rāma_abʰiṣecane /17/

Verse: 18 
Halfverse: a    
prakāśīkaraṇārtʰaṃ ca   niśāgamanaśaṅkayā
   
prakāśī-karaṇa_artʰaṃ ca   niśā-gamana-śaṅkayā /
Halfverse: c    
dīpavr̥kṣāṃs tatʰā cakrur   anu ratʰyāsu sarvaśaḥ
   
dīpa-vr̥kṣāṃs tatʰā cakrur   anu ratʰyāsu sarvaśaḥ /18/

Verse: 19 
Halfverse: a    
alaṃkāraṃ purasyaivaṃ   kr̥tvā tat puravāsinaḥ
   
alaṃkāraṃ purasya_evaṃ   kr̥tvā tat pura-vāsinaḥ /
Halfverse: c    
ākāṅkṣamāṇā rāmasya   yauvarājyābʰiṣecanam
   
ākāṅkṣamāṇā rāmasya   yauvarājya_abʰiṣecanam /19/

Verse: 20 
Halfverse: a    
sametya saṃgʰaśaḥ sarve   catvareṣu sabʰāsu ca
   
sametya saṃgʰaśaḥ sarve   catvareṣu sabʰāsu ca /
Halfverse: c    
katʰayanto mitʰas tatra   praśaśaṃsur janādʰipam
   
katʰayanto mitʰas tatra   praśaśaṃsur jana_adʰipam /20/

Verse: 21 
Halfverse: a    
aho mahātmā rājāyam   ikṣvākukulanandanaḥ
   
aho mahātmā rājā_ayam   ikṣvāku-kula-nandanaḥ /
Halfverse: c    
jñātvā yo vr̥ddʰam ātmānaṃ   rāmaṃ rājye 'hbiṣekṣyati
   
jñātvā yo vr̥ddʰam ātmānaṃ   rāmaṃ rājye_ahbiṣekṣyati /21/

Verse: 22 
Halfverse: a    
sarve hy anugr̥hītāḥ sma   yan no rāmo mahīpatiḥ
   
sarve hy anugr̥hītāḥ sma   yan no rāmo mahī-patiḥ /
Halfverse: c    
cirāya bʰavitā goptā   dr̥ṣṭalokaparāvaraḥ
   
cirāya bʰavitā goptā   dr̥ṣṭa-loka-parāvaraḥ /22/

Verse: 23 
Halfverse: a    
anuddʰatamanā vidvān   dʰarmātmā bʰrātr̥vatsalaḥ
   
anuddʰata-manā vidvān   dʰarma_ātmā bʰrātr̥-vatsalaḥ /
Halfverse: c    
yatʰā ca bʰrātr̥ṣu snigdʰas   tatʰāsmāsv api rāgʰavaḥ
   
yatʰā ca bʰrātr̥ṣu snigdʰas   tatʰā_asmāsv api rāgʰavaḥ /23/

Verse: 24 
Halfverse: a    
ciraṃ jīvatu dʰarmātmā   rājā daśaratʰo 'nagʰaḥ
   
ciraṃ jīvatu dʰarma_ātmā   rājā daśaratʰo_anagʰaḥ /
Halfverse: c    
yatprasādenābʰiṣiktaṃ   rāmaṃ drakṣyāmahe vayam
   
yat-prasādena_abʰiṣiktaṃ   rāmaṃ drakṣyāmahe vayam /24/

Verse: 25 
Halfverse: a    
evaṃvidʰaṃ katʰayatāṃ   paurāṇāṃ śuśruvus tadā
   
evaṃ-vidʰaṃ katʰayatāṃ   paurāṇāṃ śuśruvus tadā /
Halfverse: c    
digbʰyo 'pi śrutavr̥ttāntāḥ   prāptā jānapadā janāḥ
   
digbʰyo_api śruta-vr̥tta_antāḥ   prāptā jānapadā janāḥ /25/

Verse: 26 
Halfverse: a    
te tu digbʰyaḥ purīṃ prāptā   draṣṭuṃ rāmābʰiṣecanam
   
te tu digbʰyaḥ purīṃ prāptā   draṣṭuṃ rāma_abʰiṣecanam /
Halfverse: c    
rāmasya pūrayām āsuḥ   purīṃ jānapadā janāḥ
   
rāmasya pūrayām āsuḥ   purīṃ jānapadā janāḥ /26/

Verse: 27 
Halfverse: a    
janaugʰais tair visarpadbʰiḥ   śuśruve tatra nisvanaḥ
   
jana_ogʰais tair visarpadbʰiḥ   śuśruve tatra nisvanaḥ /
Halfverse: c    
parvasūdīrṇavegasya   sāgarasyeva nisvanaḥ
   
parvasu_udīrṇa-vegasya   sāgarasya_iva nisvanaḥ /27/

Verse: 28 


Halfverse: a    
tatas tad indrakṣayasaṃnibʰaṃ puraṃ    tatas tad indrakṣayasaṃnibʰaṃ puraṃ
   
tatas tad indra-kṣaya-saṃnibʰaṃ puraṃ    tatas tad indra-kṣaya-saṃnibʰaṃ puraṃ / {Gem}
Halfverse: b    
didr̥kṣubʰir jānapadair upāgataiḥ    didr̥kṣubʰir jānapadair upāgataiḥ
   
didr̥kṣubʰir jānapadair upāgataiḥ    didr̥kṣubʰir jānapadair upāgataiḥ / {Gem}
Halfverse: c    
samantataḥ sasvanam ākulaṃ babʰau    samantataḥ sasvanam ākulaṃ babʰau
   
samantataḥ sasvanam ākulaṃ babʰau    samantataḥ sasvanam ākulaṃ babʰau / {Gem}
Halfverse: d    
samudrayādobʰir ivārṇavodakam    samudrayādobʰir ivārṇavodakam
   
samudra-yādobʰir iva_arṇava_udakam    samudra-yādobʰir iva_arṇava_udakam /28/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.