TITUS
Ramayana
Part No. 82
Chapter: 6
Adhyāya
6
Verse: 1
Halfverse: a
gate
purohite
rāmaḥ
snāto
niyatamānasaḥ
gate
purohite
rāmaḥ
snāto
niyata-mānasaḥ
/
Halfverse: c
saha
patnyā
viśālākṣyā
nārāyaṇam
upāgamat
saha
patnyā
viśāla
_akṣyā
nārāyaṇam
upāgamat
/1/
Verse: 2
Halfverse: a
pragr̥hya
śirasā
pātrīṃ
haviṣo
vidʰivat
tadā
pragr̥hya
śirasā
pātrīṃ
haviṣo
vidʰivat
tadā
/
Halfverse: c
mahate
daivatāyājyaṃ
juhāva
jvalite
'nale
mahate
daivatāya
_ājyaṃ
juhāva
jvalite
_anale
/2/
Verse: 3
Halfverse: a
śeṣaṃ
ca
haviṣas
tasya
prāśyāśāsyātmanaḥ
priyam
śeṣaṃ
ca
haviṣas
tasya
prāśya
_āśāsya
_ātmanaḥ
priyam
/
Halfverse: c
dʰyāyan
nārāyaṇaṃ
devaṃ
svāstīrṇe
kuśasaṃstare
dʰyāyan
nārāyaṇaṃ
devaṃ
svāstīrṇe
kuśa-saṃstare
/3/
Verse: 4
Halfverse: a
vāgyataḥ
saha
vaidehyā
bʰūtvā
niyatamānasaḥ
vāg-yataḥ
saha
vaidehyā
bʰūtvā
niyata-mānasaḥ
/
Halfverse: c
śrīmaty
āyatane
viṣṇoḥ
śiśye
naravarātmajaḥ
śrīmaty
āyatane
viṣṇoḥ
śiśye
nara-vara
_ātmajaḥ
/4/
Verse: 5
Halfverse: a
ekayāmāvaśiṣṭāyāṃ
rātryāṃ
prativibudʰya
saḥ
eka-yāma
_avaśiṣṭāyāṃ
rātryāṃ
prativibudʰya
saḥ
/
Halfverse: c
alaṃkāravidʰiṃ
kr̥tsnaṃ
kārayām
āsa
veśmanaḥ
alaṃkāra-vidʰiṃ
kr̥tsnaṃ
kārayām
āsa
veśmanaḥ
/5/
Verse: 6
Halfverse: a
tatra
śr̥ṇvan
sukʰā
vācaḥ
sūtamāgadʰabandinām
tatra
śr̥ṇvan
sukʰā
vācaḥ
sūta-māgadʰa-bandinām
/
Halfverse: c
pūrvāṃ
saṃdʰyām
upāsīno
jajāpa
yatamānasaḥ
pūrvāṃ
saṃdʰyām
upāsīno
jajāpa
yata-mānasaḥ
/6/
Verse: 7
Halfverse: a
tuṣṭāva
praṇataś
caiva
śirasā
madʰusūdanam
tuṣṭāva
praṇataś
caiva
śirasā
madʰu-sūdanam
/
Halfverse: c
vimalakṣaumasaṃvīto
vācayām
āsa
ca
dvijān
vimala-kṣauma-saṃvīto
vācayām
āsa
ca
dvijān
/7/
Verse: 8
Halfverse: a
teṣāṃ
puṇyāhagʰoṣo
'tʰa
gambʰīramadʰuras
tadā
teṣāṃ
puṇya
_aha-gʰoṣo
_atʰa
gambʰīra-madʰuras
tadā
/
Halfverse: c
ayodʰyāṃ
pūrayām
āsa
tūryagʰoṣānunāditaḥ
ayodʰyāṃ
pūrayām
āsa
tūrya-gʰoṣa
_anunāditaḥ
/8/
Verse: 9
Halfverse: a
kr̥topavāsaṃ
tu
tadā
vaidehyā
saha
rāgʰavam
kr̥ta
_upavāsaṃ
tu
tadā
vaidehyā
saha
rāgʰavam
/
Halfverse: c
ayodʰyā
nilayaḥ
śrutvā
sarvaḥ
pramudito
janaḥ
ayodʰyā
nilayaḥ
śrutvā
sarvaḥ
pramudito
janaḥ
/9/
Verse: 10
Halfverse: a
tataḥ
paurajanaḥ
sarvaḥ
śrutvā
rāmābʰiṣecanam
tataḥ
paura-janaḥ
sarvaḥ
śrutvā
rāma
_abʰiṣecanam
/
Halfverse: c
prabʰātāṃ
rajanīṃ
dr̥ṣṭvā
cakre
śobʰāṃ
parāṃ
punaḥ
prabʰātāṃ
rajanīṃ
dr̥ṣṭvā
cakre
śobʰāṃ
parāṃ
punaḥ
/10/
Verse: 11
Halfverse: a
sitābʰraśikʰarābʰeṣu
devatāyataneṣu
ca
sita
_abʰra-śikʰara
_ābʰeṣu
devatā
_āyataneṣu
ca
/
Halfverse: c
catuṣpatʰeṣu
ratʰyāsu
caityeṣv
aṭṭālakeṣu
ca
catuṣ-patʰeṣu
ratʰyāsu
caityeṣv
aṭṭālakeṣu
ca
/11/
Verse: 12
Halfverse: a
nānāpaṇyasamr̥ddʰeṣu
vaṇijām
āpaṇeṣu
ca
nānā-paṇya-samr̥ddʰeṣu
vaṇijām
āpaṇeṣu
ca
/
Halfverse: c
kuṭumbināṃ
samr̥ddʰeṣu
śrīmatsu
bʰavaneṣu
ca
kuṭumbināṃ
samr̥ddʰeṣu
śrīmatsu
bʰavaneṣu
ca
/12/
Verse: 13
Halfverse: a
sabʰāsu
caiva
sarvāsu
vr̥kṣeṣv
ālakṣiteṣu
ca
sabʰāsu
caiva
sarvāsu
vr̥kṣeṣv
ālakṣiteṣu
ca
/
Halfverse: c
dʰvajāḥ
samuccritāś
citrāḥ
patākāś
cābʰavaṃs
tadā
dʰvajāḥ
samuccritāś
citrāḥ
patākāś
ca
_abʰavaṃs
tadā
/13/
Verse: 14
Halfverse: a
naṭanartakasaṃgʰānāṃ
gāyakānāṃ
ca
gāyatām
naṭa-nartaka-saṃgʰānāṃ
gāyakānāṃ
ca
gāyatām
/
Halfverse: c
manaḥkarṇasukʰāvācaḥ
śuśruvuś
ca
tatas
tataḥ
manaḥ-karṇa-sukʰā-vācaḥ
śuśruvuś
ca
tatas
tataḥ
/14/
Verse: 15
Halfverse: a
rāmābʰiṣekayuktāś
ca
katʰāś
cakrur
mitʰo
janāḥ
rāma
_abʰiṣeka-yuktāś
ca
katʰāś
cakrur
mitʰo
janāḥ
/
Halfverse: c
rāmābʰiṣeke
saṃprāpte
catvareṣu
gr̥heṣu
ca
rāma
_abʰiṣeke
saṃprāpte
catvareṣu
gr̥heṣu
ca
/15/
Verse: 16
Halfverse: a
bālā
api
krīḍamānā
gr̥hadvāreṣu
saṃgʰaśaḥ
bālā
api
krīḍamānā
gr̥ha-dvāreṣu
saṃgʰaśaḥ
/
Halfverse: c
rāmābʰiṣekasaṃyuktāś
cakrur
eva
mitʰaḥ
katʰāḥ
rāma
_abʰiṣeka-saṃyuktāś
cakrur
eva
mitʰaḥ
katʰāḥ
/16/
Verse: 17
Halfverse: a
kr̥tapuṣpopahāraś
ca
dʰūpagandʰādʰivāsitaḥ
kr̥ta-puṣpa
_upahāraś
ca
dʰūpa-gandʰa
_adʰivāsitaḥ
/
Halfverse: c
rājamārgaḥ
kr̥taḥ
śrīmān
paurai
rāmābʰiṣecane
rāja-mārgaḥ
kr̥taḥ
śrīmān
paurai
rāma
_abʰiṣecane
/17/
Verse: 18
Halfverse: a
prakāśīkaraṇārtʰaṃ
ca
niśāgamanaśaṅkayā
prakāśī-karaṇa
_artʰaṃ
ca
niśā-gamana-śaṅkayā
/
Halfverse: c
dīpavr̥kṣāṃs
tatʰā
cakrur
anu
ratʰyāsu
sarvaśaḥ
dīpa-vr̥kṣāṃs
tatʰā
cakrur
anu
ratʰyāsu
sarvaśaḥ
/18/
Verse: 19
Halfverse: a
alaṃkāraṃ
purasyaivaṃ
kr̥tvā
tat
puravāsinaḥ
alaṃkāraṃ
purasya
_evaṃ
kr̥tvā
tat
pura-vāsinaḥ
/
Halfverse: c
ākāṅkṣamāṇā
rāmasya
yauvarājyābʰiṣecanam
ākāṅkṣamāṇā
rāmasya
yauvarājya
_abʰiṣecanam
/19/
Verse: 20
Halfverse: a
sametya
saṃgʰaśaḥ
sarve
catvareṣu
sabʰāsu
ca
sametya
saṃgʰaśaḥ
sarve
catvareṣu
sabʰāsu
ca
/
Halfverse: c
katʰayanto
mitʰas
tatra
praśaśaṃsur
janādʰipam
katʰayanto
mitʰas
tatra
praśaśaṃsur
jana
_adʰipam
/20/
Verse: 21
Halfverse: a
aho
mahātmā
rājāyam
ikṣvākukulanandanaḥ
aho
mahātmā
rājā
_ayam
ikṣvāku-kula-nandanaḥ
/
Halfverse: c
jñātvā
yo
vr̥ddʰam
ātmānaṃ
rāmaṃ
rājye
'hbiṣekṣyati
jñātvā
yo
vr̥ddʰam
ātmānaṃ
rāmaṃ
rājye
_ahbiṣekṣyati
/21/
Verse: 22
Halfverse: a
sarve
hy
anugr̥hītāḥ
sma
yan
no
rāmo
mahīpatiḥ
sarve
hy
anugr̥hītāḥ
sma
yan
no
rāmo
mahī-patiḥ
/
Halfverse: c
cirāya
bʰavitā
goptā
dr̥ṣṭalokaparāvaraḥ
cirāya
bʰavitā
goptā
dr̥ṣṭa-loka-parāvaraḥ
/22/
Verse: 23
Halfverse: a
anuddʰatamanā
vidvān
dʰarmātmā
bʰrātr̥vatsalaḥ
anuddʰata-manā
vidvān
dʰarma
_ātmā
bʰrātr̥-vatsalaḥ
/
Halfverse: c
yatʰā
ca
bʰrātr̥ṣu
snigdʰas
tatʰāsmāsv
api
rāgʰavaḥ
yatʰā
ca
bʰrātr̥ṣu
snigdʰas
tatʰā
_asmāsv
api
rāgʰavaḥ
/23/
Verse: 24
Halfverse: a
ciraṃ
jīvatu
dʰarmātmā
rājā
daśaratʰo
'nagʰaḥ
ciraṃ
jīvatu
dʰarma
_ātmā
rājā
daśaratʰo
_anagʰaḥ
/
Halfverse: c
yatprasādenābʰiṣiktaṃ
rāmaṃ
drakṣyāmahe
vayam
yat-prasādena
_abʰiṣiktaṃ
rāmaṃ
drakṣyāmahe
vayam
/24/
Verse: 25
Halfverse: a
evaṃvidʰaṃ
katʰayatāṃ
paurāṇāṃ
śuśruvus
tadā
evaṃ-vidʰaṃ
katʰayatāṃ
paurāṇāṃ
śuśruvus
tadā
/
Halfverse: c
digbʰyo
'pi
śrutavr̥ttāntāḥ
prāptā
jānapadā
janāḥ
digbʰyo
_api
śruta-vr̥tta
_antāḥ
prāptā
jānapadā
janāḥ
/25/
Verse: 26
Halfverse: a
te
tu
digbʰyaḥ
purīṃ
prāptā
draṣṭuṃ
rāmābʰiṣecanam
te
tu
digbʰyaḥ
purīṃ
prāptā
draṣṭuṃ
rāma
_abʰiṣecanam
/
Halfverse: c
rāmasya
pūrayām
āsuḥ
purīṃ
jānapadā
janāḥ
rāmasya
pūrayām
āsuḥ
purīṃ
jānapadā
janāḥ
/26/
Verse: 27
Halfverse: a
janaugʰais
tair
visarpadbʰiḥ
śuśruve
tatra
nisvanaḥ
jana
_ogʰais
tair
visarpadbʰiḥ
śuśruve
tatra
nisvanaḥ
/
Halfverse: c
parvasūdīrṇavegasya
sāgarasyeva
nisvanaḥ
parvasu
_udīrṇa-vegasya
sāgarasya
_iva
nisvanaḥ
/27/
Verse: 28
Halfverse: a
tatas
tad
indrakṣayasaṃnibʰaṃ
puraṃ
tatas
tad
indrakṣayasaṃnibʰaṃ
puraṃ
tatas
tad
indra-kṣaya-saṃnibʰaṃ
puraṃ
tatas
tad
indra-kṣaya-saṃnibʰaṃ
puraṃ
/
{Gem}
Halfverse: b
didr̥kṣubʰir
jānapadair
upāgataiḥ
didr̥kṣubʰir
jānapadair
upāgataiḥ
didr̥kṣubʰir
jānapadair
upāgataiḥ
didr̥kṣubʰir
jānapadair
upāgataiḥ
/
{Gem}
Halfverse: c
samantataḥ
sasvanam
ākulaṃ
babʰau
samantataḥ
sasvanam
ākulaṃ
babʰau
samantataḥ
sasvanam
ākulaṃ
babʰau
samantataḥ
sasvanam
ākulaṃ
babʰau
/
{Gem}
Halfverse: d
samudrayādobʰir
ivārṇavodakam
samudrayādobʰir
ivārṇavodakam
samudra-yādobʰir
iva
_arṇava
_udakam
samudra-yādobʰir
iva
_arṇava
_udakam
/28/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.