TITUS
Ramayana
Part No. 83
Previous part

Chapter: 7 
Adhyāya 7


Verse: 1 
Halfverse: a    jñātidāsī yato jātā   kaikeyyās tu sahoṣitā
   
jñāti-dāsī yato jātā   kaikeyyās tu saha_uṣitā /
Halfverse: c    
prāsādaṃ candrasaṃkāśam   āruroha yadr̥ccʰayā
   
prāsādaṃ candra-saṃkāśam   āruroha yadr̥ccʰayā /1/

Verse: 2 
Halfverse: a    
siktarājapatʰāṃ kr̥tsnāṃ   prakīrṇakamalotpalām
   
sikta-rāja-patʰāṃ kr̥tsnāṃ   prakīrṇa-kamala_utpalām /
Halfverse: c    
ayodʰyāṃ mantʰarā tasmāt   prāsādād anvavaikṣata
   
ayodʰyāṃ mantʰarā tasmāt   prāsādād anvavaikṣata /2/

Verse: 3 
Halfverse: a    
patākābʰir varārhābʰir   dʰvajaiś ca samalaṃkr̥tām
   
patākābʰir vara_arhābʰir   dʰvajaiś ca samalaṃkr̥tām /
Halfverse: c    
siktāṃ candanatoyaiś ca   śiraḥsnātajanair vr̥tām
   
siktāṃ candana-toyaiś ca   śiraḥ-snāta-janair vr̥tām /3/

Verse: 4 
Halfverse: a    
avidūre stʰitāṃ dr̥ṣṭvā   dʰātrīṃ papraccʰa mantʰarā
   
avidūre stʰitāṃ dr̥ṣṭvā   dʰātrīṃ papraccʰa mantʰarā /
Halfverse: c    
uttamenābʰisaṃyuktā   harṣeṇārtʰaparā satī
   
uttamena_abʰisaṃyuktā   harṣeṇa_artʰa-parā satī /4/

Verse: 5 
Halfverse: a    
rāmamātā dʰanaṃ kiṃ nu   janebʰyaḥ saṃprayaccʰati
   
rāma-mātā dʰanaṃ kiṃ nu   janebʰyaḥ saṃprayaccʰati /
Halfverse: c    
atimātraṃ praharṣo 'yaṃ   kiṃ janasya ca śaṃsa me
   
atimātraṃ praharṣo_ayaṃ   kiṃ janasya ca śaṃsa me /
Halfverse: e    
kārayiṣyati kiṃ vāpi   saṃprahr̥ṣṭo mahīpatiḥ
   
kārayiṣyati kiṃ _api   saṃprahr̥ṣṭo mahī-patiḥ /5/

Verse: 6 
Halfverse: a    
vidīryamāṇā harṣeṇa   dʰātrī paramayā mudā
   
vidīryamāṇā harṣeṇa   dʰātrī paramayā mudā /
Halfverse: c    
ācacakṣe 'tʰa kubjāyai   bʰūyasīṃ rāgʰave śriyam
   
ācacakṣe_atʰa kubjāyai   bʰūyasīṃ rāgʰave śriyam /6/

Verse: 7 
Halfverse: a    
śvaḥ puṣyeṇa jitakrodʰaṃ   yauvarājyena rāgʰavam
   
śvaḥ puṣyeṇa jita-krodʰaṃ   yauvarājyena rāgʰavam /
Halfverse: c    
rājā daśaratʰo rāmam   abʰiṣecayitānagʰam
   
rājā daśaratʰo rāmam   abʰiṣecayitā_anagʰam /7/

Verse: 8 
Halfverse: a    
dʰātryās tu vacanaṃ śrutvā   kubjā kṣipram amarṣitā
   
dʰātryās tu vacanaṃ śrutvā   kubjā kṣipram amarṣitā /
Halfverse: c    
kailāsa śikʰarākārāt   prāsādād avarohata
   
kailāsa śikʰara_ākārāt   prāsādād avarohata /8/

Verse: 9 
Halfverse: a    
dahyamānā kopena   mantʰarā pāpadarśinī
   
dahyamānā kopena   mantʰarā pāpa-darśinī /
Halfverse: c    
śayānām etya kaikeyīm   idaṃ vacanam abravīt
   
śayānām etya kaikeyīm   idaṃ vacanam abravīt /9/

Verse: 10 
Halfverse: a    
uttiṣṭʰa mūḍʰe kiṃ śeṣe   bʰayaṃ tvām abʰivartate
   
uttiṣṭʰa mūḍʰe kiṃ śeṣe   bʰayaṃ tvām abʰivartate /
Halfverse: c    
upaplutamahaugʰena   kim ātmānaṃ na budʰyase
   
upapluta-mahā_ogʰena   kim ātmānaṃ na budʰyase /10/

Verse: 11 
Halfverse: a    
aniṣṭe subʰagākāre   saubʰāgyena vikattʰase
   
aniṣṭe subʰaga_ākāre   saubʰāgyena vikattʰase /
Halfverse: c    
calaṃ hi tava saubʰāgyaṃ   nadyaḥ srota ivoṣṇage
   
calaṃ hi tava saubʰāgyaṃ   nadyaḥ srota iva_uṣṇage /11/

Verse: 12 
Halfverse: a    
evam uktā tu kaikeyī   ruṣṭayā paruṣaṃ vacaḥ
   
evam uktā tu kaikeyī   ruṣṭayā paruṣaṃ vacaḥ /
Halfverse: c    
kubjayā pāpadarśinyā   viṣādam agamat param
   
kubjayā pāpa-darśinyā   viṣādam agamat param /12/

Verse: 13 
Halfverse: a    
kaikeyī tv abravīt kubjāṃ   kac cit kṣemaṃ na mantʰare
   
kaikeyī tv abravīt kubjāṃ   kaccit kṣemaṃ na mantʰare /
Halfverse: c    
viṣaṇṇavadanāṃ hi tvāṃ   lakṣaye bʰr̥śaduḥkʰitām
   
viṣaṇṇa-vadanāṃ hi tvāṃ   lakṣaye bʰr̥śa-duḥkʰitām /13/

Verse: 14 
Halfverse: a    
mantʰarā tu vacaḥ śrutvā   kaikeyyā madʰurākṣaram
   
mantʰarā tu vacaḥ śrutvā   kaikeyyā madʰura_akṣaram /
Halfverse: c    
uvāca krodʰasaṃyuktā   vākyaṃ vākyaviśāradā
   
uvāca krodʰa-saṃyuktā   vākyaṃ vākya-viśāradā /14/

Verse: 15 
Halfverse: a    
viṣaṇṇatarā bʰūtvā   kubjā tasyā hitaiṣiṇī
   
viṣaṇṇatarā bʰūtvā   kubjā tasyā hita_eṣiṇī /
Halfverse: c    
viṣādayantī provāca   bʰedayantī ca rāgʰavam
   
viṣādayantī provāca   bʰedayantī ca rāgʰavam /15/

Verse: 16 
Halfverse: a    
akṣemaṃ sumahad devi   pravr̥ttaṃ tvadvināśanam
   
akṣemaṃ sumahad devi   pravr̥ttaṃ tvad-vināśanam /
Halfverse: c    
rāmaṃ daśaratʰo rājā   yauvarājye 'bʰiṣekṣyati
   
rāmaṃ daśaratʰo rājā   yauvarājye_abʰiṣekṣyati /16/

Verse: 17 
Halfverse: a    
sāsmy agādʰe bʰaye magnā   duḥkʰaśokasamanvitā
   
_asmy agādʰe bʰaye magnā   duḥkʰa-śoka-samanvitā /
Halfverse: c    
dahyamānānaleneva   tvaddʰitārtʰam ihāgatā
   
dahyamānā_analena_iva   tvadd-hita_artʰam iha_āgatā /17/

Verse: 18 
Halfverse: a    
tava duḥkʰena kaikeyi   mama duḥkʰaṃ mahad bʰavet
   
tava duḥkʰena kaikeyi   mama duḥkʰaṃ mahad bʰavet /
Halfverse: c    
tvadvr̥ddʰau mama vr̥ddʰiś ca   bʰaved atra na saṃśayaḥ
   
tvad-vr̥ddʰau mama vr̥ddʰiś ca   bʰaved atra na saṃśayaḥ /18/

Verse: 19 
Halfverse: a    
narādʰipakule jātā   mahiṣī tvaṃ mahīpateḥ
   
nara_adʰipa-kule jātā   mahiṣī tvaṃ mahī-pateḥ /
Halfverse: c    
ugratvaṃ rājadʰarmāṇāṃ   katʰaṃ devi na budʰyase
   
ugratvaṃ rāja-dʰarmāṇāṃ   katʰaṃ devi na budʰyase /19/

Verse: 20 
Halfverse: a    
dʰarmavādī śaṭʰo bʰartā   ślakṣṇavādī ca dāruṇaḥ
   
dʰarma-vādī śaṭʰo bʰartā   ślakṣṇa-vādī ca dāruṇaḥ /
Halfverse: c    
śuddʰabʰāve na jānīṣe   tenaivam atisaṃdʰitā
   
śuddʰa-bʰāve na jānīṣe   tena_evam atisaṃdʰitā /20/

Verse: 21 
Halfverse: a    
upastʰitaṃ payuñjānas   tvayi sāntvam anartʰakam
   
upastʰitaṃ payuñjānas   tvayi sāntvam anartʰakam /
Halfverse: c    
artʰenaivādya te bʰartā   kausalyāṃ yojayiṣyati
   
artʰena_eva_adya te bʰartā   kausalyāṃ yojayiṣyati /21/

Verse: 22 
Halfverse: a    
apavāhya sa duṣṭātmā   bʰarataṃ tava bandʰuṣu
   
apavāhya sa duṣṭa_ātmā   bʰarataṃ tava bandʰuṣu /
Halfverse: c    
kālyaṃ stʰāpayitā rāmaṃ   rājye nihatakaṇṭake
   
kālyaṃ stʰāpayitā rāmaṃ   rājye nihata-kaṇṭake /22/

Verse: 23 
Halfverse: a    
śatruḥ patipravādena   mātreva hitakāmyayā
   
śatruḥ pati-pravādena   mātrā_iva hita-kāmyayā /
Halfverse: c    
āśīviṣa ivāṅkena   bāle paridʰr̥tas tvayā
   
āśī-viṣa iva_aṅkena   bāle paridʰr̥tas tvayā /23/

Verse: 24 
Halfverse: a    
yatʰā hi kuryāt sarpo    śatrur pratyupekṣitaḥ
   
yatʰā hi kuryāt sarpo    śatrur pratyupekṣitaḥ /
Halfverse: c    
rājñā daśaratʰenādya   saputrā tvaṃ tatʰā kr̥tā
   
rājñā daśaratʰena_adya   saputrā tvaṃ tatʰā kr̥tā /24/

Verse: 25 
Halfverse: a    
pāpenānr̥tasantvena   bāle nityaṃ sukʰocite
   
pāpena_anr̥ta-santvena   bāle nityaṃ sukʰa_ucite /
Halfverse: c    
rāmaṃ stʰāpayatā rājye   sānubandʰā hatā hy asi
   
rāmaṃ stʰāpayatā rājye   sānubandʰā hatā hy asi /25/

Verse: 26 
Halfverse: a    
prāptakālaṃ kaikeyi   kṣipraṃ kuru hitaṃ tava
   
prāpta-kālaṃ kaikeyi   kṣipraṃ kuru hitaṃ tava /
Halfverse: c    
trāyasva putram ātmānaṃ   māṃ ca vismayadarśane
   
trāyasva putram ātmānaṃ   māṃ ca vismaya-darśane /26/

Verse: 27 
Halfverse: a    
mantʰarāyā vacaḥ śrutvā   śayanāt sa śubʰānanā
   
mantʰarāyā vacaḥ śrutvā   śayanāt sa śubʰa_ānanā /
Halfverse: c    
evam ābʰaraṇaṃ tasyai   kubjāyai pradadau śubʰam
   
evam ābʰaraṇaṃ tasyai   kubjāyai pradadau śubʰam /27/

Verse: 28 
Halfverse: a    
dattvā tv ābʰaraṇaṃ tasyai   kubjāyai pramadottamā
   
dattvā tv ābʰaraṇaṃ tasyai   kubjāyai pramada_uttamā /
Halfverse: c    
kaikeyī mantʰarāṃ hr̥ṣṭā   punar evābravīd idam
   
kaikeyī mantʰarāṃ hr̥ṣṭā   punar eva_abravīd idam /28/

Verse: 29 
Halfverse: a    
idaṃ tu mantʰare mahyam   ākʰyāsi paramaṃ priyam
   
idaṃ tu mantʰare mahyam   ākʰyāsi paramaṃ priyam /
Halfverse: c    
etan me priyam ākʰyātuḥ   kiṃ bʰūyaḥ karomi te
   
etan me priyam ākʰyātuḥ   kiṃ bʰūyaḥ karomi te /29/

Verse: 30 
Halfverse: a    
rāme bʰarate vāhaṃ   viśeṣaṃ nopalakṣaye
   
rāme bʰarate _ahaṃ   viśeṣaṃ na_upalakṣaye /
Halfverse: c    
tasmāt tuṣṭāsmi yad rājā   rāmaṃ rājye 'bʰiṣekṣyati
   
tasmāt tuṣṭā_asmi yad rājā   rāmaṃ rājye_abʰiṣekṣyati /30/

Verse: 31 


Halfverse: a    
na me paraṃ kiṃ cid itas tvayā punaḥ    na me paraṃ kiṃ cid itas tvayā punaḥ
   
na me paraṃ kiṃcid itas tvayā punaḥ    na me paraṃ kiṃcid itas tvayā punaḥ / {Gem}
Halfverse: b    
priyaṃ priyārhe suvacaṃ vaco varam    priyaṃ priyārhe suvacaṃ vaco varam
   
priyaṃ priya_arhe suvacaṃ vaco varam    priyaṃ priya_arhe suvacaṃ vaco varam / {Gem}
Halfverse: c    
tatʰā hy avocas tvam ataḥ priyottaraṃ    tatʰā hy avocas tvam ataḥ priyottaraṃ
   
tatʰā hy avocas tvam ataḥ priya_uttaraṃ    tatʰā hy avocas tvam ataḥ priya_uttaraṃ / {Gem}
Halfverse: d    
varaṃ paraṃ te pradadāmi taṃ vr̥ṇu    varaṃ paraṃ te pradadāmi taṃ vr̥ṇu
   
varaṃ paraṃ te pradadāmi taṃ vr̥ṇu    varaṃ paraṃ te pradadāmi taṃ vr̥ṇu /31/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.