TITUS
Ramayana
Part No. 83
Chapter: 7
Adhyāya
7
Verse: 1
Halfverse: a
jñātidāsī
yato
jātā
kaikeyyās
tu
sahoṣitā
jñāti-dāsī
yato
jātā
kaikeyyās
tu
saha
_uṣitā
/
Halfverse: c
prāsādaṃ
candrasaṃkāśam
āruroha
yadr̥ccʰayā
prāsādaṃ
candra-saṃkāśam
āruroha
yadr̥ccʰayā
/1/
Verse: 2
Halfverse: a
siktarājapatʰāṃ
kr̥tsnāṃ
prakīrṇakamalotpalām
sikta-rāja-patʰāṃ
kr̥tsnāṃ
prakīrṇa-kamala
_utpalām
/
Halfverse: c
ayodʰyāṃ
mantʰarā
tasmāt
prāsādād
anvavaikṣata
ayodʰyāṃ
mantʰarā
tasmāt
prāsādād
anvavaikṣata
/2/
Verse: 3
Halfverse: a
patākābʰir
varārhābʰir
dʰvajaiś
ca
samalaṃkr̥tām
patākābʰir
vara
_arhābʰir
dʰvajaiś
ca
samalaṃkr̥tām
/
Halfverse: c
siktāṃ
candanatoyaiś
ca
śiraḥsnātajanair
vr̥tām
siktāṃ
candana-toyaiś
ca
śiraḥ-snāta-janair
vr̥tām
/3/
Verse: 4
Halfverse: a
avidūre
stʰitāṃ
dr̥ṣṭvā
dʰātrīṃ
papraccʰa
mantʰarā
avidūre
stʰitāṃ
dr̥ṣṭvā
dʰātrīṃ
papraccʰa
mantʰarā
/
Halfverse: c
uttamenābʰisaṃyuktā
harṣeṇārtʰaparā
satī
uttamena
_abʰisaṃyuktā
harṣeṇa
_artʰa-parā
satī
/4/
Verse: 5
Halfverse: a
rāmamātā
dʰanaṃ
kiṃ
nu
janebʰyaḥ
saṃprayaccʰati
rāma-mātā
dʰanaṃ
kiṃ
nu
janebʰyaḥ
saṃprayaccʰati
/
Halfverse: c
atimātraṃ
praharṣo
'yaṃ
kiṃ
janasya
ca
śaṃsa
me
atimātraṃ
praharṣo
_ayaṃ
kiṃ
janasya
ca
śaṃsa
me
/
Halfverse: e
kārayiṣyati
kiṃ
vāpi
saṃprahr̥ṣṭo
mahīpatiḥ
kārayiṣyati
kiṃ
vā
_api
saṃprahr̥ṣṭo
mahī-patiḥ
/5/
Verse: 6
Halfverse: a
vidīryamāṇā
harṣeṇa
dʰātrī
paramayā
mudā
vidīryamāṇā
harṣeṇa
dʰātrī
paramayā
mudā
/
Halfverse: c
ācacakṣe
'tʰa
kubjāyai
bʰūyasīṃ
rāgʰave
śriyam
ācacakṣe
_atʰa
kubjāyai
bʰūyasīṃ
rāgʰave
śriyam
/6/
Verse: 7
Halfverse: a
śvaḥ
puṣyeṇa
jitakrodʰaṃ
yauvarājyena
rāgʰavam
śvaḥ
puṣyeṇa
jita-krodʰaṃ
yauvarājyena
rāgʰavam
/
Halfverse: c
rājā
daśaratʰo
rāmam
abʰiṣecayitānagʰam
rājā
daśaratʰo
rāmam
abʰiṣecayitā
_anagʰam
/7/
Verse: 8
Halfverse: a
dʰātryās
tu
vacanaṃ
śrutvā
kubjā
kṣipram
amarṣitā
dʰātryās
tu
vacanaṃ
śrutvā
kubjā
kṣipram
amarṣitā
/
Halfverse: c
kailāsa
śikʰarākārāt
prāsādād
avarohata
kailāsa
śikʰara
_ākārāt
prāsādād
avarohata
/8/
Verse: 9
Halfverse: a
sā
dahyamānā
kopena
mantʰarā
pāpadarśinī
sā
dahyamānā
kopena
mantʰarā
pāpa-darśinī
/
Halfverse: c
śayānām
etya
kaikeyīm
idaṃ
vacanam
abravīt
śayānām
etya
kaikeyīm
idaṃ
vacanam
abravīt
/9/
Verse: 10
Halfverse: a
uttiṣṭʰa
mūḍʰe
kiṃ
śeṣe
bʰayaṃ
tvām
abʰivartate
uttiṣṭʰa
mūḍʰe
kiṃ
śeṣe
bʰayaṃ
tvām
abʰivartate
/
Halfverse: c
upaplutamahaugʰena
kim
ātmānaṃ
na
budʰyase
upapluta-mahā
_ogʰena
kim
ātmānaṃ
na
budʰyase
/10/
Verse: 11
Halfverse: a
aniṣṭe
subʰagākāre
saubʰāgyena
vikattʰase
aniṣṭe
subʰaga
_ākāre
saubʰāgyena
vikattʰase
/
Halfverse: c
calaṃ
hi
tava
saubʰāgyaṃ
nadyaḥ
srota
ivoṣṇage
calaṃ
hi
tava
saubʰāgyaṃ
nadyaḥ
srota
iva
_uṣṇage
/11/
Verse: 12
Halfverse: a
evam
uktā
tu
kaikeyī
ruṣṭayā
paruṣaṃ
vacaḥ
evam
uktā
tu
kaikeyī
ruṣṭayā
paruṣaṃ
vacaḥ
/
Halfverse: c
kubjayā
pāpadarśinyā
viṣādam
agamat
param
kubjayā
pāpa-darśinyā
viṣādam
agamat
param
/12/
Verse: 13
Halfverse: a
kaikeyī
tv
abravīt
kubjāṃ
kac
cit
kṣemaṃ
na
mantʰare
kaikeyī
tv
abravīt
kubjāṃ
kaccit
kṣemaṃ
na
mantʰare
/
Halfverse: c
viṣaṇṇavadanāṃ
hi
tvāṃ
lakṣaye
bʰr̥śaduḥkʰitām
viṣaṇṇa-vadanāṃ
hi
tvāṃ
lakṣaye
bʰr̥śa-duḥkʰitām
/13/
Verse: 14
Halfverse: a
mantʰarā
tu
vacaḥ
śrutvā
kaikeyyā
madʰurākṣaram
mantʰarā
tu
vacaḥ
śrutvā
kaikeyyā
madʰura
_akṣaram
/
Halfverse: c
uvāca
krodʰasaṃyuktā
vākyaṃ
vākyaviśāradā
uvāca
krodʰa-saṃyuktā
vākyaṃ
vākya-viśāradā
/14/
Verse: 15
Halfverse: a
sā
viṣaṇṇatarā
bʰūtvā
kubjā
tasyā
hitaiṣiṇī
sā
viṣaṇṇatarā
bʰūtvā
kubjā
tasyā
hita
_eṣiṇī
/
Halfverse: c
viṣādayantī
provāca
bʰedayantī
ca
rāgʰavam
viṣādayantī
provāca
bʰedayantī
ca
rāgʰavam
/15/
Verse: 16
Halfverse: a
akṣemaṃ
sumahad
devi
pravr̥ttaṃ
tvadvināśanam
akṣemaṃ
sumahad
devi
pravr̥ttaṃ
tvad-vināśanam
/
Halfverse: c
rāmaṃ
daśaratʰo
rājā
yauvarājye
'bʰiṣekṣyati
rāmaṃ
daśaratʰo
rājā
yauvarājye
_abʰiṣekṣyati
/16/
Verse: 17
Halfverse: a
sāsmy
agādʰe
bʰaye
magnā
duḥkʰaśokasamanvitā
sā
_asmy
agādʰe
bʰaye
magnā
duḥkʰa-śoka-samanvitā
/
Halfverse: c
dahyamānānaleneva
tvaddʰitārtʰam
ihāgatā
dahyamānā
_analena
_iva
tvadd-hita
_artʰam
iha
_āgatā
/17/
Verse: 18
Halfverse: a
tava
duḥkʰena
kaikeyi
mama
duḥkʰaṃ
mahad
bʰavet
tava
duḥkʰena
kaikeyi
mama
duḥkʰaṃ
mahad
bʰavet
/
Halfverse: c
tvadvr̥ddʰau
mama
vr̥ddʰiś
ca
bʰaved
atra
na
saṃśayaḥ
tvad-vr̥ddʰau
mama
vr̥ddʰiś
ca
bʰaved
atra
na
saṃśayaḥ
/18/
Verse: 19
Halfverse: a
narādʰipakule
jātā
mahiṣī
tvaṃ
mahīpateḥ
nara
_adʰipa-kule
jātā
mahiṣī
tvaṃ
mahī-pateḥ
/
Halfverse: c
ugratvaṃ
rājadʰarmāṇāṃ
katʰaṃ
devi
na
budʰyase
ugratvaṃ
rāja-dʰarmāṇāṃ
katʰaṃ
devi
na
budʰyase
/19/
Verse: 20
Halfverse: a
dʰarmavādī
śaṭʰo
bʰartā
ślakṣṇavādī
ca
dāruṇaḥ
dʰarma-vādī
śaṭʰo
bʰartā
ślakṣṇa-vādī
ca
dāruṇaḥ
/
Halfverse: c
śuddʰabʰāve
na
jānīṣe
tenaivam
atisaṃdʰitā
śuddʰa-bʰāve
na
jānīṣe
tena
_evam
atisaṃdʰitā
/20/
Verse: 21
Halfverse: a
upastʰitaṃ
payuñjānas
tvayi
sāntvam
anartʰakam
upastʰitaṃ
payuñjānas
tvayi
sāntvam
anartʰakam
/
Halfverse: c
artʰenaivādya
te
bʰartā
kausalyāṃ
yojayiṣyati
artʰena
_eva
_adya
te
bʰartā
kausalyāṃ
yojayiṣyati
/21/
Verse: 22
Halfverse: a
apavāhya
sa
duṣṭātmā
bʰarataṃ
tava
bandʰuṣu
apavāhya
sa
duṣṭa
_ātmā
bʰarataṃ
tava
bandʰuṣu
/
Halfverse: c
kālyaṃ
stʰāpayitā
rāmaṃ
rājye
nihatakaṇṭake
kālyaṃ
stʰāpayitā
rāmaṃ
rājye
nihata-kaṇṭake
/22/
Verse: 23
Halfverse: a
śatruḥ
patipravādena
mātreva
hitakāmyayā
śatruḥ
pati-pravādena
mātrā
_iva
hita-kāmyayā
/
Halfverse: c
āśīviṣa
ivāṅkena
bāle
paridʰr̥tas
tvayā
āśī-viṣa
iva
_aṅkena
bāle
paridʰr̥tas
tvayā
/23/
Verse: 24
Halfverse: a
yatʰā
hi
kuryāt
sarpo
vā
śatrur
vā
pratyupekṣitaḥ
yatʰā
hi
kuryāt
sarpo
vā
śatrur
vā
pratyupekṣitaḥ
/
Halfverse: c
rājñā
daśaratʰenādya
saputrā
tvaṃ
tatʰā
kr̥tā
rājñā
daśaratʰena
_adya
saputrā
tvaṃ
tatʰā
kr̥tā
/24/
Verse: 25
Halfverse: a
pāpenānr̥tasantvena
bāle
nityaṃ
sukʰocite
pāpena
_anr̥ta-santvena
bāle
nityaṃ
sukʰa
_ucite
/
Halfverse: c
rāmaṃ
stʰāpayatā
rājye
sānubandʰā
hatā
hy
asi
rāmaṃ
stʰāpayatā
rājye
sānubandʰā
hatā
hy
asi
/25/
Verse: 26
Halfverse: a
sā
prāptakālaṃ
kaikeyi
kṣipraṃ
kuru
hitaṃ
tava
sā
prāpta-kālaṃ
kaikeyi
kṣipraṃ
kuru
hitaṃ
tava
/
Halfverse: c
trāyasva
putram
ātmānaṃ
māṃ
ca
vismayadarśane
trāyasva
putram
ātmānaṃ
māṃ
ca
vismaya-darśane
/26/
Verse: 27
Halfverse: a
mantʰarāyā
vacaḥ
śrutvā
śayanāt
sa
śubʰānanā
mantʰarāyā
vacaḥ
śrutvā
śayanāt
sa
śubʰa
_ānanā
/
Halfverse: c
evam
ābʰaraṇaṃ
tasyai
kubjāyai
pradadau
śubʰam
evam
ābʰaraṇaṃ
tasyai
kubjāyai
pradadau
śubʰam
/27/
Verse: 28
Halfverse: a
dattvā
tv
ābʰaraṇaṃ
tasyai
kubjāyai
pramadottamā
dattvā
tv
ābʰaraṇaṃ
tasyai
kubjāyai
pramada
_uttamā
/
Halfverse: c
kaikeyī
mantʰarāṃ
hr̥ṣṭā
punar
evābravīd
idam
kaikeyī
mantʰarāṃ
hr̥ṣṭā
punar
eva
_abravīd
idam
/28/
Verse: 29
Halfverse: a
idaṃ
tu
mantʰare
mahyam
ākʰyāsi
paramaṃ
priyam
idaṃ
tu
mantʰare
mahyam
ākʰyāsi
paramaṃ
priyam
/
Halfverse: c
etan
me
priyam
ākʰyātuḥ
kiṃ
vā
bʰūyaḥ
karomi
te
etan
me
priyam
ākʰyātuḥ
kiṃ
vā
bʰūyaḥ
karomi
te
/29/
Verse: 30
Halfverse: a
rāme
vā
bʰarate
vāhaṃ
viśeṣaṃ
nopalakṣaye
rāme
vā
bʰarate
vā
_ahaṃ
viśeṣaṃ
na
_upalakṣaye
/
Halfverse: c
tasmāt
tuṣṭāsmi
yad
rājā
rāmaṃ
rājye
'bʰiṣekṣyati
tasmāt
tuṣṭā
_asmi
yad
rājā
rāmaṃ
rājye
_abʰiṣekṣyati
/30/
Verse: 31
Halfverse: a
na
me
paraṃ
kiṃ
cid
itas
tvayā
punaḥ
na
me
paraṃ
kiṃ
cid
itas
tvayā
punaḥ
na
me
paraṃ
kiṃcid
itas
tvayā
punaḥ
na
me
paraṃ
kiṃcid
itas
tvayā
punaḥ
/
{Gem}
Halfverse: b
priyaṃ
priyārhe
suvacaṃ
vaco
varam
priyaṃ
priyārhe
suvacaṃ
vaco
varam
priyaṃ
priya
_arhe
suvacaṃ
vaco
varam
priyaṃ
priya
_arhe
suvacaṃ
vaco
varam
/
{Gem}
Halfverse: c
tatʰā
hy
avocas
tvam
ataḥ
priyottaraṃ
tatʰā
hy
avocas
tvam
ataḥ
priyottaraṃ
tatʰā
hy
avocas
tvam
ataḥ
priya
_uttaraṃ
tatʰā
hy
avocas
tvam
ataḥ
priya
_uttaraṃ
/
{Gem}
Halfverse: d
varaṃ
paraṃ
te
pradadāmi
taṃ
vr̥ṇu
varaṃ
paraṃ
te
pradadāmi
taṃ
vr̥ṇu
varaṃ
paraṃ
te
pradadāmi
taṃ
vr̥ṇu
varaṃ
paraṃ
te
pradadāmi
taṃ
vr̥ṇu
/31/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.