TITUS
Ramayana
Part No. 84
Chapter: 8
Adhyāya
8
Verse: 1
Halfverse: a
mantʰarā
tv
abʰyasūyyainām
utsr̥jyābʰaraṇaṃ
ca
tat
mantʰ-arā
tv
abʰyasūyya
_enām
utsr̥jya
_ābʰaraṇaṃ
ca
tat
/
Halfverse: c
uvācedaṃ
tato
vākyaṃ
kopaduḥkʰasamanvitā
uvāca
_idaṃ
tato
vākyaṃ
kopa-duḥkʰa-samanvitā
/1/
Verse: 2
Halfverse: a
harṣaṃ
kim
idam
astʰāne
kr̥tavaty
asi
bāliśe
harṣaṃ
kim
idam
astʰāne
kr̥tavaty
asi
bāliśe
/
Halfverse: c
śokasāgaramadʰyastʰam
ātmānaṃ
nāvabudʰyase
śoka-sāgara-madʰyastʰam
ātmānaṃ
na
_avabudʰyase
/2/
Verse: 3
Halfverse: a
subʰagā
kʰalu
kausalyā
yasyāḥ
putro
'bʰiṣekṣyate
subʰagā
kʰalu
kausalyā
yasyāḥ
putro
_abʰiṣekṣyate
/
Halfverse: c
yauvarājyena
mahatā
śvaḥ
puṣyeṇa
dvijottamaiḥ
yauvarājyena
mahatā
śvaḥ
puṣyeṇa
dvija
_uttamaiḥ
/3/
Verse: 4
Halfverse: a
prāptāṃ
sumahatīṃ
prītiṃ
pratītāṃ
tāṃ
hatadviṣam
prāptāṃ
sumahatīṃ
prītiṃ
pratītāṃ
tāṃ
hata-dviṣam
/
Halfverse: c
upastʰāsyasi
kausalyāṃ
dāsīva
tvaṃ
kr̥tāñjaliḥ
upastʰāsyasi
kausalyāṃ
dāsī
_iva
tvaṃ
kr̥ta
_añjaliḥ
/4/
Verse: 5
Halfverse: a
hr̥ṣṭāḥ
kʰalu
bʰaviṣyanti
rāmasya
paramāḥ
striyaḥ
hr̥ṣṭāḥ
kʰalu
bʰaviṣyanti
rāmasya
paramāḥ
striyaḥ
/
Halfverse: c
aprahr̥ṣṭā
bʰaviṣyanti
snuṣās
te
bʰaratakṣaye
aprahr̥ṣṭā
bʰaviṣyanti
snuṣās
te
bʰarata-kṣaye
/5/
Verse: 6
Halfverse: a
tāṃ
dr̥ṣṭvā
paramaprītāṃ
bruvantīṃ
mantʰarāṃ
tataḥ
tāṃ
dr̥ṣṭvā
parama-prītāṃ
bruvantīṃ
mantʰarāṃ
tataḥ
/
Halfverse: c
rāmasyaiva
guṇān
devī
kaikeyī
praśaśaṃsa
ha
rāmasya
_eva
guṇān
devī
kaikeyī
praśaśaṃsa
ha
/6/
Verse: 7
Halfverse: a
dʰarmajño
gurubʰir
dāntaḥ
kr̥tajñaḥ
satyavāk
śuciḥ
dʰarmajño
gurubʰir
dāntaḥ
kr̥tajñaḥ
satya-vāk
śuciḥ
/
Halfverse: c
rāmo
rājñaḥ
suto
jyeṣṭʰo
yauvarājyam
ato
'rhati
rāmo
rājñaḥ
suto
jyeṣṭʰo
yauvarājyam
ato
_arhati
/7/
Verse: 8
Halfverse: a
bʰrātr̥̄n
bʰr̥tyāṃś
ca
dīrgʰāyuḥ
pitr̥vat
pālayiṣyati
bʰrātr̥̄n
bʰr̥tyāṃś
ca
dīrgʰa
_āyuḥ
pitr̥vat
pālayiṣyati
/
Halfverse: c
saṃtapyase
katʰaṃ
kubje
śrutvā
rāmābʰiṣecanam
saṃtapyase
katʰaṃ
kubje
śrutvā
rāma
_abʰiṣecanam
/8/
Verse: 9
Halfverse: a
bʰarataś
cāpi
rāmasya
dʰruvaṃ
varṣaśatāt
param
bʰarataś
ca
_api
rāmasya
dʰruvaṃ
varṣa-śatāt
param
/
Halfverse: c
pitr̥paitāmahaṃ
rājyam
avāpsyati
nararṣabʰaḥ
pitr̥-paitāmahaṃ
rājyam
avāpsyati
nara-r̥ṣabʰaḥ
/9/
Verse: 10
Halfverse: a
sā
tvam
abʰyudaye
prāpte
vartamāne
ca
mantʰare
sā
tvam
abʰyudaye
prāpte
vartamāne
ca
mantʰare
/
Halfverse: c
bʰaviṣyati
ca
kalyāṇe
kimartʰaṃ
paritapyase
bʰaviṣyati
ca
kalyāṇe
kim-artʰaṃ
paritapyase
/
Halfverse: e
kausalyāto
'tiriktaṃ
ca
sa
tu
śuśrūṣate
hi
mām
kausalyāto
_atiriktaṃ
ca
sa
tu
śuśrūṣate
hi
mām
/10/
Verse: 11
Halfverse: a
kaikeyyā
vacanaṃ
śrutvā
mantʰarā
bʰr̥śaduḥkʰitā
kaikeyyā
vacanaṃ
śrutvā
mantʰarā
bʰr̥śa-duḥkʰitā
/
Halfverse: c
dīrgʰam
uṣṇaṃ
viniḥśvasya
kaikeyīm
idam
abravīt
dīrgʰam
uṣṇaṃ
viniḥśvasya
kaikeyīm
idam
abravīt
/11/
Verse: 12
Halfverse: a
anartʰadarśinī
maurkʰyān
nātmānam
avabudʰyase
anartʰa-darśinī
maurkʰyān
na
_ātmānam
avabudʰyase
/
Halfverse: c
śokavyasanavistīrṇe
majjantī
duḥkʰasāgare
śoka-vyasana-vistīrṇe
majjantī
duḥkʰa-sāgare
/12/
Verse: 13
Halfverse: a
bʰavitā
rāgʰavo
rājā
rāgʰavasya
ca
yaḥ
sutaḥ
bʰavitā
rāgʰavo
rājā
rāgʰavasya
ca
yaḥ
sutaḥ
/
Halfverse: c
rājavaṃśāt
tu
bʰarataḥ
kaikeyi
parihāsyate
rāja-vaṃśāt
tu
bʰarataḥ
kaikeyi
parihāsyate
/13/
Verse: 14
Halfverse: a
na
hi
rājñaḥ
sutāḥ
sarve
rājye
tiṣṭʰanti
bʰāmini
na
hi
rājñaḥ
sutāḥ
sarve
rājye
tiṣṭʰanti
bʰāmini
/
Halfverse: c
stʰāpyamāneṣu
sarveṣu
sumahān
anayo
bʰavet
stʰāpyamāneṣu
sarveṣu
sumahān
anayo
bʰavet
/14/
Verse: 15
Halfverse: a
tasmāj
jyeṣṭʰe
hi
kaikeyi
rājyatantrāṇi
pārtʰivāḥ
tasmāj
jyeṣṭʰe
hi
kaikeyi
rājya-tantrāṇi
pārtʰivāḥ
/
Halfverse: c
stʰāpayanty
anavadyāṅgi
guṇavatsv
itareṣv
api
stʰāpayanty
anavadya
_aṅgi
guṇavatsv
itareṣv
api
/15/
Verse: 16
Halfverse: a
asāv
atyantanirbʰagnas
tava
putro
bʰaviṣyati
asāv
atyanta-nirbʰagnas
tava
putro
bʰaviṣyati
/
Halfverse: c
anātʰavat
sukʰebʰyaś
ca
rājavaṃśāc
ca
vatsale
anātʰavat
sukʰebʰyaś
ca
rāja-vaṃśāc
ca
vatsale
/16/
Verse: 17
Halfverse: a
sāhaṃ
tvadartʰe
saṃprāptā
tvaṃ
tu
māṃ
nāvabudʰyase
sā
_ahaṃ
tvad-artʰe
saṃprāptā
tvaṃ
tu
māṃ
na
_avabudʰyase
/
Halfverse: c
sapatnivr̥ddʰau
yā
me
tvaṃ
pradeyaṃ
dātum
iccʰasi
sapatni-vr̥ddʰau
yā
me
tvaṃ
pradeyaṃ
dātum
iccʰasi
/17/
Verse: 18
Halfverse: a
dʰruvaṃ
tu
bʰarataṃ
rāmaḥ
prāpya
rājyam
akaṇṭakam
dʰruvaṃ
tu
bʰarataṃ
rāmaḥ
prāpya
rājyam
akaṇṭakam
/
Halfverse: c
deśāntaraṃ
nāyayitvā
lokāntaram
atʰāpi
vā
deśa
_antaraṃ
nāyayitvā
loka
_antaram
atʰa
_api
vā
/18/
Verse: 19
Halfverse: a
bāla
eva
hi
mātulyaṃ
bʰarato
nāyitas
tvayā
bāla
eva
hi
mātulyaṃ
bʰarato
nāyitas
tvayā
/
Halfverse: c
saṃnikarṣāc
ca
sauhārdaṃ
jāyate
stʰāvareṣv
api
saṃnikarṣāc
ca
sauhārdaṃ
jāyate
stʰāvareṣv
api
/19/
Verse: 20
Halfverse: a
goptā
hi
rāmaṃ
saumitrir
lakṣmaṇaṃ
cāpi
rāgʰavaḥ
goptā
hi
rāmaṃ
saumitrir
lakṣmaṇaṃ
ca
_api
rāgʰavaḥ
/
Halfverse: c
aśvinor
iva
saubʰrātraṃ
tayor
lokeṣu
viśrutam
aśvinor
iva
saubʰrātraṃ
tayor
lokeṣu
viśrutam
/20/
Verse: 21
Halfverse: a
tasmān
na
lakṣmaṇe
rāmaḥ
pāpaṃ
kiṃ
cit
kariṣyati
tasmān
na
lakṣmaṇe
rāmaḥ
pāpaṃ
kiṃcit
kariṣyati
/
Halfverse: c
rāmas
tu
bʰarate
pāpaṃ
kuryād
iti
na
saṃśayaḥ
rāmas
tu
bʰarate
pāpaṃ
kuryād
iti
na
saṃśayaḥ
/21/
Verse: 22
Halfverse: a
tasmād
rājagr̥hād
eva
vanaṃ
gaccʰatu
te
sutaḥ
tasmād
rāja-gr̥hād
eva
vanaṃ
gaccʰatu
te
sutaḥ
/
Halfverse: c
etad
dʰi
rocate
mahyaṃ
bʰr̥śaṃ
cāpi
hitaṃ
tava
etadd^hi
rocate
mahyaṃ
bʰr̥śaṃ
ca
_api
hitaṃ
tava
/22/
Verse: 23
Halfverse: a
evaṃ
te
jñātipakṣasya
śreyaś
caiva
bʰaviṣyati
evaṃ
te
jñāti-pakṣasya
śreyaś
caiva
bʰaviṣyati
/
Halfverse: c
yadi
ced
bʰarato
dʰarmāt
pitryaṃ
rājyam
avāpsyati
yadi
ced
bʰarato
dʰarmāt
pitryaṃ
rājyam
avāpsyati
/23/
Verse: 24
Halfverse: a
sa
te
sukʰocito
bālo
rāmasya
sahajo
ripuḥ
sa
te
sukʰa
_ucito
bālo
rāmasya
sahajo
ripuḥ
/
Halfverse: c
samr̥dʰārtʰasya
naṣṭārtʰo
jīviṣyati
katʰaṃ
vaśe
samr̥dʰa
_artʰasya
naṣṭa
_artʰo
jīviṣyati
katʰaṃ
vaśe
/24/
Verse: 25
Halfverse: a
abʰidrutam
ivāraṇye
siṃhena
gajayūtʰapam
abʰidrutam
iva
_araṇye
siṃhena
gaja-yūtʰapam
/
Halfverse: c
praccʰādyamānaṃ
rāmeṇa
bʰarataṃ
trātum
arhasi
praccʰādyamānaṃ
rāmeṇa
bʰarataṃ
trātum
arhasi
/25/
Verse: 26
Halfverse: a
darpān
nirākr̥tā
pūrvaṃ
tvayā
saubʰāgyavattayā
darpān
nirākr̥tā
pūrvaṃ
tvayā
saubʰāgyavattayā
/
Halfverse: c
rāmamātā
sapatnī
te
katʰaṃ
vairaṃ
na
yātayet
rāma-mātā
sapatnī
te
katʰaṃ
vairaṃ
na
yātayet
/26/
Verse: 27
Halfverse: a
yadā
hi
rāmaḥ
pr̥tʰivīm
avāpsyati
yadā
hi
rāmaḥ
pr̥tʰivīm
avāpsyati
yadā
hi
rāmaḥ
pr̥tʰivīm
avāpsyati
yadā
hi
rāmaḥ
pr̥tʰivīm
avāpsyati
/
{Gem}
Halfverse: b
dʰruvaṃ
pranaṣṭo
bʰarato
bʰaviṣyati
dʰruvaṃ
pranaṣṭo
bʰarato
bʰaviṣyati
dʰruvaṃ
pranaṣṭo
bʰarato
bʰaviṣyati
dʰruvaṃ
pranaṣṭo
bʰarato
bʰaviṣyati
/
{Gem}
Halfverse: c
ato
hi
saṃcintaya
rājyam
ātmaje
ato
hi
saṃcintaya
rājyam
ātmaje
ato
hi
saṃcintaya
rājyam
ātmaje
ato
hi
saṃcintaya
rājyam
ātmaje
/
{Gem}
Halfverse: d
parasya
cādyaiva
vivāsa
kāraṇam
parasya
cādyaiva
vivāsa
kāraṇam
parasya
ca
_adya
_eva
vivāsa
kāraṇam
parasya
ca
_adya
_eva
vivāsa
kāraṇam
/27/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.