TITUS
Ramayana
Part No. 84
Previous part

Chapter: 8 
Adhyāya 8


Verse: 1 
Halfverse: a    mantʰarā tv abʰyasūyyainām   utsr̥jyābʰaraṇaṃ ca tat
   
mantʰ-arā tv abʰyasūyya_enām   utsr̥jya_ābʰaraṇaṃ ca tat /
Halfverse: c    
uvācedaṃ tato vākyaṃ   kopaduḥkʰasamanvitā
   
uvāca_idaṃ tato vākyaṃ   kopa-duḥkʰa-samanvitā /1/

Verse: 2 
Halfverse: a    
harṣaṃ kim idam astʰāne   kr̥tavaty asi bāliśe
   
harṣaṃ kim idam astʰāne   kr̥tavaty asi bāliśe /
Halfverse: c    
śokasāgaramadʰyastʰam   ātmānaṃ nāvabudʰyase
   
śoka-sāgara-madʰyastʰam   ātmānaṃ na_avabudʰyase /2/

Verse: 3 
Halfverse: a    
subʰagā kʰalu kausalyā   yasyāḥ putro 'bʰiṣekṣyate
   
subʰagā kʰalu kausalyā   yasyāḥ putro_abʰiṣekṣyate /
Halfverse: c    
yauvarājyena mahatā   śvaḥ puṣyeṇa dvijottamaiḥ
   
yauvarājyena mahatā   śvaḥ puṣyeṇa dvija_uttamaiḥ /3/

Verse: 4 
Halfverse: a    
prāptāṃ sumahatīṃ prītiṃ   pratītāṃ tāṃ hatadviṣam
   
prāptāṃ sumahatīṃ prītiṃ   pratītāṃ tāṃ hata-dviṣam /
Halfverse: c    
upastʰāsyasi kausalyāṃ   dāsīva tvaṃ kr̥tāñjaliḥ
   
upastʰāsyasi kausalyāṃ   dāsī_iva tvaṃ kr̥ta_añjaliḥ /4/

Verse: 5 
Halfverse: a    
hr̥ṣṭāḥ kʰalu bʰaviṣyanti   rāmasya paramāḥ striyaḥ
   
hr̥ṣṭāḥ kʰalu bʰaviṣyanti   rāmasya paramāḥ striyaḥ /
Halfverse: c    
aprahr̥ṣṭā bʰaviṣyanti   snuṣās te bʰaratakṣaye
   
aprahr̥ṣṭā bʰaviṣyanti   snuṣās te bʰarata-kṣaye /5/

Verse: 6 
Halfverse: a    
tāṃ dr̥ṣṭvā paramaprītāṃ   bruvantīṃ mantʰarāṃ tataḥ
   
tāṃ dr̥ṣṭvā parama-prītāṃ   bruvantīṃ mantʰarāṃ tataḥ /
Halfverse: c    
rāmasyaiva guṇān devī   kaikeyī praśaśaṃsa ha
   
rāmasya_eva guṇān devī   kaikeyī praśaśaṃsa ha /6/

Verse: 7 
Halfverse: a    
dʰarmajño gurubʰir dāntaḥ   kr̥tajñaḥ satyavāk śuciḥ
   
dʰarmajño gurubʰir dāntaḥ   kr̥tajñaḥ satya-vāk śuciḥ /
Halfverse: c    
rāmo rājñaḥ suto jyeṣṭʰo   yauvarājyam ato 'rhati
   
rāmo rājñaḥ suto jyeṣṭʰo   yauvarājyam ato_arhati /7/

Verse: 8 
Halfverse: a    
bʰrātr̥̄n bʰr̥tyāṃś ca dīrgʰāyuḥ   pitr̥vat pālayiṣyati
   
bʰrātr̥̄n bʰr̥tyāṃś ca dīrgʰa_āyuḥ   pitr̥vat pālayiṣyati /
Halfverse: c    
saṃtapyase katʰaṃ kubje   śrutvā rāmābʰiṣecanam
   
saṃtapyase katʰaṃ kubje   śrutvā rāma_abʰiṣecanam /8/

Verse: 9 
Halfverse: a    
bʰarataś cāpi rāmasya   dʰruvaṃ varṣaśatāt param
   
bʰarataś ca_api rāmasya   dʰruvaṃ varṣa-śatāt param /
Halfverse: c    
pitr̥paitāmahaṃ rājyam   avāpsyati nararṣabʰaḥ
   
pitr̥-paitāmahaṃ rājyam   avāpsyati nara-r̥ṣabʰaḥ /9/

Verse: 10 
Halfverse: a    
tvam abʰyudaye prāpte   vartamāne ca mantʰare
   
tvam abʰyudaye prāpte   vartamāne ca mantʰare /
Halfverse: c    
bʰaviṣyati ca kalyāṇe   kimartʰaṃ paritapyase
   
bʰaviṣyati ca kalyāṇe   kim-artʰaṃ paritapyase /
Halfverse: e    
kausalyāto 'tiriktaṃ ca   sa tu śuśrūṣate hi mām
   
kausalyāto_atiriktaṃ ca   sa tu śuśrūṣate hi mām /10/

Verse: 11 
Halfverse: a    
kaikeyyā vacanaṃ śrutvā   mantʰarā bʰr̥śaduḥkʰitā
   
kaikeyyā vacanaṃ śrutvā   mantʰarā bʰr̥śa-duḥkʰitā /
Halfverse: c    
dīrgʰam uṣṇaṃ viniḥśvasya   kaikeyīm idam abravīt
   
dīrgʰam uṣṇaṃ viniḥśvasya   kaikeyīm idam abravīt /11/

Verse: 12 
Halfverse: a    
anartʰadarśinī maurkʰyān   nātmānam avabudʰyase
   
anartʰa-darśinī maurkʰyān   na_ātmānam avabudʰyase /
Halfverse: c    
śokavyasanavistīrṇe   majjantī duḥkʰasāgare
   
śoka-vyasana-vistīrṇe   majjantī duḥkʰa-sāgare /12/

Verse: 13 
Halfverse: a    
bʰavitā rāgʰavo rājā   rāgʰavasya ca yaḥ sutaḥ
   
bʰavitā rāgʰavo rājā   rāgʰavasya ca yaḥ sutaḥ /
Halfverse: c    
rājavaṃśāt tu bʰarataḥ   kaikeyi parihāsyate
   
rāja-vaṃśāt tu bʰarataḥ   kaikeyi parihāsyate /13/

Verse: 14 
Halfverse: a    
na hi rājñaḥ sutāḥ sarve   rājye tiṣṭʰanti bʰāmini
   
na hi rājñaḥ sutāḥ sarve   rājye tiṣṭʰanti bʰāmini /
Halfverse: c    
stʰāpyamāneṣu sarveṣu   sumahān anayo bʰavet
   
stʰāpyamāneṣu sarveṣu   sumahān anayo bʰavet /14/

Verse: 15 
Halfverse: a    
tasmāj jyeṣṭʰe hi kaikeyi   rājyatantrāṇi pārtʰivāḥ
   
tasmāj jyeṣṭʰe hi kaikeyi   rājya-tantrāṇi pārtʰivāḥ /
Halfverse: c    
stʰāpayanty anavadyāṅgi   guṇavatsv itareṣv api
   
stʰāpayanty anavadya_aṅgi   guṇavatsv itareṣv api /15/

Verse: 16 
Halfverse: a    
asāv atyantanirbʰagnas   tava putro bʰaviṣyati
   
asāv atyanta-nirbʰagnas   tava putro bʰaviṣyati /
Halfverse: c    
anātʰavat sukʰebʰyaś ca   rājavaṃśāc ca vatsale
   
anātʰavat sukʰebʰyaś ca   rāja-vaṃśāc ca vatsale /16/

Verse: 17 
Halfverse: a    
sāhaṃ tvadartʰe saṃprāptā   tvaṃ tu māṃ nāvabudʰyase
   
_ahaṃ tvad-artʰe saṃprāptā   tvaṃ tu māṃ na_avabudʰyase /
Halfverse: c    
sapatnivr̥ddʰau me tvaṃ   pradeyaṃ dātum iccʰasi
   
sapatni-vr̥ddʰau me tvaṃ   pradeyaṃ dātum iccʰasi /17/

Verse: 18 
Halfverse: a    
dʰruvaṃ tu bʰarataṃ rāmaḥ   prāpya rājyam akaṇṭakam
   
dʰruvaṃ tu bʰarataṃ rāmaḥ   prāpya rājyam akaṇṭakam /
Halfverse: c    
deśāntaraṃ nāyayitvā   lokāntaram atʰāpi
   
deśa_antaraṃ nāyayitvā   loka_antaram atʰa_api /18/

Verse: 19 
Halfverse: a    
bāla eva hi mātulyaṃ   bʰarato nāyitas tvayā
   
bāla eva hi mātulyaṃ   bʰarato nāyitas tvayā /
Halfverse: c    
saṃnikarṣāc ca sauhārdaṃ   jāyate stʰāvareṣv api
   
saṃnikarṣāc ca sauhārdaṃ   jāyate stʰāvareṣv api /19/

Verse: 20 
Halfverse: a    
goptā hi rāmaṃ saumitrir   lakṣmaṇaṃ cāpi rāgʰavaḥ
   
goptā hi rāmaṃ saumitrir   lakṣmaṇaṃ ca_api rāgʰavaḥ /
Halfverse: c    
aśvinor iva saubʰrātraṃ   tayor lokeṣu viśrutam
   
aśvinor iva saubʰrātraṃ   tayor lokeṣu viśrutam /20/

Verse: 21 
Halfverse: a    
tasmān na lakṣmaṇe rāmaḥ   pāpaṃ kiṃ cit kariṣyati
   
tasmān na lakṣmaṇe rāmaḥ   pāpaṃ kiṃcit kariṣyati /
Halfverse: c    
rāmas tu bʰarate pāpaṃ   kuryād iti na saṃśayaḥ
   
rāmas tu bʰarate pāpaṃ   kuryād iti na saṃśayaḥ /21/

Verse: 22 
Halfverse: a    
tasmād rājagr̥hād eva   vanaṃ gaccʰatu te sutaḥ
   
tasmād rāja-gr̥hād eva   vanaṃ gaccʰatu te sutaḥ /
Halfverse: c    
etad dʰi rocate mahyaṃ   bʰr̥śaṃ cāpi hitaṃ tava
   
etadd^hi rocate mahyaṃ   bʰr̥śaṃ ca_api hitaṃ tava /22/

Verse: 23 
Halfverse: a    
evaṃ te jñātipakṣasya   śreyaś caiva bʰaviṣyati
   
evaṃ te jñāti-pakṣasya   śreyaś caiva bʰaviṣyati /
Halfverse: c    
yadi ced bʰarato dʰarmāt   pitryaṃ rājyam avāpsyati
   
yadi ced bʰarato dʰarmāt   pitryaṃ rājyam avāpsyati /23/

Verse: 24 
Halfverse: a    
sa te sukʰocito bālo   rāmasya sahajo ripuḥ
   
sa te sukʰa_ucito bālo   rāmasya sahajo ripuḥ /
Halfverse: c    
samr̥dʰārtʰasya naṣṭārtʰo   jīviṣyati katʰaṃ vaśe
   
samr̥dʰa_artʰasya naṣṭa_artʰo   jīviṣyati katʰaṃ vaśe /24/

Verse: 25 
Halfverse: a    
abʰidrutam ivāraṇye   siṃhena gajayūtʰapam
   
abʰidrutam iva_araṇye   siṃhena gaja-yūtʰapam /
Halfverse: c    
praccʰādyamānaṃ rāmeṇa   bʰarataṃ trātum arhasi
   
praccʰādyamānaṃ rāmeṇa   bʰarataṃ trātum arhasi /25/

Verse: 26 
Halfverse: a    
darpān nirākr̥tā pūrvaṃ   tvayā saubʰāgyavattayā
   
darpān nirākr̥tā pūrvaṃ   tvayā saubʰāgyavattayā /
Halfverse: c    
rāmamātā sapatnī te   katʰaṃ vairaṃ na yātayet
   
rāma-mātā sapatnī te   katʰaṃ vairaṃ na yātayet /26/

Verse: 27 


Halfverse: a    
yadā hi rāmaḥ pr̥tʰivīm avāpsyati    yadā hi rāmaḥ pr̥tʰivīm avāpsyati
   
yadā hi rāmaḥ pr̥tʰivīm avāpsyati    yadā hi rāmaḥ pr̥tʰivīm avāpsyati / {Gem}
Halfverse: b    
dʰruvaṃ pranaṣṭo bʰarato bʰaviṣyati    dʰruvaṃ pranaṣṭo bʰarato bʰaviṣyati
   
dʰruvaṃ pranaṣṭo bʰarato bʰaviṣyati    dʰruvaṃ pranaṣṭo bʰarato bʰaviṣyati / {Gem}
Halfverse: c    
ato hi saṃcintaya rājyam ātmaje    ato hi saṃcintaya rājyam ātmaje
   
ato hi saṃcintaya rājyam ātmaje    ato hi saṃcintaya rājyam ātmaje / {Gem}
Halfverse: d    
parasya cādyaiva vivāsa kāraṇam    parasya cādyaiva vivāsa kāraṇam
   
parasya ca_adya_eva vivāsa kāraṇam    parasya ca_adya_eva vivāsa kāraṇam /27/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.