TITUS
Ramayana
Part No. 85
Previous part

Chapter: 9 
Adhyāya 9


Verse: 1 
Halfverse: a    evam uktā tu kaikeyī   krodʰena jvalitānanā
   
evam uktā tu kaikeyī   krodʰena jvalita_ānanā /
Halfverse: c    
dīrgʰam uṣṇaṃ viniḥśvasya   mantʰarām idam abravīt
   
dīrgʰam uṣṇaṃ viniḥśvasya   mantʰarām idam abravīt /1/

Verse: 2 
Halfverse: a    
adya rāmam itaḥ kṣipraṃ   vanaṃ prastʰāpayāmy aham
   
adya rāmam itaḥ kṣipraṃ   vanaṃ prastʰāpayāmy aham /
Halfverse: c    
yauvarājyena bʰarataṃ   kṣipram evābʰiṣecaye
   
yauvarājyena bʰarataṃ   kṣipram eva_abʰiṣecaye /2/

Verse: 3 
Halfverse: a    
idaṃ tv idānīṃ saṃpaśya   kenopāyena mantʰare
   
idaṃ tv idānīṃ saṃpaśya   kena_upāyena mantʰare /
Halfverse: c    
bʰarataḥ prāpnuyād rājyaṃ   na tu rāmaḥ katʰaṃ cana
   
bʰarataḥ prāpnuyād rājyaṃ   na tu rāmaḥ katʰaṃcana /3/

Verse: 4 
Halfverse: a    
evam uktā tayā devyā   mantʰarā pāpadarśinī
   
evam uktā tayā devyā   mantʰarā pāpa-darśinī /
Halfverse: c    
rāmārtʰam upahiṃsantī   kaikeyīm idam abravīt
   
rāma_artʰam upahiṃsantī   kaikeyīm idam abravīt /4/

Verse: 5 
Halfverse: a    
hantedānīṃ pravakṣyāmi   kaikeyi śrūyatāṃ ca me
   
hanta_idānīṃ pravakṣyāmi   kaikeyi śrūyatāṃ ca me /
Halfverse: c    
yatʰā te bʰarato rājyaṃ   putraḥ prāpsyati kevalam
   
yatʰā te bʰarato rājyaṃ   putraḥ prāpsyati kevalam /5/

Verse: 6 
Halfverse: a    
śrutvaivaṃ vacanaṃ tasyā   mantʰarāyās tu kaikayī
   
śrutvā_evaṃ vacanaṃ tasyā   mantʰarāyās tu kaikayī /
Halfverse: c    
kiṃ cid uttʰāya śayanāt   svāstīrṇād idam abravīt
   
kiṃcid uttʰāya śayanāt   svāstīrṇād idam abravīt /

Verse: 7 
Halfverse: a    
katʰaya tvaṃ mamopāyaṃ   kenopāyena mantʰare
   
katʰaya tvaṃ mama_upāyaṃ   kena_upāyena mantʰare /
Halfverse: c    
bʰarataḥ prāpnuyād rājyaṃ   na tu rāmaḥ katʰaṃ cana
   
bʰarataḥ prāpnuyād rājyaṃ   na tu rāmaḥ katʰaṃcana /7/

Verse: 8 
Halfverse: a    
evam uktā tayā devyā   mantʰarā pāpadarśinī
   
evam uktā tayā devyā   mantʰarā pāpa-darśinī /
Halfverse: c    
rāmārtʰam upahiṃsantī   kubjā vacanam abravīt
   
rāma_artʰam upahiṃsantī   kubjā vacanam abravīt /8/

Verse: 9 
Halfverse: a    
tava devāsure yuddʰe   saha rājarṣibʰiḥ patiḥ
   
tava deva_asure yuddʰe   saha rājarṣibʰiḥ patiḥ /
Halfverse: c    
agaccʰat tvām upādāya   devarājasya sāhyakr̥t
   
agaccʰat tvām upādāya   deva-rājasya sāhya-kr̥t /9/

Verse: 10 
Halfverse: a    
diśam āstʰāya kaikeyi   dakṣiṇāṃ daṇḍakān prati
   
diśam āstʰāya kaikeyi   dakṣiṇāṃ daṇḍakān prati /
Halfverse: c    
vaijayantam iti kʰyātaṃ   puraṃ yatra timidʰvajaḥ
   
vaijayantam iti kʰyātaṃ   puraṃ yatra timi-dʰvajaḥ /10/

Verse: 11 
Halfverse: a    
sa śambara iti kʰyātaḥ   śatamāyo mahāsuraḥ
   
sa śambara iti kʰyātaḥ   śata-māyo mahā_asuraḥ /
Halfverse: c    
dadau śakrasya saṃgrāmaṃ   devasaṃgʰair anirjitaḥ
   
dadau śakrasya saṃgrāmaṃ   deva-saṃgʰair anirjitaḥ /11/

Verse: 12 
Halfverse: a    
tasmin mahati saṃgrāme   rājā daśaratʰas tadā
   
tasmin mahati saṃgrāme   rājā daśaratʰas tadā /
Halfverse: c    
apavāhya tvayā devi   saṃgrāmān naṣṭacetanaḥ
   
apavāhya tvayā devi   saṃgrāmān naṣṭa-cetanaḥ /12/

Verse: 13 
Halfverse: a    
tatrāpi vikṣataḥ śastraiḥ   patis te rakṣitas tvayā
   
tatra_api vikṣataḥ śastraiḥ   patis te rakṣitas tvayā /
Halfverse: c    
tuṣṭena tena dattau te   dvau varau śubʰadarśane
   
tuṣṭena tena dattau te   dvau varau śubʰa-darśane /13/

Verse: 14 
Halfverse: a    
sa tvayoktaḥ patir devi   yadeccʰeyaṃ tadā varau
   
sa tvayā_uktaḥ patir devi   yadā_iccʰeyaṃ tadā varau /
Halfverse: c    
gr̥hṇīyām iti tat tena   tatʰety uktaṃ mahātmanā
   
gr̥hṇīyām iti tat tena   tatʰā_ity uktaṃ mahātmanā /
Halfverse: e    
anabʰijñā hy ahaṃ devi   tvayaiva katʰitaṃ purā
   
anabʰijñā hy ahaṃ devi   tvayā_eva katʰitaṃ purā /14/

Verse: 15 
Halfverse: a    
tau varau yāca bʰartāraṃ   bʰaratasyābʰiṣecanam
   
tau varau yāca bʰartāraṃ   bʰaratasya_abʰiṣecanam /
Halfverse: c    
pravrājanaṃ ca rāmasya   tvaṃ varṣāṇi caturdaśa
   
pravrājanaṃ ca rāmasya   tvaṃ varṣāṇi catur-daśa /15/

Verse: 16 
Halfverse: a    
krodʰāgāraṃ praviśyādya   kruddʰevāśvapateḥ sute
   
krodʰa_āgāraṃ praviśya_adya   kruddʰā_iva_aśva-pateḥ sute /
Halfverse: c    
śeṣvānantarhitāyāṃ tvaṃ   bʰūmau malinavāsinī
   
śeṣva_anantarhitāyāṃ tvaṃ   bʰūmau malina-vāsinī /
Halfverse: e    
smainaṃ pratyudīkṣetʰā    cainam abʰibʰāṣatʰāḥ
   
sma_enaṃ pratyudīkṣetʰā    ca_enam abʰibʰāṣatʰāḥ /16/

Verse: 17 
Halfverse: a    
dayitā tvaṃ sadā bʰartur   atra me nāsti saṃśayaḥ
   
dayitā tvaṃ sadā bʰartur   atra me na_asti saṃśayaḥ /
Halfverse: c    
tvatkr̥te ca mahārājo   viśed api hutāśanam
   
tvat-kr̥te ca mahā-rājo   viśed api huta_aśanam /17/

Verse: 18 
Halfverse: a    
na tvāṃ krodʰayituṃ śakto   na kruddʰāṃ pratyudīkṣitum
   
na tvāṃ krodʰayituṃ śakto   na kruddʰāṃ pratyudīkṣitum /
Halfverse: c    
tava priyārtʰaṃ rājā hi   prāṇān api parityajet
   
tava priya_artʰaṃ rājā hi   prāṇān api parityajet /18/

Verse: 19 
Halfverse: a    
na hy atikramituṃ śaktas   tava vākyaṃ mahīpatiḥ
   
na hy atikramituṃ śaktas   tava vākyaṃ mahī-patiḥ /
Halfverse: c    
mandasvabʰāve budʰyasva   saubʰāgyabalam ātmanaḥ
   
manda-svabʰāve budʰyasva   saubʰāgya-balam ātmanaḥ /19/

Verse: 20 
Halfverse: a    
maṇimuktāsuvarṇāni   ratnāni vividʰāni ca
   
maṇi-muktā-suvarṇāni   ratnāni vividʰāni ca /
Halfverse: c    
dadyād daśaratʰo rājā    sma teṣu manaḥ kr̥tʰāḥ
   
dadyād daśaratʰo rājā    sma teṣu manaḥ kr̥tʰāḥ /20/

Verse: 21 
Halfverse: a    
yau tau devāsure yuddʰe   varau daśaratʰo 'dadāt
   
yau tau deva_asure yuddʰe   varau daśaratʰo_adadāt /
Halfverse: c    
tau smāraya mahābʰāge   so 'rtʰo tvām atikramet
   
tau smāraya mahā-bʰāge   so_artʰo tvām atikramet /21/

Verse: 22 
Halfverse: a    
yadā tu te varaṃ dadyāt   svayam uttʰāpya rāgʰavaḥ
   
yadā tu te varaṃ dadyāt   svayam uttʰāpya rāgʰavaḥ /
Halfverse: c    
vyavastʰāpya mahārājaṃ   tvam imaṃ vr̥ṇuyā varam
   
vyavastʰāpya mahā-rājaṃ   tvam imaṃ vr̥ṇuyā varam /22/

Verse: 23 
Halfverse: a    
rāmaṃ pravrājayāraṇye   nava varṣāṇi pañca ca
   
rāmaṃ pravrājaya_araṇye   nava varṣāṇi pañca ca /
Halfverse: c    
bʰarataḥ kriyatāṃ rājā   pr̥tʰivyāṃ pārtʰivarṣabʰaḥ
   
bʰarataḥ kriyatāṃ rājā   pr̥tʰivyāṃ pārtʰiva-r̥ṣabʰaḥ /23/

Verse: 24 
Halfverse: a    
evaṃ pravrājitaś caiva   rāmo 'rāmo bʰaviṣyati
   
evaṃ pravrājitaś caiva   rāmo_arāmo bʰaviṣyati /
Halfverse: c    
bʰarataś ca hatāmitras   tava rājā bʰaviṣyati
   
bʰarataś ca hata_amitras   tava rājā bʰaviṣyati /24/

Verse: 25 
Halfverse: a    
yena kālena rāmaś ca   vanāt pratyāgamiṣyati
   
yena kālena rāmaś ca   vanāt pratyāgamiṣyati /
Halfverse: c    
tena kālena putras te   kr̥tamūlo bʰaviṣyati
   
tena kālena putras te   kr̥ta-mūlo bʰaviṣyati /
Halfverse: e    
saṃgr̥hītamanuṣyaś ca   suhr̥dbʰiḥ sārdʰam ātmavān
   
saṃgr̥hīta-manuṣyaś ca   suhr̥dbʰiḥ sārdʰam ātmavān /25/

Verse: 26 
Halfverse: a    
prāptakālaṃ tu te manye   rājānaṃ vītasādʰvasā
   
prāpta-kālaṃ tu te manye   rājānaṃ vīta-sādʰvasā /
Halfverse: c    
rāmābʰiṣekasaṃkalpān   nigr̥hya vinivartaya
   
rāma_abʰiṣeka-saṃkalpān   nigr̥hya vinivartaya /26/

Verse: 27 
Halfverse: a    
anartʰam artʰarūpeṇa   grāhitā tatas tayā
   
anartʰam artʰa-rūpeṇa   grāhitā tatas tayā /
Halfverse: c    
hr̥ṣṭā pratītā kaikeyī   mantʰarām idam abravīt
   
hr̥ṣṭā pratītā kaikeyī   mantʰarām idam abravīt /27/

Verse: 28 
Halfverse: a    
kubje tvāṃ nābʰijānāmi   śreṣṭʰāṃ śreṣṭʰābʰidʰāyinīm
   
kubje tvāṃ na_abʰijānāmi   śreṣṭʰāṃ śreṣṭʰa_abʰidʰāyinīm /
Halfverse: c    
pr̥tʰivyām asi kubjānām   uttamā buddʰiniścaye
   
pr̥tʰivyām asi kubjānām   uttamā buddʰi-niścaye /28/ {!}

Verse: 29 
Halfverse: a    
tvam eva tu mamārtʰeṣu   nityayuktā hitaiṣiṇī
   
tvam eva tu mama_artʰeṣu   nitya-yuktā hita_eṣiṇī /
Halfverse: c    
nāhaṃ samavabudʰyeyaṃ   kubje rājñaś cikīrṣitam
   
na_ahaṃ samavabudʰyeyaṃ   kubje rājñaś cikīrṣitam /29/

Verse: 30 
Halfverse: a    
santi duḥsaṃstʰitāḥ kubjā   vakrāḥ paramapāpikāḥ
   
santi duḥsaṃstʰitāḥ kubjā   vakrāḥ parama-pāpikāḥ /
Halfverse: c    
tvaṃ padmam iva vātena   saṃnatā priyadarśanā
   
tvaṃ padmam iva vātena   saṃnatā priya-darśanā /30/

Verse: 31 
Halfverse: a    
uras te 'bʰiniviṣṭaṃ vai   yāvat skandʰāt samunnatam
   
uras te_abʰiniviṣṭaṃ vai   yāvat skandʰāt samunnatam /
Halfverse: c    
adʰastāc codaraṃ śāntaṃ   sunābʰam iva lajjitam
   
adʰastāc ca_udaraṃ śāntaṃ   sunābʰam iva lajjitam /31/

Verse: 32 
Halfverse: a    
jagʰanaṃ tava nirgʰuṣṭaṃ   raśanādāmaśobʰitam
   
jagʰanaṃ tava nirgʰuṣṭaṃ   raśanā-dāma-śobʰitam /
Halfverse: c    
jaṅgʰe bʰr̥śam upanyaste   pādau cāpy āyatāv ubʰau
   
jaṅgʰe bʰr̥śam upanyaste   pādau ca_apy āyatāv ubʰau /32/

Verse: 33 
Halfverse: a    
tvam āyatābʰyāṃ saktʰibʰyāṃ   mantʰare kṣaumavāsini
   
tvam āyatābʰyāṃ saktʰibʰyāṃ   mantʰare kṣauma-vāsini /
Halfverse: c    
agrato mama gaccʰantī   rājahaṃsīva rājase
   
agrato mama gaccʰantī   rāja-haṃsī_iva rājase /33/

Verse: 34 
Halfverse: a    
tavedaṃ stʰagu yad dīrgʰaṃ   ratʰagʰoṇam ivāyatam
   
tava_idaṃ stʰagu yad dīrgʰaṃ   ratʰa-gʰoṇam iva_āyatam / {!}
Halfverse: c    
matayaḥ kṣatravidyāś ca   māyāś cātra vasanti te
   
matayaḥ kṣatra-vidyāś ca   māyāś ca_atra vasanti te /34/

Verse: 35 
Halfverse: a    
atra te pratimokṣyāmi   mālāṃ kubje hiraṇmayīm
   
atra te pratimokṣyāmi   mālāṃ kubje hiraṇmayīm /
Halfverse: c    
abʰiṣikte ca bʰarate   rāgʰave ca vanaṃ gate
   
abʰiṣikte ca bʰarate   rāgʰave ca vanaṃ gate /35/

Verse: 36 
Halfverse: a    
jātyena ca suvarṇena   suniṣṭaptena sundari
   
jātyena ca suvarṇena   suniṣṭaptena sundari /
Halfverse: c    
labdʰārtʰā ca pratītā ca   lepayiṣyāmi te stʰagu
   
labdʰa_artʰā ca pratītā ca   lepayiṣyāmi te stʰagu /36/

Verse: 37 
Halfverse: a    
mukʰe ca tilakaṃ citraṃ   jātarūpamayaṃ śubʰam
   
mukʰe ca tilakaṃ citraṃ   jāta-rūpamayaṃ śubʰam /
Halfverse: c    
kārayiṣyāmi te kubje   śubʰāny ābʰaraṇāni ca
   
kārayiṣyāmi te kubje   śubʰāny ābʰaraṇāni ca /37/

Verse: 38 
Halfverse: a    
paridʰāya śubʰe vastre   devadeva cariṣyasi
   
paridʰāya śubʰe vastre   deva-deva cariṣyasi /
Halfverse: c    
candram āhvayamānena   mukʰenāpratimānanā
   
candram āhvayamānena   mukʰena_apratimānanā /
Halfverse: e    
gamiṣyasi gatiṃ mukʰyāṃ   garvayantī dviṣajjanam
   
gamiṣyasi gatiṃ mukʰyāṃ   garvayantī dviṣaj-janam /38/

Verse: 39 
Halfverse: a    
tavāpi kubjāḥ kubjāyāḥ   sarvābʰaraṇabʰūṣitāḥ
   
tava_api kubjāḥ kubjāyāḥ   sarva_ābʰaraṇa-bʰūṣitāḥ /
Halfverse: c    
pādau paricariṣyanti   yatʰaiva tvaṃ sadā mama
   
pādau paricariṣyanti   yatʰaiva tvaṃ sadā mama /39/

Verse: 40 
Halfverse: a    
iti praśasyamānā    kaikeyīm idam abravīt
   
iti praśasyamānā    kaikeyīm idam abravīt /
Halfverse: c    
śayānāṃ śayane śubʰre   vedyām agniśikʰām iva
   
śayānāṃ śayane śubʰre   vedyām agni-śikʰām iva /40/

Verse: 41 
Halfverse: a    
gatodake setubandʰo   na kalyāṇi vidʰīyate
   
gata_udake setu-bandʰo   na kalyāṇi vidʰīyate /
Halfverse: c    
uttiṣṭʰa kuru kalyāṇaṃ   rājānam anudarśaya
   
uttiṣṭʰa kuru kalyāṇaṃ   rājānam anudarśaya /41/

Verse: 42 
Halfverse: a    
tatʰā protsāhitā devī   gatvā mantʰarayā saha
   
tatʰā protsāhitā devī   gatvā mantʰarayā saha /
Halfverse: c    
krodʰāgāraṃ viśālākṣī   saubʰāgyamadagarvitā
   
krodʰa_āgāraṃ viśāla_akṣī   saubʰāgya-mada-garvitā /42/

Verse: 43 
Halfverse: a    
anekaśatasāhasraṃ   muktāhāraṃ varāṅganā
   
aneka-śata-sāhasraṃ   muktā-hāraṃ vara_aṅganā /
Halfverse: c    
avamucya varārhāṇi   śubʰāny ābʰaraṇāni ca
   
avamucya vara_arhāṇi   śubʰāny ābʰaraṇāni ca /43/

Verse: 44 
Halfverse: a    
tato hemopamā tatra   kubjā vākyaṃ vaśaṃ gatā
   
tato hema_upamā tatra   kubjā vākyaṃ vaśaṃ gatā /
Halfverse: c    
saṃviśya bʰūmau kaikeyī   mantʰarām idam abravīt
   
saṃviśya bʰūmau kaikeyī   mantʰarām idam abravīt /44/

Verse: 45 
Halfverse: a    
iha māṃ mr̥tāṃ kubje   nr̥pāyāvedayiṣyasi
   
iha māṃ mr̥tāṃ kubje   nr̥pāya_āvedayiṣyasi /
Halfverse: c    
vanaṃ tu rāgʰave prāpte   bʰarataḥ prāpsyati kṣitim
   
vanaṃ tu rāgʰave prāpte   bʰarataḥ prāpsyati kṣitim /45/

Verse: 46 


Halfverse: a    
atʰaitad uktvā vacanaṃ sudāruṇaṃ    atʰaitad uktvā vacanaṃ sudāruṇaṃ
   
atʰa_etad uktvā vacanaṃ sudāruṇaṃ    atʰa_etad uktvā vacanaṃ sudāruṇaṃ / {Gem}
Halfverse: b    
nidʰāya sarvābʰaraṇāni bʰāminī    nidʰāya sarvābʰaraṇāni bʰāminī
   
nidʰāya sarva_ābʰaraṇāni bʰāminī    nidʰāya sarva_ābʰaraṇāni bʰāminī / {Gem}
Halfverse: c    
asaṃvr̥tām āstaraṇena medinīṃ    asaṃvr̥tām āstaraṇena medinīṃ
   
asaṃvr̥tām āstaraṇena medinīṃ    asaṃvr̥tām āstaraṇena medinīṃ / {Gem}
Halfverse: d    
tadādʰiśiśye patiteva kinnarī    tadādʰiśiśye patiteva kinnarī
   
tadā_adʰiśiśye patitā_iva kinnarī    tadā_adʰiśiśye patitā_iva kinnarī /46/ {Gem}

Verse: 47 
Halfverse: a    
udīrṇasaṃrambʰatamovr̥tānanā    udīrṇasaṃrambʰatamovr̥tānanā
   
udīrṇa-saṃrambʰa-tamo-vr̥ta_ānanā    udīrṇa-saṃrambʰa-tamo-vr̥ta_ānanā / {Gem}
Halfverse: b    
tatʰāvamuktottamamālyabʰūṣaṇā    tatʰāvamuktottamamālyabʰūṣaṇā
   
tatʰā_avamukta_uttama-mālya-bʰūṣaṇā    tatʰā_avamukta_uttama-mālya-bʰūṣaṇā / {Gem}
Halfverse: c    
narendrapatnī vimanā babʰūva     narendrapatnī vimanā babʰūva
   
nara_indra-patnī vimanā babʰūva     nara_indra-patnī vimanā babʰūva / {Gem}
Halfverse: d    
tamovr̥tā dyaur iva magnatārakā    tamovr̥tā dyaur iva magnatārakā
   
tamo-vr̥tā dyaur iva magna-tārakā    tamo-vr̥tā dyaur iva magna-tārakā /47/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.