TITUS
Ramayana
Part No. 85
Chapter: 9
Adhyāya
9
Verse: 1
Halfverse: a
evam
uktā
tu
kaikeyī
krodʰena
jvalitānanā
evam
uktā
tu
kaikeyī
krodʰena
jvalita
_ānanā
/
Halfverse: c
dīrgʰam
uṣṇaṃ
viniḥśvasya
mantʰarām
idam
abravīt
dīrgʰam
uṣṇaṃ
viniḥśvasya
mantʰarām
idam
abravīt
/1/
Verse: 2
Halfverse: a
adya
rāmam
itaḥ
kṣipraṃ
vanaṃ
prastʰāpayāmy
aham
adya
rāmam
itaḥ
kṣipraṃ
vanaṃ
prastʰāpayāmy
aham
/
Halfverse: c
yauvarājyena
bʰarataṃ
kṣipram
evābʰiṣecaye
yauvarājyena
bʰarataṃ
kṣipram
eva
_abʰiṣecaye
/2/
Verse: 3
Halfverse: a
idaṃ
tv
idānīṃ
saṃpaśya
kenopāyena
mantʰare
idaṃ
tv
idānīṃ
saṃpaśya
kena
_upāyena
mantʰare
/
Halfverse: c
bʰarataḥ
prāpnuyād
rājyaṃ
na
tu
rāmaḥ
katʰaṃ
cana
bʰarataḥ
prāpnuyād
rājyaṃ
na
tu
rāmaḥ
katʰaṃcana
/3/
Verse: 4
Halfverse: a
evam
uktā
tayā
devyā
mantʰarā
pāpadarśinī
evam
uktā
tayā
devyā
mantʰarā
pāpa-darśinī
/
Halfverse: c
rāmārtʰam
upahiṃsantī
kaikeyīm
idam
abravīt
rāma
_artʰam
upahiṃsantī
kaikeyīm
idam
abravīt
/4/
Verse: 5
Halfverse: a
hantedānīṃ
pravakṣyāmi
kaikeyi
śrūyatāṃ
ca
me
hanta
_idānīṃ
pravakṣyāmi
kaikeyi
śrūyatāṃ
ca
me
/
Halfverse: c
yatʰā
te
bʰarato
rājyaṃ
putraḥ
prāpsyati
kevalam
yatʰā
te
bʰarato
rājyaṃ
putraḥ
prāpsyati
kevalam
/5/
Verse: 6
Halfverse: a
śrutvaivaṃ
vacanaṃ
tasyā
mantʰarāyās
tu
kaikayī
śrutvā
_evaṃ
vacanaṃ
tasyā
mantʰarāyās
tu
kaikayī
/
Halfverse: c
kiṃ
cid
uttʰāya
śayanāt
svāstīrṇād
idam
abravīt
kiṃcid
uttʰāya
śayanāt
svāstīrṇād
idam
abravīt
/
Verse: 7
Halfverse: a
katʰaya
tvaṃ
mamopāyaṃ
kenopāyena
mantʰare
katʰaya
tvaṃ
mama
_upāyaṃ
kena
_upāyena
mantʰare
/
Halfverse: c
bʰarataḥ
prāpnuyād
rājyaṃ
na
tu
rāmaḥ
katʰaṃ
cana
bʰarataḥ
prāpnuyād
rājyaṃ
na
tu
rāmaḥ
katʰaṃcana
/7/
Verse: 8
Halfverse: a
evam
uktā
tayā
devyā
mantʰarā
pāpadarśinī
evam
uktā
tayā
devyā
mantʰarā
pāpa-darśinī
/
Halfverse: c
rāmārtʰam
upahiṃsantī
kubjā
vacanam
abravīt
rāma
_artʰam
upahiṃsantī
kubjā
vacanam
abravīt
/8/
Verse: 9
Halfverse: a
tava
devāsure
yuddʰe
saha
rājarṣibʰiḥ
patiḥ
tava
deva
_asure
yuddʰe
saha
rājarṣibʰiḥ
patiḥ
/
Halfverse: c
agaccʰat
tvām
upādāya
devarājasya
sāhyakr̥t
agaccʰat
tvām
upādāya
deva-rājasya
sāhya-kr̥t
/9/
Verse: 10
Halfverse: a
diśam
āstʰāya
kaikeyi
dakṣiṇāṃ
daṇḍakān
prati
diśam
āstʰāya
kaikeyi
dakṣiṇāṃ
daṇḍakān
prati
/
Halfverse: c
vaijayantam
iti
kʰyātaṃ
puraṃ
yatra
timidʰvajaḥ
vaijayantam
iti
kʰyātaṃ
puraṃ
yatra
timi-dʰvajaḥ
/10/
Verse: 11
Halfverse: a
sa
śambara
iti
kʰyātaḥ
śatamāyo
mahāsuraḥ
sa
śambara
iti
kʰyātaḥ
śata-māyo
mahā
_asuraḥ
/
Halfverse: c
dadau
śakrasya
saṃgrāmaṃ
devasaṃgʰair
anirjitaḥ
dadau
śakrasya
saṃgrāmaṃ
deva-saṃgʰair
anirjitaḥ
/11/
Verse: 12
Halfverse: a
tasmin
mahati
saṃgrāme
rājā
daśaratʰas
tadā
tasmin
mahati
saṃgrāme
rājā
daśaratʰas
tadā
/
Halfverse: c
apavāhya
tvayā
devi
saṃgrāmān
naṣṭacetanaḥ
apavāhya
tvayā
devi
saṃgrāmān
naṣṭa-cetanaḥ
/12/
Verse: 13
Halfverse: a
tatrāpi
vikṣataḥ
śastraiḥ
patis
te
rakṣitas
tvayā
tatra
_api
vikṣataḥ
śastraiḥ
patis
te
rakṣitas
tvayā
/
Halfverse: c
tuṣṭena
tena
dattau
te
dvau
varau
śubʰadarśane
tuṣṭena
tena
dattau
te
dvau
varau
śubʰa-darśane
/13/
Verse: 14
Halfverse: a
sa
tvayoktaḥ
patir
devi
yadeccʰeyaṃ
tadā
varau
sa
tvayā
_uktaḥ
patir
devi
yadā
_iccʰeyaṃ
tadā
varau
/
Halfverse: c
gr̥hṇīyām
iti
tat
tena
tatʰety
uktaṃ
mahātmanā
gr̥hṇīyām
iti
tat
tena
tatʰā
_ity
uktaṃ
mahātmanā
/
Halfverse: e
anabʰijñā
hy
ahaṃ
devi
tvayaiva
katʰitaṃ
purā
anabʰijñā
hy
ahaṃ
devi
tvayā
_eva
katʰitaṃ
purā
/14/
Verse: 15
Halfverse: a
tau
varau
yāca
bʰartāraṃ
bʰaratasyābʰiṣecanam
tau
varau
yāca
bʰartāraṃ
bʰaratasya
_abʰiṣecanam
/
Halfverse: c
pravrājanaṃ
ca
rāmasya
tvaṃ
varṣāṇi
caturdaśa
pravrājanaṃ
ca
rāmasya
tvaṃ
varṣāṇi
catur-daśa
/15/
Verse: 16
Halfverse: a
krodʰāgāraṃ
praviśyādya
kruddʰevāśvapateḥ
sute
krodʰa
_āgāraṃ
praviśya
_adya
kruddʰā
_iva
_aśva-pateḥ
sute
/
Halfverse: c
śeṣvānantarhitāyāṃ
tvaṃ
bʰūmau
malinavāsinī
śeṣva
_anantarhitāyāṃ
tvaṃ
bʰūmau
malina-vāsinī
/
Halfverse: e
mā
smainaṃ
pratyudīkṣetʰā
mā
cainam
abʰibʰāṣatʰāḥ
mā
sma
_enaṃ
pratyudīkṣetʰā
mā
ca
_enam
abʰibʰāṣatʰāḥ
/16/
Verse: 17
Halfverse: a
dayitā
tvaṃ
sadā
bʰartur
atra
me
nāsti
saṃśayaḥ
dayitā
tvaṃ
sadā
bʰartur
atra
me
na
_asti
saṃśayaḥ
/
Halfverse: c
tvatkr̥te
ca
mahārājo
viśed
api
hutāśanam
tvat-kr̥te
ca
mahā-rājo
viśed
api
huta
_aśanam
/17/
Verse: 18
Halfverse: a
na
tvāṃ
krodʰayituṃ
śakto
na
kruddʰāṃ
pratyudīkṣitum
na
tvāṃ
krodʰayituṃ
śakto
na
kruddʰāṃ
pratyudīkṣitum
/
Halfverse: c
tava
priyārtʰaṃ
rājā
hi
prāṇān
api
parityajet
tava
priya
_artʰaṃ
rājā
hi
prāṇān
api
parityajet
/18/
Verse: 19
Halfverse: a
na
hy
atikramituṃ
śaktas
tava
vākyaṃ
mahīpatiḥ
na
hy
atikramituṃ
śaktas
tava
vākyaṃ
mahī-patiḥ
/
Halfverse: c
mandasvabʰāve
budʰyasva
saubʰāgyabalam
ātmanaḥ
manda-svabʰāve
budʰyasva
saubʰāgya-balam
ātmanaḥ
/19/
Verse: 20
Halfverse: a
maṇimuktāsuvarṇāni
ratnāni
vividʰāni
ca
maṇi-muktā-suvarṇāni
ratnāni
vividʰāni
ca
/
Halfverse: c
dadyād
daśaratʰo
rājā
mā
sma
teṣu
manaḥ
kr̥tʰāḥ
dadyād
daśaratʰo
rājā
mā
sma
teṣu
manaḥ
kr̥tʰāḥ
/20/
Verse: 21
Halfverse: a
yau
tau
devāsure
yuddʰe
varau
daśaratʰo
'dadāt
yau
tau
deva
_asure
yuddʰe
varau
daśaratʰo
_adadāt
/
Halfverse: c
tau
smāraya
mahābʰāge
so
'rtʰo
mā
tvām
atikramet
tau
smāraya
mahā-bʰāge
so
_artʰo
mā
tvām
atikramet
/21/
Verse: 22
Halfverse: a
yadā
tu
te
varaṃ
dadyāt
svayam
uttʰāpya
rāgʰavaḥ
yadā
tu
te
varaṃ
dadyāt
svayam
uttʰāpya
rāgʰavaḥ
/
Halfverse: c
vyavastʰāpya
mahārājaṃ
tvam
imaṃ
vr̥ṇuyā
varam
vyavastʰāpya
mahā-rājaṃ
tvam
imaṃ
vr̥ṇuyā
varam
/22/
Verse: 23
Halfverse: a
rāmaṃ
pravrājayāraṇye
nava
varṣāṇi
pañca
ca
rāmaṃ
pravrājaya
_araṇye
nava
varṣāṇi
pañca
ca
/
Halfverse: c
bʰarataḥ
kriyatāṃ
rājā
pr̥tʰivyāṃ
pārtʰivarṣabʰaḥ
bʰarataḥ
kriyatāṃ
rājā
pr̥tʰivyāṃ
pārtʰiva-r̥ṣabʰaḥ
/23/
Verse: 24
Halfverse: a
evaṃ
pravrājitaś
caiva
rāmo
'rāmo
bʰaviṣyati
evaṃ
pravrājitaś
caiva
rāmo
_arāmo
bʰaviṣyati
/
Halfverse: c
bʰarataś
ca
hatāmitras
tava
rājā
bʰaviṣyati
bʰarataś
ca
hata
_amitras
tava
rājā
bʰaviṣyati
/24/
Verse: 25
Halfverse: a
yena
kālena
rāmaś
ca
vanāt
pratyāgamiṣyati
yena
kālena
rāmaś
ca
vanāt
pratyāgamiṣyati
/
Halfverse: c
tena
kālena
putras
te
kr̥tamūlo
bʰaviṣyati
tena
kālena
putras
te
kr̥ta-mūlo
bʰaviṣyati
/
Halfverse: e
saṃgr̥hītamanuṣyaś
ca
suhr̥dbʰiḥ
sārdʰam
ātmavān
saṃgr̥hīta-manuṣyaś
ca
suhr̥dbʰiḥ
sārdʰam
ātmavān
/25/
Verse: 26
Halfverse: a
prāptakālaṃ
tu
te
manye
rājānaṃ
vītasādʰvasā
prāpta-kālaṃ
tu
te
manye
rājānaṃ
vīta-sādʰvasā
/
Halfverse: c
rāmābʰiṣekasaṃkalpān
nigr̥hya
vinivartaya
rāma
_abʰiṣeka-saṃkalpān
nigr̥hya
vinivartaya
/26/
Verse: 27
Halfverse: a
anartʰam
artʰarūpeṇa
grāhitā
sā
tatas
tayā
anartʰam
artʰa-rūpeṇa
grāhitā
sā
tatas
tayā
/
Halfverse: c
hr̥ṣṭā
pratītā
kaikeyī
mantʰarām
idam
abravīt
hr̥ṣṭā
pratītā
kaikeyī
mantʰarām
idam
abravīt
/27/
Verse: 28
Halfverse: a
kubje
tvāṃ
nābʰijānāmi
śreṣṭʰāṃ
śreṣṭʰābʰidʰāyinīm
kubje
tvāṃ
na
_abʰijānāmi
śreṣṭʰāṃ
śreṣṭʰa
_abʰidʰāyinīm
/
Halfverse: c
pr̥tʰivyām
asi
kubjānām
uttamā
buddʰiniścaye
pr̥tʰivyām
asi
kubjānām
uttamā
buddʰi-niścaye
/28/
{!}
Verse: 29
Halfverse: a
tvam
eva
tu
mamārtʰeṣu
nityayuktā
hitaiṣiṇī
tvam
eva
tu
mama
_artʰeṣu
nitya-yuktā
hita
_eṣiṇī
/
Halfverse: c
nāhaṃ
samavabudʰyeyaṃ
kubje
rājñaś
cikīrṣitam
na
_ahaṃ
samavabudʰyeyaṃ
kubje
rājñaś
cikīrṣitam
/29/
Verse: 30
Halfverse: a
santi
duḥsaṃstʰitāḥ
kubjā
vakrāḥ
paramapāpikāḥ
santi
duḥsaṃstʰitāḥ
kubjā
vakrāḥ
parama-pāpikāḥ
/
Halfverse: c
tvaṃ
padmam
iva
vātena
saṃnatā
priyadarśanā
tvaṃ
padmam
iva
vātena
saṃnatā
priya-darśanā
/30/
Verse: 31
Halfverse: a
uras
te
'bʰiniviṣṭaṃ
vai
yāvat
skandʰāt
samunnatam
uras
te
_abʰiniviṣṭaṃ
vai
yāvat
skandʰāt
samunnatam
/
Halfverse: c
adʰastāc
codaraṃ
śāntaṃ
sunābʰam
iva
lajjitam
adʰastāc
ca
_udaraṃ
śāntaṃ
sunābʰam
iva
lajjitam
/31/
Verse: 32
Halfverse: a
jagʰanaṃ
tava
nirgʰuṣṭaṃ
raśanādāmaśobʰitam
jagʰanaṃ
tava
nirgʰuṣṭaṃ
raśanā-dāma-śobʰitam
/
Halfverse: c
jaṅgʰe
bʰr̥śam
upanyaste
pādau
cāpy
āyatāv
ubʰau
jaṅgʰe
bʰr̥śam
upanyaste
pādau
ca
_apy
āyatāv
ubʰau
/32/
Verse: 33
Halfverse: a
tvam
āyatābʰyāṃ
saktʰibʰyāṃ
mantʰare
kṣaumavāsini
tvam
āyatābʰyāṃ
saktʰibʰyāṃ
mantʰare
kṣauma-vāsini
/
Halfverse: c
agrato
mama
gaccʰantī
rājahaṃsīva
rājase
agrato
mama
gaccʰantī
rāja-haṃsī
_iva
rājase
/33/
Verse: 34
Halfverse: a
tavedaṃ
stʰagu
yad
dīrgʰaṃ
ratʰagʰoṇam
ivāyatam
tava
_idaṃ
stʰagu
yad
dīrgʰaṃ
ratʰa-gʰoṇam
iva
_āyatam
/
{!}
Halfverse: c
matayaḥ
kṣatravidyāś
ca
māyāś
cātra
vasanti
te
matayaḥ
kṣatra-vidyāś
ca
māyāś
ca
_atra
vasanti
te
/34/
Verse: 35
Halfverse: a
atra
te
pratimokṣyāmi
mālāṃ
kubje
hiraṇmayīm
atra
te
pratimokṣyāmi
mālāṃ
kubje
hiraṇmayīm
/
Halfverse: c
abʰiṣikte
ca
bʰarate
rāgʰave
ca
vanaṃ
gate
abʰiṣikte
ca
bʰarate
rāgʰave
ca
vanaṃ
gate
/35/
Verse: 36
Halfverse: a
jātyena
ca
suvarṇena
suniṣṭaptena
sundari
jātyena
ca
suvarṇena
suniṣṭaptena
sundari
/
Halfverse: c
labdʰārtʰā
ca
pratītā
ca
lepayiṣyāmi
te
stʰagu
labdʰa
_artʰā
ca
pratītā
ca
lepayiṣyāmi
te
stʰagu
/36/
Verse: 37
Halfverse: a
mukʰe
ca
tilakaṃ
citraṃ
jātarūpamayaṃ
śubʰam
mukʰe
ca
tilakaṃ
citraṃ
jāta-rūpamayaṃ
śubʰam
/
Halfverse: c
kārayiṣyāmi
te
kubje
śubʰāny
ābʰaraṇāni
ca
kārayiṣyāmi
te
kubje
śubʰāny
ābʰaraṇāni
ca
/37/
Verse: 38
Halfverse: a
paridʰāya
śubʰe
vastre
devadeva
cariṣyasi
paridʰāya
śubʰe
vastre
deva-deva
cariṣyasi
/
Halfverse: c
candram
āhvayamānena
mukʰenāpratimānanā
candram
āhvayamānena
mukʰena
_apratimānanā
/
Halfverse: e
gamiṣyasi
gatiṃ
mukʰyāṃ
garvayantī
dviṣajjanam
gamiṣyasi
gatiṃ
mukʰyāṃ
garvayantī
dviṣaj-janam
/38/
Verse: 39
Halfverse: a
tavāpi
kubjāḥ
kubjāyāḥ
sarvābʰaraṇabʰūṣitāḥ
tava
_api
kubjāḥ
kubjāyāḥ
sarva
_ābʰaraṇa-bʰūṣitāḥ
/
Halfverse: c
pādau
paricariṣyanti
yatʰaiva
tvaṃ
sadā
mama
pādau
paricariṣyanti
yatʰaiva
tvaṃ
sadā
mama
/39/
Verse: 40
Halfverse: a
iti
praśasyamānā
sā
kaikeyīm
idam
abravīt
iti
praśasyamānā
sā
kaikeyīm
idam
abravīt
/
Halfverse: c
śayānāṃ
śayane
śubʰre
vedyām
agniśikʰām
iva
śayānāṃ
śayane
śubʰre
vedyām
agni-śikʰām
iva
/40/
Verse: 41
Halfverse: a
gatodake
setubandʰo
na
kalyāṇi
vidʰīyate
gata
_udake
setu-bandʰo
na
kalyāṇi
vidʰīyate
/
Halfverse: c
uttiṣṭʰa
kuru
kalyāṇaṃ
rājānam
anudarśaya
uttiṣṭʰa
kuru
kalyāṇaṃ
rājānam
anudarśaya
/41/
Verse: 42
Halfverse: a
tatʰā
protsāhitā
devī
gatvā
mantʰarayā
saha
tatʰā
protsāhitā
devī
gatvā
mantʰarayā
saha
/
Halfverse: c
krodʰāgāraṃ
viśālākṣī
saubʰāgyamadagarvitā
krodʰa
_āgāraṃ
viśāla
_akṣī
saubʰāgya-mada-garvitā
/42/
Verse: 43
Halfverse: a
anekaśatasāhasraṃ
muktāhāraṃ
varāṅganā
aneka-śata-sāhasraṃ
muktā-hāraṃ
vara
_aṅganā
/
Halfverse: c
avamucya
varārhāṇi
śubʰāny
ābʰaraṇāni
ca
avamucya
vara
_arhāṇi
śubʰāny
ābʰaraṇāni
ca
/43/
Verse: 44
Halfverse: a
tato
hemopamā
tatra
kubjā
vākyaṃ
vaśaṃ
gatā
tato
hema
_upamā
tatra
kubjā
vākyaṃ
vaśaṃ
gatā
/
Halfverse: c
saṃviśya
bʰūmau
kaikeyī
mantʰarām
idam
abravīt
saṃviśya
bʰūmau
kaikeyī
mantʰarām
idam
abravīt
/44/
Verse: 45
Halfverse: a
iha
vā
māṃ
mr̥tāṃ
kubje
nr̥pāyāvedayiṣyasi
iha
vā
māṃ
mr̥tāṃ
kubje
nr̥pāya
_āvedayiṣyasi
/
Halfverse: c
vanaṃ
tu
rāgʰave
prāpte
bʰarataḥ
prāpsyati
kṣitim
vanaṃ
tu
rāgʰave
prāpte
bʰarataḥ
prāpsyati
kṣitim
/45/
Verse: 46
Halfverse: a
atʰaitad
uktvā
vacanaṃ
sudāruṇaṃ
atʰaitad
uktvā
vacanaṃ
sudāruṇaṃ
atʰa
_etad
uktvā
vacanaṃ
sudāruṇaṃ
atʰa
_etad
uktvā
vacanaṃ
sudāruṇaṃ
/
{Gem}
Halfverse: b
nidʰāya
sarvābʰaraṇāni
bʰāminī
nidʰāya
sarvābʰaraṇāni
bʰāminī
nidʰāya
sarva
_ābʰaraṇāni
bʰāminī
nidʰāya
sarva
_ābʰaraṇāni
bʰāminī
/
{Gem}
Halfverse: c
asaṃvr̥tām
āstaraṇena
medinīṃ
asaṃvr̥tām
āstaraṇena
medinīṃ
asaṃvr̥tām
āstaraṇena
medinīṃ
asaṃvr̥tām
āstaraṇena
medinīṃ
/
{Gem}
Halfverse: d
tadādʰiśiśye
patiteva
kinnarī
tadādʰiśiśye
patiteva
kinnarī
tadā
_adʰiśiśye
patitā
_iva
kinnarī
tadā
_adʰiśiśye
patitā
_iva
kinnarī
/46/
{Gem}
Verse: 47
Halfverse: a
udīrṇasaṃrambʰatamovr̥tānanā
udīrṇasaṃrambʰatamovr̥tānanā
udīrṇa-saṃrambʰa-tamo-vr̥ta
_ānanā
udīrṇa-saṃrambʰa-tamo-vr̥ta
_ānanā
/
{Gem}
Halfverse: b
tatʰāvamuktottamamālyabʰūṣaṇā
tatʰāvamuktottamamālyabʰūṣaṇā
tatʰā
_avamukta
_uttama-mālya-bʰūṣaṇā
tatʰā
_avamukta
_uttama-mālya-bʰūṣaṇā
/
{Gem}
Halfverse: c
narendrapatnī
vimanā
babʰūva
sā
narendrapatnī
vimanā
babʰūva
sā
nara
_indra-patnī
vimanā
babʰūva
sā
nara
_indra-patnī
vimanā
babʰūva
sā
/
{Gem}
Halfverse: d
tamovr̥tā
dyaur
iva
magnatārakā
tamovr̥tā
dyaur
iva
magnatārakā
tamo-vr̥tā
dyaur
iva
magna-tārakā
tamo-vr̥tā
dyaur
iva
magna-tārakā
/47/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.