TITUS
Ramayana
Part No. 86
Previous part

Chapter: 10 
Adhyāya 10


Verse: 1 
Halfverse: a    ājñāpya tu mahārājo   rāgʰavasyābʰiṣecanam
   
ājñāpya tu mahā-rājo   rāgʰavasya_abʰiṣecanam /
Halfverse: c    
priyārhāṃ priyam ākʰyātuṃ   viveśāntaḥpuraṃ vaśī
   
priya_arhāṃ priyam ākʰyātuṃ   viveśa_antaḥ-puraṃ vaśī /1/

Verse: 2 
Halfverse: a    
tāṃ tatra patitāṃ bʰūmau   śayānām atatʰocitām
   
tāṃ tatra patitāṃ bʰūmau   śayānām atatʰā_ucitām /
Halfverse: c    
pratapta iva duḥkʰena   so 'paśyaj jagatīpatiḥ
   
pratapta iva duḥkʰena   so_apaśyaj jagatī-patiḥ /2/

Verse: 3 
Halfverse: a    
sa vr̥ddʰas taruṇīṃ bʰāryāṃ   prāṇebʰyo 'pi garīyasīm
   
sa vr̥ddʰas taruṇīṃ bʰāryāṃ   prāṇebʰyo_api garīyasīm /
Halfverse: c    
apāpaḥ pāpasaṃkalpāṃ   dadarśa dʰaraṇītale
   
apāpaḥ pāpa-saṃkalpāṃ   dadarśa dʰaraṇī-tale /3/

Verse: 4 
Halfverse: a    
kareṇum iva digdʰena   viddʰāṃ mr̥gayunā vane {!}
   
kareṇum iva digdʰena   viddʰāṃ mr̥gayunā vane / {!}
Halfverse: c    
mahāgaja ivāraṇye   snehāt parimamarśa tām
   
mahā-gaja iva_araṇye   snehāt parimamarśa tām /4/

Verse: 5 
Halfverse: a    
parimr̥śya ca pāṇibʰyām   abʰisaṃtrastacetanaḥ
   
parimr̥śya ca pāṇibʰyām   abʰisaṃtrasta-cetanaḥ /
Halfverse: c    
kāmī kamalapatrākṣīm   uvāca vanitām idam
   
kāmī kamala-patra_akṣīm   uvāca vanitām idam /5/

Verse: 6 
Halfverse: a    
na te 'ham abʰijānāmi   krodʰam ātmani saṃśritam
   
na te_aham abʰijānāmi   krodʰam ātmani saṃśritam /
Halfverse: c    
devi kenābʰiyuktāsi   kena vāsi vimānitā
   
devi kena_abʰiyuktā_asi   kena _asi vimānitā /6/

Verse: 7 
Halfverse: a    
yad idaṃ mama duḥkʰāya   śeṣe kalyāṇi pāṃsuṣu
   
yad idaṃ mama duḥkʰāya   śeṣe kalyāṇi pāṃsuṣu /
Halfverse: c    
bʰūmau śeṣe kimartʰaṃ tvaṃ   mayi kalyāṇa cetasi
   
bʰūmau śeṣe kim-artʰaṃ tvaṃ   mayi kalyāṇa cetasi /
Halfverse: e    
bʰūtopahatacitteva   mama cittapramātʰinī
   
bʰūta_upahata-cittā_iva   mama citta-pramātʰinī /7/

Verse: 8 
Halfverse: a    
santi me kuśalā vaidyā   abʰituṣṭāś ca sarvaśaḥ
   
santi me kuśalā vaidyā   abʰituṣṭāś ca sarvaśaḥ /
Halfverse: c    
sukʰitāṃ tvāṃ kariṣyanti   vyādʰim ācakṣva bʰāmini
   
sukʰitāṃ tvāṃ kariṣyanti   vyādʰim ācakṣva bʰāmini /8/

Verse: 9 
Halfverse: a    
kasya te priyaṃ kāryaṃ   kena vipriyaṃ kr̥tam
   
kasya te priyaṃ kāryaṃ   kena vipriyaṃ kr̥tam /
Halfverse: c    
kaḥ priyaṃ labʰatām adya   ko sumahad apriyam
   
kaḥ priyaṃ labʰatām adya   ko sumahad apriyam /9/

Verse: 10 
Halfverse: a    
avadʰyo vadʰyatāṃ ko    vadʰyaḥ ko vimucyatām
   
avadʰyo vadʰyatāṃ ko    vadʰyaḥ ko vimucyatām /
Halfverse: c    
daridraḥ ko bʰavatv āḍʰyo   dravyavān vāpy akiṃcanaḥ
   
daridraḥ ko bʰavatv āḍʰyo   dravyavān _apy akiṃcanaḥ /10/

Verse: 11 
Halfverse: a    
ahaṃ caiva madīyāś ca   sarve tava vaśānugāḥ
   
ahaṃ caiva madīyāś ca   sarve tava vaśa_anugāḥ /
Halfverse: c    
na te kaṃ cid abʰiprāyaṃ   vyāhantum aham utsahe
   
na te kaṃcid abʰiprāyaṃ   vyāhantum aham utsahe /11/

Verse: 12 
Halfverse: a    
ātmano jīvitenāpi   brūhi yan manaseccʰasi
   
ātmano jīvitena_api   brūhi yan manasā_iccʰasi /
Halfverse: c    
yāvad āvartate cakraṃ   tāvatī me vasuṃdʰarā
   
yāvad āvartate cakraṃ   tāvatī me vasuṃdʰarā /12/

Verse: 13 
Halfverse: a    
tatʰoktā samāśvastā   vaktukāmā tad apriyam
   
tatʰā_uktā samāśvastā   vaktu-kāmā tad apriyam /
Halfverse: c    
paripīḍayituṃ bʰūyo   bʰartāram upacakrame
   
paripīḍayituṃ bʰūyo   bʰartāram upacakrame /13/

Verse: 14 
Halfverse: a    
nāsmi viprakr̥tā deva   kena cin na vimānitā
   
na_asmi viprakr̥tā deva   kenacin na vimānitā /
Halfverse: c    
abʰiprāyas tu me kaś cit   tam iccʰāmi tvayā kr̥tam
   
abʰiprāyas tu me kaścit   tam iccʰāmi tvayā kr̥tam /14/

Verse: 15 
Halfverse: a    
pratijñāṃ pratijānīṣva   yadi tvaṃ kartum iccʰasi
   
pratijñāṃ pratijānīṣva   yadi tvaṃ kartum iccʰasi /
Halfverse: c    
atʰa tad vyāhariṣyāmi   yad abʰiprārtʰitaṃ mayā
   
atʰa tad vyāhariṣyāmi   yad abʰiprārtʰitaṃ mayā /15/

Verse: 16 
Halfverse: a    
evam uktas tayā rājā   priyayā strīvaśaṃ gataḥ
   
evam uktas tayā rājā   priyayā strī-vaśaṃ gataḥ /
Halfverse: c    
tām uvāca mahātejāḥ   kaikeyīm īṣadutsmitaḥ
   
tām uvāca mahā-tejāḥ   kaikeyīm īṣad-utsmitaḥ /16/

Verse: 17 
Halfverse: a    
avalipte na jānāsi   tvattaḥ priyataro mama
   
avalipte na jānāsi   tvattaḥ priyataro mama /
Halfverse: c    
manujo manujavyāgʰrād   rāmād anyo na vidyate
   
manujo manuja-vyāgʰrād   rāmād anyo na vidyate /17/

Verse: 18 
Halfverse: a    
bʰadre hr̥dayam apy etad   anumr̥śyoddʰarasva me {!}
   
bʰadre hr̥dayam apy etad   anumr̥śya_uddʰarasva me / {!}
Halfverse: c    
etat samīkṣya kaikeyi   brūhi yat sādʰu manyase
   
etat samīkṣya kaikeyi   brūhi yat sādʰu manyase /18/

Verse: 19 
Halfverse: a    
balam ātmani paśyantī   na māṃ śaṅkitum arhasi
   
balam ātmani paśyantī   na māṃ śaṅkitum arhasi /
Halfverse: c    
kariṣyāmi tava prītiṃ   sukr̥tenāpi te śape
   
kariṣyāmi tava prītiṃ   sukr̥tena_api te śape /19/

Verse: 20 
Halfverse: a    
tena vākyena saṃhr̥ṣṭā   tam abʰiprāyam ātmanaḥ
   
tena vākyena saṃhr̥ṣṭā   tam abʰiprāyam ātmanaḥ /
Halfverse: c    
vyājahāra mahāgʰoram   abʰyāgatam ivāntakam
   
vyājahāra mahā-gʰoram   abʰyāgatam iva_antakam /20/

Verse: 21 
Halfverse: a    
yatʰākrameṇa śapasi   varaṃ mama dadāsi ca
   
yatʰā-krameṇa śapasi   varaṃ mama dadāsi ca /
Halfverse: c    
tac cʰr̥ṇvantu trayastriṃśad   devāḥ sendrapurogamāḥ
   
tat śr̥ṇvantu trayas-triṃśad   devāḥ sa_indra-purogamāḥ /21/

Verse: 22 
Halfverse: a    
candrādityau nabʰaś caiva   grahā rātryahanī diśaḥ
   
candra_ādityau nabʰaś caiva   grahā rātry-ahanī diśaḥ /
Halfverse: c    
jagac ca pr̥tʰivī caiva   sagandʰarvā sarākṣasā
   
jagac ca pr̥tʰivī caiva   sagandʰarvā sarākṣasā /22/

Verse: 23 
Halfverse: a    
niśācarāṇi bʰūtāni   gr̥heṣu gr̥hadevatāḥ
   
niśā-carāṇi bʰūtāni   gr̥heṣu gr̥ha-devatāḥ /
Halfverse: c    
yāni cānyāni bʰūtāni   jānīyur bʰāṣitaṃ tava
   
yāni ca_anyāni bʰūtāni   jānīyur bʰāṣitaṃ tava /23/

Verse: 24 
Halfverse: a    
satyasaṃdʰo mahātejā   dʰarmajñaḥ susamāhitaḥ
   
satya-saṃdʰo mahā-tejā   dʰarmajñaḥ susamāhitaḥ /
Halfverse: c    
varaṃ mama dadāty eṣa   tan me śr̥ṇvantu devatāḥ
   
varaṃ mama dadāty eṣa   tan me śr̥ṇvantu devatāḥ /24/

Verse: 25 
Halfverse: a    
iti devī maheṣvāsaṃ   parigr̥hyābʰiśasya ca
   
iti devī mahā_iṣvāsaṃ   parigr̥hya_abʰiśasya ca /
Halfverse: c    
tataḥ param uvācedaṃ   varadaṃ kāmamohitam
   
tataḥ param uvāca_idaṃ   varadaṃ kāma-mohitam /25/

Verse: 26 
Halfverse: a    
varau yau me tvayā deva   tadā dattau mahīpate
   
varau yau me tvayā deva   tadā dattau mahī-pate /
Halfverse: c    
tau tāvad aham adyaiva   vakṣyāmi śr̥ṇu me vacaḥ
   
tau tāvad aham adya_eva   vakṣyāmi śr̥ṇu me vacaḥ /26/

Verse: 27 
Halfverse: a    
abʰiṣeka samārambʰo   rāgʰavasyopakalpitaḥ
   
abʰiṣeka samārambʰo   rāgʰavasya_upakalpitaḥ /
Halfverse: c    
anenaivābʰiṣekeṇa   bʰarato me 'bʰiṣicyatām
   
anena_eva_abʰiṣekeṇa   bʰarato me_abʰiṣicyatām /27/

Verse: 28 
Halfverse: a    
nava pañca ca varṣāṇi   daṇḍakāraṇyam āśritaḥ
   
nava pañca ca varṣāṇi   daṇḍaka_araṇyam āśritaḥ /
Halfverse: c    
cīrājinajaṭādʰārī   rāmo bʰavatu tāpasaḥ
   
cīra_ajina-jaṭā-dʰārī   rāmo bʰavatu tāpasaḥ /28/

Verse: 29 
Halfverse: a    
bʰarato bʰajatām adya   yauvarājyam akaṇṭakam
   
bʰarato bʰajatām adya   yauvarājyam akaṇṭakam /
Halfverse: c    
adya caiva hi paśyeyaṃ   prayāntaṃ rāgʰavaṃ vane
   
adya caiva hi paśyeyaṃ   prayāntaṃ rāgʰavaṃ vane /29/

Verse: 30 
Halfverse: a    
tataḥ śrutvā mahārāja   kaikeyyā dāruṇaṃ vacaḥ
   
tataḥ śrutvā mahā-rāja   kaikeyyā dāruṇaṃ vacaḥ /
Halfverse: c    
vyatʰito vilavaś caiva   vyāgʰrīṃ dr̥ṣṭvā yatʰā mr̥gaḥ
   
vyatʰito vilavaś caiva   vyāgʰrīṃ dr̥ṣṭvā yatʰā mr̥gaḥ /30/

Verse: 31 
Halfverse: a    
asaṃvr̥tāyām āsīno   jagatyāṃ dīrgʰam uccʰvasan
   
asaṃvr̥tāyām āsīno   jagatyāṃ dīrgʰam uccʰvasan /
Halfverse: c    
aho dʰig iti sāmarṣo   vācam uktvā narādʰipaḥ
   
aho dʰig iti sāmarṣo   vācam uktvā nara_adʰipaḥ /
Halfverse: e    
moham āpedivān bʰūyaḥ   śokopahatacetanaḥ
   
moham āpedivān bʰūyaḥ   śoka_upahata-cetanaḥ /31/

Verse: 32 
Halfverse: a    
cireṇa tu nr̥paḥ saṃjñāṃ   pratilabʰya suduḥkʰitaḥ
   
cireṇa tu nr̥paḥ saṃjñāṃ   pratilabʰya suduḥkʰitaḥ /
Halfverse: c    
kaikeyīm abravīt kruddʰaḥ   pradahann iva cakṣuṣā
   
kaikeyīm abravīt kruddʰaḥ   pradahann iva cakṣuṣā /32/

Verse: 33 
Halfverse: a    
nr̥śaṃse duṣṭacāritre   kulasyāsya vināśini
   
nr̥śaṃse duṣṭa-cāritre   kulasya_asya vināśini /
Halfverse: c    
kiṃ kr̥taṃ tava rāmeṇa   pāpe pāpaṃ mayāpi
   
kiṃ kr̥taṃ tava rāmeṇa   pāpe pāpaṃ mayā_api /33/

Verse: 34 
Halfverse: a    
sadā te jananī tulyāṃ   vr̥ttiṃ vahati rāgʰavaḥ
   
sadā te jananī tulyāṃ   vr̥ttiṃ vahati rāgʰavaḥ /
Halfverse: c    
tasyaiva tvam anartʰāya   kiṃnimittam ihodyatā
   
tasya_eva tvam anartʰāya   kiṃ-nimittam iha_udyatā /34/

Verse: 35 
Halfverse: a    
tvaṃ mayātmavināśāya   bʰavanaṃ svaṃ praveśitā
   
tvaṃ mayā_ātma-vināśāya   bʰavanaṃ svaṃ praveśitā /
Halfverse: c    
avijñānān nr̥pasutā   vyālī tīkṣṇaviṣā yatʰā
   
avijñānān nr̥pa-sutā   vyālī tīkṣṇa-viṣā yatʰā /35/

Verse: 36 
Halfverse: a    
jīvaloko yadā sarvo   rāmasyeha guṇastavam
   
jīva-loko yadā sarvo   rāmasya_iha guṇa-stavam /
Halfverse: c    
aparādʰaṃ kam uddiśya   tyakṣyāmīṣṭam ahaṃ sutam
   
aparādʰaṃ kam uddiśya   tyakṣyāmi_iṣṭam ahaṃ sutam /36/

Verse: 37 
Halfverse: a    
kausalyāṃ sumitrāṃ    tyajeyam api śriyam
   
kausalyāṃ sumitrāṃ    tyajeyam api śriyam /
Halfverse: c    
jīvitaṃ vātmano rāmaṃ   na tv eva pitr̥vatsalam
   
jīvitaṃ _ātmano rāmaṃ   na tv eva pitr̥-vatsalam /37/

Verse: 38 
Halfverse: a    
parā bʰavati me prītir   dr̥ṣṭvā tanayam agrajam
   
parā bʰavati me prītir   dr̥ṣṭvā tanayam agrajam /
Halfverse: c    
apaśyatas tu me rāmaṃ   naṣṭā bʰavati cetanā
   
apaśyatas tu me rāmaṃ   naṣṭā bʰavati cetanā /38/

Verse: 39 
Halfverse: a    
tiṣṭʰel loko vinā sūryaṃ   sasyaṃ salilaṃ vinā
   
tiṣṭʰel loko vinā sūryaṃ   sasyaṃ salilaṃ vinā /
Halfverse: c    
na tu rāmaṃ vinā dehe   tiṣṭʰet tu mama jīvitam
   
na tu rāmaṃ vinā dehe   tiṣṭʰet tu mama jīvitam /39/

Verse: 40 
Halfverse: a    
tad alaṃ tyajyatām eṣa   niścayaḥ pāpaniścaye
   
tad alaṃ tyajyatām eṣa   niścayaḥ pāpa-niścaye /
Halfverse: c    
api te caraṇau mūrdʰnā   spr̥śāmy eṣa prasīda me
   
api te caraṇau mūrdʰnā   spr̥śāmy eṣa prasīda me /40/

Verse: 41 


Halfverse: a    
sa bʰūmipālo vilapann anātʰavat    sa bʰūmipālo vilapann anātʰavat
   
sa bʰūmi-pālo vilapann anātʰavat    sa bʰūmi-pālo vilapann anātʰavat / {Gem}
Halfverse: b    
striyā gr̥hīto dr̥haye 'timātratā    striyā gr̥hīto dr̥haye 'timātratā
   
striyā gr̥hīto dr̥haye_atimātratā    striyā gr̥hīto dr̥haye_atimātratā / {Gem}
Halfverse: c    
papāta devyāś caraṇau prasāritāv    papāta devyāś caraṇau prasāritāv
   
papāta devyāś caraṇau prasāritāv    papāta devyāś caraṇau prasāritāv / {Gem}
Halfverse: d    
ubʰāv asaṃspr̥śya yatʰāturas tatʰā    ubʰāv asaṃspr̥śya yatʰāturas tatʰā
   
ubʰāv asaṃspr̥śya yatʰā_āturas tatʰā    ubʰāv asaṃspr̥śya yatʰā_āturas tatʰā /41/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.