TITUS
Ramayana
Part No. 86
Chapter: 10
Adhyāya
10
Verse: 1
Halfverse: a
ājñāpya
tu
mahārājo
rāgʰavasyābʰiṣecanam
ājñāpya
tu
mahā-rājo
rāgʰavasya
_abʰiṣecanam
/
Halfverse: c
priyārhāṃ
priyam
ākʰyātuṃ
viveśāntaḥpuraṃ
vaśī
priya
_arhāṃ
priyam
ākʰyātuṃ
viveśa
_antaḥ-puraṃ
vaśī
/1/
Verse: 2
Halfverse: a
tāṃ
tatra
patitāṃ
bʰūmau
śayānām
atatʰocitām
tāṃ
tatra
patitāṃ
bʰūmau
śayānām
atatʰā
_ucitām
/
Halfverse: c
pratapta
iva
duḥkʰena
so
'paśyaj
jagatīpatiḥ
pratapta
iva
duḥkʰena
so
_apaśyaj
jagatī-patiḥ
/2/
Verse: 3
Halfverse: a
sa
vr̥ddʰas
taruṇīṃ
bʰāryāṃ
prāṇebʰyo
'pi
garīyasīm
sa
vr̥ddʰas
taruṇīṃ
bʰāryāṃ
prāṇebʰyo
_api
garīyasīm
/
Halfverse: c
apāpaḥ
pāpasaṃkalpāṃ
dadarśa
dʰaraṇītale
apāpaḥ
pāpa-saṃkalpāṃ
dadarśa
dʰaraṇī-tale
/3/
Verse: 4
Halfverse: a
kareṇum
iva
digdʰena
viddʰāṃ
mr̥gayunā
vane
{!}
kareṇum
iva
digdʰena
viddʰāṃ
mr̥gayunā
vane
/
{!}
Halfverse: c
mahāgaja
ivāraṇye
snehāt
parimamarśa
tām
mahā-gaja
iva
_araṇye
snehāt
parimamarśa
tām
/4/
Verse: 5
Halfverse: a
parimr̥śya
ca
pāṇibʰyām
abʰisaṃtrastacetanaḥ
parimr̥śya
ca
pāṇibʰyām
abʰisaṃtrasta-cetanaḥ
/
Halfverse: c
kāmī
kamalapatrākṣīm
uvāca
vanitām
idam
kāmī
kamala-patra
_akṣīm
uvāca
vanitām
idam
/5/
Verse: 6
Halfverse: a
na
te
'ham
abʰijānāmi
krodʰam
ātmani
saṃśritam
na
te
_aham
abʰijānāmi
krodʰam
ātmani
saṃśritam
/
Halfverse: c
devi
kenābʰiyuktāsi
kena
vāsi
vimānitā
devi
kena
_abʰiyuktā
_asi
kena
vā
_asi
vimānitā
/6/
Verse: 7
Halfverse: a
yad
idaṃ
mama
duḥkʰāya
śeṣe
kalyāṇi
pāṃsuṣu
yad
idaṃ
mama
duḥkʰāya
śeṣe
kalyāṇi
pāṃsuṣu
/
Halfverse: c
bʰūmau
śeṣe
kimartʰaṃ
tvaṃ
mayi
kalyāṇa
cetasi
bʰūmau
śeṣe
kim-artʰaṃ
tvaṃ
mayi
kalyāṇa
cetasi
/
Halfverse: e
bʰūtopahatacitteva
mama
cittapramātʰinī
bʰūta
_upahata-cittā
_iva
mama
citta-pramātʰinī
/7/
Verse: 8
Halfverse: a
santi
me
kuśalā
vaidyā
abʰituṣṭāś
ca
sarvaśaḥ
santi
me
kuśalā
vaidyā
abʰituṣṭāś
ca
sarvaśaḥ
/
Halfverse: c
sukʰitāṃ
tvāṃ
kariṣyanti
vyādʰim
ācakṣva
bʰāmini
sukʰitāṃ
tvāṃ
kariṣyanti
vyādʰim
ācakṣva
bʰāmini
/8/
Verse: 9
Halfverse: a
kasya
vā
te
priyaṃ
kāryaṃ
kena
vā
vipriyaṃ
kr̥tam
kasya
vā
te
priyaṃ
kāryaṃ
kena
vā
vipriyaṃ
kr̥tam
/
Halfverse: c
kaḥ
priyaṃ
labʰatām
adya
ko
vā
sumahad
apriyam
kaḥ
priyaṃ
labʰatām
adya
ko
vā
sumahad
apriyam
/9/
Verse: 10
Halfverse: a
avadʰyo
vadʰyatāṃ
ko
vā
vadʰyaḥ
ko
vā
vimucyatām
avadʰyo
vadʰyatāṃ
ko
vā
vadʰyaḥ
ko
vā
vimucyatām
/
Halfverse: c
daridraḥ
ko
bʰavatv
āḍʰyo
dravyavān
vāpy
akiṃcanaḥ
daridraḥ
ko
bʰavatv
āḍʰyo
dravyavān
vā
_apy
akiṃcanaḥ
/10/
Verse: 11
Halfverse: a
ahaṃ
caiva
madīyāś
ca
sarve
tava
vaśānugāḥ
ahaṃ
caiva
madīyāś
ca
sarve
tava
vaśa
_anugāḥ
/
Halfverse: c
na
te
kaṃ
cid
abʰiprāyaṃ
vyāhantum
aham
utsahe
na
te
kaṃcid
abʰiprāyaṃ
vyāhantum
aham
utsahe
/11/
Verse: 12
Halfverse: a
ātmano
jīvitenāpi
brūhi
yan
manaseccʰasi
ātmano
jīvitena
_api
brūhi
yan
manasā
_iccʰasi
/
Halfverse: c
yāvad
āvartate
cakraṃ
tāvatī
me
vasuṃdʰarā
yāvad
āvartate
cakraṃ
tāvatī
me
vasuṃdʰarā
/12/
Verse: 13
Halfverse: a
tatʰoktā
sā
samāśvastā
vaktukāmā
tad
apriyam
tatʰā
_uktā
sā
samāśvastā
vaktu-kāmā
tad
apriyam
/
Halfverse: c
paripīḍayituṃ
bʰūyo
bʰartāram
upacakrame
paripīḍayituṃ
bʰūyo
bʰartāram
upacakrame
/13/
Verse: 14
Halfverse: a
nāsmi
viprakr̥tā
deva
kena
cin
na
vimānitā
na
_asmi
viprakr̥tā
deva
kenacin
na
vimānitā
/
Halfverse: c
abʰiprāyas
tu
me
kaś
cit
tam
iccʰāmi
tvayā
kr̥tam
abʰiprāyas
tu
me
kaścit
tam
iccʰāmi
tvayā
kr̥tam
/14/
Verse: 15
Halfverse: a
pratijñāṃ
pratijānīṣva
yadi
tvaṃ
kartum
iccʰasi
pratijñāṃ
pratijānīṣva
yadi
tvaṃ
kartum
iccʰasi
/
Halfverse: c
atʰa
tad
vyāhariṣyāmi
yad
abʰiprārtʰitaṃ
mayā
atʰa
tad
vyāhariṣyāmi
yad
abʰiprārtʰitaṃ
mayā
/15/
Verse: 16
Halfverse: a
evam
uktas
tayā
rājā
priyayā
strīvaśaṃ
gataḥ
evam
uktas
tayā
rājā
priyayā
strī-vaśaṃ
gataḥ
/
Halfverse: c
tām
uvāca
mahātejāḥ
kaikeyīm
īṣadutsmitaḥ
tām
uvāca
mahā-tejāḥ
kaikeyīm
īṣad-utsmitaḥ
/16/
Verse: 17
Halfverse: a
avalipte
na
jānāsi
tvattaḥ
priyataro
mama
avalipte
na
jānāsi
tvattaḥ
priyataro
mama
/
Halfverse: c
manujo
manujavyāgʰrād
rāmād
anyo
na
vidyate
manujo
manuja-vyāgʰrād
rāmād
anyo
na
vidyate
/17/
Verse: 18
Halfverse: a
bʰadre
hr̥dayam
apy
etad
anumr̥śyoddʰarasva
me
{!}
bʰadre
hr̥dayam
apy
etad
anumr̥śya
_uddʰarasva
me
/
{!}
Halfverse: c
etat
samīkṣya
kaikeyi
brūhi
yat
sādʰu
manyase
etat
samīkṣya
kaikeyi
brūhi
yat
sādʰu
manyase
/18/
Verse: 19
Halfverse: a
balam
ātmani
paśyantī
na
māṃ
śaṅkitum
arhasi
balam
ātmani
paśyantī
na
māṃ
śaṅkitum
arhasi
/
Halfverse: c
kariṣyāmi
tava
prītiṃ
sukr̥tenāpi
te
śape
kariṣyāmi
tava
prītiṃ
sukr̥tena
_api
te
śape
/19/
Verse: 20
Halfverse: a
tena
vākyena
saṃhr̥ṣṭā
tam
abʰiprāyam
ātmanaḥ
tena
vākyena
saṃhr̥ṣṭā
tam
abʰiprāyam
ātmanaḥ
/
Halfverse: c
vyājahāra
mahāgʰoram
abʰyāgatam
ivāntakam
vyājahāra
mahā-gʰoram
abʰyāgatam
iva
_antakam
/20/
Verse: 21
Halfverse: a
yatʰākrameṇa
śapasi
varaṃ
mama
dadāsi
ca
yatʰā-krameṇa
śapasi
varaṃ
mama
dadāsi
ca
/
Halfverse: c
tac
cʰr̥ṇvantu
trayastriṃśad
devāḥ
sendrapurogamāḥ
tat
śr̥ṇvantu
trayas-triṃśad
devāḥ
sa
_indra-purogamāḥ
/21/
Verse: 22
Halfverse: a
candrādityau
nabʰaś
caiva
grahā
rātryahanī
diśaḥ
candra
_ādityau
nabʰaś
caiva
grahā
rātry-ahanī
diśaḥ
/
Halfverse: c
jagac
ca
pr̥tʰivī
caiva
sagandʰarvā
sarākṣasā
jagac
ca
pr̥tʰivī
caiva
sagandʰarvā
sarākṣasā
/22/
Verse: 23
Halfverse: a
niśācarāṇi
bʰūtāni
gr̥heṣu
gr̥hadevatāḥ
niśā-carāṇi
bʰūtāni
gr̥heṣu
gr̥ha-devatāḥ
/
Halfverse: c
yāni
cānyāni
bʰūtāni
jānīyur
bʰāṣitaṃ
tava
yāni
ca
_anyāni
bʰūtāni
jānīyur
bʰāṣitaṃ
tava
/23/
Verse: 24
Halfverse: a
satyasaṃdʰo
mahātejā
dʰarmajñaḥ
susamāhitaḥ
satya-saṃdʰo
mahā-tejā
dʰarmajñaḥ
susamāhitaḥ
/
Halfverse: c
varaṃ
mama
dadāty
eṣa
tan
me
śr̥ṇvantu
devatāḥ
varaṃ
mama
dadāty
eṣa
tan
me
śr̥ṇvantu
devatāḥ
/24/
Verse: 25
Halfverse: a
iti
devī
maheṣvāsaṃ
parigr̥hyābʰiśasya
ca
iti
devī
mahā
_iṣvāsaṃ
parigr̥hya
_abʰiśasya
ca
/
Halfverse: c
tataḥ
param
uvācedaṃ
varadaṃ
kāmamohitam
tataḥ
param
uvāca
_idaṃ
varadaṃ
kāma-mohitam
/25/
Verse: 26
Halfverse: a
varau
yau
me
tvayā
deva
tadā
dattau
mahīpate
varau
yau
me
tvayā
deva
tadā
dattau
mahī-pate
/
Halfverse: c
tau
tāvad
aham
adyaiva
vakṣyāmi
śr̥ṇu
me
vacaḥ
tau
tāvad
aham
adya
_eva
vakṣyāmi
śr̥ṇu
me
vacaḥ
/26/
Verse: 27
Halfverse: a
abʰiṣeka
samārambʰo
rāgʰavasyopakalpitaḥ
abʰiṣeka
samārambʰo
rāgʰavasya
_upakalpitaḥ
/
Halfverse: c
anenaivābʰiṣekeṇa
bʰarato
me
'bʰiṣicyatām
anena
_eva
_abʰiṣekeṇa
bʰarato
me
_abʰiṣicyatām
/27/
Verse: 28
Halfverse: a
nava
pañca
ca
varṣāṇi
daṇḍakāraṇyam
āśritaḥ
nava
pañca
ca
varṣāṇi
daṇḍaka
_araṇyam
āśritaḥ
/
Halfverse: c
cīrājinajaṭādʰārī
rāmo
bʰavatu
tāpasaḥ
cīra
_ajina-jaṭā-dʰārī
rāmo
bʰavatu
tāpasaḥ
/28/
Verse: 29
Halfverse: a
bʰarato
bʰajatām
adya
yauvarājyam
akaṇṭakam
bʰarato
bʰajatām
adya
yauvarājyam
akaṇṭakam
/
Halfverse: c
adya
caiva
hi
paśyeyaṃ
prayāntaṃ
rāgʰavaṃ
vane
adya
caiva
hi
paśyeyaṃ
prayāntaṃ
rāgʰavaṃ
vane
/29/
Verse: 30
Halfverse: a
tataḥ
śrutvā
mahārāja
kaikeyyā
dāruṇaṃ
vacaḥ
tataḥ
śrutvā
mahā-rāja
kaikeyyā
dāruṇaṃ
vacaḥ
/
Halfverse: c
vyatʰito
vilavaś
caiva
vyāgʰrīṃ
dr̥ṣṭvā
yatʰā
mr̥gaḥ
vyatʰito
vilavaś
caiva
vyāgʰrīṃ
dr̥ṣṭvā
yatʰā
mr̥gaḥ
/30/
Verse: 31
Halfverse: a
asaṃvr̥tāyām
āsīno
jagatyāṃ
dīrgʰam
uccʰvasan
asaṃvr̥tāyām
āsīno
jagatyāṃ
dīrgʰam
uccʰvasan
/
Halfverse: c
aho
dʰig
iti
sāmarṣo
vācam
uktvā
narādʰipaḥ
aho
dʰig
iti
sāmarṣo
vācam
uktvā
nara
_adʰipaḥ
/
Halfverse: e
moham
āpedivān
bʰūyaḥ
śokopahatacetanaḥ
moham
āpedivān
bʰūyaḥ
śoka
_upahata-cetanaḥ
/31/
Verse: 32
Halfverse: a
cireṇa
tu
nr̥paḥ
saṃjñāṃ
pratilabʰya
suduḥkʰitaḥ
cireṇa
tu
nr̥paḥ
saṃjñāṃ
pratilabʰya
suduḥkʰitaḥ
/
Halfverse: c
kaikeyīm
abravīt
kruddʰaḥ
pradahann
iva
cakṣuṣā
kaikeyīm
abravīt
kruddʰaḥ
pradahann
iva
cakṣuṣā
/32/
Verse: 33
Halfverse: a
nr̥śaṃse
duṣṭacāritre
kulasyāsya
vināśini
nr̥śaṃse
duṣṭa-cāritre
kulasya
_asya
vināśini
/
Halfverse: c
kiṃ
kr̥taṃ
tava
rāmeṇa
pāpe
pāpaṃ
mayāpi
vā
kiṃ
kr̥taṃ
tava
rāmeṇa
pāpe
pāpaṃ
mayā
_api
vā
/33/
Verse: 34
Halfverse: a
sadā
te
jananī
tulyāṃ
vr̥ttiṃ
vahati
rāgʰavaḥ
sadā
te
jananī
tulyāṃ
vr̥ttiṃ
vahati
rāgʰavaḥ
/
Halfverse: c
tasyaiva
tvam
anartʰāya
kiṃnimittam
ihodyatā
tasya
_eva
tvam
anartʰāya
kiṃ-nimittam
iha
_udyatā
/34/
Verse: 35
Halfverse: a
tvaṃ
mayātmavināśāya
bʰavanaṃ
svaṃ
praveśitā
tvaṃ
mayā
_ātma-vināśāya
bʰavanaṃ
svaṃ
praveśitā
/
Halfverse: c
avijñānān
nr̥pasutā
vyālī
tīkṣṇaviṣā
yatʰā
avijñānān
nr̥pa-sutā
vyālī
tīkṣṇa-viṣā
yatʰā
/35/
Verse: 36
Halfverse: a
jīvaloko
yadā
sarvo
rāmasyeha
guṇastavam
jīva-loko
yadā
sarvo
rāmasya
_iha
guṇa-stavam
/
Halfverse: c
aparādʰaṃ
kam
uddiśya
tyakṣyāmīṣṭam
ahaṃ
sutam
aparādʰaṃ
kam
uddiśya
tyakṣyāmi
_iṣṭam
ahaṃ
sutam
/36/
Verse: 37
Halfverse: a
kausalyāṃ
vā
sumitrāṃ
vā
tyajeyam
api
vā
śriyam
kausalyāṃ
vā
sumitrāṃ
vā
tyajeyam
api
vā
śriyam
/
Halfverse: c
jīvitaṃ
vātmano
rāmaṃ
na
tv
eva
pitr̥vatsalam
jīvitaṃ
vā
_ātmano
rāmaṃ
na
tv
eva
pitr̥-vatsalam
/37/
Verse: 38
Halfverse: a
parā
bʰavati
me
prītir
dr̥ṣṭvā
tanayam
agrajam
parā
bʰavati
me
prītir
dr̥ṣṭvā
tanayam
agrajam
/
Halfverse: c
apaśyatas
tu
me
rāmaṃ
naṣṭā
bʰavati
cetanā
apaśyatas
tu
me
rāmaṃ
naṣṭā
bʰavati
cetanā
/38/
Verse: 39
Halfverse: a
tiṣṭʰel
loko
vinā
sūryaṃ
sasyaṃ
vā
salilaṃ
vinā
tiṣṭʰel
loko
vinā
sūryaṃ
sasyaṃ
vā
salilaṃ
vinā
/
Halfverse: c
na
tu
rāmaṃ
vinā
dehe
tiṣṭʰet
tu
mama
jīvitam
na
tu
rāmaṃ
vinā
dehe
tiṣṭʰet
tu
mama
jīvitam
/39/
Verse: 40
Halfverse: a
tad
alaṃ
tyajyatām
eṣa
niścayaḥ
pāpaniścaye
tad
alaṃ
tyajyatām
eṣa
niścayaḥ
pāpa-niścaye
/
Halfverse: c
api
te
caraṇau
mūrdʰnā
spr̥śāmy
eṣa
prasīda
me
api
te
caraṇau
mūrdʰnā
spr̥śāmy
eṣa
prasīda
me
/40/
Verse: 41
Halfverse: a
sa
bʰūmipālo
vilapann
anātʰavat
sa
bʰūmipālo
vilapann
anātʰavat
sa
bʰūmi-pālo
vilapann
anātʰavat
sa
bʰūmi-pālo
vilapann
anātʰavat
/
{Gem}
Halfverse: b
striyā
gr̥hīto
dr̥haye
'timātratā
striyā
gr̥hīto
dr̥haye
'timātratā
striyā
gr̥hīto
dr̥haye
_atimātratā
striyā
gr̥hīto
dr̥haye
_atimātratā
/
{Gem}
Halfverse: c
papāta
devyāś
caraṇau
prasāritāv
papāta
devyāś
caraṇau
prasāritāv
papāta
devyāś
caraṇau
prasāritāv
papāta
devyāś
caraṇau
prasāritāv
/
{Gem}
Halfverse: d
ubʰāv
asaṃspr̥śya
yatʰāturas
tatʰā
ubʰāv
asaṃspr̥śya
yatʰāturas
tatʰā
ubʰāv
asaṃspr̥śya
yatʰā
_āturas
tatʰā
ubʰāv
asaṃspr̥śya
yatʰā
_āturas
tatʰā
/41/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.