TITUS
Ramayana
Part No. 87
Previous part

Chapter: 11 
Adhyāya 11


Verse: 1 
Halfverse: a    atadarhaṃ mahārājaṃ   śayānam atatʰocitam
   
atad-arhaṃ mahā-rājaṃ   śayānam atatʰā_ucitam /
Halfverse: c    
yayātim iva puṇyānte   devalokāt paricyutam
   
yayātim iva puṇya_ante   deva-lokāt paricyutam /1/

Verse: 2 
Halfverse: a    
anartʰarūpā siddʰārtʰā   abʰītā bʰayadarśinī
   
anartʰa-rūpā siddʰa_artʰā   abʰītā bʰaya-darśinī /
Halfverse: c    
punar ākārayām āsa   tam eva varam aṅganā
   
punar ākārayām āsa   tam eva varam aṅganā /2/

Verse: 3 
Halfverse: a    
tvaṃ kattʰase mahārāja   satyavādī dr̥ḍʰavrataḥ
   
tvaṃ kattʰase mahā-rāja   satya-vādī dr̥ḍʰa-vrataḥ /
Halfverse: c    
mama cemaṃ varaṃ kasmād   vidʰārayitum iccʰasi
   
mama ca_imaṃ varaṃ kasmād   vidʰārayitum iccʰasi /3/

Verse: 4 
Halfverse: a    
evam uktas tu kaikeyyā   rājā daśaratʰas tadā
   
evam uktas tu kaikeyyā   rājā daśa-ratʰas tadā /
Halfverse: c    
pratyuvāca tataḥ kruddʰo   muhūrtaṃ vihvalann iva
   
pratyuvāca tataḥ kruddʰo   muhūrtaṃ vihvalann iva /4/

Verse: 5 
Halfverse: a    
mr̥te mayi gate rāme   vanaṃ manujapuṃgave
   
mr̥te mayi gate rāme   vanaṃ manuja-puṃgave /
Halfverse: c    
hantānārye mamāmitre   rāmaḥ pravrājito vanam
   
hanta_anārye mama_amitre   rāmaḥ pravrājito vanam /

Verse: 6 
Halfverse: a    
yadi satyaṃ bravīmy etat   tad asatyaṃ bʰaviṣyati
   
yadi satyaṃ bravīmy etat   tad asatyaṃ bʰaviṣyati /
Halfverse: c    
akīrtir atulā loke   dʰruvaṃ paribʰavaś ca me
   
akīrtir atulā loke   dʰruvaṃ paribʰavaś ca me /6/

Verse: 7 
Halfverse: a    
tatʰā vilapatas tasya   paribʰramitacetasaḥ
   
tatʰā vilapatas tasya   paribʰramita-cetasaḥ /
Halfverse: c    
astam abʰyagamat sūryo   rajanī cābʰyavartata
   
astam abʰyagamat sūryo   rajanī ca_abʰyavartata /7/

Verse: 8 
Halfverse: a    
sa triyāmā tatʰārtasya   candramaṇḍalamaṇḍitā
   
sa tri-yāmā tatʰā_ārtasya   candra-maṇḍala-maṇḍitā /
Halfverse: c    
rājño vilapamānasya   na vyabʰāsata śarvarī
   
rājño vilapamānasya   na vyabʰāsata śarvarī /8/

Verse: 9 
Halfverse: a    
tatʰaivoṣṇaṃ viniḥśvasya   vr̥ddʰo daśaratʰo nr̥paḥ
   
tatʰaiva_uṣṇaṃ viniḥśvasya   vr̥ddʰo daśaratʰo nr̥paḥ /
Halfverse: c    
vilalāpārtavad duḥkʰaṃ   gaganāsaktalocanaḥ
   
vilalāpa_ārtavad duḥkʰaṃ   gagana_āsakta-locanaḥ /9/

Verse: 10 
Halfverse: a    
na prabʰātaṃ tvayeccʰāmi   mayāyaṃ racito 'ñjaliḥ
   
na prabʰātaṃ tvayā_iccʰāmi   mayā_ayaṃ racito_añjaliḥ /
Halfverse: c    
atʰa gamyatāṃ śīgʰraṃ   nāham iccʰāmi nirgʰr̥ṇām
   
atʰavā gamyatāṃ śīgʰraṃ   na_aham iccʰāmi nirgʰr̥ṇām /
Halfverse: e    
nr̥śaṃsāṃ kaikeyīṃ draṣṭuṃ   yatkr̥te vyasanaṃ mahat
   
nr̥śaṃsāṃ kaikeyīṃ draṣṭuṃ   yat-kr̥te vyasanaṃ mahat /10/

Verse: 11 
Halfverse: a    
evam uktvā tato rājā   kaikeyīṃ saṃyatāñjaliḥ
   
evam uktvā tato rājā   kaikeyīṃ saṃyata_añjaliḥ /
Halfverse: c    
prasādayām āsa punaḥ   kaikeyīṃ cedam abravīt
   
prasādayām āsa punaḥ   kaikeyīṃ ca_idam abravīt /11/

Verse: 12 
Halfverse: a    
sādʰuvr̥ttasya dīnasya   tvadgatasya gatāyuṣaḥ
   
sādʰu-vr̥ttasya dīnasya   tvad-gatasya gata_āyuṣaḥ /
Halfverse: c    
prasādaḥ kriyatāṃ devi   bʰadre rājño viśeṣataḥ
   
prasādaḥ kriyatāṃ devi   bʰadre rājño viśeṣataḥ /12/

Verse: 13 
Halfverse: a    
śūnyena kʰalu suśroṇi   mayedaṃ samudāhr̥tam
   
śūnyena kʰalu suśroṇi   mayā_idaṃ samudāhr̥tam /
Halfverse: c    
kuru sādʰu prasādaṃ me   bāle sahr̥dayā hy asi
   
kuru sādʰu prasādaṃ me   bāle sahr̥dayā hy asi /13/

Verse: 14 


Halfverse: a    
viśuddʰabʰāvasya hi duṣṭabʰāvā    viśuddʰabʰāvasya hi duṣṭabʰāvā
   
viśuddʰa-bʰāvasya hi duṣṭa-bʰāvā    viśuddʰa-bʰāvasya hi duṣṭa-bʰāvā / {Gem}
Halfverse: b    
tāmrekṣaṇasyāśrukalasya rājñaḥ    tāmrekṣaṇasyāśrukalasya rājñaḥ
   
tāmra_īkṣaṇasya_aśru-kalasya rājñaḥ    tāmra_īkṣaṇasya_aśru-kalasya rājñaḥ / {Gem}
Halfverse: c    
śrutvā vicitraṃ karuṇaṃ vilāpaṃ    śrutvā vicitraṃ karuṇaṃ vilāpaṃ
   
śrutvā vicitraṃ karuṇaṃ vilāpaṃ    śrutvā vicitraṃ karuṇaṃ vilāpaṃ / {Gem}
Halfverse: d    
bʰartur nr̥śaṃsā na cakāra vākyam    bʰartur nr̥śaṃsā na cakāra vākyam
   
bʰartur nr̥śaṃsā na cakāra vākyam    bʰartur nr̥śaṃsā na cakāra vākyam /14/ {Gem}

Verse: 15 
Halfverse: a    
tataḥ sa rājā punar eva mūrcʰitaḥ    tataḥ sa rājā punar eva mūrcʰitaḥ
   
tataḥ sa rājā punar eva mūrcʰitaḥ    tataḥ sa rājā punar eva mūrcʰitaḥ / {Gem}
Halfverse: b    
priyām atuṣṭāṃ pratikūlabʰāṣiṇīm    priyām atuṣṭāṃ pratikūlabʰāṣiṇīm
   
priyām atuṣṭāṃ pratikūla-bʰāṣiṇīm    priyām atuṣṭāṃ pratikūla-bʰāṣiṇīm / {Gem}
Halfverse: c    
samīkṣya putrasya vivāsanaṃ prati    samīkṣya putrasya vivāsanaṃ prati
   
samīkṣya putrasya vivāsanaṃ prati    samīkṣya putrasya vivāsanaṃ prati / {Gem}
Halfverse: d    
kṣitau visaṃjño nipapāta duḥkʰitaḥ    kṣitau visaṃjño nipapāta duḥkʰitaḥ
   
kṣitau visaṃjño nipapāta duḥkʰitaḥ    kṣitau visaṃjño nipapāta duḥkʰitaḥ /15/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.