TITUS
Ramayana
Part No. 87
Chapter: 11
Adhyāya
11
Verse: 1
Halfverse: a
atadarhaṃ
mahārājaṃ
śayānam
atatʰocitam
atad-arhaṃ
mahā-rājaṃ
śayānam
atatʰā
_ucitam
/
Halfverse: c
yayātim
iva
puṇyānte
devalokāt
paricyutam
yayātim
iva
puṇya
_ante
deva-lokāt
paricyutam
/1/
Verse: 2
Halfverse: a
anartʰarūpā
siddʰārtʰā
abʰītā
bʰayadarśinī
anartʰa-rūpā
siddʰa
_artʰā
abʰītā
bʰaya-darśinī
/
Halfverse: c
punar
ākārayām
āsa
tam
eva
varam
aṅganā
punar
ākārayām
āsa
tam
eva
varam
aṅganā
/2/
Verse: 3
Halfverse: a
tvaṃ
kattʰase
mahārāja
satyavādī
dr̥ḍʰavrataḥ
tvaṃ
kattʰase
mahā-rāja
satya-vādī
dr̥ḍʰa-vrataḥ
/
Halfverse: c
mama
cemaṃ
varaṃ
kasmād
vidʰārayitum
iccʰasi
mama
ca
_imaṃ
varaṃ
kasmād
vidʰārayitum
iccʰasi
/3/
Verse: 4
Halfverse: a
evam
uktas
tu
kaikeyyā
rājā
daśaratʰas
tadā
evam
uktas
tu
kaikeyyā
rājā
daśa-ratʰas
tadā
/
Halfverse: c
pratyuvāca
tataḥ
kruddʰo
muhūrtaṃ
vihvalann
iva
pratyuvāca
tataḥ
kruddʰo
muhūrtaṃ
vihvalann
iva
/4/
Verse: 5
Halfverse: a
mr̥te
mayi
gate
rāme
vanaṃ
manujapuṃgave
mr̥te
mayi
gate
rāme
vanaṃ
manuja-puṃgave
/
Halfverse: c
hantānārye
mamāmitre
rāmaḥ
pravrājito
vanam
hanta
_anārye
mama
_amitre
rāmaḥ
pravrājito
vanam
/
Verse: 6
Halfverse: a
yadi
satyaṃ
bravīmy
etat
tad
asatyaṃ
bʰaviṣyati
yadi
satyaṃ
bravīmy
etat
tad
asatyaṃ
bʰaviṣyati
/
Halfverse: c
akīrtir
atulā
loke
dʰruvaṃ
paribʰavaś
ca
me
akīrtir
atulā
loke
dʰruvaṃ
paribʰavaś
ca
me
/6/
Verse: 7
Halfverse: a
tatʰā
vilapatas
tasya
paribʰramitacetasaḥ
tatʰā
vilapatas
tasya
paribʰramita-cetasaḥ
/
Halfverse: c
astam
abʰyagamat
sūryo
rajanī
cābʰyavartata
astam
abʰyagamat
sūryo
rajanī
ca
_abʰyavartata
/7/
Verse: 8
Halfverse: a
sa
triyāmā
tatʰārtasya
candramaṇḍalamaṇḍitā
sa
tri-yāmā
tatʰā
_ārtasya
candra-maṇḍala-maṇḍitā
/
Halfverse: c
rājño
vilapamānasya
na
vyabʰāsata
śarvarī
rājño
vilapamānasya
na
vyabʰāsata
śarvarī
/8/
Verse: 9
Halfverse: a
tatʰaivoṣṇaṃ
viniḥśvasya
vr̥ddʰo
daśaratʰo
nr̥paḥ
tatʰaiva
_uṣṇaṃ
viniḥśvasya
vr̥ddʰo
daśaratʰo
nr̥paḥ
/
Halfverse: c
vilalāpārtavad
duḥkʰaṃ
gaganāsaktalocanaḥ
vilalāpa
_ārtavad
duḥkʰaṃ
gagana
_āsakta-locanaḥ
/9/
Verse: 10
Halfverse: a
na
prabʰātaṃ
tvayeccʰāmi
mayāyaṃ
racito
'ñjaliḥ
na
prabʰātaṃ
tvayā
_iccʰāmi
mayā
_ayaṃ
racito
_añjaliḥ
/
Halfverse: c
atʰa
vā
gamyatāṃ
śīgʰraṃ
nāham
iccʰāmi
nirgʰr̥ṇām
atʰavā
gamyatāṃ
śīgʰraṃ
na
_aham
iccʰāmi
nirgʰr̥ṇām
/
Halfverse: e
nr̥śaṃsāṃ
kaikeyīṃ
draṣṭuṃ
yatkr̥te
vyasanaṃ
mahat
nr̥śaṃsāṃ
kaikeyīṃ
draṣṭuṃ
yat-kr̥te
vyasanaṃ
mahat
/10/
Verse: 11
Halfverse: a
evam
uktvā
tato
rājā
kaikeyīṃ
saṃyatāñjaliḥ
evam
uktvā
tato
rājā
kaikeyīṃ
saṃyata
_añjaliḥ
/
Halfverse: c
prasādayām
āsa
punaḥ
kaikeyīṃ
cedam
abravīt
prasādayām
āsa
punaḥ
kaikeyīṃ
ca
_idam
abravīt
/11/
Verse: 12
Halfverse: a
sādʰuvr̥ttasya
dīnasya
tvadgatasya
gatāyuṣaḥ
sādʰu-vr̥ttasya
dīnasya
tvad-gatasya
gata
_āyuṣaḥ
/
Halfverse: c
prasādaḥ
kriyatāṃ
devi
bʰadre
rājño
viśeṣataḥ
prasādaḥ
kriyatāṃ
devi
bʰadre
rājño
viśeṣataḥ
/12/
Verse: 13
Halfverse: a
śūnyena
kʰalu
suśroṇi
mayedaṃ
samudāhr̥tam
śūnyena
kʰalu
suśroṇi
mayā
_idaṃ
samudāhr̥tam
/
Halfverse: c
kuru
sādʰu
prasādaṃ
me
bāle
sahr̥dayā
hy
asi
kuru
sādʰu
prasādaṃ
me
bāle
sahr̥dayā
hy
asi
/13/
Verse: 14
Halfverse: a
viśuddʰabʰāvasya
hi
duṣṭabʰāvā
viśuddʰabʰāvasya
hi
duṣṭabʰāvā
viśuddʰa-bʰāvasya
hi
duṣṭa-bʰāvā
viśuddʰa-bʰāvasya
hi
duṣṭa-bʰāvā
/
{Gem}
Halfverse: b
tāmrekṣaṇasyāśrukalasya
rājñaḥ
tāmrekṣaṇasyāśrukalasya
rājñaḥ
tāmra
_īkṣaṇasya
_aśru-kalasya
rājñaḥ
tāmra
_īkṣaṇasya
_aśru-kalasya
rājñaḥ
/
{Gem}
Halfverse: c
śrutvā
vicitraṃ
karuṇaṃ
vilāpaṃ
śrutvā
vicitraṃ
karuṇaṃ
vilāpaṃ
śrutvā
vicitraṃ
karuṇaṃ
vilāpaṃ
śrutvā
vicitraṃ
karuṇaṃ
vilāpaṃ
/
{Gem}
Halfverse: d
bʰartur
nr̥śaṃsā
na
cakāra
vākyam
bʰartur
nr̥śaṃsā
na
cakāra
vākyam
bʰartur
nr̥śaṃsā
na
cakāra
vākyam
bʰartur
nr̥śaṃsā
na
cakāra
vākyam
/14/
{Gem}
Verse: 15
Halfverse: a
tataḥ
sa
rājā
punar
eva
mūrcʰitaḥ
tataḥ
sa
rājā
punar
eva
mūrcʰitaḥ
tataḥ
sa
rājā
punar
eva
mūrcʰitaḥ
tataḥ
sa
rājā
punar
eva
mūrcʰitaḥ
/
{Gem}
Halfverse: b
priyām
atuṣṭāṃ
pratikūlabʰāṣiṇīm
priyām
atuṣṭāṃ
pratikūlabʰāṣiṇīm
priyām
atuṣṭāṃ
pratikūla-bʰāṣiṇīm
priyām
atuṣṭāṃ
pratikūla-bʰāṣiṇīm
/
{Gem}
Halfverse: c
samīkṣya
putrasya
vivāsanaṃ
prati
samīkṣya
putrasya
vivāsanaṃ
prati
samīkṣya
putrasya
vivāsanaṃ
prati
samīkṣya
putrasya
vivāsanaṃ
prati
/
{Gem}
Halfverse: d
kṣitau
visaṃjño
nipapāta
duḥkʰitaḥ
kṣitau
visaṃjño
nipapāta
duḥkʰitaḥ
kṣitau
visaṃjño
nipapāta
duḥkʰitaḥ
kṣitau
visaṃjño
nipapāta
duḥkʰitaḥ
/15/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.