TITUS
Ramayana
Part No. 88
Previous part

Chapter: 12 
Adhyāya 12


Verse: 1 
Halfverse: a    putraśokārditaṃ pāpā   visaṃjñaṃ patitaṃ bʰuvi
   
putra-śoka_arditaṃ pāpā   visaṃjñaṃ patitaṃ bʰuvi /
Halfverse: c    
viveṣṭamānam udīkṣya   saikṣvākam idam abravīt
   
viveṣṭamānam udīkṣya   _aikṣvākam idam abravīt /1/

Verse: 2 
Halfverse: a    
pāpaṃ kr̥tveva kim idaṃ   mama saṃśrutya saṃśravam
   
pāpaṃ kr̥tvā_iva kim idaṃ   mama saṃśrutya saṃśravam /
Halfverse: c    
śeṣe kṣititale sannaḥ   stʰityāṃ stʰātuṃ tvam arhasi
   
śeṣe kṣiti-tale sannaḥ   stʰityāṃ stʰātuṃ tvam arhasi /2/

Verse: 3 
Halfverse: a    
āhuḥ satyaṃ hi paramaṃ   dʰarmaṃ dʰarmavido janāḥ
   
āhuḥ satyaṃ hi paramaṃ   dʰarmaṃ dʰarmavido janāḥ /
Halfverse: c    
satyam āśritya hi mayā   tvaṃ ca dʰarmaṃ pracoditaḥ
   
satyam āśritya hi mayā   tvaṃ ca dʰarmaṃ pracoditaḥ /3/

Verse: 4 
Halfverse: a    
saṃśrutya śaibyaḥ śyenāya   svāṃ tanuṃ jagatīpatiḥ
   
saṃśrutya śaibyaḥ śyenāya   svāṃ tanuṃ jagatī-patiḥ /
Halfverse: c    
pradāya pakṣiṇo rājañ   jagāma gatim uttamām
   
pradāya pakṣiṇo rājan   jagāma gatim uttamām /4/

Verse: 5 
Halfverse: a    
tatʰa hy alarkas tejasvī   brāhmaṇe vedapārage
   
tatʰa hy alarkas tejasvī   brāhmaṇe veda-pārage /
Halfverse: c    
yācamāne svake netre   uddʰr̥tyāvimanā dadau
   
yācamāne svake netre   uddʰr̥tya_avimanā dadau /5/

Verse: 6 
Halfverse: a    
saritāṃ tu patiḥ svalpāṃ   maryādāṃ satyam anvitaḥ
   
saritāṃ tu patiḥ svalpāṃ   maryādāṃ satyam anvitaḥ /
Halfverse: c    
satyānurodʰāt samaye   velāṃ kʰāṃ nātivartate
   
satya_anurodʰāt samaye   velāṃ kʰāṃ na_ativartate /6/

Verse: 7 
Halfverse: a    
samayaṃ ca mamāryemaṃ   yadi tvaṃ na kariṣyasi
   
samayaṃ ca mama_ārya_imaṃ   yadi tvaṃ na kariṣyasi /
Halfverse: c    
agratas te parityaktā   parityakṣyāmi jīvitam
   
agratas te parityaktā   parityakṣyāmi jīvitam /7/

Verse: 8 
Halfverse: a    
evaṃ pracodito rājā   kaikeyyā nirviśaṅkayā
   
evaṃ pracodito rājā   kaikeyyā nirviśaṅkayā /
Halfverse: c    
nāśakat pāśam unmoktuṃ   balir indrakr̥taṃ yatʰā
   
na_aśakat pāśam unmoktuṃ   balir indra-kr̥taṃ yatʰā /8/

Verse: 9 
Halfverse: a    
udbʰrāntahr̥dayaś cāpi   vivarṇavanado 'bʰavat
   
udbʰrānta-hr̥dayaś ca_api   vivarṇa-vanado_abʰavat /
Halfverse: c    
sa dʰuryo vai parispandan   yugacakrāntaraṃ yatʰā
   
sa dʰuryo vai parispandan   yuga-cakra_antaraṃ yatʰā /9/

Verse: 10 
Halfverse: a    
vihvalābʰyāṃ ca netrābʰyām   apaśyann iva bʰūmipaḥ
   
vihvalābʰyāṃ ca netrābʰyām   apaśyann iva bʰūmipaḥ /
Halfverse: c    
kr̥ccʰrād dʰairyeṇa saṃstabʰya   kaikeyīm idam abravīt
   
kr̥ccʰrād dʰairyeṇa saṃstabʰya   kaikeyīm idam abravīt /10/

Verse: 11 
Halfverse: a    
yas te mantrakr̥taḥ pāṇir   agnau pāpe mayā dʰr̥taḥ
   
yas te mantra-kr̥taḥ pāṇir   agnau pāpe mayā dʰr̥taḥ /
Halfverse: c    
taṃ tyajāmi svajaṃ caiva   tava putraṃ saha tvayā
   
taṃ tyajāmi svajaṃ caiva   tava putraṃ saha tvayā /11/

Verse: 12 
Halfverse: a    
tataḥ pāpasamācārā   kaikeyī pārtʰivaṃ punaḥ
   
tataḥ pāpa-samācārā   kaikeyī pārtʰivaṃ punaḥ /
Halfverse: c    
uvāca paruṣaṃ vākyaṃ   vākyajñā roṣamūrcʰitā
   
uvāca paruṣaṃ vākyaṃ   vākyajñā roṣa-mūrcʰitā /12/

Verse: 13 
Halfverse: a    
kim idaṃ bʰāṣase rājan   vākyaṃ gararujopamam
   
kim idaṃ bʰāṣase rājan   vākyaṃ gara-ruja_upamam /
Halfverse: c    
ānāyayitum akliṣṭaṃ   putraṃ rāmam ihārhasi
   
ānāyayitum akliṣṭaṃ   putraṃ rāmam iha_arhasi /13/

Verse: 14 
Halfverse: a    
stʰāpya rājye mama sutaṃ   kr̥tvā rāmaṃ vanecaram
   
stʰāpya rājye mama sutaṃ   kr̥tvā rāmaṃ vane-caram /
Halfverse: c    
niḥsapatnāṃ ca māṃ kr̥tvā   kr̥takr̥tyo bʰaviṣyasi
   
niḥsapatnāṃ ca māṃ kr̥tvā   kr̥ta-kr̥tyo bʰaviṣyasi /14/

Verse: 15 
Halfverse: a    
sa nunna iva tīkṣṇena   pratodena hayottamaḥ {!}
   
sa nunna iva tīkṣṇena   pratodena haya_uttamaḥ / {!} {!}
Halfverse: c    
rājā pradocito 'bʰīkṣṇaṃ   kaikeyīm idam abravīt
   
rājā pradocito_abʰīkṣṇaṃ   kaikeyīm idam abravīt /15/

Verse: 16 
Halfverse: a    
dʰarmabandʰena baddʰo 'smi   naṣṭā ca mama cetanā
   
dʰarma-bandʰena baddʰo_asmi   naṣṭā ca mama cetanā /
Halfverse: c    
jyeṣṭʰaṃ putraṃ priyaṃ rāmaṃ   draṣṭum iccʰāmi dʰārmikam
   
jyeṣṭʰaṃ putraṃ priyaṃ rāmaṃ   draṣṭum iccʰāmi dʰārmikam /16/

Verse: 17 
Halfverse: a    
iti rājño vacaḥ śrutvā   kaikeyī tadanantaram
   
iti rājño vacaḥ śrutvā   kaikeyī tad-anantaram /
Halfverse: c    
svayam evābravīt sūtaṃ   gaccʰa tvaṃ rāmam ānaya
   
svayam eva_abravīt sūtaṃ   gaccʰa tvaṃ rāmam ānaya /17/

Verse: 18 
Halfverse: a    
tataḥ sa rājā taṃ sūtaṃ   sannaharṣaḥ sutaṃ prati
   
tataḥ sa rājā taṃ sūtaṃ   sanna-harṣaḥ sutaṃ prati /
Halfverse: c    
śokāraktekṣaṇaḥ śrīmān   udvīkṣyovāca dʰārmikaḥ
   
śoka_ārakta_īkṣaṇaḥ śrīmān   udvīkṣya_uvāca dʰārmikaḥ /18/

Verse: 19 
Halfverse: a    
sumantraḥ karuṇaṃ śrutvā   dr̥ṣṭvā dīnaṃ ca pārtʰivam
   
sumantraḥ karuṇaṃ śrutvā   dr̥ṣṭvā dīnaṃ ca pārtʰivam /
Halfverse: c    
pragr̥hītāñjaliḥ kiṃ cit   tasmād deśād apākraman
   
pragr̥hīta_añjaliḥ kiṃcit   tasmād deśād apākraman /19/

Verse: 20 
Halfverse: a    
yadā vaktuṃ svayaṃ dainyān   na śaśāka mahīpatiḥ
   
yadā vaktuṃ svayaṃ dainyān   na śaśāka mahī-patiḥ /
Halfverse: c    
tadā sumantraṃ mantrajñā   kaikeyī pratyuvāca ha
   
tadā sumantraṃ mantrajñā   kaikeyī pratyuvāca ha /20/

Verse: 21 
Halfverse: a    
sumantra rāmaṃ drakṣyāmi   śīgʰram ānaya sundaram
   
sumantra rāmaṃ drakṣyāmi   śīgʰram ānaya sundaram /
Halfverse: c    
sa manyamānaḥ kalyāṇaṃ   hr̥dayena nananda ca
   
sa manyamānaḥ kalyāṇaṃ   hr̥dayena nananda ca /21/

Verse: 22 
Halfverse: a    
sumantraś cintayām āsa   tvaritaṃ coditas tayā
   
sumantraś cintayām āsa   tvaritaṃ coditas tayā /
Halfverse: c    
vyaktaṃ rāmo 'bʰiṣekārtʰam   ihāyāsyati dʰarmavit
   
vyaktaṃ rāmo_abʰiṣeka_artʰam   iha_āyāsyati dʰarmavit /22/

Verse: 23 
Halfverse: a    
iti sūto matiṃ kr̥tvā   harṣeṇa mahatā punaḥ
   
iti sūto matiṃ kr̥tvā   harṣeṇa mahatā punaḥ /
Halfverse: c    
nirjagāma mahātejā   rāgʰavasya didr̥kṣayā
   
nirjagāma mahā-tejā   rāgʰavasya didr̥kṣayā /23/

Verse: 24 


Halfverse: a    
tataḥ purastāt sahasā vinirgato    tataḥ purastāt sahasā vinirgato
   
tataḥ purastāt sahasā vinirgato    tataḥ purastāt sahasā vinirgato / {Gem}
Halfverse: b    
mahīpatīn dvāragatān vilokayan    mahīpatīn dvāragatān vilokayan
   
mahī-patīn dvāra-gatān vilokayan    mahī-patīn dvāra-gatān vilokayan / {Gem}
Halfverse: c    
dadarśa paurān vividʰān mahādʰanān    dadarśa paurān vividʰān mahādʰanān
   
dadarśa paurān vividʰān mahā-dʰanān    dadarśa paurān vividʰān mahā-dʰanān / {Gem}
Halfverse: d    
upastʰitān dvāram upetya viṣṭʰitān    upastʰitān dvāram upetya viṣṭʰitān


   upastʰitān dvāram upetya viṣṭʰitān    upastʰitān dvāram upetya viṣṭʰitān /24/ {E} {Gem
Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.