TITUS
Ramayana
Part No. 88
Chapter: 12
Adhyāya
12
Verse: 1
Halfverse: a
putraśokārditaṃ
pāpā
visaṃjñaṃ
patitaṃ
bʰuvi
putra-śoka
_arditaṃ
pāpā
visaṃjñaṃ
patitaṃ
bʰuvi
/
Halfverse: c
viveṣṭamānam
udīkṣya
saikṣvākam
idam
abravīt
viveṣṭamānam
udīkṣya
sā
_aikṣvākam
idam
abravīt
/1/
Verse: 2
Halfverse: a
pāpaṃ
kr̥tveva
kim
idaṃ
mama
saṃśrutya
saṃśravam
pāpaṃ
kr̥tvā
_iva
kim
idaṃ
mama
saṃśrutya
saṃśravam
/
Halfverse: c
śeṣe
kṣititale
sannaḥ
stʰityāṃ
stʰātuṃ
tvam
arhasi
śeṣe
kṣiti-tale
sannaḥ
stʰityāṃ
stʰātuṃ
tvam
arhasi
/2/
Verse: 3
Halfverse: a
āhuḥ
satyaṃ
hi
paramaṃ
dʰarmaṃ
dʰarmavido
janāḥ
āhuḥ
satyaṃ
hi
paramaṃ
dʰarmaṃ
dʰarmavido
janāḥ
/
Halfverse: c
satyam
āśritya
hi
mayā
tvaṃ
ca
dʰarmaṃ
pracoditaḥ
satyam
āśritya
hi
mayā
tvaṃ
ca
dʰarmaṃ
pracoditaḥ
/3/
Verse: 4
Halfverse: a
saṃśrutya
śaibyaḥ
śyenāya
svāṃ
tanuṃ
jagatīpatiḥ
saṃśrutya
śaibyaḥ
śyenāya
svāṃ
tanuṃ
jagatī-patiḥ
/
Halfverse: c
pradāya
pakṣiṇo
rājañ
jagāma
gatim
uttamām
pradāya
pakṣiṇo
rājan
jagāma
gatim
uttamām
/4/
Verse: 5
Halfverse: a
tatʰa
hy
alarkas
tejasvī
brāhmaṇe
vedapārage
tatʰa
hy
alarkas
tejasvī
brāhmaṇe
veda-pārage
/
Halfverse: c
yācamāne
svake
netre
uddʰr̥tyāvimanā
dadau
yācamāne
svake
netre
uddʰr̥tya
_avimanā
dadau
/5/
Verse: 6
Halfverse: a
saritāṃ
tu
patiḥ
svalpāṃ
maryādāṃ
satyam
anvitaḥ
saritāṃ
tu
patiḥ
svalpāṃ
maryādāṃ
satyam
anvitaḥ
/
Halfverse: c
satyānurodʰāt
samaye
velāṃ
kʰāṃ
nātivartate
satya
_anurodʰāt
samaye
velāṃ
kʰāṃ
na
_ativartate
/6/
Verse: 7
Halfverse: a
samayaṃ
ca
mamāryemaṃ
yadi
tvaṃ
na
kariṣyasi
samayaṃ
ca
mama
_ārya
_imaṃ
yadi
tvaṃ
na
kariṣyasi
/
Halfverse: c
agratas
te
parityaktā
parityakṣyāmi
jīvitam
agratas
te
parityaktā
parityakṣyāmi
jīvitam
/7/
Verse: 8
Halfverse: a
evaṃ
pracodito
rājā
kaikeyyā
nirviśaṅkayā
evaṃ
pracodito
rājā
kaikeyyā
nirviśaṅkayā
/
Halfverse: c
nāśakat
pāśam
unmoktuṃ
balir
indrakr̥taṃ
yatʰā
na
_aśakat
pāśam
unmoktuṃ
balir
indra-kr̥taṃ
yatʰā
/8/
Verse: 9
Halfverse: a
udbʰrāntahr̥dayaś
cāpi
vivarṇavanado
'bʰavat
udbʰrānta-hr̥dayaś
ca
_api
vivarṇa-vanado
_abʰavat
/
Halfverse: c
sa
dʰuryo
vai
parispandan
yugacakrāntaraṃ
yatʰā
sa
dʰuryo
vai
parispandan
yuga-cakra
_antaraṃ
yatʰā
/9/
Verse: 10
Halfverse: a
vihvalābʰyāṃ
ca
netrābʰyām
apaśyann
iva
bʰūmipaḥ
vihvalābʰyāṃ
ca
netrābʰyām
apaśyann
iva
bʰūmipaḥ
/
Halfverse: c
kr̥ccʰrād
dʰairyeṇa
saṃstabʰya
kaikeyīm
idam
abravīt
kr̥ccʰrād
dʰairyeṇa
saṃstabʰya
kaikeyīm
idam
abravīt
/10/
Verse: 11
Halfverse: a
yas
te
mantrakr̥taḥ
pāṇir
agnau
pāpe
mayā
dʰr̥taḥ
yas
te
mantra-kr̥taḥ
pāṇir
agnau
pāpe
mayā
dʰr̥taḥ
/
Halfverse: c
taṃ
tyajāmi
svajaṃ
caiva
tava
putraṃ
saha
tvayā
taṃ
tyajāmi
svajaṃ
caiva
tava
putraṃ
saha
tvayā
/11/
Verse: 12
Halfverse: a
tataḥ
pāpasamācārā
kaikeyī
pārtʰivaṃ
punaḥ
tataḥ
pāpa-samācārā
kaikeyī
pārtʰivaṃ
punaḥ
/
Halfverse: c
uvāca
paruṣaṃ
vākyaṃ
vākyajñā
roṣamūrcʰitā
uvāca
paruṣaṃ
vākyaṃ
vākyajñā
roṣa-mūrcʰitā
/12/
Verse: 13
Halfverse: a
kim
idaṃ
bʰāṣase
rājan
vākyaṃ
gararujopamam
kim
idaṃ
bʰāṣase
rājan
vākyaṃ
gara-ruja
_upamam
/
Halfverse: c
ānāyayitum
akliṣṭaṃ
putraṃ
rāmam
ihārhasi
ānāyayitum
akliṣṭaṃ
putraṃ
rāmam
iha
_arhasi
/13/
Verse: 14
Halfverse: a
stʰāpya
rājye
mama
sutaṃ
kr̥tvā
rāmaṃ
vanecaram
stʰāpya
rājye
mama
sutaṃ
kr̥tvā
rāmaṃ
vane-caram
/
Halfverse: c
niḥsapatnāṃ
ca
māṃ
kr̥tvā
kr̥takr̥tyo
bʰaviṣyasi
niḥsapatnāṃ
ca
māṃ
kr̥tvā
kr̥ta-kr̥tyo
bʰaviṣyasi
/14/
Verse: 15
Halfverse: a
sa
nunna
iva
tīkṣṇena
pratodena
hayottamaḥ
{!}
sa
nunna
iva
tīkṣṇena
pratodena
haya
_uttamaḥ
/
{!}
{!}
Halfverse: c
rājā
pradocito
'bʰīkṣṇaṃ
kaikeyīm
idam
abravīt
rājā
pradocito
_abʰīkṣṇaṃ
kaikeyīm
idam
abravīt
/15/
Verse: 16
Halfverse: a
dʰarmabandʰena
baddʰo
'smi
naṣṭā
ca
mama
cetanā
dʰarma-bandʰena
baddʰo
_asmi
naṣṭā
ca
mama
cetanā
/
Halfverse: c
jyeṣṭʰaṃ
putraṃ
priyaṃ
rāmaṃ
draṣṭum
iccʰāmi
dʰārmikam
jyeṣṭʰaṃ
putraṃ
priyaṃ
rāmaṃ
draṣṭum
iccʰāmi
dʰārmikam
/16/
Verse: 17
Halfverse: a
iti
rājño
vacaḥ
śrutvā
kaikeyī
tadanantaram
iti
rājño
vacaḥ
śrutvā
kaikeyī
tad-anantaram
/
Halfverse: c
svayam
evābravīt
sūtaṃ
gaccʰa
tvaṃ
rāmam
ānaya
svayam
eva
_abravīt
sūtaṃ
gaccʰa
tvaṃ
rāmam
ānaya
/17/
Verse: 18
Halfverse: a
tataḥ
sa
rājā
taṃ
sūtaṃ
sannaharṣaḥ
sutaṃ
prati
tataḥ
sa
rājā
taṃ
sūtaṃ
sanna-harṣaḥ
sutaṃ
prati
/
Halfverse: c
śokāraktekṣaṇaḥ
śrīmān
udvīkṣyovāca
dʰārmikaḥ
śoka
_ārakta
_īkṣaṇaḥ
śrīmān
udvīkṣya
_uvāca
dʰārmikaḥ
/18/
Verse: 19
Halfverse: a
sumantraḥ
karuṇaṃ
śrutvā
dr̥ṣṭvā
dīnaṃ
ca
pārtʰivam
sumantraḥ
karuṇaṃ
śrutvā
dr̥ṣṭvā
dīnaṃ
ca
pārtʰivam
/
Halfverse: c
pragr̥hītāñjaliḥ
kiṃ
cit
tasmād
deśād
apākraman
pragr̥hīta
_añjaliḥ
kiṃcit
tasmād
deśād
apākraman
/19/
Verse: 20
Halfverse: a
yadā
vaktuṃ
svayaṃ
dainyān
na
śaśāka
mahīpatiḥ
yadā
vaktuṃ
svayaṃ
dainyān
na
śaśāka
mahī-patiḥ
/
Halfverse: c
tadā
sumantraṃ
mantrajñā
kaikeyī
pratyuvāca
ha
tadā
sumantraṃ
mantrajñā
kaikeyī
pratyuvāca
ha
/20/
Verse: 21
Halfverse: a
sumantra
rāmaṃ
drakṣyāmi
śīgʰram
ānaya
sundaram
sumantra
rāmaṃ
drakṣyāmi
śīgʰram
ānaya
sundaram
/
Halfverse: c
sa
manyamānaḥ
kalyāṇaṃ
hr̥dayena
nananda
ca
sa
manyamānaḥ
kalyāṇaṃ
hr̥dayena
nananda
ca
/21/
Verse: 22
Halfverse: a
sumantraś
cintayām
āsa
tvaritaṃ
coditas
tayā
sumantraś
cintayām
āsa
tvaritaṃ
coditas
tayā
/
Halfverse: c
vyaktaṃ
rāmo
'bʰiṣekārtʰam
ihāyāsyati
dʰarmavit
vyaktaṃ
rāmo
_abʰiṣeka
_artʰam
iha
_āyāsyati
dʰarmavit
/22/
Verse: 23
Halfverse: a
iti
sūto
matiṃ
kr̥tvā
harṣeṇa
mahatā
punaḥ
iti
sūto
matiṃ
kr̥tvā
harṣeṇa
mahatā
punaḥ
/
Halfverse: c
nirjagāma
mahātejā
rāgʰavasya
didr̥kṣayā
nirjagāma
mahā-tejā
rāgʰavasya
didr̥kṣayā
/23/
Verse: 24
Halfverse: a
tataḥ
purastāt
sahasā
vinirgato
tataḥ
purastāt
sahasā
vinirgato
tataḥ
purastāt
sahasā
vinirgato
tataḥ
purastāt
sahasā
vinirgato
/
{Gem}
Halfverse: b
mahīpatīn
dvāragatān
vilokayan
mahīpatīn
dvāragatān
vilokayan
mahī-patīn
dvāra-gatān
vilokayan
mahī-patīn
dvāra-gatān
vilokayan
/
{Gem}
Halfverse: c
dadarśa
paurān
vividʰān
mahādʰanān
dadarśa
paurān
vividʰān
mahādʰanān
dadarśa
paurān
vividʰān
mahā-dʰanān
dadarśa
paurān
vividʰān
mahā-dʰanān
/
{Gem}
Halfverse: d
upastʰitān
dvāram
upetya
viṣṭʰitān
upastʰitān
dvāram
upetya
viṣṭʰitān
upastʰitān
dvāram
upetya
viṣṭʰitān
upastʰitān
dvāram
upetya
viṣṭʰitān
/24/
{E}
{Gem
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.