TITUS
Ramayana
Part No. 90
Previous part

Chapter: 13 
Adhyāya 13


Verse: 1 
Halfverse: a    te tu tāṃ rajanīm uṣya   brāhmaṇā vedapāragāḥ
   
te tu tāṃ rajanīm uṣya   brāhmaṇā veda-pāragāḥ /
Halfverse: c    
upatastʰur upastʰānaṃ   saharājapurohitāḥ
   
upatastʰur upastʰānaṃ   saha-rāja-purohitāḥ /1/

Verse: 2 
Halfverse: a    
amātyā balamukʰyāś ca   mukʰyā ye nigamasya ca
   
amātyā bala-mukʰyāś ca   mukʰyā ye nigamasya ca /
Halfverse: c    
rāgʰavasyābʰiṣekārtʰe   prīyamāṇās tu saṃgatāḥ
   
rāgʰavasya_abʰiṣeka_artʰe   prīyamāṇās tu saṃgatāḥ /2/

Verse: 3 
Halfverse: a    
udite vimale sūrye   puṣye cābʰyāgate 'hani
   
udite vimale sūrye   puṣye ca_abʰyāgate_ahani /
Halfverse: c    
abʰiṣekāya rāmasya   dvijendrair upakalpitam
   
abʰiṣekāya rāmasya   dvija_indrair upakalpitam /3/

Verse: 4 
Halfverse: a    
kāñcanā jalakumbʰāś ca   bʰadrapīṭʰaṃ svalaṃkr̥tam
   
kāñcanā jala-kumbʰāś ca   bʰadra-pīṭʰaṃ svalaṃkr̥tam /
Halfverse: c    
rāmaś ca samyagāstīrṇo   bʰāsvarā vyāgʰracarmaṇā
   
rāmaś ca samyag-āstīrṇo   bʰāsvarā vyāgʰra-carmaṇā /4/

Verse: 5 
Halfverse: a    
gaṅgāyamunayoḥ puṇyāt   saṃgamād āhr̥taṃ jalam
   
gaṅgā-yamunayoḥ puṇyāt   saṃgamād āhr̥taṃ jalam /
Halfverse: c    
yāś cānyāḥ saritaḥ puṇyā   hradāḥ kūpāḥ sarāṃsi ca
   
yāś ca_anyāḥ saritaḥ puṇyā   hradāḥ kūpāḥ sarāṃsi ca /5/

Verse: 6 
Halfverse: a    
prāgvāhāś cordʰvavāhāś ca   tiryagvāhāḥ samāhitāḥ
   
prāg-vāhāś ca_ūrdʰva-vāhāś ca   tiryag-vāhāḥ samāhitāḥ /
Halfverse: c    
tābʰyaś caivāhr̥taṃ toyaṃ   samudrebʰyaś ca sarvaśaḥ
   
tābʰyaś caiva_āhr̥taṃ toyaṃ   samudrebʰyaś ca sarvaśaḥ /6/

Verse: 7 
Halfverse: a    
kṣaudraṃ dadʰigʰr̥taṃ lājā   dʰarbʰāḥ sumanasaḥ payaḥ
   
kṣaudraṃ dadʰi-gʰr̥taṃ lājā   dʰarbʰāḥ sumanasaḥ payaḥ /
Halfverse: c    
salājāḥ kṣīribʰiś cʰannā   gʰaṭāḥ kāñcanarājatāḥ
   
salājāḥ kṣīribʰiś cʰannā   gʰaṭāḥ kāñcana-rājatāḥ /
Halfverse: e    
padmotpalayutā bʰānti   pūrṇāḥ paramavāriṇā
   
padma_utpala-yutā bʰānti   pūrṇāḥ parama-vāriṇā /7/

Verse: 8 
Halfverse: a    
candrāṃśuvikacaprakʰyaṃ   pāṇḍuraṃ ratnabʰūṣitam
   
candra_aṃśu-vikaca-prakʰyaṃ   pāṇḍuraṃ ratna-bʰūṣitam /
Halfverse: c    
sajjaṃ tiṣṭʰati rāmasya   vālavyajanam uttamam
   
sajjaṃ tiṣṭʰati rāmasya   vāla-vyajanam uttamam /8/

Verse: 9 
Halfverse: a    
candramaṇḍalasaṃkāśam   ātapatraṃ ca pāṇḍuram
   
candra-maṇḍala-saṃkāśam   ātapatraṃ ca pāṇḍuram /
Halfverse: c    
sajjaṃ dyutikaraṃ śrīmad   abʰiṣekapuraskr̥tam
   
sajjaṃ dyuti-karaṃ śrīmad   abʰiṣeka-puras-kr̥tam /9/

Verse: 10 
Halfverse: a    
pāṇḍuraś ca vr̥ṣaḥ sajjaḥ   pāṇḍurāśvaś ca sustʰitaḥ
   
pāṇḍuraś ca vr̥ṣaḥ sajjaḥ   pāṇḍura_aśvaś ca sustʰitaḥ /
Halfverse: c    
prasrutaś ca gajaḥ śrīmān   aupavāhyaḥ pratīkṣate
   
prasrutaś ca gajaḥ śrīmān   aupavāhyaḥ pratīkṣate /10/

Verse: 11 
Halfverse: a    
aṣṭau kanyāś ca maṅgalyāḥ   sarvābʰaraṇabʰūṣitāḥ
   
aṣṭau kanyāś ca maṅgalyāḥ   sarva_ābʰaraṇa-bʰūṣitāḥ /
Halfverse: c    
vāditrāṇi ca sarvāṇi   bandinaś ca tatʰāpare
   
vāditrāṇi ca sarvāṇi   bandinaś ca tatʰā_apare /11/

Verse: 12 
Halfverse: a    
ikṣvākūṇāṃ yatʰā rājye   saṃbʰriyetābʰiṣecanam
   
ikṣvākūṇāṃ yatʰā rājye   saṃbʰriyeta_abʰiṣecanam /
Halfverse: c    
tatʰā jātīyām ādāya   rājaputrābʰiṣecanam
   
tatʰā jātīyām ādāya   rāja-putra_abʰiṣecanam /12/

Verse: 13 
Halfverse: a    
te rājavacanāt tatra   samavetā mahīpatim
   
te rāja-vacanāt tatra   samavetā mahī-patim /
Halfverse: c    
apaśyanto 'bruvan ko nu   rājño naḥ prativedayet
   
apaśyanto_abruvan ko nu   rājño naḥ prativedayet /13/

Verse: 14 
Halfverse: a    
na paśyāmaś ca rājānam   uditaś ca divākaraḥ
   
na paśyāmaś ca rājānam   uditaś ca divā-karaḥ /
Halfverse: c    
yauvarājyābʰiṣekaś ca   sajjo rāmasya dʰīmataḥ
   
yauvarājya_abʰiṣekaś ca   sajjo rāmasya dʰīmataḥ /14/

Verse: 15 
Halfverse: a    
iti teṣu bruvāṇeṣu   sārvabʰaumān mahīpatīn
   
iti teṣu bruvāṇeṣu   sārvabʰaumān mahī-patīn /
Halfverse: c    
abravīt tān idaṃ sarvān   sumantro rājasatkr̥taḥ
   
abravīt tān idaṃ sarvān   sumantro rāja-satkr̥taḥ /15/

Verse: 16 
Halfverse: a    
ayaṃ pr̥ccʰāmi vacanāt   sukʰam āyuṣmatām aham
   
ayaṃ pr̥ccʰāmi vacanāt   sukʰam āyuṣmatām aham /
Halfverse: c    
rājñaḥ saṃpratibuddʰasya   yac cāgamanakāraṇam
   
rājñaḥ saṃpratibuddʰasya   yac ca_āgamana-kāraṇam /16/

Verse: 17 
Halfverse: a    
ity uktvāntaḥpuradvāram   ājagāma purāṇavit
   
ity uktvā_antaḥ-pura-dvāram   ājagāma purāṇavit /
Halfverse: c    
āśīrbʰir guṇayuktābʰir   abʰituṣṭāva rāgʰavam
   
āśīrbʰir guṇa-yuktābʰir   abʰituṣṭāva rāgʰavam /17/

Verse: 18 
Halfverse: a    
gatā bʰagavatī rātrirahaḥ   śivam upastʰitam
   
gatā bʰagavatī rātri-rahaḥ   śivam upastʰitam /
Halfverse: c    
budʰyasva nr̥paśārdūla   kuru kāryam anantaram
   
budʰyasva nr̥pa-śārdūla   kuru kāryam anantaram /18/

Verse: 19 
Halfverse: a    
brāhmaṇā balamukʰyāś ca   naigamāś cāgatā nr̥pa
   
brāhmaṇā bala-mukʰyāś ca   naigamāś ca_āgatā nr̥pa /
Halfverse: c    
darśanaṃ pratikāṅkṣante   pratibudʰyasva rāgʰava
   
darśanaṃ pratikāṅkṣante   pratibudʰyasva rāgʰava /19/

Verse: 20 
Halfverse: a    
stuvantaṃ taṃ tadā sūtaṃ   sumantraṃ mantrakovidam
   
stuvantaṃ taṃ tadā sūtaṃ   sumantraṃ mantra-kovidam /
Halfverse: c    
pratibudʰya tato rājā   idaṃ vacanam abravīt
   
pratibudʰya tato rājā   idaṃ vacanam abravīt /20/

Verse: 21 
Halfverse: a    
na caiva saṃprasuto 'ham   ānayed āśu rāgʰavam
   
na ca_eva saṃprasuto_aham   ānayed āśu rāgʰavam /
Halfverse: c    
iti rājā daśaratʰaḥ   sūtaṃ tatrānvaśāt punaḥ
   
iti rājā daśaratʰaḥ   sūtaṃ tatra_anvaśāt punaḥ /21/

Verse: 22 
Halfverse: a    
sa rājavacanaṃ śrutvā   śirasā pratipūjya tam
   
sa rāja-vacanaṃ śrutvā   śirasā pratipūjya tam /
Halfverse: c    
nirjagāma nr̥pāvāsān   manyamānaḥ priyaṃ mahat
   
nirjagāma nr̥pa_āvāsān   manyamānaḥ priyaṃ mahat /22/

Verse: 23 
Halfverse: a    
prapanno rājamārgaṃ ca   patākā dʰvajaśobʰitam
   
prapanno rāja-mārgaṃ ca   patākā dʰvaja-śobʰitam /
Halfverse: c    
sa sūtas tatra śuśrāva   rāmādʰikaraṇāḥ katʰāḥ
   
sa sūtas tatra śuśrāva   rāma_adʰikaraṇāḥ katʰāḥ /23/

Verse: 24 
Halfverse: a    
tato dadarśa ruciraṃ   kailāsasadr̥śaprabʰam
   
tato dadarśa ruciraṃ   kailāsa-sadr̥śa-prabʰam /
Halfverse: c    
rāmaveśma sumantras tu   śakraveśmasamaprabʰam
   
rāma-veśma sumantras tu   śakra-veśma-sama-prabʰam /24/

Verse: 25 
Halfverse: a    
mahākapāṭapihitaṃ   vitardiśataśobʰitam
   
mahā-kapāṭa-pihitaṃ   vitardi-śata-śobʰitam /
Halfverse: c    
kāñcanapratimaikāgraṃ   maṇividrumatoraṇam
   
kāñcana-pratima_eka_agraṃ   maṇi-vidruma-toraṇam /25/

Verse: 26 
Halfverse: a    
śāradābʰragʰanaprakʰyaṃ   dīptaṃ meruguhopamam
   
śārada_abʰra-gʰana-prakʰyaṃ   dīptaṃ meru-guha_upamam /
Halfverse: c    
dāmabʰir varamālyānāṃ   sumahadbʰir alaṃkr̥tam
   
dāmabʰir vara-mālyānāṃ   sumahadbʰir alaṃkr̥tam /26/

Verse: 27 


Halfverse: a    
sa vājiyuktena ratʰena sāratʰir    sa vājiyuktena ratʰena sāratʰir
   
sa vāji-yuktena ratʰena sāratʰir    sa vāji-yuktena ratʰena sāratʰir / {Gem}
Halfverse: b    
narākulaṃ rājakulaṃ vilokayan    narākulaṃ rājakulaṃ vilokayan
   
nara_ākulaṃ rāja-kulaṃ vilokayan    nara_ākulaṃ rāja-kulaṃ vilokayan / {Gem}
Halfverse: c    
tataḥ samāsādya mahādʰanaṃ mahat    tataḥ samāsādya mahādʰanaṃ mahat
   
tataḥ samāsādya mahā-dʰanaṃ mahat    tataḥ samāsādya mahā-dʰanaṃ mahat / {Gem}
Halfverse: d    
prahr̥ṣṭaromā sa babʰūva sāratʰiḥ    prahr̥ṣṭaromā sa babʰūva sāratʰiḥ
   
prahr̥ṣṭa-romā sa babʰūva sāratʰiḥ    prahr̥ṣṭa-romā sa babʰūva sāratʰiḥ /27/ {Gem}

Verse: 28 
Halfverse: a    
tad adrikūṭācalamegʰasaṃnibʰaṃ    tad adrikūṭācalamegʰasaṃnibʰaṃ
   
tad adri-kūṭa_acala-megʰa-saṃnibʰaṃ    tad adri-kūṭa_acala-megʰa-saṃnibʰaṃ / {Gem}
Halfverse: b    
mahāvimānottamaveśmasaṃgʰavat    mahāvimānottamaveśmasaṃgʰavat
   
mahā-vimāna_uttama-veśma-saṃgʰavat    mahā-vimāna_uttama-veśma-saṃgʰavat / {Gem}
Halfverse: c    
avāryamāṇaḥ praviveśa sāratʰiḥ    avāryamāṇaḥ praviveśa sāratʰiḥ
   
avāryamāṇaḥ praviveśa sāratʰiḥ    avāryamāṇaḥ praviveśa sāratʰiḥ / {Gem}
Halfverse: d    
prabʰūtaratnaṃ makaro yatʰārṇavam    prabʰūtaratnaṃ makaro yatʰārṇavam
   
prabʰūta-ratnaṃ makaro yatʰā_arṇavam    prabʰūta-ratnaṃ makaro yatʰā_arṇavam /28/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.