TITUS
Ramayana
Part No. 90
Chapter: 13
Adhyāya
13
Verse: 1
Halfverse: a
te
tu
tāṃ
rajanīm
uṣya
brāhmaṇā
vedapāragāḥ
te
tu
tāṃ
rajanīm
uṣya
brāhmaṇā
veda-pāragāḥ
/
Halfverse: c
upatastʰur
upastʰānaṃ
saharājapurohitāḥ
upatastʰur
upastʰānaṃ
saha-rāja-purohitāḥ
/1/
Verse: 2
Halfverse: a
amātyā
balamukʰyāś
ca
mukʰyā
ye
nigamasya
ca
amātyā
bala-mukʰyāś
ca
mukʰyā
ye
nigamasya
ca
/
Halfverse: c
rāgʰavasyābʰiṣekārtʰe
prīyamāṇās
tu
saṃgatāḥ
rāgʰavasya
_abʰiṣeka
_artʰe
prīyamāṇās
tu
saṃgatāḥ
/2/
Verse: 3
Halfverse: a
udite
vimale
sūrye
puṣye
cābʰyāgate
'hani
udite
vimale
sūrye
puṣye
ca
_abʰyāgate
_ahani
/
Halfverse: c
abʰiṣekāya
rāmasya
dvijendrair
upakalpitam
abʰiṣekāya
rāmasya
dvija
_indrair
upakalpitam
/3/
Verse: 4
Halfverse: a
kāñcanā
jalakumbʰāś
ca
bʰadrapīṭʰaṃ
svalaṃkr̥tam
kāñcanā
jala-kumbʰāś
ca
bʰadra-pīṭʰaṃ
svalaṃkr̥tam
/
Halfverse: c
rāmaś
ca
samyagāstīrṇo
bʰāsvarā
vyāgʰracarmaṇā
rāmaś
ca
samyag-āstīrṇo
bʰāsvarā
vyāgʰra-carmaṇā
/4/
Verse: 5
Halfverse: a
gaṅgāyamunayoḥ
puṇyāt
saṃgamād
āhr̥taṃ
jalam
gaṅgā-yamunayoḥ
puṇyāt
saṃgamād
āhr̥taṃ
jalam
/
Halfverse: c
yāś
cānyāḥ
saritaḥ
puṇyā
hradāḥ
kūpāḥ
sarāṃsi
ca
yāś
ca
_anyāḥ
saritaḥ
puṇyā
hradāḥ
kūpāḥ
sarāṃsi
ca
/5/
Verse: 6
Halfverse: a
prāgvāhāś
cordʰvavāhāś
ca
tiryagvāhāḥ
samāhitāḥ
prāg-vāhāś
ca
_ūrdʰva-vāhāś
ca
tiryag-vāhāḥ
samāhitāḥ
/
Halfverse: c
tābʰyaś
caivāhr̥taṃ
toyaṃ
samudrebʰyaś
ca
sarvaśaḥ
tābʰyaś
caiva
_āhr̥taṃ
toyaṃ
samudrebʰyaś
ca
sarvaśaḥ
/6/
Verse: 7
Halfverse: a
kṣaudraṃ
dadʰigʰr̥taṃ
lājā
dʰarbʰāḥ
sumanasaḥ
payaḥ
kṣaudraṃ
dadʰi-gʰr̥taṃ
lājā
dʰarbʰāḥ
sumanasaḥ
payaḥ
/
Halfverse: c
salājāḥ
kṣīribʰiś
cʰannā
gʰaṭāḥ
kāñcanarājatāḥ
salājāḥ
kṣīribʰiś
cʰannā
gʰaṭāḥ
kāñcana-rājatāḥ
/
Halfverse: e
padmotpalayutā
bʰānti
pūrṇāḥ
paramavāriṇā
padma
_utpala-yutā
bʰānti
pūrṇāḥ
parama-vāriṇā
/7/
Verse: 8
Halfverse: a
candrāṃśuvikacaprakʰyaṃ
pāṇḍuraṃ
ratnabʰūṣitam
candra
_aṃśu-vikaca-prakʰyaṃ
pāṇḍuraṃ
ratna-bʰūṣitam
/
Halfverse: c
sajjaṃ
tiṣṭʰati
rāmasya
vālavyajanam
uttamam
sajjaṃ
tiṣṭʰati
rāmasya
vāla-vyajanam
uttamam
/8/
Verse: 9
Halfverse: a
candramaṇḍalasaṃkāśam
ātapatraṃ
ca
pāṇḍuram
candra-maṇḍala-saṃkāśam
ātapatraṃ
ca
pāṇḍuram
/
Halfverse: c
sajjaṃ
dyutikaraṃ
śrīmad
abʰiṣekapuraskr̥tam
sajjaṃ
dyuti-karaṃ
śrīmad
abʰiṣeka-puras-kr̥tam
/9/
Verse: 10
Halfverse: a
pāṇḍuraś
ca
vr̥ṣaḥ
sajjaḥ
pāṇḍurāśvaś
ca
sustʰitaḥ
pāṇḍuraś
ca
vr̥ṣaḥ
sajjaḥ
pāṇḍura
_aśvaś
ca
sustʰitaḥ
/
Halfverse: c
prasrutaś
ca
gajaḥ
śrīmān
aupavāhyaḥ
pratīkṣate
prasrutaś
ca
gajaḥ
śrīmān
aupavāhyaḥ
pratīkṣate
/10/
Verse: 11
Halfverse: a
aṣṭau
kanyāś
ca
maṅgalyāḥ
sarvābʰaraṇabʰūṣitāḥ
aṣṭau
kanyāś
ca
maṅgalyāḥ
sarva
_ābʰaraṇa-bʰūṣitāḥ
/
Halfverse: c
vāditrāṇi
ca
sarvāṇi
bandinaś
ca
tatʰāpare
vāditrāṇi
ca
sarvāṇi
bandinaś
ca
tatʰā
_apare
/11/
Verse: 12
Halfverse: a
ikṣvākūṇāṃ
yatʰā
rājye
saṃbʰriyetābʰiṣecanam
ikṣvākūṇāṃ
yatʰā
rājye
saṃbʰriyeta
_abʰiṣecanam
/
Halfverse: c
tatʰā
jātīyām
ādāya
rājaputrābʰiṣecanam
tatʰā
jātīyām
ādāya
rāja-putra
_abʰiṣecanam
/12/
Verse: 13
Halfverse: a
te
rājavacanāt
tatra
samavetā
mahīpatim
te
rāja-vacanāt
tatra
samavetā
mahī-patim
/
Halfverse: c
apaśyanto
'bruvan
ko
nu
rājño
naḥ
prativedayet
apaśyanto
_abruvan
ko
nu
rājño
naḥ
prativedayet
/13/
Verse: 14
Halfverse: a
na
paśyāmaś
ca
rājānam
uditaś
ca
divākaraḥ
na
paśyāmaś
ca
rājānam
uditaś
ca
divā-karaḥ
/
Halfverse: c
yauvarājyābʰiṣekaś
ca
sajjo
rāmasya
dʰīmataḥ
yauvarājya
_abʰiṣekaś
ca
sajjo
rāmasya
dʰīmataḥ
/14/
Verse: 15
Halfverse: a
iti
teṣu
bruvāṇeṣu
sārvabʰaumān
mahīpatīn
iti
teṣu
bruvāṇeṣu
sārvabʰaumān
mahī-patīn
/
Halfverse: c
abravīt
tān
idaṃ
sarvān
sumantro
rājasatkr̥taḥ
abravīt
tān
idaṃ
sarvān
sumantro
rāja-satkr̥taḥ
/15/
Verse: 16
Halfverse: a
ayaṃ
pr̥ccʰāmi
vacanāt
sukʰam
āyuṣmatām
aham
ayaṃ
pr̥ccʰāmi
vacanāt
sukʰam
āyuṣmatām
aham
/
Halfverse: c
rājñaḥ
saṃpratibuddʰasya
yac
cāgamanakāraṇam
rājñaḥ
saṃpratibuddʰasya
yac
ca
_āgamana-kāraṇam
/16/
Verse: 17
Halfverse: a
ity
uktvāntaḥpuradvāram
ājagāma
purāṇavit
ity
uktvā
_antaḥ-pura-dvāram
ājagāma
purāṇavit
/
Halfverse: c
āśīrbʰir
guṇayuktābʰir
abʰituṣṭāva
rāgʰavam
āśīrbʰir
guṇa-yuktābʰir
abʰituṣṭāva
rāgʰavam
/17/
Verse: 18
Halfverse: a
gatā
bʰagavatī
rātrirahaḥ
śivam
upastʰitam
gatā
bʰagavatī
rātri-rahaḥ
śivam
upastʰitam
/
Halfverse: c
budʰyasva
nr̥paśārdūla
kuru
kāryam
anantaram
budʰyasva
nr̥pa-śārdūla
kuru
kāryam
anantaram
/18/
Verse: 19
Halfverse: a
brāhmaṇā
balamukʰyāś
ca
naigamāś
cāgatā
nr̥pa
brāhmaṇā
bala-mukʰyāś
ca
naigamāś
ca
_āgatā
nr̥pa
/
Halfverse: c
darśanaṃ
pratikāṅkṣante
pratibudʰyasva
rāgʰava
darśanaṃ
pratikāṅkṣante
pratibudʰyasva
rāgʰava
/19/
Verse: 20
Halfverse: a
stuvantaṃ
taṃ
tadā
sūtaṃ
sumantraṃ
mantrakovidam
stuvantaṃ
taṃ
tadā
sūtaṃ
sumantraṃ
mantra-kovidam
/
Halfverse: c
pratibudʰya
tato
rājā
idaṃ
vacanam
abravīt
pratibudʰya
tato
rājā
idaṃ
vacanam
abravīt
/20/
Verse: 21
Halfverse: a
na
caiva
saṃprasuto
'ham
ānayed
āśu
rāgʰavam
na
ca
_eva
saṃprasuto
_aham
ānayed
āśu
rāgʰavam
/
Halfverse: c
iti
rājā
daśaratʰaḥ
sūtaṃ
tatrānvaśāt
punaḥ
iti
rājā
daśaratʰaḥ
sūtaṃ
tatra
_anvaśāt
punaḥ
/21/
Verse: 22
Halfverse: a
sa
rājavacanaṃ
śrutvā
śirasā
pratipūjya
tam
sa
rāja-vacanaṃ
śrutvā
śirasā
pratipūjya
tam
/
Halfverse: c
nirjagāma
nr̥pāvāsān
manyamānaḥ
priyaṃ
mahat
nirjagāma
nr̥pa
_āvāsān
manyamānaḥ
priyaṃ
mahat
/22/
Verse: 23
Halfverse: a
prapanno
rājamārgaṃ
ca
patākā
dʰvajaśobʰitam
prapanno
rāja-mārgaṃ
ca
patākā
dʰvaja-śobʰitam
/
Halfverse: c
sa
sūtas
tatra
śuśrāva
rāmādʰikaraṇāḥ
katʰāḥ
sa
sūtas
tatra
śuśrāva
rāma
_adʰikaraṇāḥ
katʰāḥ
/23/
Verse: 24
Halfverse: a
tato
dadarśa
ruciraṃ
kailāsasadr̥śaprabʰam
tato
dadarśa
ruciraṃ
kailāsa-sadr̥śa-prabʰam
/
Halfverse: c
rāmaveśma
sumantras
tu
śakraveśmasamaprabʰam
rāma-veśma
sumantras
tu
śakra-veśma-sama-prabʰam
/24/
Verse: 25
Halfverse: a
mahākapāṭapihitaṃ
vitardiśataśobʰitam
mahā-kapāṭa-pihitaṃ
vitardi-śata-śobʰitam
/
Halfverse: c
kāñcanapratimaikāgraṃ
maṇividrumatoraṇam
kāñcana-pratima
_eka
_agraṃ
maṇi-vidruma-toraṇam
/25/
Verse: 26
Halfverse: a
śāradābʰragʰanaprakʰyaṃ
dīptaṃ
meruguhopamam
śārada
_abʰra-gʰana-prakʰyaṃ
dīptaṃ
meru-guha
_upamam
/
Halfverse: c
dāmabʰir
varamālyānāṃ
sumahadbʰir
alaṃkr̥tam
dāmabʰir
vara-mālyānāṃ
sumahadbʰir
alaṃkr̥tam
/26/
Verse: 27
Halfverse: a
sa
vājiyuktena
ratʰena
sāratʰir
sa
vājiyuktena
ratʰena
sāratʰir
sa
vāji-yuktena
ratʰena
sāratʰir
sa
vāji-yuktena
ratʰena
sāratʰir
/
{Gem}
Halfverse: b
narākulaṃ
rājakulaṃ
vilokayan
narākulaṃ
rājakulaṃ
vilokayan
nara
_ākulaṃ
rāja-kulaṃ
vilokayan
nara
_ākulaṃ
rāja-kulaṃ
vilokayan
/
{Gem}
Halfverse: c
tataḥ
samāsādya
mahādʰanaṃ
mahat
tataḥ
samāsādya
mahādʰanaṃ
mahat
tataḥ
samāsādya
mahā-dʰanaṃ
mahat
tataḥ
samāsādya
mahā-dʰanaṃ
mahat
/
{Gem}
Halfverse: d
prahr̥ṣṭaromā
sa
babʰūva
sāratʰiḥ
prahr̥ṣṭaromā
sa
babʰūva
sāratʰiḥ
prahr̥ṣṭa-romā
sa
babʰūva
sāratʰiḥ
prahr̥ṣṭa-romā
sa
babʰūva
sāratʰiḥ
/27/
{Gem}
Verse: 28
Halfverse: a
tad
adrikūṭācalamegʰasaṃnibʰaṃ
tad
adrikūṭācalamegʰasaṃnibʰaṃ
tad
adri-kūṭa
_acala-megʰa-saṃnibʰaṃ
tad
adri-kūṭa
_acala-megʰa-saṃnibʰaṃ
/
{Gem}
Halfverse: b
mahāvimānottamaveśmasaṃgʰavat
mahāvimānottamaveśmasaṃgʰavat
mahā-vimāna
_uttama-veśma-saṃgʰavat
mahā-vimāna
_uttama-veśma-saṃgʰavat
/
{Gem}
Halfverse: c
avāryamāṇaḥ
praviveśa
sāratʰiḥ
avāryamāṇaḥ
praviveśa
sāratʰiḥ
avāryamāṇaḥ
praviveśa
sāratʰiḥ
avāryamāṇaḥ
praviveśa
sāratʰiḥ
/
{Gem}
Halfverse: d
prabʰūtaratnaṃ
makaro
yatʰārṇavam
prabʰūtaratnaṃ
makaro
yatʰārṇavam
prabʰūta-ratnaṃ
makaro
yatʰā
_arṇavam
prabʰūta-ratnaṃ
makaro
yatʰā
_arṇavam
/28/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.