TITUS
Ramayana
Part No. 91
Previous part

Chapter: 14 
Adhyāya 14


Verse: 1 
Halfverse: a    sa tad antaḥpuradvāraṃ   samatītya janākulam
   
sa tad antaḥ-pura-dvāraṃ   samatītya jana_ākulam /
Halfverse: c    
praviviktāṃ tataḥ kakṣyām   āsasāda purāṇavit
   
praviviktāṃ tataḥ kakṣyām   āsasāda purāṇavit /1/

Verse: 2 
Halfverse: a    
prāsakārmukabibʰradbʰir   yuvabʰir mr̥ṣṭakuṇḍalaiḥ
   
prāsa-kārmuka-bibʰradbʰir   yuvabʰir mr̥ṣṭa-kuṇḍalaiḥ /
Halfverse: c    
apramādibʰir ekāgraiḥ   svanuraktair adʰiṣṭʰitām
   
apramādibʰir eka_agraiḥ   svanuraktair adʰiṣṭʰitām /2/

Verse: 3 
Halfverse: a    
tatra kāṣāyiṇo vr̥ddʰān   vetrapāṇīn svalaṃkr̥tān
   
tatra kāṣāyiṇo vr̥ddʰān   vetra-pāṇīn svalaṃkr̥tān /
Halfverse: c    
dadarśa viṣṭʰitān dvāri   stryadʰyakṣān susamāhitān
   
dadarśa viṣṭʰitān dvāri   stry-adʰyakṣān susamāhitān /3/

Verse: 4 
Halfverse: a    
te samīkṣya samāyāntaṃ   rāmapriyacikīrṣavaḥ
   
te samīkṣya samāyāntaṃ   rāma-priya-cikīrṣavaḥ /
Halfverse: c    
sahabʰāryāya rāmāya   kṣipram evācacakṣire
   
saha-bʰāryāya rāmāya   kṣipram eva_ācacakṣire /4/

Verse: 5 
Halfverse: a    
prativeditam ājñāya   sūtam abʰyantaraṃ pituḥ
   
prativeditam ājñāya   sūtam abʰyantaraṃ pituḥ /
Halfverse: c    
tatraivānāyayām āsa   rāgʰavaḥ priyakāmyayā
   
tatra_eva_ānāyayām āsa   rāgʰavaḥ priya-kāmyayā /5/

Verse: 6 
Halfverse: a    
taṃ vaiśravaṇasaṃkāśam   upaviṣṭaṃ svalaṃkr̥tam
   
taṃ vaiśravaṇa-saṃkāśam   upaviṣṭaṃ svalaṃkr̥tam /
Halfverse: c    
dādarśa sūtaḥ paryaṅke   sauvaṇo sottaraccʰade
   
dādarśa sūtaḥ paryaṅke   sauvaṇo sa_uttarac-cʰade /6/

Verse: 7 
Halfverse: a    
varāharudʰirābʰeṇa   śucinā ca sugandʰinā
   
varāha-rudʰira_ābʰeṇa   śucinā ca sugandʰinā /
Halfverse: c    
anuliptaṃ parārdʰyena   candanena paraṃtapam
   
anuliptaṃ para_ardʰyena   candanena paraṃ-tapam /7/

Verse: 8 
Halfverse: a    
stʰitayā pārśvataś cāpi   vālavyajanahastayā
   
stʰitayā pārśvataś ca_api   vāla-vyajana-hastayā /
Halfverse: c    
upetaṃ sītayā bʰūyaś   citrayā śaśinaṃ yatʰā
   
upetaṃ sītayā bʰūyaś   citrayā śaśinaṃ yatʰā /8/

Verse: 9 
Halfverse: a    
taṃ tapantam ivādityam   upapannaṃ svatejasā
   
taṃ tapantam iva_ādityam   upapannaṃ sva-tejasā /
Halfverse: c    
vavande varadaṃ bandī   niyamajño vinītavat
   
vavande varadaṃ bandī   niyamajño vinītavat /9/

Verse: 10 
Halfverse: a    
prāñjalis tu sukʰaṃ pr̥ṣṭvā   vihāraśayanāsane
   
prāñjalis tu sukʰaṃ pr̥ṣṭvā   vihāra-śayana_āsane /
Halfverse: c    
rājaputram uvācedaṃ   sumantro rājasatkr̥taḥ
   
rāja-putram uvāca_idaṃ   sumantro rāja-satkr̥taḥ /10/

Verse: 11 
Halfverse: a    
kausalyā suprabʰā deva   pitā tvaṃ draṣṭum iccʰati
   
kausalyā suprabʰā deva   pitā tvaṃ draṣṭum iccʰati /
Halfverse: c    
mahiṣyā saha kaikeyyā   gamyatāṃ tatra māciram
   
mahiṣyā saha kaikeyyā   gamyatāṃ tatra māciram /11/

Verse: 12 
Halfverse: a    
evam uktas tu saṃhr̥ṣṭo   narasiṃho mahādyutiḥ
   
evam uktas tu saṃhr̥ṣṭo   nara-siṃho mahā-dyutiḥ /
Halfverse: c    
tataḥ saṃmānayām āsa   sītām idam uvāca ha
   
tataḥ saṃmānayām āsa   sītām idam uvāca ha /12/

Verse: 13 
Halfverse: a    
devi devaś ca devī ca   samāgamya madantare
   
devi devaś ca devī ca   samāgamya mad-antare /
Halfverse: c    
mantreyete dʰruvaṃ kiṃ cid   abʰiṣecanasaṃhitam
   
mantreyete dʰruvaṃ kiṃcid   abʰiṣecana-saṃhitam /13/

Verse: 14 
Halfverse: a    
lakṣayitvā hy abʰiprāyaṃ   priyakāmā sudakṣiṇā
   
lakṣayitvā hy abʰiprāyaṃ   priya-kāmā sudakṣiṇā /
Halfverse: c    
saṃcodayati rājānaṃ   madartʰaṃ madirekṣaṇā
   
saṃcodayati rājānaṃ   mad-artʰaṃ madira_īkṣaṇā /14/

Verse: 15 
Halfverse: a    
yādr̥śī pariṣat tatra   tādr̥śo dūta āgataḥ
   
yādr̥śī pariṣat tatra   tādr̥śo dūta āgataḥ /
Halfverse: c    
dʰruvam adyaiva māṃ rājā   yauvarājye 'bʰiṣekṣyati
   
dʰruvam adya_eva māṃ rājā   yauvarājye_abʰiṣekṣyati /15/

Verse: 16 
Halfverse: a    
hanta śīgʰram ito gatvā   drakṣyāmi ca mahīpatiḥ
   
hanta śīgʰram ito gatvā   drakṣyāmi ca mahī-patiḥ /
Halfverse: c    
saha tvaṃ parivāreṇa   sukʰam āssva ramasya ca
   
saha tvaṃ parivāreṇa   sukʰam āssva ramasya ca /16/

Verse: 17 
Halfverse: a    
patisaṃmānitā sītā   bʰartāram asitekṣaṇā
   
pati-saṃmānitā sītā   bʰartāram asita_īkṣaṇā /
Halfverse: c    
ādvāram anuvavrāja   maṅgalāny abʰidadʰyuṣī
   
ādvāram anuvavrāja   maṅgalāny abʰidadʰyuṣī /17/

Verse: 18 
Halfverse: a    
sa sarvān artʰino dr̥ṣṭvā   sametya pratinandya ca
   
sa sarvān artʰino dr̥ṣṭvā   sametya pratinandya ca /
Halfverse: c    
tataḥ pāvakasaṃkāśam   āruroha ratʰottamam
   
tataḥ pāvaka-saṃkāśam   āruroha ratʰa_uttamam /

Verse: 19 
Halfverse: a    
muṣṇantam iva cakṣūṃṣi   prabʰayā hemavarcasaṃ
   
muṣṇantam iva cakṣūṃṣi   prabʰayā hema-varcasaṃ /
Halfverse: c    
kareṇuśiśukalpaiś ca   yuktaṃ paramavājibʰiḥ
   
kareṇu-śiśu-kalpaiś ca   yuktaṃ parama-vājibʰiḥ /19/

Verse: 20 
Halfverse: a    
hariyuktaṃ sahasrākṣo   ratʰam indra ivāśugam
   
hari-yuktaṃ sahasra_akṣo   ratʰam indra iva_āśugam /
Halfverse: c    
prayayau tūrṇam āstʰāya   rāgʰavo jvalitaḥ śriyā
   
prayayau tūrṇam āstʰāya   rāgʰavo jvalitaḥ śriyā /20/

Verse: 21 
Halfverse: a    
sa parjanya ivākāśe   svanavān abʰinādayan
   
sa parjanya iva_ākāśe   svanavān abʰinādayan /
Halfverse: c    
niketān niryayau śrīmān   mahābʰrād iva candramāḥ
   
niketān niryayau śrīmān   mahā_abʰrād iva candramāḥ /21/

Verse: 22 
Halfverse: a    
cʰatracāmarapāṇis tu   lakṣmaṇo rāgʰavānujaḥ
   
cʰatra-cāmara-pāṇis tu   lakṣmaṇo rāgʰava_anujaḥ /
Halfverse: c    
jugopa bʰrātaraṃ bʰrātā   ratʰam āstʰāya pr̥ṣṭʰataḥ
   
jugopa bʰrātaraṃ bʰrātā   ratʰam āstʰāya pr̥ṣṭʰataḥ /22/

Verse: 23 
Halfverse: a    
tato halahalāśabdas   tumulaḥ samajāyata
   
tato hala-halā-śabdas   tumulaḥ samajāyata /
Halfverse: c    
tasya niṣkramamāṇasya   janaugʰasya samantataḥ
   
tasya niṣkramamāṇasya   jana_ogʰasya samantataḥ /23/

Verse: 24 


Halfverse: a    
sa rāgʰavas tatra katʰāpralāpaṃ    sa rāgʰavas tatra katʰāpralāpaṃ
   
sa rāgʰavas tatra katʰā-pralāpaṃ    sa rāgʰavas tatra katʰā-pralāpaṃ / {Gem}
Halfverse: b    
śuśrāva lokasya samāgatasya    śuśrāva lokasya samāgatasya
   
śuśrāva lokasya samāgatasya    śuśrāva lokasya samāgatasya / {Gem}
Halfverse: c    
ātmādʰikārā vividʰāś ca vācaḥ    ātmādʰikārā vividʰāś ca vācaḥ
   
ātma_adʰikārā vividʰāś ca vācaḥ    ātma_adʰikārā vividʰāś ca vācaḥ / {Gem}
Halfverse: d    
prahr̥ṣṭarūpasya pure janasya    prahr̥ṣṭarūpasya pure janasya
   
prahr̥ṣṭa-rūpasya pure janasya    prahr̥ṣṭa-rūpasya pure janasya /24/ {Gem}

Verse: 25 
Halfverse: a    
eṣa śriyaṃ gaccʰati rāgʰavo 'dya    eṣa śriyaṃ gaccʰati rāgʰavo 'dya
   
eṣa śriyaṃ gaccʰati rāgʰavo_adya    eṣa śriyaṃ gaccʰati rāgʰavo_adya / {Gem}
Halfverse: b    
rājaprasādād vipulāṃ gamiṣyan    rājaprasādād vipulāṃ gamiṣyan
   
rāja-prasādād vipulāṃ gamiṣyan    rāja-prasādād vipulāṃ gamiṣyan / {Gem}
Halfverse: c    
ete vayaṃ sarvasamr̥ddʰakāmā    ete vayaṃ sarvasamr̥ddʰakāmā
   
ete vayaṃ sarva-samr̥ddʰa-kāmā    ete vayaṃ sarva-samr̥ddʰa-kāmā / {Gem}
Halfverse: d    
yeṣām ayaṃ no bʰavitā praśāstā    yeṣām ayaṃ no bʰavitā praśāstā
   
yeṣām ayaṃ no bʰavitā praśāstā    yeṣām ayaṃ no bʰavitā praśāstā / {Gem}
Halfverse: e    
lābʰo janasyāsya yad eṣa sarvaṃ    lābʰo janasyāsya yad eṣa sarvaṃ
   
lābʰo janasya_asya yad eṣa sarvaṃ    lābʰo janasya_asya yad eṣa sarvaṃ / {Gem}
Halfverse: f    
prapatsyate rāṣṭram idaṃ cirāya    prapatsyate rāṣṭram idaṃ cirāya
   
prapatsyate rāṣṭram idaṃ cirāya    prapatsyate rāṣṭram idaṃ cirāya /25/ {Gem}

Verse: 26 
Halfverse: a    
sa gʰoṣavadbʰiś ca hayaiḥ sanāgaiḥ    sa gʰoṣavadbʰiś ca hayaiḥ sanāgaiḥ
   
sa gʰoṣavadbʰiś ca hayaiḥ sanāgaiḥ    sa gʰoṣavadbʰiś ca hayaiḥ sanāgaiḥ / {Gem}
Halfverse: b    
puraḥsaraiḥ svastikasūtamāgadʰaiḥ    puraḥsaraiḥ svastikasūtamāgadʰaiḥ
   
puraḥsaraiḥ svastika-sūta-māgadʰaiḥ    puraḥsaraiḥ svastika-sūta-māgadʰaiḥ / {Gem}
Halfverse: c    
mahīyamānaḥ pravaraiś ca vādakair    mahīyamānaḥ pravaraiś ca vādakair
   
mahīyamānaḥ pravaraiś ca vādakair    mahīyamānaḥ pravaraiś ca vādakair / {Gem}
Halfverse: d    
abʰiṣṭuto vaiśravaṇo yatʰā yayau    abʰiṣṭuto vaiśravaṇo yatʰā yayau
   
abʰiṣṭuto vaiśravaṇo yatʰā yayau    abʰiṣṭuto vaiśravaṇo yatʰā yayau /26/ {Gem}

Verse: 27 
Halfverse: a    
kareṇumātaṅgaratʰāśvasaṃkulaṃ    kareṇumātaṅgaratʰāśvasaṃkulaṃ
   
kareṇu-mātaṅga-ratʰa_aśva-saṃkulaṃ    kareṇu-mātaṅga-ratʰa_aśva-saṃkulaṃ / {Gem}
Halfverse: b    
mahājanaugʰaiḥ paripūrṇacatvaram    mahājanaugʰaiḥ paripūrṇacatvaram
   
mahā-jana_ogʰaiḥ paripūrṇa-catvaram    mahā-jana_ogʰaiḥ paripūrṇa-catvaram / {Gem}
Halfverse: c    
prabʰūtaratnaṃ bahupaṇyasaṃcayaṃ    prabʰūtaratnaṃ bahupaṇyasaṃcayaṃ
   
prabʰūta-ratnaṃ bahu-paṇya-saṃcayaṃ    prabʰūta-ratnaṃ bahu-paṇya-saṃcayaṃ / {Gem}
Halfverse: d    
dadarśa rāmo ruciraṃ mahāpatʰam    dadarśa rāmo ruciraṃ mahāpatʰam
   
dadarśa rāmo ruciraṃ mahā-patʰam    dadarśa rāmo ruciraṃ mahā-patʰam /27/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.