TITUS
Ramayana
Part No. 91
Chapter: 14
Adhyāya
14
Verse: 1
Halfverse: a
sa
tad
antaḥpuradvāraṃ
samatītya
janākulam
sa
tad
antaḥ-pura-dvāraṃ
samatītya
jana
_ākulam
/
Halfverse: c
praviviktāṃ
tataḥ
kakṣyām
āsasāda
purāṇavit
praviviktāṃ
tataḥ
kakṣyām
āsasāda
purāṇavit
/1/
Verse: 2
Halfverse: a
prāsakārmukabibʰradbʰir
yuvabʰir
mr̥ṣṭakuṇḍalaiḥ
prāsa-kārmuka-bibʰradbʰir
yuvabʰir
mr̥ṣṭa-kuṇḍalaiḥ
/
Halfverse: c
apramādibʰir
ekāgraiḥ
svanuraktair
adʰiṣṭʰitām
apramādibʰir
eka
_agraiḥ
svanuraktair
adʰiṣṭʰitām
/2/
Verse: 3
Halfverse: a
tatra
kāṣāyiṇo
vr̥ddʰān
vetrapāṇīn
svalaṃkr̥tān
tatra
kāṣāyiṇo
vr̥ddʰān
vetra-pāṇīn
svalaṃkr̥tān
/
Halfverse: c
dadarśa
viṣṭʰitān
dvāri
stryadʰyakṣān
susamāhitān
dadarśa
viṣṭʰitān
dvāri
stry-adʰyakṣān
susamāhitān
/3/
Verse: 4
Halfverse: a
te
samīkṣya
samāyāntaṃ
rāmapriyacikīrṣavaḥ
te
samīkṣya
samāyāntaṃ
rāma-priya-cikīrṣavaḥ
/
Halfverse: c
sahabʰāryāya
rāmāya
kṣipram
evācacakṣire
saha-bʰāryāya
rāmāya
kṣipram
eva
_ācacakṣire
/4/
Verse: 5
Halfverse: a
prativeditam
ājñāya
sūtam
abʰyantaraṃ
pituḥ
prativeditam
ājñāya
sūtam
abʰyantaraṃ
pituḥ
/
Halfverse: c
tatraivānāyayām
āsa
rāgʰavaḥ
priyakāmyayā
tatra
_eva
_ānāyayām
āsa
rāgʰavaḥ
priya-kāmyayā
/5/
Verse: 6
Halfverse: a
taṃ
vaiśravaṇasaṃkāśam
upaviṣṭaṃ
svalaṃkr̥tam
taṃ
vaiśravaṇa-saṃkāśam
upaviṣṭaṃ
svalaṃkr̥tam
/
Halfverse: c
dādarśa
sūtaḥ
paryaṅke
sauvaṇo
sottaraccʰade
dādarśa
sūtaḥ
paryaṅke
sauvaṇo
sa
_uttarac-cʰade
/6/
Verse: 7
Halfverse: a
varāharudʰirābʰeṇa
śucinā
ca
sugandʰinā
varāha-rudʰira
_ābʰeṇa
śucinā
ca
sugandʰinā
/
Halfverse: c
anuliptaṃ
parārdʰyena
candanena
paraṃtapam
anuliptaṃ
para
_ardʰyena
candanena
paraṃ-tapam
/7/
Verse: 8
Halfverse: a
stʰitayā
pārśvataś
cāpi
vālavyajanahastayā
stʰitayā
pārśvataś
ca
_api
vāla-vyajana-hastayā
/
Halfverse: c
upetaṃ
sītayā
bʰūyaś
citrayā
śaśinaṃ
yatʰā
upetaṃ
sītayā
bʰūyaś
citrayā
śaśinaṃ
yatʰā
/8/
Verse: 9
Halfverse: a
taṃ
tapantam
ivādityam
upapannaṃ
svatejasā
taṃ
tapantam
iva
_ādityam
upapannaṃ
sva-tejasā
/
Halfverse: c
vavande
varadaṃ
bandī
niyamajño
vinītavat
vavande
varadaṃ
bandī
niyamajño
vinītavat
/9/
Verse: 10
Halfverse: a
prāñjalis
tu
sukʰaṃ
pr̥ṣṭvā
vihāraśayanāsane
prāñjalis
tu
sukʰaṃ
pr̥ṣṭvā
vihāra-śayana
_āsane
/
Halfverse: c
rājaputram
uvācedaṃ
sumantro
rājasatkr̥taḥ
rāja-putram
uvāca
_idaṃ
sumantro
rāja-satkr̥taḥ
/10/
Verse: 11
Halfverse: a
kausalyā
suprabʰā
deva
pitā
tvaṃ
draṣṭum
iccʰati
kausalyā
suprabʰā
deva
pitā
tvaṃ
draṣṭum
iccʰati
/
Halfverse: c
mahiṣyā
saha
kaikeyyā
gamyatāṃ
tatra
māciram
mahiṣyā
saha
kaikeyyā
gamyatāṃ
tatra
māciram
/11/
Verse: 12
Halfverse: a
evam
uktas
tu
saṃhr̥ṣṭo
narasiṃho
mahādyutiḥ
evam
uktas
tu
saṃhr̥ṣṭo
nara-siṃho
mahā-dyutiḥ
/
Halfverse: c
tataḥ
saṃmānayām
āsa
sītām
idam
uvāca
ha
tataḥ
saṃmānayām
āsa
sītām
idam
uvāca
ha
/12/
Verse: 13
Halfverse: a
devi
devaś
ca
devī
ca
samāgamya
madantare
devi
devaś
ca
devī
ca
samāgamya
mad-antare
/
Halfverse: c
mantreyete
dʰruvaṃ
kiṃ
cid
abʰiṣecanasaṃhitam
mantreyete
dʰruvaṃ
kiṃcid
abʰiṣecana-saṃhitam
/13/
Verse: 14
Halfverse: a
lakṣayitvā
hy
abʰiprāyaṃ
priyakāmā
sudakṣiṇā
lakṣayitvā
hy
abʰiprāyaṃ
priya-kāmā
sudakṣiṇā
/
Halfverse: c
saṃcodayati
rājānaṃ
madartʰaṃ
madirekṣaṇā
saṃcodayati
rājānaṃ
mad-artʰaṃ
madira
_īkṣaṇā
/14/
Verse: 15
Halfverse: a
yādr̥śī
pariṣat
tatra
tādr̥śo
dūta
āgataḥ
yādr̥śī
pariṣat
tatra
tādr̥śo
dūta
āgataḥ
/
Halfverse: c
dʰruvam
adyaiva
māṃ
rājā
yauvarājye
'bʰiṣekṣyati
dʰruvam
adya
_eva
māṃ
rājā
yauvarājye
_abʰiṣekṣyati
/15/
Verse: 16
Halfverse: a
hanta
śīgʰram
ito
gatvā
drakṣyāmi
ca
mahīpatiḥ
hanta
śīgʰram
ito
gatvā
drakṣyāmi
ca
mahī-patiḥ
/
Halfverse: c
saha
tvaṃ
parivāreṇa
sukʰam
āssva
ramasya
ca
saha
tvaṃ
parivāreṇa
sukʰam
āssva
ramasya
ca
/16/
Verse: 17
Halfverse: a
patisaṃmānitā
sītā
bʰartāram
asitekṣaṇā
pati-saṃmānitā
sītā
bʰartāram
asita
_īkṣaṇā
/
Halfverse: c
ādvāram
anuvavrāja
maṅgalāny
abʰidadʰyuṣī
ādvāram
anuvavrāja
maṅgalāny
abʰidadʰyuṣī
/17/
Verse: 18
Halfverse: a
sa
sarvān
artʰino
dr̥ṣṭvā
sametya
pratinandya
ca
sa
sarvān
artʰino
dr̥ṣṭvā
sametya
pratinandya
ca
/
Halfverse: c
tataḥ
pāvakasaṃkāśam
āruroha
ratʰottamam
tataḥ
pāvaka-saṃkāśam
āruroha
ratʰa
_uttamam
/
Verse: 19
Halfverse: a
muṣṇantam
iva
cakṣūṃṣi
prabʰayā
hemavarcasaṃ
muṣṇantam
iva
cakṣūṃṣi
prabʰayā
hema-varcasaṃ
/
Halfverse: c
kareṇuśiśukalpaiś
ca
yuktaṃ
paramavājibʰiḥ
kareṇu-śiśu-kalpaiś
ca
yuktaṃ
parama-vājibʰiḥ
/19/
Verse: 20
Halfverse: a
hariyuktaṃ
sahasrākṣo
ratʰam
indra
ivāśugam
hari-yuktaṃ
sahasra
_akṣo
ratʰam
indra
iva
_āśugam
/
Halfverse: c
prayayau
tūrṇam
āstʰāya
rāgʰavo
jvalitaḥ
śriyā
prayayau
tūrṇam
āstʰāya
rāgʰavo
jvalitaḥ
śriyā
/20/
Verse: 21
Halfverse: a
sa
parjanya
ivākāśe
svanavān
abʰinādayan
sa
parjanya
iva
_ākāśe
svanavān
abʰinādayan
/
Halfverse: c
niketān
niryayau
śrīmān
mahābʰrād
iva
candramāḥ
niketān
niryayau
śrīmān
mahā
_abʰrād
iva
candramāḥ
/21/
Verse: 22
Halfverse: a
cʰatracāmarapāṇis
tu
lakṣmaṇo
rāgʰavānujaḥ
cʰatra-cāmara-pāṇis
tu
lakṣmaṇo
rāgʰava
_anujaḥ
/
Halfverse: c
jugopa
bʰrātaraṃ
bʰrātā
ratʰam
āstʰāya
pr̥ṣṭʰataḥ
jugopa
bʰrātaraṃ
bʰrātā
ratʰam
āstʰāya
pr̥ṣṭʰataḥ
/22/
Verse: 23
Halfverse: a
tato
halahalāśabdas
tumulaḥ
samajāyata
tato
hala-halā-śabdas
tumulaḥ
samajāyata
/
Halfverse: c
tasya
niṣkramamāṇasya
janaugʰasya
samantataḥ
tasya
niṣkramamāṇasya
jana
_ogʰasya
samantataḥ
/23/
Verse: 24
Halfverse: a
sa
rāgʰavas
tatra
katʰāpralāpaṃ
sa
rāgʰavas
tatra
katʰāpralāpaṃ
sa
rāgʰavas
tatra
katʰā-pralāpaṃ
sa
rāgʰavas
tatra
katʰā-pralāpaṃ
/
{Gem}
Halfverse: b
śuśrāva
lokasya
samāgatasya
śuśrāva
lokasya
samāgatasya
śuśrāva
lokasya
samāgatasya
śuśrāva
lokasya
samāgatasya
/
{Gem}
Halfverse: c
ātmādʰikārā
vividʰāś
ca
vācaḥ
ātmādʰikārā
vividʰāś
ca
vācaḥ
ātma
_adʰikārā
vividʰāś
ca
vācaḥ
ātma
_adʰikārā
vividʰāś
ca
vācaḥ
/
{Gem}
Halfverse: d
prahr̥ṣṭarūpasya
pure
janasya
prahr̥ṣṭarūpasya
pure
janasya
prahr̥ṣṭa-rūpasya
pure
janasya
prahr̥ṣṭa-rūpasya
pure
janasya
/24/
{Gem}
Verse: 25
Halfverse: a
eṣa
śriyaṃ
gaccʰati
rāgʰavo
'dya
eṣa
śriyaṃ
gaccʰati
rāgʰavo
'dya
eṣa
śriyaṃ
gaccʰati
rāgʰavo
_adya
eṣa
śriyaṃ
gaccʰati
rāgʰavo
_adya
/
{Gem}
Halfverse: b
rājaprasādād
vipulāṃ
gamiṣyan
rājaprasādād
vipulāṃ
gamiṣyan
rāja-prasādād
vipulāṃ
gamiṣyan
rāja-prasādād
vipulāṃ
gamiṣyan
/
{Gem}
Halfverse: c
ete
vayaṃ
sarvasamr̥ddʰakāmā
ete
vayaṃ
sarvasamr̥ddʰakāmā
ete
vayaṃ
sarva-samr̥ddʰa-kāmā
ete
vayaṃ
sarva-samr̥ddʰa-kāmā
/
{Gem}
Halfverse: d
yeṣām
ayaṃ
no
bʰavitā
praśāstā
yeṣām
ayaṃ
no
bʰavitā
praśāstā
yeṣām
ayaṃ
no
bʰavitā
praśāstā
yeṣām
ayaṃ
no
bʰavitā
praśāstā
/
{Gem}
Halfverse: e
lābʰo
janasyāsya
yad
eṣa
sarvaṃ
lābʰo
janasyāsya
yad
eṣa
sarvaṃ
lābʰo
janasya
_asya
yad
eṣa
sarvaṃ
lābʰo
janasya
_asya
yad
eṣa
sarvaṃ
/
{Gem}
Halfverse: f
prapatsyate
rāṣṭram
idaṃ
cirāya
prapatsyate
rāṣṭram
idaṃ
cirāya
prapatsyate
rāṣṭram
idaṃ
cirāya
prapatsyate
rāṣṭram
idaṃ
cirāya
/25/
{Gem}
Verse: 26
Halfverse: a
sa
gʰoṣavadbʰiś
ca
hayaiḥ
sanāgaiḥ
sa
gʰoṣavadbʰiś
ca
hayaiḥ
sanāgaiḥ
sa
gʰoṣavadbʰiś
ca
hayaiḥ
sanāgaiḥ
sa
gʰoṣavadbʰiś
ca
hayaiḥ
sanāgaiḥ
/
{Gem}
Halfverse: b
puraḥsaraiḥ
svastikasūtamāgadʰaiḥ
puraḥsaraiḥ
svastikasūtamāgadʰaiḥ
puraḥsaraiḥ
svastika-sūta-māgadʰaiḥ
puraḥsaraiḥ
svastika-sūta-māgadʰaiḥ
/
{Gem}
Halfverse: c
mahīyamānaḥ
pravaraiś
ca
vādakair
mahīyamānaḥ
pravaraiś
ca
vādakair
mahīyamānaḥ
pravaraiś
ca
vādakair
mahīyamānaḥ
pravaraiś
ca
vādakair
/
{Gem}
Halfverse: d
abʰiṣṭuto
vaiśravaṇo
yatʰā
yayau
abʰiṣṭuto
vaiśravaṇo
yatʰā
yayau
abʰiṣṭuto
vaiśravaṇo
yatʰā
yayau
abʰiṣṭuto
vaiśravaṇo
yatʰā
yayau
/26/
{Gem}
Verse: 27
Halfverse: a
kareṇumātaṅgaratʰāśvasaṃkulaṃ
kareṇumātaṅgaratʰāśvasaṃkulaṃ
kareṇu-mātaṅga-ratʰa
_aśva-saṃkulaṃ
kareṇu-mātaṅga-ratʰa
_aśva-saṃkulaṃ
/
{Gem}
Halfverse: b
mahājanaugʰaiḥ
paripūrṇacatvaram
mahājanaugʰaiḥ
paripūrṇacatvaram
mahā-jana
_ogʰaiḥ
paripūrṇa-catvaram
mahā-jana
_ogʰaiḥ
paripūrṇa-catvaram
/
{Gem}
Halfverse: c
prabʰūtaratnaṃ
bahupaṇyasaṃcayaṃ
prabʰūtaratnaṃ
bahupaṇyasaṃcayaṃ
prabʰūta-ratnaṃ
bahu-paṇya-saṃcayaṃ
prabʰūta-ratnaṃ
bahu-paṇya-saṃcayaṃ
/
{Gem}
Halfverse: d
dadarśa
rāmo
ruciraṃ
mahāpatʰam
dadarśa
rāmo
ruciraṃ
mahāpatʰam
dadarśa
rāmo
ruciraṃ
mahā-patʰam
dadarśa
rāmo
ruciraṃ
mahā-patʰam
/27/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.