TITUS
Ramayana
Part No. 92
Chapter: 15
Adhyāya
15
Verse: 1
Halfverse: a
sa
rāmo
ratʰam
āstʰāya
saṃprahr̥ṣṭasuhr̥jjanaḥ
sa
rāmo
ratʰam
āstʰāya
saṃprahr̥ṣṭa-suhr̥j-janaḥ
/
Halfverse: c
apaśyan
nagaraṃ
śrīmān
nānājanasamākulam
apaśyan
nagaraṃ
śrīmān
nānā-jana-samākulam
/1/
Verse: 2
Halfverse: a
sa
gr̥hair
abʰrasaṃkāśaiḥ
pāṇḍurair
upaśobʰitam
sa
gr̥hair
abʰra-saṃkāśaiḥ
pāṇḍurair
upaśobʰitam
/
Halfverse: c
rājamārgaṃ
yayau
rāmo
madʰyenāgarudʰūpitam
rāja-mārgaṃ
yayau
rāmo
madʰyena
_agaru-dʰūpitam
/2/
{aguru
?}
Verse: 3
Halfverse: a
śobʰamānam
asaṃbādʰaṃ
taṃ
rājapatʰam
uttamam
śobʰamānam
asaṃbādʰaṃ
taṃ
rāja-patʰam
uttamam
/
Halfverse: c
saṃvr̥taṃ
vividʰaiḥ
paṇyair
bʰakṣyair
uccāvacair
api
saṃvr̥taṃ
vividʰaiḥ
paṇyair
bʰakṣyair
ucca
_avacair
api
/3/
Verse: 4
Halfverse: a
āśīrvādān
bahūñ
śr̥ṇvan
suhr̥dbʰiḥ
samudīritān
āśīr-vādān
bahūn
śr̥ṇvan
suhr̥dbʰiḥ
samudīritān
/
Halfverse: c
yatʰārhaṃ
cāpi
saṃpūjya
sarvān
eva
narān
yayau
yatʰā
_arhaṃ
ca
_api
saṃpūjya
sarvān
eva
narān
yayau
/4/
Verse: 5
Halfverse: a
pitāmahair
ācaritaṃ
tatʰaiva
prapitāmahaiḥ
pitāmahair
ācaritaṃ
tatʰaiva
prapitāmahaiḥ
/
Halfverse: c
adyopādāya
taṃ
mārgam
abʰiṣikto
'nupālaya
adya
_upādāya
taṃ
mārgam
abʰiṣikto
_anupālaya
/5/
Verse: 6
Halfverse: a
yatʰā
sma
lālitāḥ
pitrā
yatʰā
pūrvaiḥ
pitāmahaiḥ
yatʰā
sma
lālitāḥ
pitrā
yatʰā
pūrvaiḥ
pitāmahaiḥ
/
Halfverse: c
tataḥ
sukʰataraṃ
sarve
rāme
vatsyāma
rājani
tataḥ
sukʰataraṃ
sarve
rāme
vatsyāma
rājani
/6/
Verse: 7
Halfverse: a
alam
adya
hi
bʰuktena
paramārtʰair
alaṃ
ca
naḥ
alam
adya
hi
bʰuktena
parama
_artʰair
alaṃ
ca
naḥ
/
Halfverse: c
yatʰā
paśyāma
niryāntaṃ
rāmaṃ
rājye
pratiṣṭʰitam
yatʰā
paśyāma
niryāntaṃ
rāmaṃ
rājye
pratiṣṭʰitam
/7/
Verse: 8
Halfverse: a
ato
hi
na
priyataraṃ
nānyat
kiṃ
cid
bʰaviṣyati
ato
hi
na
priyataraṃ
na
_anyat
kiṃcid
bʰaviṣyati
/
Halfverse: c
yatʰābʰiṣeko
rāmasya
rājyenāmitatejasaḥ
yatʰā
_abʰiṣeko
rāmasya
rājyena
_amita-tejasaḥ
/8/
Verse: 9
Halfverse: a
etāś
cānyāś
ca
suhr̥dām
udāsīnaḥ
katʰāḥ
śubʰāḥ
etāś
ca
_anyāś
ca
suhr̥dām
udāsīnaḥ
katʰāḥ
śubʰāḥ
/
Halfverse: c
ātmasaṃpūjanīḥ
śr̥ṇvan
yayau
rāmo
mahāpatʰam
ātma-saṃpūjanīḥ
śr̥ṇvan
yayau
rāmo
mahā-patʰam
/9/
Verse: 10
Halfverse: a
na
hi
tasmān
manaḥ
kaś
cic
cakṣuṣī
vā
narottamāt
na
hi
tasmān
manaḥ
kaścic
cakṣuṣī
vā
nara
_uttamāt
/
Halfverse: c
naraḥ
śaknoty
apākraṣṭum
atikrānte
'pi
rāgʰave
naraḥ
śaknoty
apākraṣṭum
atikrānte
_api
rāgʰave
/10/
Verse: 11
Halfverse: a
sarveṣāṃ
sa
hi
dʰarmātmā
varṇānāṃ
kurute
dayām
sarveṣāṃ
sa
hi
dʰarma
_ātmā
varṇānāṃ
kurute
dayām
/
Halfverse: c
caturṇāṃ
hi
vayaḥstʰānāṃ
tena
te
tam
anuvratāḥ
caturṇāṃ
hi
vayaḥstʰānāṃ
tena
te
tam
anuvratāḥ
/11/
Verse: 12
Halfverse: a
sa
rājakulam
āsādya
mahendrabʰavanopamam
sa
rāja-kulam
āsādya
mahā
_indra-bʰavana
_upamam
/
Halfverse: c
rājaputraḥ
pitur
veśma
praviveśa
śriyā
jvalan
rāja-putraḥ
pitur
veśma
praviveśa
śriyā
jvalan
/12/
Verse: 13
Halfverse: a
sa
sarvāḥ
samatikramya
kakṣyā
daśaratʰātmajaḥ
sa
sarvāḥ
samatikramya
kakṣyā
daśaratʰa
_ātmajaḥ
/
Halfverse: c
saṃnivartya
janaṃ
sarvaṃ
śuddʰāntaḥpuram
abʰyagāt
saṃnivartya
janaṃ
sarvaṃ
śuddʰa
_antaḥ-puram
abʰyagāt
/13/
Verse: 14
Halfverse: a
tataḥ
praviṣṭe
pitur
antikaṃ
tadā
tataḥ
praviṣṭe
pitur
antikaṃ
tadā
tataḥ
praviṣṭe
pitur
antikaṃ
tadā
tataḥ
praviṣṭe
pitur
antikaṃ
tadā
/
{Gem}
Halfverse: b
janaḥ
sa
sarvo
mudito
nr̥pātmaje
janaḥ
sa
sarvo
mudito
nr̥pātmaje
janaḥ
sa
sarvo
mudito
nr̥pa
_ātmaje
janaḥ
sa
sarvo
mudito
nr̥pa
_ātmaje
/
{Gem}
Halfverse: c
pratīkṣate
tasya
punaḥ
sma
nirgamaṃ
pratīkṣate
tasya
punaḥ
sma
nirgamaṃ
pratīkṣate
tasya
punaḥ
sma
nirgamaṃ
pratīkṣate
tasya
punaḥ
sma
nirgamaṃ
/
{Gem}
Halfverse: d
yatʰodayaṃ
candramasaḥ
saritpatiḥ
yatʰodayaṃ
candramasaḥ
saritpatiḥ
yatʰā
_udayaṃ
candramasaḥ
sarit-patiḥ
yatʰā
_udayaṃ
candramasaḥ
sarit-patiḥ
/14/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.