TITUS
Ramayana
Part No. 92
Previous part

Chapter: 15 
Adhyāya 15


Verse: 1 
Halfverse: a    sa rāmo ratʰam āstʰāya   saṃprahr̥ṣṭasuhr̥jjanaḥ
   
sa rāmo ratʰam āstʰāya   saṃprahr̥ṣṭa-suhr̥j-janaḥ /
Halfverse: c    
apaśyan nagaraṃ śrīmān   nānājanasamākulam
   
apaśyan nagaraṃ śrīmān   nānā-jana-samākulam /1/

Verse: 2 
Halfverse: a    
sa gr̥hair abʰrasaṃkāśaiḥ   pāṇḍurair upaśobʰitam
   
sa gr̥hair abʰra-saṃkāśaiḥ   pāṇḍurair upaśobʰitam /
Halfverse: c    
rājamārgaṃ yayau rāmo   madʰyenāgarudʰūpitam
   
rāja-mārgaṃ yayau rāmo   madʰyena_agaru-dʰūpitam /2/ {aguru?}

Verse: 3 
Halfverse: a    
śobʰamānam asaṃbādʰaṃ   taṃ rājapatʰam uttamam
   
śobʰamānam asaṃbādʰaṃ   taṃ rāja-patʰam uttamam /
Halfverse: c    
saṃvr̥taṃ vividʰaiḥ paṇyair   bʰakṣyair uccāvacair api
   
saṃvr̥taṃ vividʰaiḥ paṇyair   bʰakṣyair ucca_avacair api /3/

Verse: 4 
Halfverse: a    
āśīrvādān bahūñ śr̥ṇvan   suhr̥dbʰiḥ samudīritān
   
āśīr-vādān bahūn śr̥ṇvan   suhr̥dbʰiḥ samudīritān /
Halfverse: c    
yatʰārhaṃ cāpi saṃpūjya   sarvān eva narān yayau
   
yatʰā_arhaṃ ca_api saṃpūjya   sarvān eva narān yayau /4/

Verse: 5 
Halfverse: a    
pitāmahair ācaritaṃ   tatʰaiva prapitāmahaiḥ
   
pitāmahair ācaritaṃ   tatʰaiva prapitāmahaiḥ /
Halfverse: c    
adyopādāya taṃ mārgam   abʰiṣikto 'nupālaya
   
adya_upādāya taṃ mārgam   abʰiṣikto_anupālaya /5/

Verse: 6 
Halfverse: a    
yatʰā sma lālitāḥ pitrā   yatʰā pūrvaiḥ pitāmahaiḥ
   
yatʰā sma lālitāḥ pitrā   yatʰā pūrvaiḥ pitāmahaiḥ /
Halfverse: c    
tataḥ sukʰataraṃ sarve   rāme vatsyāma rājani
   
tataḥ sukʰataraṃ sarve   rāme vatsyāma rājani /6/

Verse: 7 
Halfverse: a    
alam adya hi bʰuktena   paramārtʰair alaṃ ca naḥ
   
alam adya hi bʰuktena   parama_artʰair alaṃ ca naḥ /
Halfverse: c    
yatʰā paśyāma niryāntaṃ   rāmaṃ rājye pratiṣṭʰitam
   
yatʰā paśyāma niryāntaṃ   rāmaṃ rājye pratiṣṭʰitam /7/

Verse: 8 
Halfverse: a    
ato hi na priyataraṃ   nānyat kiṃ cid bʰaviṣyati
   
ato hi na priyataraṃ   na_anyat kiṃcid bʰaviṣyati /
Halfverse: c    
yatʰābʰiṣeko rāmasya   rājyenāmitatejasaḥ
   
yatʰā_abʰiṣeko rāmasya   rājyena_amita-tejasaḥ /8/

Verse: 9 
Halfverse: a    
etāś cānyāś ca suhr̥dām   udāsīnaḥ katʰāḥ śubʰāḥ
   
etāś ca_anyāś ca suhr̥dām   udāsīnaḥ katʰāḥ śubʰāḥ /
Halfverse: c    
ātmasaṃpūjanīḥ śr̥ṇvan   yayau rāmo mahāpatʰam
   
ātma-saṃpūjanīḥ śr̥ṇvan   yayau rāmo mahā-patʰam /9/

Verse: 10 
Halfverse: a    
na hi tasmān manaḥ kaś cic   cakṣuṣī narottamāt
   
na hi tasmān manaḥ kaścic   cakṣuṣī nara_uttamāt /
Halfverse: c    
naraḥ śaknoty apākraṣṭum   atikrānte 'pi rāgʰave
   
naraḥ śaknoty apākraṣṭum   atikrānte_api rāgʰave /10/

Verse: 11 
Halfverse: a    
sarveṣāṃ sa hi dʰarmātmā   varṇānāṃ kurute dayām
   
sarveṣāṃ sa hi dʰarma_ātmā   varṇānāṃ kurute dayām /
Halfverse: c    
caturṇāṃ hi vayaḥstʰānāṃ   tena te tam anuvratāḥ
   
caturṇāṃ hi vayaḥstʰānāṃ   tena te tam anuvratāḥ /11/

Verse: 12 
Halfverse: a    
sa rājakulam āsādya   mahendrabʰavanopamam
   
sa rāja-kulam āsādya   mahā_indra-bʰavana_upamam /
Halfverse: c    
rājaputraḥ pitur veśma   praviveśa śriyā jvalan
   
rāja-putraḥ pitur veśma   praviveśa śriyā jvalan /12/

Verse: 13 
Halfverse: a    
sa sarvāḥ samatikramya   kakṣyā daśaratʰātmajaḥ
   
sa sarvāḥ samatikramya   kakṣyā daśaratʰa_ātmajaḥ /
Halfverse: c    
saṃnivartya janaṃ sarvaṃ   śuddʰāntaḥpuram abʰyagāt
   
saṃnivartya janaṃ sarvaṃ   śuddʰa_antaḥ-puram abʰyagāt /13/

Verse: 14 


Halfverse: a    
tataḥ praviṣṭe pitur antikaṃ tadā    tataḥ praviṣṭe pitur antikaṃ tadā
   
tataḥ praviṣṭe pitur antikaṃ tadā    tataḥ praviṣṭe pitur antikaṃ tadā / {Gem}
Halfverse: b    
janaḥ sa sarvo mudito nr̥pātmaje    janaḥ sa sarvo mudito nr̥pātmaje
   
janaḥ sa sarvo mudito nr̥pa_ātmaje    janaḥ sa sarvo mudito nr̥pa_ātmaje / {Gem}
Halfverse: c    
pratīkṣate tasya punaḥ sma nirgamaṃ    pratīkṣate tasya punaḥ sma nirgamaṃ
   
pratīkṣate tasya punaḥ sma nirgamaṃ    pratīkṣate tasya punaḥ sma nirgamaṃ / {Gem}
Halfverse: d    
yatʰodayaṃ candramasaḥ saritpatiḥ    yatʰodayaṃ candramasaḥ saritpatiḥ
   
yatʰā_udayaṃ candramasaḥ sarit-patiḥ    yatʰā_udayaṃ candramasaḥ sarit-patiḥ /14/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.