TITUS
Ramayana
Part No. 93
Previous part

Chapter: 16 
Adhyāya 16


Verse: 1 
Halfverse: a    sa dadarśāsane rāmo   niṣaṇṇaṃ pitaraṃ śubʰe
   
sa dadarśa_āsane rāmo   niṣaṇṇaṃ pitaraṃ śubʰe /
Halfverse: c    
kaikeyīsahitaṃ dīnaṃ   mukʰena pariśuṣyatā
   
kaikeyī-sahitaṃ dīnaṃ   mukʰena pariśuṣyatā /1/

Verse: 2 
Halfverse: a    
sa pituś caraṇau pūrvam   abʰivādya vinītavat
   
sa pituś caraṇau pūrvam   abʰivādya vinītavat /
Halfverse: c    
tato vavande caraṇau   kaikeyyāḥ susamāhitaḥ
   
tato vavande caraṇau   kaikeyyāḥ susamāhitaḥ /2/

Verse: 3 
Halfverse: a    
rāmety uktvā ca vacanaṃ   vāṣpaparyākulekṣaṇaḥ
   
rāma_ity uktvā ca vacanaṃ   vāṣpa-paryākula_īkṣaṇaḥ /
Halfverse: c    
śaśāka nr̥patir dīno   nekṣituṃ nābʰibʰāṣitum
   
śaśāka nr̥patir dīno   na_īkṣituṃ na_abʰibʰāṣitum /3/

Verse: 4 
Halfverse: a    
tad apūrvaṃ narapater   dr̥ṣṭvā rūpaṃ bʰayāvaham
   
tad apūrvaṃ nara-pater   dr̥ṣṭvā rūpaṃ bʰaya_āvaham /
Halfverse: c    
rāmo 'pi bʰayam āpannaḥ   padā spr̥ṣṭveva pannagam
   
rāmo_api bʰayam āpannaḥ   padā spr̥ṣṭvā_iva pannagam /4/

Verse: 5 
Halfverse: a    
indriyair aprahr̥ṣṭais taṃ   śokasaṃtāpakarśitam
   
indriyair aprahr̥ṣṭais taṃ   śoka-saṃtāpa-karśitam /
Halfverse: c    
niḥśvasantaṃ mahārājaṃ   vyatʰitākulacetasaṃ
   
niḥśvasantaṃ mahā-rājaṃ   vyatʰita_ākula-cetasaṃ /5/

Verse: 6 
Halfverse: a    
ūrmi mālinam akṣobʰyaṃ   kṣubʰyantam iva sāgaram
   
ūrmi mālinam akṣobʰyaṃ   kṣubʰyantam iva sāgaram /
Halfverse: c    
upaplutam ivādityam   uktānr̥tam r̥ṣiṃ yatʰā
   
upaplutam iva_ādityam   ukta_anr̥tam r̥ṣiṃ yatʰā /6/

Verse: 7 
Halfverse: a    
acintyakalpaṃ hi pitus   taṃ śokam upadʰārayan
   
acintya-kalpaṃ hi pitus   taṃ śokam upadʰārayan /
Halfverse: c    
babʰūva saṃrabdʰataraḥ   samudra iva parvaṇi
   
babʰūva saṃrabdʰataraḥ   samudra iva parvaṇi /7/

Verse: 8 
Halfverse: a    
cintayām āsa ca tadā   rāmaḥ pitr̥hite rataḥ
   
cintayām āsa ca tadā   rāmaḥ pitr̥-hite rataḥ /
Halfverse: c    
kiṃsvid adyaiva nr̥patir   na māṃ pratyabʰinandati
   
kiṃsvid adya_eva nr̥patir   na māṃ pratyabʰinandati /8/

Verse: 9 
Halfverse: a    
anyadā māṃ pitā dr̥ṣṭvā   kupito 'pi prasīdati
   
anyadā māṃ pitā dr̥ṣṭvā   kupito_api prasīdati /
Halfverse: c    
tasya mām adya saṃprekṣya   kimāyāsaḥ pravartate
   
tasya mām adya saṃprekṣya   kim-āyāsaḥ pravartate /9/

Verse: 10 
Halfverse: a    
sa dīna iva śokārto   viṣaṇṇavadanadyutiḥ
   
sa dīna iva śoka_ārto   viṣaṇṇa-vadana-dyutiḥ /
Halfverse: c    
kaikeyīm abʰivādyaiva   rāmo vacanam abravīt
   
kaikeyīm abʰivādya_eva   rāmo vacanam abravīt /10/

Verse: 11 
Halfverse: a    
kac cin mayā nāparādʰam   ajñānād yena me pitā
   
kaccin mayā na_aparādʰam   ajñānād yena me pitā /
Halfverse: c    
kupitas tan mamācakṣva   tvaṃ caivainaṃ prasādaya
   
kupitas tan mama_ācakṣva   tvaṃ caiva_enaṃ prasādaya /11/

Verse: 12 
Halfverse: a    
vivarṇavadano dīno   na hi mām abʰibʰāṣate
   
vivarṇa-vadano dīno   na hi mām abʰibʰāṣate /
Halfverse: c    
śārīro mānaso vāpi   kac cid enaṃ na bādʰate
   
śārīro mānaso _api   kaccid enaṃ na bādʰate /
Halfverse: e    
saṃtāpo vābʰitāpo    durlabʰaṃ hi sadā sukʰam
   
saṃtāpo _abʰitāpo    durlabʰaṃ hi sadā sukʰam /12/

Verse: 13 
Halfverse: a    
kac cin na kiṃ cid bʰarate   kumāre priyadarśane
   
kaccin na kiṃcid bʰarate   kumāre priya-darśane /
Halfverse: c    
śatrugʰne mahāsattve   mātr̥̄ṇāṃ mamāśubʰam
   
śatrugʰne mahā-sattve   mātr̥̄ṇāṃ mama_aśubʰam /13/

Verse: 14 
Halfverse: a    
atoṣayan mahārājam   akurvan pitur vacaḥ
   
atoṣayan mahā-rājam   akurvan pitur vacaḥ /
Halfverse: c    
muhūrtam api neccʰeyaṃ   jīvituṃ kupite nr̥pe
   
muhūrtam api na_iccʰeyaṃ   jīvituṃ kupite nr̥pe /14/

Verse: 15 
Halfverse: a    
yatomūlaṃ naraḥ paśyet   prādurbʰāvam ihātmanaḥ
   
yato-mūlaṃ naraḥ paśyet   prādurbʰāvam iha_ātmanaḥ /
Halfverse: c    
katʰaṃ tasmin na varteta   pratyakṣe sati daivate
   
katʰaṃ tasmin na varteta   pratyakṣe sati daivate /15/

Verse: 16 
Halfverse: a    
kac cit te paruṣaṃ kiṃ cid   abʰimānāt pitā mama
   
kaccit te paruṣaṃ kiṃcid   abʰimānāt pitā mama /
Halfverse: c    
ukto bʰavatyā kopena   yatrāsya lulitaṃ manaḥ
   
ukto bʰavatyā kopena   yatra_asya lulitaṃ manaḥ /16/

Verse: 17 
Halfverse: a    
etad ācakṣva me devi   tattvena paripr̥ccʰataḥ
   
etad ācakṣva me devi   tattvena paripr̥ccʰataḥ /
Halfverse: c    
kiṃnimittam apūrvo 'yaṃ   vikāro manujādʰipe
   
kiṃ-nimittam apūrvo_ayaṃ   vikāro manuja_adʰipe /17/

Verse: 18 
Halfverse: a    
ahaṃ hi vacanād rājñaḥ   pateyam api pāvake
   
ahaṃ hi vacanād rājñaḥ   pateyam api pāvake /
Halfverse: c    
bʰakṣayeyaṃ viṣaṃ tīkṣṇaṃ   majjeyam api cārṇave
   
bʰakṣayeyaṃ viṣaṃ tīkṣṇaṃ   majjeyam api ca_arṇave /
Halfverse: e    
niyukto guruṇā pitrā   nr̥peṇa ca hitena ca
   
niyukto guruṇā pitrā   nr̥peṇa ca hitena ca /18/ {E}

Verse: 19 
Halfverse: a    
tad brūhi vacanaṃ devi   rājño yad abʰikāṅkṣitam
   
tad brūhi vacanaṃ devi   rājño yad abʰikāṅkṣitam /
Halfverse: c    
kariṣye pratijāne ca   rāmo dvir nābʰibʰāṣate
   
kariṣye pratijāne ca   rāmo dvir na_abʰibʰāṣate /19/

Verse: 20 
Halfverse: a    
tam ārjavasamāyuktam   anāryā satyavādinam
   
tam ārjava-samāyuktam   anāryā satya-vādinam /
Halfverse: c    
uvāca rāmaṃ kaikeyī   vacanaṃ bʰr̥śadāruṇam
   
uvāca rāmaṃ kaikeyī   vacanaṃ bʰr̥śa-dāruṇam /20/

Verse: 21 
Halfverse: a    
purā devāsure yuddʰe   pitrā te mama rāgʰava
   
purā deva_asure yuddʰe   pitrā te mama rāgʰava /
Halfverse: c    
rakṣitena varau dattau   saśalyena mahāraṇe
   
rakṣitena varau dattau   saśalyena mahā-raṇe /21/

Verse: 22 
Halfverse: a    
tatra me yācito rājā   bʰaratasyābʰiṣecanam
   
tatra me yācito rājā   bʰaratasya_abʰiṣecanam /
Halfverse: c    
gamanaṃ daṇḍakāraṇye   tava cādyaiva rāgʰava
   
gamanaṃ daṇḍaka_araṇye   tava ca_adya_eva rāgʰava /22/

Verse: 23 
Halfverse: a    
yadi satyapratijñaṃ tvaṃ   pitaraṃ kartum iccʰasi
   
yadi satya-pratijñaṃ tvaṃ   pitaraṃ kartum iccʰasi /
Halfverse: c    
ātmānaṃ ca narareṣṭʰa   mama vākyam idaṃ śr̥ṇu
   
ātmānaṃ ca nara-reṣṭʰa   mama vākyam idaṃ śr̥ṇu /23/

Verse: 24 
Halfverse: a    
sa nideśe pitus tiṣṭʰa   yatʰā tena pratiśrutam
   
sa nideśe pitus tiṣṭʰa   yatʰā tena pratiśrutam /
Halfverse: c    
tvayāraṇyaṃ praveṣṭavyaṃ   nava varṣāṇi pañca ca
   
tvayā_araṇyaṃ praveṣṭavyaṃ   nava varṣāṇi pañca ca /24/

Verse: 25 
Halfverse: a    
sapta sapta ca varṣāṇi   daṇḍakāraṇyam āśritaḥ
   
sapta sapta ca varṣāṇi   daṇḍaka_araṇyam āśritaḥ /
Halfverse: c    
abʰiṣekam imaṃ tyaktvā   jaṭācīradʰaro vasa
   
abʰiṣekam imaṃ tyaktvā   jaṭā-cīra-dʰaro vasa /25/

Verse: 26 
Halfverse: a    
bʰarataḥ kosalapure   praśāstu vasudʰām imām
   
bʰarataḥ kosala-pure   praśāstu vasudʰām imām /
Halfverse: c    
nānāratnasamākīrṇaṃ   savājiratʰakuñjarām
   
nānā-ratna-samākīrṇaṃ   savāji-ratʰa-kuñjarām /26/

Verse: 27 
Halfverse: a    
tad apriyam amitragʰno   vacanaṃ maraṇopamam
   
tad apriyam amitragʰno   vacanaṃ maraṇa_upamam /
Halfverse: c    
śrutvā na vivyatʰe rāmaḥ   kaikeyīṃ cedam abravīt
   
śrutvā na vivyatʰe rāmaḥ   kaikeyīṃ ca_idam abravīt /27/

Verse: 28 
Halfverse: a    
evam astu gamiṣyāmi   vanaṃ vastum ahaṃ tv ataḥ
   
evam astu gamiṣyāmi   vanaṃ vastum ahaṃ tv ataḥ /
Halfverse: c    
jaṭācīradʰaro rājñaḥ   pratijñām anupālayan
   
jaṭā-cīra-dʰaro rājñaḥ   pratijñām anupālayan /28/

Verse: 29 
Halfverse: a    
idaṃ tu jñātum iccʰāmi   kimartʰaṃ māṃ mahīpatiḥ
   
idaṃ tu jñātum iccʰāmi   kim-artʰaṃ māṃ mahī-patiḥ /
Halfverse: c    
nābʰinandati durdʰarṣo   yatʰāpuram ariṃdamaḥ
   
na_abʰinandati durdʰarṣo   yatʰā-puram ariṃ-damaḥ /29/

Verse: 30 
Halfverse: a    
manyur na ca tvayā kāryo   devi brūhi tavāgrataḥ
   
manyur na ca tvayā kāryo   devi brūhi tava_agrataḥ /
Halfverse: c    
yāsyāmi bʰava suprītā   vanaṃ cīrajaṭādʰaraḥ
   
yāsyāmi bʰava suprītā   vanaṃ cīra-jaṭā-dʰaraḥ /30/

Verse: 31 
Halfverse: a    
hitena guruṇā pitrā   kr̥tajñena nr̥peṇa ca
   
hitena guruṇā pitrā   kr̥tajñena nr̥peṇa ca /
Halfverse: c    
niyujyamāno viśrabdʰaṃ   kiṃ na kuryād ahaṃ priyam
   
niyujyamāno viśrabdʰaṃ   kiṃ na kuryād ahaṃ priyam /31/

Verse: 32 
Halfverse: a    
alīkaṃ mānasaṃ tv ekaṃ   hr̥dayaṃ dahatīva me
   
alīkaṃ mānasaṃ tv ekaṃ   hr̥dayaṃ dahati_iva me /
Halfverse: c    
svayaṃ yan nāha māṃ rājā   bʰaratasyābʰiṣecanam
   
svayaṃ yan na_āha māṃ rājā   bʰaratasya_abʰiṣecanam /32/

Verse: 33 
Halfverse: a    
ahaṃ hi sītāṃ rājyaṃ ca   prāṇān iṣṭān dʰanāni ca
   
ahaṃ hi sītāṃ rājyaṃ ca   prāṇān iṣṭān dʰanāni ca /
Halfverse: c    
hr̥ṣṭo bʰrātre svayaṃ dadyāṃ   bʰaratāyāpracoditaḥ
   
hr̥ṣṭo bʰrātre svayaṃ dadyāṃ   bʰaratāya_apracoditaḥ /33/

Verse: 34 
Halfverse: a    
kiṃ punar manujendreṇa   svayaṃ pitrā pracoditaḥ
   
kiṃ punar manuja_indreṇa   svayaṃ pitrā pracoditaḥ /
Halfverse: c    
tava ca priyakāmārtʰaṃ   pratijñām anupālayan
   
tava ca priya-kāma_artʰaṃ   pratijñām anupālayan /34/

Verse: 35 
Halfverse: a    
tad āśvāsaya hīmaṃ tvaṃ   kiṃ nv idaṃ yan mahīpatiḥ
   
tad āśvāsaya hi_imaṃ tvaṃ   kiṃ nv idaṃ yan mahī-patiḥ /
Halfverse: c    
vasudʰāsaktanayano   mandam aśrūṇi muñcati
   
vasudʰā_āsakta-nayano   mandam aśrūṇi muñcati /35/

Verse: 36 
Halfverse: a    
gaccʰantu caivānayituṃ   dūtāḥ śīgʰrajavair hayaiḥ
   
gaccʰantu ca_eva_ānayituṃ   dūtāḥ śīgʰra-javair hayaiḥ /
Halfverse: c    
bʰarataṃ mātulakulād   adyaiva nr̥paśāsanāt
   
bʰarataṃ mātula-kulād   adya_eva nr̥pa-śāsanāt /36/

Verse: 37 
Halfverse: a    
daṇḍakāraṇyam eṣo 'ham   ito gaccʰāmi satvaraḥ
   
daṇḍaka_araṇyam eṣo_aham   ito gaccʰāmi satvaraḥ /
Halfverse: c    
avicārya pitur vākyaṃ   samāvastuṃ caturdaśa
   
avicārya pitur vākyaṃ   samāvastuṃ catur-daśa /37/

Verse: 38 
Halfverse: a    
hr̥ṣṭā tasya tadvākyaṃ   śrutvā rāmasya kaikayī
   
hr̥ṣṭā tasya tad-vākyaṃ   śrutvā rāmasya kaikayī /
Halfverse: c    
prastʰānaṃ śraddadʰānā hi   tvarayām āsa rāgʰavam
   
prastʰānaṃ śraddadʰānā hi   tvarayām āsa rāgʰavam /38/

Verse: 39 
Halfverse: a    
evaṃ bʰavatu yāsyanti   dūtāḥ śīgʰrajavair hayaiḥ
   
evaṃ bʰavatu yāsyanti   dūtāḥ śīgʰra-javair hayaiḥ /
Halfverse: c    
bʰarataṃ mātulakulād   upāvartayituṃ narāḥ
   
bʰarataṃ mātula-kulād   upāvartayituṃ narāḥ /39/

Verse: 40 
Halfverse: a    
tava tv ahaṃ kṣamaṃ manye   notsukasya vilambanam
   
tava tv ahaṃ kṣamaṃ manye   na_utsukasya vilambanam /
Halfverse: c    
rāma tasmād itaḥ śīgʰraṃ   vanaṃ tvaṃ gantum arhasi
   
rāma tasmād itaḥ śīgʰraṃ   vanaṃ tvaṃ gantum arhasi /40/

Verse: 41 
Halfverse: a    
vrīḍānvitaḥ svayaṃ yac ca   nr̥pas tvāṃ nābʰibʰāṣate
   
vrīḍā_anvitaḥ svayaṃ yac ca   nr̥pas tvāṃ na_abʰibʰāṣate /
Halfverse: c    
naitat kiṃ cin naraśreṣṭʰa   manyur eṣo 'panīyatām
   
na_etat kiṃcin nara-śreṣṭʰa   manyur eṣo_apanīyatām /41/

Verse: 42 
Halfverse: a    
yāvat tvaṃ na vanaṃ yātaḥ   purād asmād abʰitvaran
   
yāvat tvaṃ na vanaṃ yātaḥ   purād asmād abʰitvaran /
Halfverse: c    
pitā tāvan na te rāma   snāsyate bʰokṣyate 'pi
   
pitā tāvan na te rāma   snāsyate bʰokṣyate_api /42/

Verse: 43 
Halfverse: a    
dʰik kaṣṭam iti niḥśvasya   rājā śokapariplutaḥ
   
dʰik kaṣṭam iti niḥśvasya   rājā śoka-pariplutaḥ /
Halfverse: c    
mūrcʰito nyapatat tasmin   paryaṅke hemabʰūṣite
   
mūrcʰito nyapatat tasmin   paryaṅke hema-bʰūṣite /43/

Verse: 44 
Halfverse: a    
rāmo 'py uttʰāpya rājānaṃ   kaikeyyābʰipracoditaḥ
   
rāmo_apy uttʰāpya rājānaṃ   kaikeyyā_abʰipracoditaḥ /
Halfverse: c    
kaśayevāhato vājī   vanaṃ gantuṃ kr̥tatvaraḥ
   
kaśayā_iva_āhato vājī   vanaṃ gantuṃ kr̥ta-tvaraḥ /44/

Verse: 45 
Halfverse: a    
tad apriyam anāryāyā   vacanaṃ dāruṇodaram
   
tad apriyam anāryāyā   vacanaṃ dāruṇa_udaram /
Halfverse: c    
śrutvā gatavyatʰo rāmaḥ   kaikeyīṃ vākyam abravīt
   
śrutvā gata-vyatʰo rāmaḥ   kaikeyīṃ vākyam abravīt /45/

Verse: 46 
Halfverse: a    
nāham artʰaparo devi   lokam āvastum utsahe
   
na_aham artʰa-paro devi   lokam āvastum utsahe /
Halfverse: c    
viddʰi mām r̥ṣibʰis tulyaṃ   kevalaṃ dʰarmam āstʰitam
   
viddʰi mām r̥ṣibʰis tulyaṃ   kevalaṃ dʰarmam āstʰitam /46/

Verse: 47 
Halfverse: a    
yad atrabʰavataḥ kiṃ cic   cʰakyaṃ kartuṃ priyaṃ mayā
   
yad atrabʰavataḥ kiṃcit   śakyaṃ kartuṃ priyaṃ mayā /
Halfverse: c    
prāṇān api parityajya   sarvatʰā kr̥tam eva tat
   
prāṇān api parityajya   sarvatʰā kr̥tam eva tat /47/

Verse: 48 
Halfverse: a    
na hy ato dʰarmacaraṇaṃ   kiṃ cid asti mahattaram
   
na hy ato dʰarma-caraṇaṃ   kiṃcid asti mahattaram /
Halfverse: c    
yatʰā pitari śuśrūṣā   tasya vacanakriyā
   
yatʰā pitari śuśrūṣā   tasya vacana-kriyā /48/

Verse: 49 
Halfverse: a    
anukto 'py atrabʰavatā   bʰavatyā vacanād aham
   
anukto_apy atrabʰavatā   bʰavatyā vacanād aham /
Halfverse: c    
vane vatsyāmi vijane   varṣāṇīha caturdaśa
   
vane vatsyāmi vijane   varṣāṇi_iha catur-daśa /49/

Verse: 50 
Halfverse: a    
na nūnaṃ mayi kaikeyi   kiṃ cid āśaṃsase guṇam
   
na nūnaṃ mayi kaikeyi   kiṃcid āśaṃsase guṇam /
Halfverse: c    
yad rājānam avocas tvaṃ   mameśvaratarā satī
   
yad rājānam avocas tvaṃ   mama_īśvaratarā satī /50/

Verse: 51 
Halfverse: a    
yāvan mātaram āpr̥ccʰe   sītāṃ cānunayāmy aham
   
yāvan mātaram āpr̥ccʰe   sītāṃ ca_anunayāmy aham /
Halfverse: c    
tato 'dyaiva gamiṣyāmi   daṇḍakānāṃ mahad vanam
   
tato_adya_eva gamiṣyāmi   daṇḍakānāṃ mahad vanam /51/

Verse: 52 
Halfverse: a    
bʰarataḥ pālayed rājyaṃ   śuśrūṣec ca pitur yatʰā
   
bʰarataḥ pālayed rājyaṃ   śuśrūṣec ca pitur yatʰā /
Halfverse: c    
tahā bʰavatyā kartavyaṃ   sa hi dʰarmaḥ sanātanaḥ
   
tahā bʰavatyā kartavyaṃ   sa hi dʰarmaḥ sanātanaḥ /52/

Verse: 53 
Halfverse: a    
sa rāmasya vacaḥ śrutvā   bʰr̥śaṃ duḥkʰahataḥ pitā
   
sa rāmasya vacaḥ śrutvā   bʰr̥śaṃ duḥkʰa-hataḥ pitā /
Halfverse: c    
śokād aśaknuvan bāṣpaṃ   praruroda mahāsvanam
   
śokād aśaknuvan bāṣpaṃ   praruroda mahā-svanam /53/

Verse: 54 
Halfverse: a    
vanditvā caraṇau rāmo   visaṃjñasya pitus tadā
   
vanditvā caraṇau rāmo   visaṃjñasya pitus tadā /
Halfverse: c    
kaikeyyāś cāpy anāryāyā   niṣpapāta mahādyutiḥ
   
kaikeyyāś ca_apy anāryāyā   niṣpapāta mahā-dyutiḥ /54/

Verse: 55 
Halfverse: a    
sa rāmaḥ pitaraṃ kr̥tvā   kaikeyīṃ ca pradakṣiṇam
   
sa rāmaḥ pitaraṃ kr̥tvā   kaikeyīṃ ca pradakṣiṇam /
Halfverse: c    
niṣkramyāntaḥpurāt tasmāt   svaṃ dadarśa suhr̥jjanam
   
niṣkramya_antaḥ-purāt tasmāt   svaṃ dadarśa suhr̥j-janam /55/

Verse: 56 
Halfverse: a    
taṃ bāṣpaparipūrṇākṣaḥ   pr̥ṣṭʰato 'nujagāma ha
   
taṃ bāṣpa-paripūrṇa_akṣaḥ   pr̥ṣṭʰato_anujagāma ha /
Halfverse: c    
lakṣmaṇaḥ paramakruddʰaḥ   sumitrānandavardʰanaḥ
   
lakṣmaṇaḥ parama-kruddʰaḥ   sumitra_ānanda-vardʰanaḥ /56/

Verse: 57 
Halfverse: a    
ābʰiṣecanikaṃ bʰāṇḍaṃ   kr̥tvā rāmaḥ pradakṣiṇam
   
ābʰiṣecanikaṃ bʰāṇḍaṃ   kr̥tvā rāmaḥ pradakṣiṇam /
Halfverse: c    
śanair jagāma sāpekṣo   dr̥ṣṭiṃ tatrāvicālayan
   
śanair jagāma sāpekṣo   dr̥ṣṭiṃ tatra_avicālayan /57/

Verse: 58 
Halfverse: a    
na cāsya mahatīṃ lakṣmīṃ   rājyanāśo 'pakarṣati
   
na ca_asya mahatīṃ lakṣmīṃ   rājya-nāśo_apakarṣati /
Halfverse: c    
lokakāntasya kāntatvaṃ   śītaraśmer iva kṣapā
   
loka-kāntasya kāntatvaṃ   śīta-raśmer iva kṣapā /58/

Verse: 59 
Halfverse: a    
na vanaṃ gantukāmasya   tyajataś ca vasuṃdʰarām
   
na vanaṃ gantu-kāmasya   tyajataś ca vasuṃdʰarām /
Halfverse: c    
sarvalokātigasyeva   lakṣyate cittavikriyā
   
sarva-loka_atigasya_iva   lakṣyate citta-vikriyā /

Verse: 60 
Halfverse: a    
dʰārayan manasā duḥkʰam   indriyāṇi nigr̥hya ca
   
dʰārayan manasā duḥkʰam   indriyāṇi nigr̥hya ca /
Halfverse: c    
praviveśātmavān veśma   māturapriyaśaṃsivān
   
praviveśa_ātmavān veśma   mātura-priya-śaṃsivān /60/

Verse: 61 


Halfverse: a    
praviśya veśmātibʰr̥śaṃ mudānvitaṃ    praviśya veśmātibʰr̥śaṃ mudānvitaṃ
   
praviśya veśma_atibʰr̥śaṃ mudā_anvitaṃ    praviśya veśma_atibʰr̥śaṃ mudā_anvitaṃ / {Gem}
Halfverse: b    
samīkṣya tāṃ cārtʰavipattim āgatām    samīkṣya tāṃ cārtʰavipattim āgatām
   
samīkṣya tāṃ ca_artʰa-vipattim āgatām    samīkṣya tāṃ ca_artʰa-vipattim āgatām / {Gem}
Halfverse: c    
na caiva rāmo 'tra jagāma vikriyāṃ    na caiva rāmo 'tra jagāma vikriyāṃ
   
na caiva rāmo_atra jagāma vikriyāṃ    na caiva rāmo_atra jagāma vikriyāṃ / {Gem}
Halfverse: d    
suhr̥jjanasyātmavipattiśaṅkayā    suhr̥jjanasyātmavipattiśaṅkayā
   
suhr̥j-janasya_ātma-vipatti-śaṅkayā    suhr̥j-janasya_ātma-vipatti-śaṅkayā /61/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.