TITUS
Ramayana
Part No. 93
Chapter: 16
Adhyāya
16
Verse: 1
Halfverse: a
sa
dadarśāsane
rāmo
niṣaṇṇaṃ
pitaraṃ
śubʰe
sa
dadarśa
_āsane
rāmo
niṣaṇṇaṃ
pitaraṃ
śubʰe
/
Halfverse: c
kaikeyīsahitaṃ
dīnaṃ
mukʰena
pariśuṣyatā
kaikeyī-sahitaṃ
dīnaṃ
mukʰena
pariśuṣyatā
/1/
Verse: 2
Halfverse: a
sa
pituś
caraṇau
pūrvam
abʰivādya
vinītavat
sa
pituś
caraṇau
pūrvam
abʰivādya
vinītavat
/
Halfverse: c
tato
vavande
caraṇau
kaikeyyāḥ
susamāhitaḥ
tato
vavande
caraṇau
kaikeyyāḥ
susamāhitaḥ
/2/
Verse: 3
Halfverse: a
rāmety
uktvā
ca
vacanaṃ
vāṣpaparyākulekṣaṇaḥ
rāma
_ity
uktvā
ca
vacanaṃ
vāṣpa-paryākula
_īkṣaṇaḥ
/
Halfverse: c
śaśāka
nr̥patir
dīno
nekṣituṃ
nābʰibʰāṣitum
śaśāka
nr̥patir
dīno
na
_īkṣituṃ
na
_abʰibʰāṣitum
/3/
Verse: 4
Halfverse: a
tad
apūrvaṃ
narapater
dr̥ṣṭvā
rūpaṃ
bʰayāvaham
tad
apūrvaṃ
nara-pater
dr̥ṣṭvā
rūpaṃ
bʰaya
_āvaham
/
Halfverse: c
rāmo
'pi
bʰayam
āpannaḥ
padā
spr̥ṣṭveva
pannagam
rāmo
_api
bʰayam
āpannaḥ
padā
spr̥ṣṭvā
_iva
pannagam
/4/
Verse: 5
Halfverse: a
indriyair
aprahr̥ṣṭais
taṃ
śokasaṃtāpakarśitam
indriyair
aprahr̥ṣṭais
taṃ
śoka-saṃtāpa-karśitam
/
Halfverse: c
niḥśvasantaṃ
mahārājaṃ
vyatʰitākulacetasaṃ
niḥśvasantaṃ
mahā-rājaṃ
vyatʰita
_ākula-cetasaṃ
/5/
Verse: 6
Halfverse: a
ūrmi
mālinam
akṣobʰyaṃ
kṣubʰyantam
iva
sāgaram
ūrmi
mālinam
akṣobʰyaṃ
kṣubʰyantam
iva
sāgaram
/
Halfverse: c
upaplutam
ivādityam
uktānr̥tam
r̥ṣiṃ
yatʰā
upaplutam
iva
_ādityam
ukta
_anr̥tam
r̥ṣiṃ
yatʰā
/6/
Verse: 7
Halfverse: a
acintyakalpaṃ
hi
pitus
taṃ
śokam
upadʰārayan
acintya-kalpaṃ
hi
pitus
taṃ
śokam
upadʰārayan
/
Halfverse: c
babʰūva
saṃrabdʰataraḥ
samudra
iva
parvaṇi
babʰūva
saṃrabdʰataraḥ
samudra
iva
parvaṇi
/7/
Verse: 8
Halfverse: a
cintayām
āsa
ca
tadā
rāmaḥ
pitr̥hite
rataḥ
cintayām
āsa
ca
tadā
rāmaḥ
pitr̥-hite
rataḥ
/
Halfverse: c
kiṃsvid
adyaiva
nr̥patir
na
māṃ
pratyabʰinandati
kiṃsvid
adya
_eva
nr̥patir
na
māṃ
pratyabʰinandati
/8/
Verse: 9
Halfverse: a
anyadā
māṃ
pitā
dr̥ṣṭvā
kupito
'pi
prasīdati
anyadā
māṃ
pitā
dr̥ṣṭvā
kupito
_api
prasīdati
/
Halfverse: c
tasya
mām
adya
saṃprekṣya
kimāyāsaḥ
pravartate
tasya
mām
adya
saṃprekṣya
kim-āyāsaḥ
pravartate
/9/
Verse: 10
Halfverse: a
sa
dīna
iva
śokārto
viṣaṇṇavadanadyutiḥ
sa
dīna
iva
śoka
_ārto
viṣaṇṇa-vadana-dyutiḥ
/
Halfverse: c
kaikeyīm
abʰivādyaiva
rāmo
vacanam
abravīt
kaikeyīm
abʰivādya
_eva
rāmo
vacanam
abravīt
/10/
Verse: 11
Halfverse: a
kac
cin
mayā
nāparādʰam
ajñānād
yena
me
pitā
kaccin
mayā
na
_aparādʰam
ajñānād
yena
me
pitā
/
Halfverse: c
kupitas
tan
mamācakṣva
tvaṃ
caivainaṃ
prasādaya
kupitas
tan
mama
_ācakṣva
tvaṃ
caiva
_enaṃ
prasādaya
/11/
Verse: 12
Halfverse: a
vivarṇavadano
dīno
na
hi
mām
abʰibʰāṣate
vivarṇa-vadano
dīno
na
hi
mām
abʰibʰāṣate
/
Halfverse: c
śārīro
mānaso
vāpi
kac
cid
enaṃ
na
bādʰate
śārīro
mānaso
vā
_api
kaccid
enaṃ
na
bādʰate
/
Halfverse: e
saṃtāpo
vābʰitāpo
vā
durlabʰaṃ
hi
sadā
sukʰam
saṃtāpo
vā
_abʰitāpo
vā
durlabʰaṃ
hi
sadā
sukʰam
/12/
Verse: 13
Halfverse: a
kac
cin
na
kiṃ
cid
bʰarate
kumāre
priyadarśane
kaccin
na
kiṃcid
bʰarate
kumāre
priya-darśane
/
Halfverse: c
śatrugʰne
vā
mahāsattve
mātr̥̄ṇāṃ
vā
mamāśubʰam
śatrugʰne
vā
mahā-sattve
mātr̥̄ṇāṃ
vā
mama
_aśubʰam
/13/
Verse: 14
Halfverse: a
atoṣayan
mahārājam
akurvan
vā
pitur
vacaḥ
atoṣayan
mahā-rājam
akurvan
vā
pitur
vacaḥ
/
Halfverse: c
muhūrtam
api
neccʰeyaṃ
jīvituṃ
kupite
nr̥pe
muhūrtam
api
na
_iccʰeyaṃ
jīvituṃ
kupite
nr̥pe
/14/
Verse: 15
Halfverse: a
yatomūlaṃ
naraḥ
paśyet
prādurbʰāvam
ihātmanaḥ
yato-mūlaṃ
naraḥ
paśyet
prādurbʰāvam
iha
_ātmanaḥ
/
Halfverse: c
katʰaṃ
tasmin
na
varteta
pratyakṣe
sati
daivate
katʰaṃ
tasmin
na
varteta
pratyakṣe
sati
daivate
/15/
Verse: 16
Halfverse: a
kac
cit
te
paruṣaṃ
kiṃ
cid
abʰimānāt
pitā
mama
kaccit
te
paruṣaṃ
kiṃcid
abʰimānāt
pitā
mama
/
Halfverse: c
ukto
bʰavatyā
kopena
yatrāsya
lulitaṃ
manaḥ
ukto
bʰavatyā
kopena
yatra
_asya
lulitaṃ
manaḥ
/16/
Verse: 17
Halfverse: a
etad
ācakṣva
me
devi
tattvena
paripr̥ccʰataḥ
etad
ācakṣva
me
devi
tattvena
paripr̥ccʰataḥ
/
Halfverse: c
kiṃnimittam
apūrvo
'yaṃ
vikāro
manujādʰipe
kiṃ-nimittam
apūrvo
_ayaṃ
vikāro
manuja
_adʰipe
/17/
Verse: 18
Halfverse: a
ahaṃ
hi
vacanād
rājñaḥ
pateyam
api
pāvake
ahaṃ
hi
vacanād
rājñaḥ
pateyam
api
pāvake
/
Halfverse: c
bʰakṣayeyaṃ
viṣaṃ
tīkṣṇaṃ
majjeyam
api
cārṇave
bʰakṣayeyaṃ
viṣaṃ
tīkṣṇaṃ
majjeyam
api
ca
_arṇave
/
Halfverse: e
niyukto
guruṇā
pitrā
nr̥peṇa
ca
hitena
ca
niyukto
guruṇā
pitrā
nr̥peṇa
ca
hitena
ca
/18/
{E}
Verse: 19
Halfverse: a
tad
brūhi
vacanaṃ
devi
rājño
yad
abʰikāṅkṣitam
tad
brūhi
vacanaṃ
devi
rājño
yad
abʰikāṅkṣitam
/
Halfverse: c
kariṣye
pratijāne
ca
rāmo
dvir
nābʰibʰāṣate
kariṣye
pratijāne
ca
rāmo
dvir
na
_abʰibʰāṣate
/19/
Verse: 20
Halfverse: a
tam
ārjavasamāyuktam
anāryā
satyavādinam
tam
ārjava-samāyuktam
anāryā
satya-vādinam
/
Halfverse: c
uvāca
rāmaṃ
kaikeyī
vacanaṃ
bʰr̥śadāruṇam
uvāca
rāmaṃ
kaikeyī
vacanaṃ
bʰr̥śa-dāruṇam
/20/
Verse: 21
Halfverse: a
purā
devāsure
yuddʰe
pitrā
te
mama
rāgʰava
purā
deva
_asure
yuddʰe
pitrā
te
mama
rāgʰava
/
Halfverse: c
rakṣitena
varau
dattau
saśalyena
mahāraṇe
rakṣitena
varau
dattau
saśalyena
mahā-raṇe
/21/
Verse: 22
Halfverse: a
tatra
me
yācito
rājā
bʰaratasyābʰiṣecanam
tatra
me
yācito
rājā
bʰaratasya
_abʰiṣecanam
/
Halfverse: c
gamanaṃ
daṇḍakāraṇye
tava
cādyaiva
rāgʰava
gamanaṃ
daṇḍaka
_araṇye
tava
ca
_adya
_eva
rāgʰava
/22/
Verse: 23
Halfverse: a
yadi
satyapratijñaṃ
tvaṃ
pitaraṃ
kartum
iccʰasi
yadi
satya-pratijñaṃ
tvaṃ
pitaraṃ
kartum
iccʰasi
/
Halfverse: c
ātmānaṃ
ca
narareṣṭʰa
mama
vākyam
idaṃ
śr̥ṇu
ātmānaṃ
ca
nara-reṣṭʰa
mama
vākyam
idaṃ
śr̥ṇu
/23/
Verse: 24
Halfverse: a
sa
nideśe
pitus
tiṣṭʰa
yatʰā
tena
pratiśrutam
sa
nideśe
pitus
tiṣṭʰa
yatʰā
tena
pratiśrutam
/
Halfverse: c
tvayāraṇyaṃ
praveṣṭavyaṃ
nava
varṣāṇi
pañca
ca
tvayā
_araṇyaṃ
praveṣṭavyaṃ
nava
varṣāṇi
pañca
ca
/24/
Verse: 25
Halfverse: a
sapta
sapta
ca
varṣāṇi
daṇḍakāraṇyam
āśritaḥ
sapta
sapta
ca
varṣāṇi
daṇḍaka
_araṇyam
āśritaḥ
/
Halfverse: c
abʰiṣekam
imaṃ
tyaktvā
jaṭācīradʰaro
vasa
abʰiṣekam
imaṃ
tyaktvā
jaṭā-cīra-dʰaro
vasa
/25/
Verse: 26
Halfverse: a
bʰarataḥ
kosalapure
praśāstu
vasudʰām
imām
bʰarataḥ
kosala-pure
praśāstu
vasudʰām
imām
/
Halfverse: c
nānāratnasamākīrṇaṃ
savājiratʰakuñjarām
nānā-ratna-samākīrṇaṃ
savāji-ratʰa-kuñjarām
/26/
Verse: 27
Halfverse: a
tad
apriyam
amitragʰno
vacanaṃ
maraṇopamam
tad
apriyam
amitragʰno
vacanaṃ
maraṇa
_upamam
/
Halfverse: c
śrutvā
na
vivyatʰe
rāmaḥ
kaikeyīṃ
cedam
abravīt
śrutvā
na
vivyatʰe
rāmaḥ
kaikeyīṃ
ca
_idam
abravīt
/27/
Verse: 28
Halfverse: a
evam
astu
gamiṣyāmi
vanaṃ
vastum
ahaṃ
tv
ataḥ
evam
astu
gamiṣyāmi
vanaṃ
vastum
ahaṃ
tv
ataḥ
/
Halfverse: c
jaṭācīradʰaro
rājñaḥ
pratijñām
anupālayan
jaṭā-cīra-dʰaro
rājñaḥ
pratijñām
anupālayan
/28/
Verse: 29
Halfverse: a
idaṃ
tu
jñātum
iccʰāmi
kimartʰaṃ
māṃ
mahīpatiḥ
idaṃ
tu
jñātum
iccʰāmi
kim-artʰaṃ
māṃ
mahī-patiḥ
/
Halfverse: c
nābʰinandati
durdʰarṣo
yatʰāpuram
ariṃdamaḥ
na
_abʰinandati
durdʰarṣo
yatʰā-puram
ariṃ-damaḥ
/29/
Verse: 30
Halfverse: a
manyur
na
ca
tvayā
kāryo
devi
brūhi
tavāgrataḥ
manyur
na
ca
tvayā
kāryo
devi
brūhi
tava
_agrataḥ
/
Halfverse: c
yāsyāmi
bʰava
suprītā
vanaṃ
cīrajaṭādʰaraḥ
yāsyāmi
bʰava
suprītā
vanaṃ
cīra-jaṭā-dʰaraḥ
/30/
Verse: 31
Halfverse: a
hitena
guruṇā
pitrā
kr̥tajñena
nr̥peṇa
ca
hitena
guruṇā
pitrā
kr̥tajñena
nr̥peṇa
ca
/
Halfverse: c
niyujyamāno
viśrabdʰaṃ
kiṃ
na
kuryād
ahaṃ
priyam
niyujyamāno
viśrabdʰaṃ
kiṃ
na
kuryād
ahaṃ
priyam
/31/
Verse: 32
Halfverse: a
alīkaṃ
mānasaṃ
tv
ekaṃ
hr̥dayaṃ
dahatīva
me
alīkaṃ
mānasaṃ
tv
ekaṃ
hr̥dayaṃ
dahati
_iva
me
/
Halfverse: c
svayaṃ
yan
nāha
māṃ
rājā
bʰaratasyābʰiṣecanam
svayaṃ
yan
na
_āha
māṃ
rājā
bʰaratasya
_abʰiṣecanam
/32/
Verse: 33
Halfverse: a
ahaṃ
hi
sītāṃ
rājyaṃ
ca
prāṇān
iṣṭān
dʰanāni
ca
ahaṃ
hi
sītāṃ
rājyaṃ
ca
prāṇān
iṣṭān
dʰanāni
ca
/
Halfverse: c
hr̥ṣṭo
bʰrātre
svayaṃ
dadyāṃ
bʰaratāyāpracoditaḥ
hr̥ṣṭo
bʰrātre
svayaṃ
dadyāṃ
bʰaratāya
_apracoditaḥ
/33/
Verse: 34
Halfverse: a
kiṃ
punar
manujendreṇa
svayaṃ
pitrā
pracoditaḥ
kiṃ
punar
manuja
_indreṇa
svayaṃ
pitrā
pracoditaḥ
/
Halfverse: c
tava
ca
priyakāmārtʰaṃ
pratijñām
anupālayan
tava
ca
priya-kāma
_artʰaṃ
pratijñām
anupālayan
/34/
Verse: 35
Halfverse: a
tad
āśvāsaya
hīmaṃ
tvaṃ
kiṃ
nv
idaṃ
yan
mahīpatiḥ
tad
āśvāsaya
hi
_imaṃ
tvaṃ
kiṃ
nv
idaṃ
yan
mahī-patiḥ
/
Halfverse: c
vasudʰāsaktanayano
mandam
aśrūṇi
muñcati
vasudʰā
_āsakta-nayano
mandam
aśrūṇi
muñcati
/35/
Verse: 36
Halfverse: a
gaccʰantu
caivānayituṃ
dūtāḥ
śīgʰrajavair
hayaiḥ
gaccʰantu
ca
_eva
_ānayituṃ
dūtāḥ
śīgʰra-javair
hayaiḥ
/
Halfverse: c
bʰarataṃ
mātulakulād
adyaiva
nr̥paśāsanāt
bʰarataṃ
mātula-kulād
adya
_eva
nr̥pa-śāsanāt
/36/
Verse: 37
Halfverse: a
daṇḍakāraṇyam
eṣo
'ham
ito
gaccʰāmi
satvaraḥ
daṇḍaka
_araṇyam
eṣo
_aham
ito
gaccʰāmi
satvaraḥ
/
Halfverse: c
avicārya
pitur
vākyaṃ
samāvastuṃ
caturdaśa
avicārya
pitur
vākyaṃ
samāvastuṃ
catur-daśa
/37/
Verse: 38
Halfverse: a
sā
hr̥ṣṭā
tasya
tadvākyaṃ
śrutvā
rāmasya
kaikayī
sā
hr̥ṣṭā
tasya
tad-vākyaṃ
śrutvā
rāmasya
kaikayī
/
Halfverse: c
prastʰānaṃ
śraddadʰānā
hi
tvarayām
āsa
rāgʰavam
prastʰānaṃ
śraddadʰānā
hi
tvarayām
āsa
rāgʰavam
/38/
Verse: 39
Halfverse: a
evaṃ
bʰavatu
yāsyanti
dūtāḥ
śīgʰrajavair
hayaiḥ
evaṃ
bʰavatu
yāsyanti
dūtāḥ
śīgʰra-javair
hayaiḥ
/
Halfverse: c
bʰarataṃ
mātulakulād
upāvartayituṃ
narāḥ
bʰarataṃ
mātula-kulād
upāvartayituṃ
narāḥ
/39/
Verse: 40
Halfverse: a
tava
tv
ahaṃ
kṣamaṃ
manye
notsukasya
vilambanam
tava
tv
ahaṃ
kṣamaṃ
manye
na
_utsukasya
vilambanam
/
Halfverse: c
rāma
tasmād
itaḥ
śīgʰraṃ
vanaṃ
tvaṃ
gantum
arhasi
rāma
tasmād
itaḥ
śīgʰraṃ
vanaṃ
tvaṃ
gantum
arhasi
/40/
Verse: 41
Halfverse: a
vrīḍānvitaḥ
svayaṃ
yac
ca
nr̥pas
tvāṃ
nābʰibʰāṣate
vrīḍā
_anvitaḥ
svayaṃ
yac
ca
nr̥pas
tvāṃ
na
_abʰibʰāṣate
/
Halfverse: c
naitat
kiṃ
cin
naraśreṣṭʰa
manyur
eṣo
'panīyatām
na
_etat
kiṃcin
nara-śreṣṭʰa
manyur
eṣo
_apanīyatām
/41/
Verse: 42
Halfverse: a
yāvat
tvaṃ
na
vanaṃ
yātaḥ
purād
asmād
abʰitvaran
yāvat
tvaṃ
na
vanaṃ
yātaḥ
purād
asmād
abʰitvaran
/
Halfverse: c
pitā
tāvan
na
te
rāma
snāsyate
bʰokṣyate
'pi
vā
pitā
tāvan
na
te
rāma
snāsyate
bʰokṣyate
_api
vā
/42/
Verse: 43
Halfverse: a
dʰik
kaṣṭam
iti
niḥśvasya
rājā
śokapariplutaḥ
dʰik
kaṣṭam
iti
niḥśvasya
rājā
śoka-pariplutaḥ
/
Halfverse: c
mūrcʰito
nyapatat
tasmin
paryaṅke
hemabʰūṣite
mūrcʰito
nyapatat
tasmin
paryaṅke
hema-bʰūṣite
/43/
Verse: 44
Halfverse: a
rāmo
'py
uttʰāpya
rājānaṃ
kaikeyyābʰipracoditaḥ
rāmo
_apy
uttʰāpya
rājānaṃ
kaikeyyā
_abʰipracoditaḥ
/
Halfverse: c
kaśayevāhato
vājī
vanaṃ
gantuṃ
kr̥tatvaraḥ
kaśayā
_iva
_āhato
vājī
vanaṃ
gantuṃ
kr̥ta-tvaraḥ
/44/
Verse: 45
Halfverse: a
tad
apriyam
anāryāyā
vacanaṃ
dāruṇodaram
tad
apriyam
anāryāyā
vacanaṃ
dāruṇa
_udaram
/
Halfverse: c
śrutvā
gatavyatʰo
rāmaḥ
kaikeyīṃ
vākyam
abravīt
śrutvā
gata-vyatʰo
rāmaḥ
kaikeyīṃ
vākyam
abravīt
/45/
Verse: 46
Halfverse: a
nāham
artʰaparo
devi
lokam
āvastum
utsahe
na
_aham
artʰa-paro
devi
lokam
āvastum
utsahe
/
Halfverse: c
viddʰi
mām
r̥ṣibʰis
tulyaṃ
kevalaṃ
dʰarmam
āstʰitam
viddʰi
mām
r̥ṣibʰis
tulyaṃ
kevalaṃ
dʰarmam
āstʰitam
/46/
Verse: 47
Halfverse: a
yad
atrabʰavataḥ
kiṃ
cic
cʰakyaṃ
kartuṃ
priyaṃ
mayā
yad
atrabʰavataḥ
kiṃcit
śakyaṃ
kartuṃ
priyaṃ
mayā
/
Halfverse: c
prāṇān
api
parityajya
sarvatʰā
kr̥tam
eva
tat
prāṇān
api
parityajya
sarvatʰā
kr̥tam
eva
tat
/47/
Verse: 48
Halfverse: a
na
hy
ato
dʰarmacaraṇaṃ
kiṃ
cid
asti
mahattaram
na
hy
ato
dʰarma-caraṇaṃ
kiṃcid
asti
mahattaram
/
Halfverse: c
yatʰā
pitari
śuśrūṣā
tasya
vā
vacanakriyā
yatʰā
pitari
śuśrūṣā
tasya
vā
vacana-kriyā
/48/
Verse: 49
Halfverse: a
anukto
'py
atrabʰavatā
bʰavatyā
vacanād
aham
anukto
_apy
atrabʰavatā
bʰavatyā
vacanād
aham
/
Halfverse: c
vane
vatsyāmi
vijane
varṣāṇīha
caturdaśa
vane
vatsyāmi
vijane
varṣāṇi
_iha
catur-daśa
/49/
Verse: 50
Halfverse: a
na
nūnaṃ
mayi
kaikeyi
kiṃ
cid
āśaṃsase
guṇam
na
nūnaṃ
mayi
kaikeyi
kiṃcid
āśaṃsase
guṇam
/
Halfverse: c
yad
rājānam
avocas
tvaṃ
mameśvaratarā
satī
yad
rājānam
avocas
tvaṃ
mama
_īśvaratarā
satī
/50/
Verse: 51
Halfverse: a
yāvan
mātaram
āpr̥ccʰe
sītāṃ
cānunayāmy
aham
yāvan
mātaram
āpr̥ccʰe
sītāṃ
ca
_anunayāmy
aham
/
Halfverse: c
tato
'dyaiva
gamiṣyāmi
daṇḍakānāṃ
mahad
vanam
tato
_adya
_eva
gamiṣyāmi
daṇḍakānāṃ
mahad
vanam
/51/
Verse: 52
Halfverse: a
bʰarataḥ
pālayed
rājyaṃ
śuśrūṣec
ca
pitur
yatʰā
bʰarataḥ
pālayed
rājyaṃ
śuśrūṣec
ca
pitur
yatʰā
/
Halfverse: c
tahā
bʰavatyā
kartavyaṃ
sa
hi
dʰarmaḥ
sanātanaḥ
tahā
bʰavatyā
kartavyaṃ
sa
hi
dʰarmaḥ
sanātanaḥ
/52/
Verse: 53
Halfverse: a
sa
rāmasya
vacaḥ
śrutvā
bʰr̥śaṃ
duḥkʰahataḥ
pitā
sa
rāmasya
vacaḥ
śrutvā
bʰr̥śaṃ
duḥkʰa-hataḥ
pitā
/
Halfverse: c
śokād
aśaknuvan
bāṣpaṃ
praruroda
mahāsvanam
śokād
aśaknuvan
bāṣpaṃ
praruroda
mahā-svanam
/53/
Verse: 54
Halfverse: a
vanditvā
caraṇau
rāmo
visaṃjñasya
pitus
tadā
vanditvā
caraṇau
rāmo
visaṃjñasya
pitus
tadā
/
Halfverse: c
kaikeyyāś
cāpy
anāryāyā
niṣpapāta
mahādyutiḥ
kaikeyyāś
ca
_apy
anāryāyā
niṣpapāta
mahā-dyutiḥ
/54/
Verse: 55
Halfverse: a
sa
rāmaḥ
pitaraṃ
kr̥tvā
kaikeyīṃ
ca
pradakṣiṇam
sa
rāmaḥ
pitaraṃ
kr̥tvā
kaikeyīṃ
ca
pradakṣiṇam
/
Halfverse: c
niṣkramyāntaḥpurāt
tasmāt
svaṃ
dadarśa
suhr̥jjanam
niṣkramya
_antaḥ-purāt
tasmāt
svaṃ
dadarśa
suhr̥j-janam
/55/
Verse: 56
Halfverse: a
taṃ
bāṣpaparipūrṇākṣaḥ
pr̥ṣṭʰato
'nujagāma
ha
taṃ
bāṣpa-paripūrṇa
_akṣaḥ
pr̥ṣṭʰato
_anujagāma
ha
/
Halfverse: c
lakṣmaṇaḥ
paramakruddʰaḥ
sumitrānandavardʰanaḥ
lakṣmaṇaḥ
parama-kruddʰaḥ
sumitra
_ānanda-vardʰanaḥ
/56/
Verse: 57
Halfverse: a
ābʰiṣecanikaṃ
bʰāṇḍaṃ
kr̥tvā
rāmaḥ
pradakṣiṇam
ābʰiṣecanikaṃ
bʰāṇḍaṃ
kr̥tvā
rāmaḥ
pradakṣiṇam
/
Halfverse: c
śanair
jagāma
sāpekṣo
dr̥ṣṭiṃ
tatrāvicālayan
śanair
jagāma
sāpekṣo
dr̥ṣṭiṃ
tatra
_avicālayan
/57/
Verse: 58
Halfverse: a
na
cāsya
mahatīṃ
lakṣmīṃ
rājyanāśo
'pakarṣati
na
ca
_asya
mahatīṃ
lakṣmīṃ
rājya-nāśo
_apakarṣati
/
Halfverse: c
lokakāntasya
kāntatvaṃ
śītaraśmer
iva
kṣapā
loka-kāntasya
kāntatvaṃ
śīta-raśmer
iva
kṣapā
/58/
Verse: 59
Halfverse: a
na
vanaṃ
gantukāmasya
tyajataś
ca
vasuṃdʰarām
na
vanaṃ
gantu-kāmasya
tyajataś
ca
vasuṃdʰarām
/
Halfverse: c
sarvalokātigasyeva
lakṣyate
cittavikriyā
sarva-loka
_atigasya
_iva
lakṣyate
citta-vikriyā
/
Verse: 60
Halfverse: a
dʰārayan
manasā
duḥkʰam
indriyāṇi
nigr̥hya
ca
dʰārayan
manasā
duḥkʰam
indriyāṇi
nigr̥hya
ca
/
Halfverse: c
praviveśātmavān
veśma
māturapriyaśaṃsivān
praviveśa
_ātmavān
veśma
mātura-priya-śaṃsivān
/60/
Verse: 61
Halfverse: a
praviśya
veśmātibʰr̥śaṃ
mudānvitaṃ
praviśya
veśmātibʰr̥śaṃ
mudānvitaṃ
praviśya
veśma
_atibʰr̥śaṃ
mudā
_anvitaṃ
praviśya
veśma
_atibʰr̥śaṃ
mudā
_anvitaṃ
/
{Gem}
Halfverse: b
samīkṣya
tāṃ
cārtʰavipattim
āgatām
samīkṣya
tāṃ
cārtʰavipattim
āgatām
samīkṣya
tāṃ
ca
_artʰa-vipattim
āgatām
samīkṣya
tāṃ
ca
_artʰa-vipattim
āgatām
/
{Gem}
Halfverse: c
na
caiva
rāmo
'tra
jagāma
vikriyāṃ
na
caiva
rāmo
'tra
jagāma
vikriyāṃ
na
caiva
rāmo
_atra
jagāma
vikriyāṃ
na
caiva
rāmo
_atra
jagāma
vikriyāṃ
/
{Gem}
Halfverse: d
suhr̥jjanasyātmavipattiśaṅkayā
suhr̥jjanasyātmavipattiśaṅkayā
suhr̥j-janasya
_ātma-vipatti-śaṅkayā
suhr̥j-janasya
_ātma-vipatti-śaṅkayā
/61/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.