TITUS
Ramayana
Part No. 94
Chapter: 17
Adhyāya
17
Verse: 1
Halfverse: a
rāmas
tu
bʰr̥śam
āyasto
niḥśvasann
iva
kuñjaraḥ
rāmas
tu
bʰr̥śam
āyasto
niḥśvasann
iva
kuñjaraḥ
/
Halfverse: c
jagāma
sahito
bʰrātrā
mātur
antaḥpuraṃ
vaśī
jagāma
sahito
bʰrātrā
mātur
antaḥ-puraṃ
vaśī
/1/
Verse: 2
Halfverse: a
so
'paśyat
puruṣaṃ
tatra
vr̥ddʰaṃ
paramapūjitam
so
_apaśyat
puruṣaṃ
tatra
vr̥ddʰaṃ
parama-pūjitam
/
Halfverse: c
upaviṣṭaṃ
gr̥hadvāri
tiṣṭʰataś
cāparān
bahūn
upaviṣṭaṃ
gr̥ha-dvāri
tiṣṭʰataś
ca
_aparān
bahūn
/2/
Verse: 3
Halfverse: a
praviśya
pratʰamāṃ
kakṣyāṃ
dvitīyāyāṃ
dadarśa
saḥ
praviśya
pratʰamāṃ
kakṣyāṃ
dvitīyāyāṃ
dadarśa
saḥ
/
Halfverse: c
brāhmaṇān
vedasaṃpannān
vr̥ddʰān
rājñābʰisatkr̥tān
brāhmaṇān
veda-saṃpannān
vr̥ddʰān
rājñā
_abʰisatkr̥tān
/3/
Verse: 4
Halfverse: a
praṇamya
rāmas
tān
vr̥ddʰāṃs
tr̥tīyāyāṃ
dadarśa
saḥ
praṇamya
rāmas
tān
vr̥ddʰāṃs
tr̥tīyāyāṃ
dadarśa
saḥ
/
Halfverse: c
striyo
vr̥ddʰāś
ca
bālāś
ca
dvārarakṣaṇatatparāḥ
striyo
vr̥ddʰāś
ca
bālāś
ca
dvāra-rakṣaṇa-tatparāḥ
/4/
Verse: 5
Halfverse: a
vardʰayitvā
prahr̥ṣṭās
tāḥ
praviśya
ca
gr̥haṃ
striyaḥ
vardʰayitvā
prahr̥ṣṭās
tāḥ
praviśya
ca
gr̥haṃ
striyaḥ
/
Halfverse: c
nyavedayanta
tvaritā
rāma
mātuḥ
priyaṃ
tadā
nyavedayanta
tvaritā
rāma
mātuḥ
priyaṃ
tadā
/5/
Verse: 6
Halfverse: a
kausalyāpi
tadā
devī
rātriṃ
stʰitvā
samāhitā
kausalyā
_api
tadā
devī
rātriṃ
stʰitvā
samāhitā
/
Halfverse: c
prabʰāte
tv
akarot
pūjāṃ
viṣṇoḥ
putrahitaiṣiṇī
prabʰāte
tv
akarot
pūjāṃ
viṣṇoḥ
putra-hita
_eṣiṇī
/6/
Verse: 7
Halfverse: a
sā
kṣaumavasanā
hr̥ṣṭā
nityaṃ
vrataparāyaṇā
sā
kṣauma-vasanā
hr̥ṣṭā
nityaṃ
vrata-parāyaṇā
/
Halfverse: c
agniṃ
juhoti
sma
tadā
mantravat
kr̥tamaṅgalā
agniṃ
juhoti
sma
tadā
mantravat
kr̥ta-maṅgalā
/7/
Verse: 8
Halfverse: a
praviśya
ca
tadā
rāmo
mātur
antaḥpuraṃ
śubʰam
praviśya
ca
tadā
rāmo
mātur
antaḥ-puraṃ
śubʰam
/
Halfverse: c
dadarśa
mātaraṃ
tatra
hāvayantīṃ
hutāśanam
dadarśa
mātaraṃ
tatra
hāvayantīṃ
huta
_aśanam
/8/
Verse: 9
Halfverse: a
sā
cirasyātmajaṃ
dr̥ṣṭvā
mātr̥nandanam
āgatam
sā
cirasya
_ātmajaṃ
dr̥ṣṭvā
mātr̥-nandanam
āgatam
/
Halfverse: c
abʰicakrāma
saṃhr̥ṣṭā
kiśoraṃ
vaḍavā
yatʰā
abʰicakrāma
saṃhr̥ṣṭā
kiśoraṃ
vaḍavā
yatʰā
/9/
Verse: 10
Halfverse: a
tam
uvāca
durādʰarṣaṃ
rāgʰavaṃ
sutam
ātmanaḥ
tam
uvāca
durādʰarṣaṃ
rāgʰavaṃ
sutam
ātmanaḥ
/
Halfverse: c
kausalyā
putravātsalyād
idaṃ
priyahitaṃ
vacaḥ
kausalyā
putra-vātsalyād
idaṃ
priya-hitaṃ
vacaḥ
/10/
Verse: 11
Halfverse: a
vr̥ddʰānāṃ
dʰarmaśīlānāṃ
rājarṣīṇāṃ
mahātmanām
vr̥ddʰānāṃ
dʰarma-śīlānāṃ
rājarṣīṇāṃ
mahātmanām
/
Halfverse: c
prāpnuhy
āyuś
ca
kīrtiṃ
ca
dʰarmaṃ
copahitaṃ
kule
prāpnuhy
āyuś
ca
kīrtiṃ
ca
dʰarmaṃ
ca
_upahitaṃ
kule
/11/
Verse: 12
Halfverse: a
satyapratijñaṃ
pitaraṃ
rājānaṃ
paśya
rāgʰava
satya-pratijñaṃ
pitaraṃ
rājānaṃ
paśya
rāgʰava
/
Halfverse: c
adyaiva
hi
tvāṃ
dʰarmātmā
yauvarājye
'bʰiṣekṣyati
adya
_eva
hi
tvāṃ
dʰarma
_ātmā
yauvarājye
_abʰiṣekṣyati
/12/
Verse: 13
Halfverse: a
mātaraṃ
rāgʰavaḥ
kiṃ
cit
prasāryāñjalim
abravīt
mātaraṃ
rāgʰavaḥ
kiṃcit
prasārya
_añjalim
abravīt
/
Halfverse: c
sa
svabʰāvavinītaś
ca
gauravāc
ca
tadānataḥ
sa
svabʰāva-vinītaś
ca
gauravāc
ca
tadā
_ānataḥ
/13/
Verse: 14
Halfverse: a
devi
nūnaṃ
na
jānīṣe
mahad
bʰayam
upastʰitam
devi
nūnaṃ
na
jānīṣe
mahad
bʰayam
upastʰitam
/
Halfverse: c
idaṃ
tava
ca
duḥkʰāya
vaidehyā
lakṣmaṇasya
ca
idaṃ
tava
ca
duḥkʰāya
vaidehyā
lakṣmaṇasya
ca
/14/
Verse: 15
Halfverse: a
caturdaśa
hi
varṣāṇi
vatsyāmi
vijane
vane
caturdaśa
hi
varṣāṇi
vatsyāmi
vijane
vane
/
Halfverse: c
madʰumūlapʰalair
jīvan
hitvā
munivad
āmiṣam
madʰu-mūla-pʰalair
jīvan
hitvā
munivad
āmiṣam
/15/
Verse: 16
Halfverse: a
bʰaratāya
mahārājo
yauvarājyaṃ
prayaccʰati
bʰaratāya
mahā-rājo
yauvarājyaṃ
prayaccʰati
/
Halfverse: c
māṃ
punar
daṇḍakāraṇyaṃ
vivāsayati
tāpasaṃ
māṃ
punar
daṇḍaka
_araṇyaṃ
vivāsayati
tāpasaṃ
/16/
Verse: 17
Halfverse: a
tām
aduḥkʰocitāṃ
dr̥ṣṭvā
patitāṃ
kadalīm
iva
tām
aduḥkʰa
_ucitāṃ
dr̥ṣṭvā
patitāṃ
kadalīm
iva
/
Halfverse: c
rāmas
tūttʰāpayām
āsa
mātaraṃ
gatacetasaṃ
rāmas
tu
_uttʰāpayām
āsa
mātaraṃ
gata-cetasaṃ
/17/
Verse: 18
Halfverse: a
upāvr̥tyottʰitāṃ
dīnāṃ
vaḍavām
iva
vāhitām
upāvr̥tya
_uttʰitāṃ
dīnāṃ
vaḍavām
iva
vāhitām
/
Halfverse: c
pāṃśuguṇṭʰitasarvāgnīṃ
vimamarśa
ca
pāṇinā
pāṃśu-guṇṭʰita-sarva
_agnīṃ
vimamarśa
ca
pāṇinā
/18/
Verse: 19
Halfverse: a
sā
rāgʰavam
upāsīnam
asukʰārtā
sukʰocitā
sā
rāgʰavam
upāsīnam
asukʰa
_ārtā
sukʰa
_ucitā
/
Halfverse: c
uvāca
puruṣavyāgʰram
upaśr̥ṇvati
lakṣmaṇe
uvāca
puruṣa-vyāgʰram
upaśr̥ṇvati
lakṣmaṇe
/19/
Verse: 20
Halfverse: a
yadi
putra
na
jāyetʰā
mama
śokāya
rāgʰava
yadi
putra
na
jāyetʰā
mama
śokāya
rāgʰava
/
Halfverse: c
na
sma
duḥkʰam
ato
bʰūyaḥ
paśyeyam
aham
aprajā
na
sma
duḥkʰam
ato
bʰūyaḥ
paśyeyam
aham
aprajā
/20/
Verse: 21
Halfverse: a
eka
eva
hi
vandʰyāyāḥ
śoko
bʰavati
mānavaḥ
eka
eva
hi
vandʰyāyāḥ
śoko
bʰavati
mānavaḥ
/
Halfverse: c
aprajāsmīti
saṃtāpo
na
hy
anyaḥ
putra
vidyate
aprajā
_asmi
_iti
saṃtāpo
na
hy
anyaḥ
putra
vidyate
/21/
Verse: 22
Halfverse: a
na
dr̥ṣṭapūrvaṃ
kalyāṇaṃ
sukʰaṃ
vā
patipauruṣe
na
dr̥ṣṭa-pūrvaṃ
kalyāṇaṃ
sukʰaṃ
vā
pati-pauruṣe
/
Halfverse: c
api
putre
vipaśyeyam
iti
rāmāstʰitaṃ
mayā
api
putre
vipaśyeyam
iti
rāma
_āstʰitaṃ
mayā
/22/
Verse: 23
Halfverse: a
sā
bahūny
amanojñāni
vākyāni
hr̥dayaccʰidām
sā
bahūny
amanojñāni
vākyāni
hr̥dayaccʰidām
/
Halfverse: c
ahaṃ
śroṣye
sapatnīnām
avarāṇāṃ
varā
satī
ahaṃ
śroṣye
sapatnīnām
avarāṇāṃ
varā
satī
/
Halfverse: e
ato
duḥkʰataraṃ
kiṃ
nu
pramadānāṃ
bʰaviṣyati
ato
duḥkʰataraṃ
kiṃ
nu
pramadānāṃ
bʰaviṣyati
/23/
Verse: 24
Halfverse: a
tvayi
saṃnihite
'py
evam
aham
āsaṃ
nirākr̥tā
tvayi
saṃnihite
_apy
evam
aham
āsaṃ
nirākr̥tā
/
Halfverse: c
kiṃ
punaḥ
proṣite
tāta
dʰruvaṃ
maraṇam
eva
me
kiṃ
punaḥ
proṣite
tāta
dʰruvaṃ
maraṇam
eva
me
/24/
Verse: 25
Halfverse: a
yo
hi
māṃ
sevate
kaś
cid
atʰa
vāpy
anuvartate
yo
hi
māṃ
sevate
kaścid
atʰa
vā
_apy
anuvartate
/
Halfverse: c
kaikeyyāḥ
putram
anvīkṣya
sa
jano
nābʰibʰāṣate
kaikeyyāḥ
putram
anvīkṣya
sa
jano
na
_abʰibʰāṣate
/25/
Verse: 26
Halfverse: a
daśa
sapta
ca
varṣāṇi
tava
jātasya
rāgʰava
daśa
sapta
ca
varṣāṇi
tava
jātasya
rāgʰava
/
Halfverse: c
atītāni
prakāṅkṣantyā
mayā
duḥkʰaparikṣayam
atītāni
prakāṅkṣantyā
mayā
duḥkʰa-parikṣayam
/26/
Verse: 27
Halfverse: a
upavāsaiś
ca
yogaiś
ca
bahubʰiś
ca
pariśramaiḥ
upavāsaiś
ca
yogaiś
ca
bahubʰiś
ca
pariśramaiḥ
/
Halfverse: c
duḥkʰaṃ
saṃvardʰito
mogʰaṃ
tvaṃ
hi
durgatayā
mayā
duḥkʰaṃ
saṃvardʰito
mogʰaṃ
tvaṃ
hi
durgatayā
mayā
/27/
Verse: 28
Halfverse: a
stʰiraṃ
tu
hr̥dayaṃ
manye
mamedaṃ
yan
na
dīryate
stʰiraṃ
tu
hr̥dayaṃ
manye
mama
_idaṃ
yan
na
dīryate
/
Halfverse: c
prāvr̥ṣīva
mahānadyāḥ
spr̥ṣṭaṃ
kūlaṃ
navāmbʰasā
prāvr̥ṣi
_iva
mahā-nadyāḥ
spr̥ṣṭaṃ
kūlaṃ
nava
_ambʰasā
/28/
Verse: 29
Halfverse: a
mamaiva
nūnaṃ
maraṇaṃ
na
vidyate
mamaiva
nūnaṃ
maraṇaṃ
na
vidyate
mama
_eva
nūnaṃ
maraṇaṃ
na
vidyate
mama
_eva
nūnaṃ
maraṇaṃ
na
vidyate
/
{Gem}
Halfverse: b
na
cāvakāśo
'sti
yamakṣaye
mama
na
cāvakāśo
'sti
yamakṣaye
mama
na
ca
_avakāśo
_asti
yama-kṣaye
mama
na
ca
_avakāśo
_asti
yama-kṣaye
mama
/
{Gem}
Halfverse: c
yad
antako
'dyaiva
na
māṃ
jihīrṣati
yad
antako
'dyaiva
na
māṃ
jihīrṣati
yad
antako
_adya
_eva
na
māṃ
jihīrṣati
yad
antako
_adya
_eva
na
māṃ
jihīrṣati
/
{Gem}
Halfverse: d
prasahya
siṃho
rudatīṃ
mr̥gīm
iva
prasahya
siṃho
rudatīṃ
mr̥gīm
iva
prasahya
siṃho
rudatīṃ
mr̥gīm
iva
prasahya
siṃho
rudatīṃ
mr̥gīm
iva
/29/
{Gem}
Verse: 30
Halfverse: a
stʰiraṃ
hi
nūnaṃ
hr̥dayaṃ
mamāyasaṃ
stʰiraṃ
hi
nūnaṃ
hr̥dayaṃ
mamāyasaṃ
stʰiraṃ
hi
nūnaṃ
hr̥dayaṃ
mama
_āyasaṃ
stʰiraṃ
hi
nūnaṃ
hr̥dayaṃ
mama
_āyasaṃ
/
{Gem}
Halfverse: b
na
bʰidyate
yad
bʰuvi
nāvadīryate
na
bʰidyate
yad
bʰuvi
nāvadīryate
na
bʰidyate
yad
bʰuvi
na
_avadīryate
na
bʰidyate
yad
bʰuvi
na
_avadīryate
/
{Gem}
Halfverse: c
anena
duḥkʰena
ca
deham
arpitaṃ
anena
duḥkʰena
ca
deham
arpitaṃ
anena
duḥkʰena
ca
deham
arpitaṃ
anena
duḥkʰena
ca
deham
arpitaṃ
/
{Gem}
Halfverse: d
dʰruvaṃ
hy
akāle
maraṇaṃ
na
vidyate
dʰruvaṃ
hy
akāle
maraṇaṃ
na
vidyate
dʰruvaṃ
hy
akāle
maraṇaṃ
na
vidyate
dʰruvaṃ
hy
akāle
maraṇaṃ
na
vidyate
/30/
{Gem}
Verse: 31
Halfverse: a
idaṃ
tu
duḥkʰaṃ
yad
anartʰakāni
me
idaṃ
tu
duḥkʰaṃ
yad
anartʰakāni
me
idaṃ
tu
duḥkʰaṃ
yad
anartʰakāni
me
idaṃ
tu
duḥkʰaṃ
yad
anartʰakāni
/
{Gem}
Halfverse: b
vratāni
dānāni
ca
saṃyamāś
ca
hi
vratāni
dānāni
ca
saṃyamāś
ca
hi
vratāni
dānāni
ca
saṃyamāś
ca
hi
vratāni
dānāni
ca
saṃyamāś
ca
hi
/
{Gem}
Halfverse: c
tapaś
ca
taptaṃ
yad
apatyakāraṇāt
tapaś
ca
taptaṃ
yad
apatyakāraṇāt
tapaś
ca
taptaṃ
yad
apatya-kāraṇāt
tapaś
ca
taptaṃ
yad
apatya-kāraṇāt
/
{Gem}
Halfverse: d
suniṣpʰalaṃ
bījam
ivoptam
ūṣare
suniṣpʰalaṃ
bījam
ivoptam
ūṣare
suniṣpʰalaṃ
bījam
iva
_uptam
ūṣare
suniṣpʰalaṃ
bījam
iva
_uptam
ūṣare
/31/
{Gem}
Verse: 32
Halfverse: a
yadi
hy
akāle
maraṇaṃ
svayeccʰayā
yadi
hy
akāle
maraṇaṃ
svayeccʰayā
yadi
hy
akāle
maraṇaṃ
svayā
_iccʰayā
yadi
hy
akāle
maraṇaṃ
svayā
_iccʰayā
/
{Gem}
Halfverse: b
labʰeta
kaś
cid
guru
duḥkʰa
karśitaḥ
labʰeta
kaś
cid
guru
duḥkʰa
karśitaḥ
labʰeta
kaścid
guru
duḥkʰa
karśitaḥ
labʰeta
kaścid
guru
duḥkʰa
karśitaḥ
/
{Gem}
Halfverse: c
gatāham
adyaiva
pareta
saṃsadaṃ
gatāham
adyaiva
pareta
saṃsadaṃ
gatā
_aham
adya
_eva
pareta
saṃsadaṃ
gatā
_aham
adya
_eva
pareta
saṃsadaṃ
/
{Gem}
Halfverse: d
vinā
tvayā
dʰenur
ivātmajena
vai
vinā
tvayā
dʰenur
ivātmajena
vai
vinā
tvayā
dʰenur
iva
_ātmajena
vai
vinā
tvayā
dʰenur
iva
_ātmajena
vai
/32/
{Gem}
Verse: 33
Halfverse: a
bʰr̥śam
asukʰam
amarṣitā
tadā
bahu
vilalāpa
samīkṣya
rāgʰavam
bʰr̥śam
asukʰam
amarṣitā
tadā
bahu
vilalāpa
samīkṣya
rāgʰavam
/33/
Halfverse: c
vyasanam
upaniśāmya
sā
mahat
sutam
iva
baddʰam
avekṣya
kiṃnarī
vyasanam
upaniśāmya
sā
mahat
sutam
iva
baddʰam
avekṣya
kiṃnarī
/33/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.