TITUS
Ramayana
Part No. 94
Previous part

Chapter: 17 
Adhyāya 17


Verse: 1 
Halfverse: a    rāmas tu bʰr̥śam āyasto   niḥśvasann iva kuñjaraḥ
   
rāmas tu bʰr̥śam āyasto   niḥśvasann iva kuñjaraḥ /
Halfverse: c    
jagāma sahito bʰrātrā   mātur antaḥpuraṃ vaśī
   
jagāma sahito bʰrātrā   mātur antaḥ-puraṃ vaśī /1/

Verse: 2 
Halfverse: a    
so 'paśyat puruṣaṃ tatra   vr̥ddʰaṃ paramapūjitam
   
so_apaśyat puruṣaṃ tatra   vr̥ddʰaṃ parama-pūjitam /
Halfverse: c    
upaviṣṭaṃ gr̥hadvāri   tiṣṭʰataś cāparān bahūn
   
upaviṣṭaṃ gr̥ha-dvāri   tiṣṭʰataś ca_aparān bahūn /2/

Verse: 3 
Halfverse: a    
praviśya pratʰamāṃ kakṣyāṃ   dvitīyāyāṃ dadarśa saḥ
   
praviśya pratʰamāṃ kakṣyāṃ   dvitīyāyāṃ dadarśa saḥ /
Halfverse: c    
brāhmaṇān vedasaṃpannān   vr̥ddʰān rājñābʰisatkr̥tān
   
brāhmaṇān veda-saṃpannān   vr̥ddʰān rājñā_abʰisatkr̥tān /3/

Verse: 4 
Halfverse: a    
praṇamya rāmas tān vr̥ddʰāṃs   tr̥tīyāyāṃ dadarśa saḥ
   
praṇamya rāmas tān vr̥ddʰāṃs   tr̥tīyāyāṃ dadarśa saḥ /
Halfverse: c    
striyo vr̥ddʰāś ca bālāś ca   dvārarakṣaṇatatparāḥ
   
striyo vr̥ddʰāś ca bālāś ca   dvāra-rakṣaṇa-tatparāḥ /4/

Verse: 5 
Halfverse: a    
vardʰayitvā prahr̥ṣṭās tāḥ   praviśya ca gr̥haṃ striyaḥ
   
vardʰayitvā prahr̥ṣṭās tāḥ   praviśya ca gr̥haṃ striyaḥ /
Halfverse: c    
nyavedayanta tvaritā   rāma mātuḥ priyaṃ tadā
   
nyavedayanta tvaritā   rāma mātuḥ priyaṃ tadā /5/

Verse: 6 
Halfverse: a    
kausalyāpi tadā devī   rātriṃ stʰitvā samāhitā
   
kausalyā_api tadā devī   rātriṃ stʰitvā samāhitā /
Halfverse: c    
prabʰāte tv akarot pūjāṃ   viṣṇoḥ putrahitaiṣiṇī
   
prabʰāte tv akarot pūjāṃ   viṣṇoḥ putra-hita_eṣiṇī /6/

Verse: 7 
Halfverse: a    
kṣaumavasanā hr̥ṣṭā   nityaṃ vrataparāyaṇā
   
kṣauma-vasanā hr̥ṣṭā   nityaṃ vrata-parāyaṇā /
Halfverse: c    
agniṃ juhoti sma tadā   mantravat kr̥tamaṅgalā
   
agniṃ juhoti sma tadā   mantravat kr̥ta-maṅgalā /7/

Verse: 8 
Halfverse: a    
praviśya ca tadā rāmo   mātur antaḥpuraṃ śubʰam
   
praviśya ca tadā rāmo   mātur antaḥ-puraṃ śubʰam /
Halfverse: c    
dadarśa mātaraṃ tatra   hāvayantīṃ hutāśanam
   
dadarśa mātaraṃ tatra   hāvayantīṃ huta_aśanam /8/

Verse: 9 
Halfverse: a    
cirasyātmajaṃ dr̥ṣṭvā   mātr̥nandanam āgatam
   
cirasya_ātmajaṃ dr̥ṣṭvā   mātr̥-nandanam āgatam /
Halfverse: c    
abʰicakrāma saṃhr̥ṣṭā   kiśoraṃ vaḍavā yatʰā
   
abʰicakrāma saṃhr̥ṣṭā   kiśoraṃ vaḍavā yatʰā /9/

Verse: 10 
Halfverse: a    
tam uvāca durādʰarṣaṃ   rāgʰavaṃ sutam ātmanaḥ
   
tam uvāca durādʰarṣaṃ   rāgʰavaṃ sutam ātmanaḥ /
Halfverse: c    
kausalyā putravātsalyād   idaṃ priyahitaṃ vacaḥ
   
kausalyā putra-vātsalyād   idaṃ priya-hitaṃ vacaḥ /10/

Verse: 11 
Halfverse: a    
vr̥ddʰānāṃ dʰarmaśīlānāṃ   rājarṣīṇāṃ mahātmanām
   
vr̥ddʰānāṃ dʰarma-śīlānāṃ   rājarṣīṇāṃ mahātmanām /
Halfverse: c    
prāpnuhy āyuś ca kīrtiṃ ca   dʰarmaṃ copahitaṃ kule
   
prāpnuhy āyuś ca kīrtiṃ ca   dʰarmaṃ ca_upahitaṃ kule /11/

Verse: 12 
Halfverse: a    
satyapratijñaṃ pitaraṃ   rājānaṃ paśya rāgʰava
   
satya-pratijñaṃ pitaraṃ   rājānaṃ paśya rāgʰava /
Halfverse: c    
adyaiva hi tvāṃ dʰarmātmā   yauvarājye 'bʰiṣekṣyati
   
adya_eva hi tvāṃ dʰarma_ātmā   yauvarājye_abʰiṣekṣyati /12/

Verse: 13 
Halfverse: a    
mātaraṃ rāgʰavaḥ kiṃ cit   prasāryāñjalim abravīt
   
mātaraṃ rāgʰavaḥ kiṃcit   prasārya_añjalim abravīt /
Halfverse: c    
sa svabʰāvavinītaś ca   gauravāc ca tadānataḥ
   
sa svabʰāva-vinītaś ca   gauravāc ca tadā_ānataḥ /13/

Verse: 14 
Halfverse: a    
devi nūnaṃ na jānīṣe   mahad bʰayam upastʰitam
   
devi nūnaṃ na jānīṣe   mahad bʰayam upastʰitam /
Halfverse: c    
idaṃ tava ca duḥkʰāya   vaidehyā lakṣmaṇasya ca
   
idaṃ tava ca duḥkʰāya   vaidehyā lakṣmaṇasya ca /14/

Verse: 15 
Halfverse: a    
caturdaśa hi varṣāṇi   vatsyāmi vijane vane
   
caturdaśa hi varṣāṇi   vatsyāmi vijane vane /
Halfverse: c    
madʰumūlapʰalair jīvan   hitvā munivad āmiṣam
   
madʰu-mūla-pʰalair jīvan   hitvā munivad āmiṣam /15/

Verse: 16 
Halfverse: a    
bʰaratāya mahārājo   yauvarājyaṃ prayaccʰati
   
bʰaratāya mahā-rājo   yauvarājyaṃ prayaccʰati /
Halfverse: c    
māṃ punar daṇḍakāraṇyaṃ   vivāsayati tāpasaṃ
   
māṃ punar daṇḍaka_araṇyaṃ   vivāsayati tāpasaṃ /16/

Verse: 17 
Halfverse: a    
tām aduḥkʰocitāṃ dr̥ṣṭvā   patitāṃ kadalīm iva
   
tām aduḥkʰa_ucitāṃ dr̥ṣṭvā   patitāṃ kadalīm iva /
Halfverse: c    
rāmas tūttʰāpayām āsa   mātaraṃ gatacetasaṃ
   
rāmas tu_uttʰāpayām āsa   mātaraṃ gata-cetasaṃ /17/

Verse: 18 
Halfverse: a    
upāvr̥tyottʰitāṃ dīnāṃ   vaḍavām iva vāhitām
   
upāvr̥tya_uttʰitāṃ dīnāṃ   vaḍavām iva vāhitām /
Halfverse: c    
pāṃśuguṇṭʰitasarvāgnīṃ   vimamarśa ca pāṇinā
   
pāṃśu-guṇṭʰita-sarva_agnīṃ   vimamarśa ca pāṇinā /18/

Verse: 19 
Halfverse: a    
rāgʰavam upāsīnam   asukʰārtā sukʰocitā
   
rāgʰavam upāsīnam   asukʰa_ārtā sukʰa_ucitā /
Halfverse: c    
uvāca puruṣavyāgʰram   upaśr̥ṇvati lakṣmaṇe
   
uvāca puruṣa-vyāgʰram   upaśr̥ṇvati lakṣmaṇe /19/

Verse: 20 
Halfverse: a    
yadi putra na jāyetʰā   mama śokāya rāgʰava
   
yadi putra na jāyetʰā   mama śokāya rāgʰava /
Halfverse: c    
na sma duḥkʰam ato bʰūyaḥ   paśyeyam aham aprajā
   
na sma duḥkʰam ato bʰūyaḥ   paśyeyam aham aprajā /20/

Verse: 21 
Halfverse: a    
eka eva hi vandʰyāyāḥ   śoko bʰavati mānavaḥ
   
eka eva hi vandʰyāyāḥ   śoko bʰavati mānavaḥ /
Halfverse: c    
aprajāsmīti saṃtāpo   na hy anyaḥ putra vidyate
   
aprajā_asmi_iti saṃtāpo   na hy anyaḥ putra vidyate /21/

Verse: 22 
Halfverse: a    
na dr̥ṣṭapūrvaṃ kalyāṇaṃ   sukʰaṃ patipauruṣe
   
na dr̥ṣṭa-pūrvaṃ kalyāṇaṃ   sukʰaṃ pati-pauruṣe /
Halfverse: c    
api putre vipaśyeyam   iti rāmāstʰitaṃ mayā
   
api putre vipaśyeyam   iti rāma_āstʰitaṃ mayā /22/

Verse: 23 
Halfverse: a    
bahūny amanojñāni   vākyāni hr̥dayaccʰidām
   
bahūny amanojñāni   vākyāni hr̥dayaccʰidām /
Halfverse: c    
ahaṃ śroṣye sapatnīnām   avarāṇāṃ varā satī
   
ahaṃ śroṣye sapatnīnām   avarāṇāṃ varā satī /
Halfverse: e    
ato duḥkʰataraṃ kiṃ nu   pramadānāṃ bʰaviṣyati
   
ato duḥkʰataraṃ kiṃ nu   pramadānāṃ bʰaviṣyati /23/

Verse: 24 
Halfverse: a    
tvayi saṃnihite 'py evam   aham āsaṃ nirākr̥tā
   
tvayi saṃnihite_apy evam   aham āsaṃ nirākr̥tā /
Halfverse: c    
kiṃ punaḥ proṣite tāta   dʰruvaṃ maraṇam eva me
   
kiṃ punaḥ proṣite tāta   dʰruvaṃ maraṇam eva me /24/

Verse: 25 
Halfverse: a    
yo hi māṃ sevate kaś cid   atʰa vāpy anuvartate
   
yo hi māṃ sevate kaścid   atʰa _apy anuvartate /
Halfverse: c    
kaikeyyāḥ putram anvīkṣya   sa jano nābʰibʰāṣate
   
kaikeyyāḥ putram anvīkṣya   sa jano na_abʰibʰāṣate /25/

Verse: 26 
Halfverse: a    
daśa sapta ca varṣāṇi   tava jātasya rāgʰava
   
daśa sapta ca varṣāṇi   tava jātasya rāgʰava /
Halfverse: c    
atītāni prakāṅkṣantyā   mayā duḥkʰaparikṣayam
   
atītāni prakāṅkṣantyā   mayā duḥkʰa-parikṣayam /26/

Verse: 27 
Halfverse: a    
upavāsaiś ca yogaiś ca   bahubʰiś ca pariśramaiḥ
   
upavāsaiś ca yogaiś ca   bahubʰiś ca pariśramaiḥ /
Halfverse: c    
duḥkʰaṃ saṃvardʰito mogʰaṃ   tvaṃ hi durgatayā mayā
   
duḥkʰaṃ saṃvardʰito mogʰaṃ   tvaṃ hi durgatayā mayā /27/

Verse: 28 
Halfverse: a    
stʰiraṃ tu hr̥dayaṃ manye   mamedaṃ yan na dīryate
   
stʰiraṃ tu hr̥dayaṃ manye   mama_idaṃ yan na dīryate /
Halfverse: c    
prāvr̥ṣīva mahānadyāḥ   spr̥ṣṭaṃ kūlaṃ navāmbʰasā
   
prāvr̥ṣi_iva mahā-nadyāḥ   spr̥ṣṭaṃ kūlaṃ nava_ambʰasā /28/

Verse: 29 


Halfverse: a    
mamaiva nūnaṃ maraṇaṃ na vidyate    mamaiva nūnaṃ maraṇaṃ na vidyate
   
mama_eva nūnaṃ maraṇaṃ na vidyate    mama_eva nūnaṃ maraṇaṃ na vidyate / {Gem}
Halfverse: b    
na cāvakāśo 'sti yamakṣaye mama    na cāvakāśo 'sti yamakṣaye mama
   
na ca_avakāśo_asti yama-kṣaye mama    na ca_avakāśo_asti yama-kṣaye mama / {Gem}
Halfverse: c    
yad antako 'dyaiva na māṃ jihīrṣati    yad antako 'dyaiva na māṃ jihīrṣati
   
yad antako_adya_eva na māṃ jihīrṣati    yad antako_adya_eva na māṃ jihīrṣati / {Gem}
Halfverse: d    
prasahya siṃho rudatīṃ mr̥gīm iva    prasahya siṃho rudatīṃ mr̥gīm iva
   
prasahya siṃho rudatīṃ mr̥gīm iva    prasahya siṃho rudatīṃ mr̥gīm iva /29/ {Gem}

Verse: 30 
Halfverse: a    
stʰiraṃ hi nūnaṃ hr̥dayaṃ mamāyasaṃ    stʰiraṃ hi nūnaṃ hr̥dayaṃ mamāyasaṃ
   
stʰiraṃ hi nūnaṃ hr̥dayaṃ mama_āyasaṃ    stʰiraṃ hi nūnaṃ hr̥dayaṃ mama_āyasaṃ / {Gem}
Halfverse: b    
na bʰidyate yad bʰuvi nāvadīryate    na bʰidyate yad bʰuvi nāvadīryate
   
na bʰidyate yad bʰuvi na_avadīryate    na bʰidyate yad bʰuvi na_avadīryate / {Gem}
Halfverse: c    
anena duḥkʰena ca deham arpitaṃ    anena duḥkʰena ca deham arpitaṃ
   
anena duḥkʰena ca deham arpitaṃ    anena duḥkʰena ca deham arpitaṃ / {Gem}
Halfverse: d    
dʰruvaṃ hy akāle maraṇaṃ na vidyate    dʰruvaṃ hy akāle maraṇaṃ na vidyate
   
dʰruvaṃ hy akāle maraṇaṃ na vidyate    dʰruvaṃ hy akāle maraṇaṃ na vidyate /30/ {Gem}

Verse: 31 
Halfverse: a    
idaṃ tu duḥkʰaṃ yad anartʰakāni me    idaṃ tu duḥkʰaṃ yad anartʰakāni me
   
idaṃ tu duḥkʰaṃ yad anartʰakāni me    idaṃ tu duḥkʰaṃ yad anartʰakāni / {Gem}
Halfverse: b    
vratāni dānāni ca saṃyamāś ca hi    vratāni dānāni ca saṃyamāś ca hi
   
vratāni dānāni ca saṃyamāś ca hi    vratāni dānāni ca saṃyamāś ca hi / {Gem}
Halfverse: c    
tapaś ca taptaṃ yad apatyakāraṇāt    tapaś ca taptaṃ yad apatyakāraṇāt
   
tapaś ca taptaṃ yad apatya-kāraṇāt    tapaś ca taptaṃ yad apatya-kāraṇāt / {Gem}
Halfverse: d    
suniṣpʰalaṃ bījam ivoptam ūṣare    suniṣpʰalaṃ bījam ivoptam ūṣare
   
suniṣpʰalaṃ bījam iva_uptam ūṣare    suniṣpʰalaṃ bījam iva_uptam ūṣare /31/ {Gem}

Verse: 32 
Halfverse: a    
yadi hy akāle maraṇaṃ svayeccʰayā    yadi hy akāle maraṇaṃ svayeccʰayā
   
yadi hy akāle maraṇaṃ svayā_iccʰayā    yadi hy akāle maraṇaṃ svayā_iccʰayā / {Gem}
Halfverse: b    
labʰeta kaś cid guru duḥkʰa karśitaḥ    labʰeta kaś cid guru duḥkʰa karśitaḥ
   
labʰeta kaścid guru duḥkʰa karśitaḥ    labʰeta kaścid guru duḥkʰa karśitaḥ / {Gem}
Halfverse: c    
gatāham adyaiva pareta saṃsadaṃ    gatāham adyaiva pareta saṃsadaṃ
   
gatā_aham adya_eva pareta saṃsadaṃ    gatā_aham adya_eva pareta saṃsadaṃ / {Gem}
Halfverse: d    
vinā tvayā dʰenur ivātmajena vai    vinā tvayā dʰenur ivātmajena vai
   
vinā tvayā dʰenur iva_ātmajena vai    vinā tvayā dʰenur iva_ātmajena vai /32/ {Gem}

Verse: 33 


Halfverse: a    
bʰr̥śam asukʰam amarṣitā   tadā bahu vilalāpa samīkṣya rāgʰavam
   
bʰr̥śam asukʰam amarṣitā   tadā bahu vilalāpa samīkṣya rāgʰavam /33/
Halfverse: c    
vyasanam upaniśāmya    mahat sutam iva baddʰam avekṣya kiṃnarī
   
vyasanam upaniśāmya    mahat sutam iva baddʰam avekṣya kiṃnarī /33/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.