TITUS
Ramayana
Part No. 95
Chapter: 18
Adhyāya
18
Verse: 1
Halfverse: a
tatʰā
tu
vilapantīṃ
tāṃ
kausalyāṃ
rāmamātaram
tatʰā
tu
vilapantīṃ
tāṃ
kausalyāṃ
rāma-mātaram
/
Halfverse: c
uvāca
lakṣmaṇo
dīnas
tat
kālasadr̥śaṃ
vacaḥ
uvāca
lakṣmaṇo
dīnas
tat
kāla-sadr̥śaṃ
vacaḥ
/1/
Verse: 2
Halfverse: a
na
rocate
mamāpy
etad
ārye
yad
rāgʰavo
vanam
na
rocate
mama
_apy
etad
ārye
yad
rāgʰavo
vanam
/
Halfverse: c
tyaktvā
rājyaśriyaṃ
gaccʰet
striyā
vākyavaśaṃ
gataḥ
tyaktvā
rājya-śriyaṃ
gaccʰet
striyā
vākya-vaśaṃ
gataḥ
/2/
Verse: 3
Halfverse: a
viparītaś
ca
vr̥ddʰaś
ca
viṣayaiś
ca
pradʰarṣitaḥ
viparītaś
ca
vr̥ddʰaś
ca
viṣayaiś
ca
pradʰarṣitaḥ
/
Halfverse: c
nr̥paḥ
kim
iva
na
brūyāc
codyamānaḥ
samanmatʰaḥ
nr̥paḥ
kim
iva
na
brūyāc
codyamānaḥ
samanmatʰaḥ
/3/
Verse: 4
Halfverse: a
nāsyāparādʰaṃ
paśyāmi
nāpi
doṣaṃ
tatʰā
vidʰam
na
_asya
_aparādʰaṃ
paśyāmi
na
_api
doṣaṃ
tatʰā
vidʰam
/
Halfverse: c
yena
nirvāsyate
rāṣṭrād
vanavāsāya
rāgʰavaḥ
yena
nirvāsyate
rāṣṭrād
vana-vāsāya
rāgʰavaḥ
/4/
Verse: 5
Halfverse: a
na
taṃ
paśyāmy
ahaṃ
loke
parokṣam
api
yo
naraḥ
na
taṃ
paśyāmy
ahaṃ
loke
parokṣam
api
yo
naraḥ
/
Halfverse: c
amitro
'pi
nirasto
'pi
yo
'sya
doṣam
udāharet
amitro
_api
nirasto
_api
yo
_asya
doṣam
udāharet
/5/
Verse: 6
Halfverse: a
devakalpam
r̥juṃ
dāntaṃ
ripūṇām
api
vatsalam
deva-kalpam
r̥juṃ
dāntaṃ
ripūṇām
api
vatsalam
/
Halfverse: c
avekṣamāṇaḥ
ko
dʰarmaṃ
tyajet
putram
akāraṇāt
avekṣamāṇaḥ
ko
dʰarmaṃ
tyajet
putram
akāraṇāt
/6/
Verse: 7
Halfverse: a
tad
idaṃ
vacanaṃ
rājñaḥ
punar
bālyam
upeyuṣaḥ
tad
idaṃ
vacanaṃ
rājñaḥ
punar
bālyam
upeyuṣaḥ
/
Halfverse: c
putraḥ
ko
hr̥daye
kuryād
rājavr̥ttam
anusmaran
putraḥ
ko
hr̥daye
kuryād
rāja-vr̥ttam
anusmaran
/7/
Verse: 8
Halfverse: a
yāvad
eva
na
jānāti
kaś
cid
artʰam
imaṃ
naraḥ
yāvad
eva
na
jānāti
kaścid
artʰam
imaṃ
naraḥ
/
Halfverse: c
tāvad
eva
mayā
sādʰam
ātmastʰaṃ
kuru
śāsanam
tāvad
eva
mayā
sādʰam
ātmastʰaṃ
kuru
śāsanam
/8/
Verse: 9
Halfverse: a
mayā
pārśve
sadʰanuṣā
tava
guptasya
rāgʰava
mayā
pārśve
sadʰanuṣā
tava
guptasya
rāgʰava
/
Halfverse: c
kaḥ
samartʰo
'dʰikaṃ
kartuṃ
kr̥tāntasyeva
tiṣṭʰataḥ
kaḥ
samartʰo
_adʰikaṃ
kartuṃ
kr̥ta
_antasya
_iva
tiṣṭʰataḥ
/9/
Verse: 10
Halfverse: a
nirmanuṣyām
imāṃ
sarvām
ayodʰyāṃ
manujarṣabʰa
nirmanuṣyām
imāṃ
sarvām
ayodʰyāṃ
manuja-r̥ṣabʰa
/
Halfverse: c
kariṣyāmi
śarais
tīkṣṇair
yadi
stʰāsyati
vipriye
kariṣyāmi
śarais
tīkṣṇair
yadi
stʰāsyati
vipriye
/10/
Verse: 11
Halfverse: a
bʰaratasyātʰa
pakṣyo
vā
yo
vāsya
hitam
iccʰati
bʰaratasya
_atʰa
pakṣyo
vā
yo
vā
_asya
hitam
iccʰati
/
Halfverse: c
sarvān
etān
vadʰiṣyāmi
mr̥dur
hi
paribʰūyate
sarvān
etān
vadʰiṣyāmi
mr̥dur
hi
paribʰūyate
/11/
Verse: 12
Halfverse: a
tvayā
caiva
mayā
caiva
kr̥tvā
vairam
anuttamam
tvayā
caiva
mayā
caiva
kr̥tvā
vairam
anuttamam
/
Halfverse: c
kasya
śaktiḥ
śriyaṃ
dātuṃ
bʰaratāyāriśāsana
kasya
śaktiḥ
śriyaṃ
dātuṃ
bʰaratāya
_ari-śāsana
/12/
Verse: 13
Halfverse: a
anurakto
'smi
bʰāvena
bʰrātaraṃ
devi
tattvataḥ
anurakto
_asmi
bʰāvena
bʰrātaraṃ
devi
tattvataḥ
/
Halfverse: c
satyena
dʰanuṣā
caiva
datteneṣṭena
te
śape
satyena
dʰanuṣā
caiva
dattena
_iṣṭena
te
śape
/13/
Verse: 14
Halfverse: a
dīptam
agnim
araṇyaṃ
vā
yadi
rāmaḥ
pravekṣyate
dīptam
agnim
araṇyaṃ
vā
yadi
rāmaḥ
pravekṣyate
/
Halfverse: c
praviṣṭaṃ
tatra
māṃ
devi
tvaṃ
pūrvam
avadʰāraya
praviṣṭaṃ
tatra
māṃ
devi
tvaṃ
pūrvam
avadʰāraya
/14/
Verse: 15
Halfverse: a
harāmi
vīryād
duḥkʰaṃ
te
tamaḥ
sūrya
ivoditaḥ
harāmi
vīryād
duḥkʰaṃ
te
tamaḥ
sūrya
iva
_uditaḥ
/
Halfverse: c
devī
paśyatu
me
vīryaṃ
rāgʰavaś
caiva
paśyatu
devī
paśyatu
me
vīryaṃ
rāgʰavaś
caiva
paśyatu
/15/
Verse: 16
Halfverse: a
etat
tu
vacanaṃ
śrutvā
lakṣmaṇasya
mahātmanaḥ
etat
tu
vacanaṃ
śrutvā
lakṣmaṇasya
mahātmanaḥ
/
Halfverse: c
uvāca
rāmaṃ
kausalyā
rudantī
śokalālasā
uvāca
rāmaṃ
kausalyā
rudantī
śoka-lālasā
/16/
Verse: 17
Halfverse: a
bʰrātus
te
vadataḥ
putra
lakṣmaṇasya
śrutaṃ
tvayā
bʰrātus
te
vadataḥ
putra
lakṣmaṇasya
śrutaṃ
tvayā
/
Halfverse: c
yad
atrānantaraṃ
tat
tvaṃ
kuruṣva
yadi
rocate
yad
atra
_anantaraṃ
tat
tvaṃ
kuruṣva
yadi
rocate
/17/
Verse: 18
Halfverse: a
na
cādʰarmyaṃ
vacaḥ
śrutvā
sapatnyā
mama
bʰāṣitam
na
ca
_adʰarmyaṃ
vacaḥ
śrutvā
sapatnyā
mama
bʰāṣitam
/
Halfverse: c
vihāya
śokasaṃtaptāṃ
gantum
arhasi
mām
itaḥ
vihāya
śoka-saṃtaptāṃ
gantum
arhasi
mām
itaḥ
/18/
Verse: 19
Halfverse: a
dʰarmajña
yadi
dʰarmiṣṭʰo
dʰarmaṃ
caritum
iccʰasi
dʰarmajña
yadi
dʰarmiṣṭʰo
dʰarmaṃ
caritum
iccʰasi
/
Halfverse: c
śuśrūṣa
mām
ihastʰas
tvaṃ
cara
dʰarmam
anuttamam
śuśrūṣa
mām
ihastʰas
tvaṃ
cara
dʰarmam
anuttamam
/19/
Verse: 20
Halfverse: a
śuśrūṣur
jananīṃ
putra
svagr̥he
niyato
vasan
śuśrūṣur
jananīṃ
putra
sva-gr̥he
niyato
vasan
/
Halfverse: c
pareṇa
tapasā
yuktaḥ
kāśyapas
tridivaṃ
gataḥ
pareṇa
tapasā
yuktaḥ
kāśyapas
tridivaṃ
gataḥ
/20/
Verse: 21
Halfverse: a
yatʰaiva
rājā
pūjyas
te
gauraveṇa
tatʰā
hy
aham
yatʰā
_eva
rājā
pūjyas
te
gauraveṇa
tatʰā
hy
aham
/
Halfverse: c
tvāṃ
nāham
anujānāmi
na
gantavyam
ito
vanam
tvāṃ
na
_aham
anujānāmi
na
gantavyam
ito
vanam
/21/
Verse: 22
Halfverse: a
tvadviyogān
na
me
kāryaṃ
jīvitena
sukʰena
vā
tvad-viyogān
na
me
kāryaṃ
jīvitena
sukʰena
vā
/
Halfverse: c
tvayā
saha
mama
śreyas
tr̥ṇānām
api
bʰakṣaṇam
tvayā
saha
mama
śreyas
tr̥ṇānām
api
bʰakṣaṇam
/22/
Verse: 23
Halfverse: a
yadi
tvaṃ
yāsyasi
vanaṃ
tyaktvā
māṃ
śokalālasām
yadi
tvaṃ
yāsyasi
vanaṃ
tyaktvā
māṃ
śoka-lālasām
/
Halfverse: c
ahaṃ
prāyam
ihāsiṣye
na
hi
śakṣyāmi
jīvitum
ahaṃ
prāyam
iha
_āsiṣye
na
hi
śakṣyāmi
jīvitum
/23/
Verse: 24
Halfverse: a
tatas
tvaṃ
prāpsyase
putra
nirayaṃ
lokaviśrutam
tatas
tvaṃ
prāpsyase
putra
nirayaṃ
loka-viśrutam
/
Halfverse: c
brahmahatyām
ivādʰarmāt
samudraḥ
saritāṃ
patiḥ
brahma-hatyām
iva
_adʰarmāt
samudraḥ
saritāṃ
patiḥ
/24/
Verse: 25
Halfverse: a
vilapantīṃ
tatʰā
dīnāṃ
kausalyāṃ
jananīṃ
tataḥ
vilapantīṃ
tatʰā
dīnāṃ
kausalyāṃ
jananīṃ
tataḥ
/
Halfverse: c
uvāca
rāmo
dʰarmātmā
vacanaṃ
dʰarmasaṃhitam
uvāca
rāmo
dʰarma
_atmā
vacanaṃ
dʰarma-saṃhitam
/25/
Verse: 26
Halfverse: a
nāsti
śaktiḥ
pitur
vākyaṃ
samatikramituṃ
mama
na
_asti
śaktiḥ
pitur
vākyaṃ
samatikramituṃ
mama
/
Halfverse: c
prasādaye
tvāṃ
śirasā
gantum
iccʰāmy
ahaṃ
vanam
prasādaye
tvāṃ
śirasā
gantum
iccʰāmy
ahaṃ
vanam
/26/
Verse: 27
Halfverse: a
r̥ṣiṇā
ca
pitur
vākyaṃ
kurvatā
vratacāriṇā
r̥ṣiṇā
ca
pitur
vākyaṃ
kurvatā
vrata-cāriṇā
/
Halfverse: c
gaur
hatā
jānatā
dʰarmaṃ
kaṇḍunāpi
vipaścitā
gaur
hatā
jānatā
dʰarmaṃ
kaṇḍunā
_api
vipaścitā
/
Verse: 28
Halfverse: a
asmākaṃ
ca
kule
pūrvaṃ
sagarasyājñayā
pituḥ
asmākaṃ
ca
kule
pūrvaṃ
sagarasya
_ājñayā
pituḥ
/
Halfverse: c
kʰanadbʰiḥ
sāgarair
bʰūtim
avāptaḥ
sumahān
vadʰaḥ
kʰanadbʰiḥ
sāgarair
bʰūtim
avāptaḥ
sumahān
vadʰaḥ
/28/
Verse: 29
Halfverse: a
jāmadagnyena
rāmeṇa
reṇukā
jananī
svayam
jāmadagnyena
rāmeṇa
reṇukā
jananī
svayam
/
Halfverse: c
kr̥ttā
paraśunāraṇye
pitur
vacanakāriṇā
kr̥ttā
paraśunā
_araṇye
pitur
vacana-kāriṇā
/29/
Verse: 30
Halfverse: a
na
kʰalv
etan
mayaikena
kriyate
pitr̥śāsanam
na
kʰalv
etan
mayā
_ekena
kriyate
pitr̥-śāsanam
/
Halfverse: c
pūrvair
ayam
abʰipreto
gato
mārgo
'nugamyate
pūrvair
ayam
abʰipreto
gato
mārgo
_anugamyate
/30/
Verse: 31
Halfverse: a
tad
etat
tu
mayā
kāryaṃ
kriyate
bʰuvi
nānyatʰā
tad
etat
tu
mayā
kāryaṃ
kriyate
bʰuvi
na
_anyatʰā
/
Halfverse: c
pitur
hi
vacanaṃ
kurvan
na
kaś
cin
nāma
hīyate
pitur
hi
vacanaṃ
kurvan
na
kaścin
nāma
hīyate
/31/
Verse: 32
Halfverse: a
tām
evam
uktvā
jananīṃ
lakṣmaṇaṃ
punar
abravīt
tām
evam
uktvā
jananīṃ
lakṣmaṇaṃ
punar
abravīt
/
Halfverse: c
tava
lakṣmaṇa
jānāmi
mayi
sneham
anuttamam
tava
lakṣmaṇa
jānāmi
mayi
sneham
anuttamam
/
Halfverse: e
abʰiprāyam
avijñāya
satyasya
ca
śamasya
ca
abʰiprāyam
avijñāya
satyasya
ca
śamasya
ca
/32/
Verse: 33
Halfverse: a
dʰarmo
hi
paramo
loke
dʰarme
satyaṃ
pratiṣṭʰitam
dʰarmo
hi
paramo
loke
dʰarme
satyaṃ
pratiṣṭʰitam
/
Halfverse: c
dʰarmasaṃśritam
etac
ca
pitur
vacanam
uttamam
dʰarma-saṃśritam
etac
ca
pitur
vacanam
uttamam
/33/
Verse: 34
Halfverse: a
saṃśrutya
ca
pitur
vākyaṃ
mātur
vā
brāhmaṇasya
vā
saṃśrutya
ca
pitur
vākyaṃ
mātur
vā
brāhmaṇasya
vā
/
Halfverse: c
na
kartavyaṃ
vr̥tʰā
vīra
dʰarmam
āśritya
tiṣṭʰatā
na
kartavyaṃ
vr̥tʰā
vīra
dʰarmam
āśritya
tiṣṭʰatā
/34/
Verse: 35
Halfverse: a
so
'haṃ
na
śakṣyāmi
pitur
niyogam
ativartitum
so
_ahaṃ
na
śakṣyāmi
pitur
niyogam
ativartitum
/
Halfverse: c
pitur
hi
vacanād
vīra
kaikeyyāhaṃ
pracoditaḥ
pitur
hi
vacanād
vīra
kaikeyyā
_ahaṃ
pracoditaḥ
/35/
Verse: 36
Halfverse: a
tad
enāṃ
visr̥jānāryāṃ
kṣatradʰarmāśritāṃ
matim
tad
enāṃ
visr̥ja
_anāryāṃ
kṣatra-dʰarma
_āśritāṃ
matim
/
Halfverse: c
dʰarmam
āśraya
mā
taikṣṇyaṃ
madbuddʰir
anugamyatām
dʰarmam
āśraya
mā
taikṣṇyaṃ
mad-buddʰir
anugamyatām
/36/
Verse: 37
Halfverse: a
tam
evam
uktvā
sauhārdād
bʰrātaraṃ
lakṣmaṇāgrajaḥ
tam
evam
uktvā
sauhārdād
bʰrātaraṃ
lakṣmaṇa
_agrajaḥ
/
Halfverse: c
uvāca
bʰūyaḥ
kausalyāṃ
prāñjaliḥ
śirasānataḥ
uvāca
bʰūyaḥ
kausalyāṃ
prāñjaliḥ
śirasā
_ānataḥ
/37/
Verse: 38
Halfverse: a
anumanyasva
māṃ
devi
gamiṣyantam
ito
vanam
anumanyasva
māṃ
devi
gamiṣyantam
ito
vanam
/
Halfverse: c
śāpitāsi
mama
prāṇaiḥ
kuru
svastyayanāni
me
śāpitā
_asi
mama
prāṇaiḥ
kuru
svastyayanāni
me
/
Halfverse: e
tīrṇapratijñaś
ca
vanāt
punar
eṣyāmy
ahaṃ
purīm
tīrṇa-pratijñaś
ca
vanāt
punar
eṣyāmy
ahaṃ
purīm
/38/
Verse: 39
Halfverse: a
yaśo
hy
ahaṃ
kevalarājyakāraṇān
yaśo
hy
ahaṃ
kevalarājyakāraṇān
yaśo
hy
ahaṃ
kevala-rājya-kāraṇān
yaśo
hy
ahaṃ
kevala-rājya-kāraṇān
/
{Gem}
Halfverse: b
na
pr̥ṣṭʰataḥ
kartum
alaṃ
mahodayam
na
pr̥ṣṭʰataḥ
kartum
alaṃ
mahodayam
na
pr̥ṣṭʰataḥ
kartum
alaṃ
mahā
_udayam
na
pr̥ṣṭʰataḥ
kartum
alaṃ
mahā
_udayam
/
{Gem}
Halfverse: c
adīrgʰakāle
na
tu
devi
jīvite
adīrgʰakāle
na
tu
devi
jīvite
adīrgʰa-kāle
na
tu
devi
jīvite
adīrgʰa-kāle
na
tu
devi
jīvite
/
{Gem}
Halfverse: d
vr̥ṇe
'varām
adya
mahīm
adʰarmataḥ
vr̥ṇe
'varām
adya
mahīm
adʰarmataḥ
vr̥ṇe
_avarām
adya
mahīm
adʰarmataḥ
vr̥ṇe
_avarām
adya
mahīm
adʰarmataḥ
/
{Gem}
Verse: 40
Halfverse: a
prasādayan
naravr̥ṣabʰaḥ
sa
mātaraṃ
parākramāj
jigamiṣur
eva
daṇḍakān
prasādayan
nara-vr̥ṣabʰaḥ
sa
mātaraṃ
parākramāj
jigamiṣur
eva
daṇḍakān
/
Halfverse: c
atʰānujaṃ
bʰr̥śam
anuśāsya
darśanaṃ
cakāra
tāṃ
hr̥di
jananīṃ
pradakṣiṇam
atʰa
_anujaṃ
bʰr̥śam
anuśāsya
darśanaṃ
cakāra
tāṃ
hr̥di
jananīṃ
pradakṣiṇam
/40/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.