TITUS
Ramayana
Part No. 95
Previous part

Chapter: 18 
Adhyāya 18


Verse: 1 
Halfverse: a    tatʰā tu vilapantīṃ tāṃ   kausalyāṃ rāmamātaram
   
tatʰā tu vilapantīṃ tāṃ   kausalyāṃ rāma-mātaram /
Halfverse: c    
uvāca lakṣmaṇo dīnas   tat kālasadr̥śaṃ vacaḥ
   
uvāca lakṣmaṇo dīnas   tat kāla-sadr̥śaṃ vacaḥ /1/

Verse: 2 
Halfverse: a    
na rocate mamāpy etad   ārye yad rāgʰavo vanam
   
na rocate mama_apy etad   ārye yad rāgʰavo vanam /
Halfverse: c    
tyaktvā rājyaśriyaṃ gaccʰet   striyā vākyavaśaṃ gataḥ
   
tyaktvā rājya-śriyaṃ gaccʰet   striyā vākya-vaśaṃ gataḥ /2/

Verse: 3 
Halfverse: a    
viparītaś ca vr̥ddʰaś ca   viṣayaiś ca pradʰarṣitaḥ
   
viparītaś ca vr̥ddʰaś ca   viṣayaiś ca pradʰarṣitaḥ /
Halfverse: c    
nr̥paḥ kim iva na brūyāc   codyamānaḥ samanmatʰaḥ
   
nr̥paḥ kim iva na brūyāc   codyamānaḥ samanmatʰaḥ /3/

Verse: 4 
Halfverse: a    
nāsyāparādʰaṃ paśyāmi   nāpi doṣaṃ tatʰā vidʰam
   
na_asya_aparādʰaṃ paśyāmi   na_api doṣaṃ tatʰā vidʰam /
Halfverse: c    
yena nirvāsyate rāṣṭrād   vanavāsāya rāgʰavaḥ
   
yena nirvāsyate rāṣṭrād   vana-vāsāya rāgʰavaḥ /4/

Verse: 5 
Halfverse: a    
na taṃ paśyāmy ahaṃ loke   parokṣam api yo naraḥ
   
na taṃ paśyāmy ahaṃ loke   parokṣam api yo naraḥ /
Halfverse: c    
amitro 'pi nirasto 'pi   yo 'sya doṣam udāharet
   
amitro_api nirasto_api   yo_asya doṣam udāharet /5/

Verse: 6 
Halfverse: a    
devakalpam r̥juṃ dāntaṃ   ripūṇām api vatsalam
   
deva-kalpam r̥juṃ dāntaṃ   ripūṇām api vatsalam /
Halfverse: c    
avekṣamāṇaḥ ko dʰarmaṃ   tyajet putram akāraṇāt
   
avekṣamāṇaḥ ko dʰarmaṃ   tyajet putram akāraṇāt /6/

Verse: 7 
Halfverse: a    
tad idaṃ vacanaṃ rājñaḥ   punar bālyam upeyuṣaḥ
   
tad idaṃ vacanaṃ rājñaḥ   punar bālyam upeyuṣaḥ /
Halfverse: c    
putraḥ ko hr̥daye kuryād   rājavr̥ttam anusmaran
   
putraḥ ko hr̥daye kuryād   rāja-vr̥ttam anusmaran /7/

Verse: 8 
Halfverse: a    
yāvad eva na jānāti   kaś cid artʰam imaṃ naraḥ
   
yāvad eva na jānāti   kaścid artʰam imaṃ naraḥ /
Halfverse: c    
tāvad eva mayā sādʰam   ātmastʰaṃ kuru śāsanam
   
tāvad eva mayā sādʰam   ātmastʰaṃ kuru śāsanam /8/

Verse: 9 
Halfverse: a    
mayā pārśve sadʰanuṣā   tava guptasya rāgʰava
   
mayā pārśve sadʰanuṣā   tava guptasya rāgʰava /
Halfverse: c    
kaḥ samartʰo 'dʰikaṃ kartuṃ   kr̥tāntasyeva tiṣṭʰataḥ
   
kaḥ samartʰo_adʰikaṃ kartuṃ   kr̥ta_antasya_iva tiṣṭʰataḥ /9/

Verse: 10 
Halfverse: a    
nirmanuṣyām imāṃ sarvām   ayodʰyāṃ manujarṣabʰa
   
nirmanuṣyām imāṃ sarvām   ayodʰyāṃ manuja-r̥ṣabʰa /
Halfverse: c    
kariṣyāmi śarais tīkṣṇair   yadi stʰāsyati vipriye
   
kariṣyāmi śarais tīkṣṇair   yadi stʰāsyati vipriye /10/

Verse: 11 
Halfverse: a    
bʰaratasyātʰa pakṣyo    yo vāsya hitam iccʰati
   
bʰaratasya_atʰa pakṣyo    yo _asya hitam iccʰati /
Halfverse: c    
sarvān etān vadʰiṣyāmi   mr̥dur hi paribʰūyate
   
sarvān etān vadʰiṣyāmi   mr̥dur hi paribʰūyate /11/

Verse: 12 
Halfverse: a    
tvayā caiva mayā caiva   kr̥tvā vairam anuttamam
   
tvayā caiva mayā caiva   kr̥tvā vairam anuttamam /
Halfverse: c    
kasya śaktiḥ śriyaṃ dātuṃ   bʰaratāyāriśāsana
   
kasya śaktiḥ śriyaṃ dātuṃ   bʰaratāya_ari-śāsana /12/

Verse: 13 
Halfverse: a    
anurakto 'smi bʰāvena   bʰrātaraṃ devi tattvataḥ
   
anurakto_asmi bʰāvena   bʰrātaraṃ devi tattvataḥ /
Halfverse: c    
satyena dʰanuṣā caiva   datteneṣṭena te śape
   
satyena dʰanuṣā caiva   dattena_iṣṭena te śape /13/

Verse: 14 
Halfverse: a    
dīptam agnim araṇyaṃ    yadi rāmaḥ pravekṣyate
   
dīptam agnim araṇyaṃ    yadi rāmaḥ pravekṣyate /
Halfverse: c    
praviṣṭaṃ tatra māṃ devi   tvaṃ pūrvam avadʰāraya
   
praviṣṭaṃ tatra māṃ devi   tvaṃ pūrvam avadʰāraya /14/

Verse: 15 
Halfverse: a    
harāmi vīryād duḥkʰaṃ te   tamaḥ sūrya ivoditaḥ
   
harāmi vīryād duḥkʰaṃ te   tamaḥ sūrya iva_uditaḥ /
Halfverse: c    
devī paśyatu me vīryaṃ   rāgʰavaś caiva paśyatu
   
devī paśyatu me vīryaṃ   rāgʰavaś caiva paśyatu /15/

Verse: 16 
Halfverse: a    
etat tu vacanaṃ śrutvā   lakṣmaṇasya mahātmanaḥ
   
etat tu vacanaṃ śrutvā   lakṣmaṇasya mahātmanaḥ /
Halfverse: c    
uvāca rāmaṃ kausalyā   rudantī śokalālasā
   
uvāca rāmaṃ kausalyā   rudantī śoka-lālasā /16/

Verse: 17 
Halfverse: a    
bʰrātus te vadataḥ putra   lakṣmaṇasya śrutaṃ tvayā
   
bʰrātus te vadataḥ putra   lakṣmaṇasya śrutaṃ tvayā /
Halfverse: c    
yad atrānantaraṃ tat tvaṃ   kuruṣva yadi rocate
   
yad atra_anantaraṃ tat tvaṃ   kuruṣva yadi rocate /17/

Verse: 18 
Halfverse: a    
na cādʰarmyaṃ vacaḥ śrutvā   sapatnyā mama bʰāṣitam
   
na ca_adʰarmyaṃ vacaḥ śrutvā   sapatnyā mama bʰāṣitam /
Halfverse: c    
vihāya śokasaṃtaptāṃ   gantum arhasi mām itaḥ
   
vihāya śoka-saṃtaptāṃ   gantum arhasi mām itaḥ /18/

Verse: 19 
Halfverse: a    
dʰarmajña yadi dʰarmiṣṭʰo   dʰarmaṃ caritum iccʰasi
   
dʰarmajña yadi dʰarmiṣṭʰo   dʰarmaṃ caritum iccʰasi /
Halfverse: c    
śuśrūṣa mām ihastʰas tvaṃ   cara dʰarmam anuttamam
   
śuśrūṣa mām ihastʰas tvaṃ   cara dʰarmam anuttamam /19/

Verse: 20 
Halfverse: a    
śuśrūṣur jananīṃ putra   svagr̥he niyato vasan
   
śuśrūṣur jananīṃ putra   sva-gr̥he niyato vasan /
Halfverse: c    
pareṇa tapasā yuktaḥ   kāśyapas tridivaṃ gataḥ
   
pareṇa tapasā yuktaḥ   kāśyapas tridivaṃ gataḥ /20/

Verse: 21 
Halfverse: a    
yatʰaiva rājā pūjyas te   gauraveṇa tatʰā hy aham
   
yatʰā_eva rājā pūjyas te   gauraveṇa tatʰā hy aham /
Halfverse: c    
tvāṃ nāham anujānāmi   na gantavyam ito vanam
   
tvāṃ na_aham anujānāmi   na gantavyam ito vanam /21/

Verse: 22 
Halfverse: a    
tvadviyogān na me kāryaṃ   jīvitena sukʰena
   
tvad-viyogān na me kāryaṃ   jīvitena sukʰena /
Halfverse: c    
tvayā saha mama śreyas   tr̥ṇānām api bʰakṣaṇam
   
tvayā saha mama śreyas   tr̥ṇānām api bʰakṣaṇam /22/

Verse: 23 
Halfverse: a    
yadi tvaṃ yāsyasi vanaṃ   tyaktvā māṃ śokalālasām
   
yadi tvaṃ yāsyasi vanaṃ   tyaktvā māṃ śoka-lālasām /
Halfverse: c    
ahaṃ prāyam ihāsiṣye   na hi śakṣyāmi jīvitum
   
ahaṃ prāyam iha_āsiṣye   na hi śakṣyāmi jīvitum /23/

Verse: 24 
Halfverse: a    
tatas tvaṃ prāpsyase putra   nirayaṃ lokaviśrutam
   
tatas tvaṃ prāpsyase putra   nirayaṃ loka-viśrutam /
Halfverse: c    
brahmahatyām ivādʰarmāt   samudraḥ saritāṃ patiḥ
   
brahma-hatyām iva_adʰarmāt   samudraḥ saritāṃ patiḥ /24/

Verse: 25 
Halfverse: a    
vilapantīṃ tatʰā dīnāṃ   kausalyāṃ jananīṃ tataḥ
   
vilapantīṃ tatʰā dīnāṃ   kausalyāṃ jananīṃ tataḥ /
Halfverse: c    
uvāca rāmo dʰarmātmā   vacanaṃ dʰarmasaṃhitam
   
uvāca rāmo dʰarma_atmā   vacanaṃ dʰarma-saṃhitam /25/

Verse: 26 
Halfverse: a    
nāsti śaktiḥ pitur vākyaṃ   samatikramituṃ mama
   
na_asti śaktiḥ pitur vākyaṃ   samatikramituṃ mama /
Halfverse: c    
prasādaye tvāṃ śirasā   gantum iccʰāmy ahaṃ vanam
   
prasādaye tvāṃ śirasā   gantum iccʰāmy ahaṃ vanam /26/

Verse: 27 
Halfverse: a    
r̥ṣiṇā ca pitur vākyaṃ   kurvatā vratacāriṇā
   
r̥ṣiṇā ca pitur vākyaṃ   kurvatā vrata-cāriṇā /
Halfverse: c    
gaur hatā jānatā dʰarmaṃ   kaṇḍunāpi vipaścitā
   
gaur hatā jānatā dʰarmaṃ   kaṇḍunā_api vipaścitā /

Verse: 28 
Halfverse: a    
asmākaṃ ca kule pūrvaṃ   sagarasyājñayā pituḥ
   
asmākaṃ ca kule pūrvaṃ   sagarasya_ājñayā pituḥ /
Halfverse: c    
kʰanadbʰiḥ sāgarair bʰūtim   avāptaḥ sumahān vadʰaḥ
   
kʰanadbʰiḥ sāgarair bʰūtim   avāptaḥ sumahān vadʰaḥ /28/

Verse: 29 
Halfverse: a    
jāmadagnyena rāmeṇa   reṇukā jananī svayam
   
jāmadagnyena rāmeṇa   reṇukā jananī svayam /
Halfverse: c    
kr̥ttā paraśunāraṇye   pitur vacanakāriṇā
   
kr̥ttā paraśunā_araṇye   pitur vacana-kāriṇā /29/

Verse: 30 
Halfverse: a    
na kʰalv etan mayaikena   kriyate pitr̥śāsanam
   
na kʰalv etan mayā_ekena   kriyate pitr̥-śāsanam /
Halfverse: c    
pūrvair ayam abʰipreto   gato mārgo 'nugamyate
   
pūrvair ayam abʰipreto   gato mārgo_anugamyate /30/

Verse: 31 
Halfverse: a    
tad etat tu mayā kāryaṃ   kriyate bʰuvi nānyatʰā
   
tad etat tu mayā kāryaṃ   kriyate bʰuvi na_anyatʰā /
Halfverse: c    
pitur hi vacanaṃ kurvan   na kaś cin nāma hīyate
   
pitur hi vacanaṃ kurvan   na kaścin nāma hīyate /31/

Verse: 32 
Halfverse: a    
tām evam uktvā jananīṃ   lakṣmaṇaṃ punar abravīt
   
tām evam uktvā jananīṃ   lakṣmaṇaṃ punar abravīt /
Halfverse: c    
tava lakṣmaṇa jānāmi   mayi sneham anuttamam
   
tava lakṣmaṇa jānāmi   mayi sneham anuttamam /
Halfverse: e    
abʰiprāyam avijñāya   satyasya ca śamasya ca
   
abʰiprāyam avijñāya   satyasya ca śamasya ca /32/

Verse: 33 
Halfverse: a    
dʰarmo hi paramo loke   dʰarme satyaṃ pratiṣṭʰitam
   
dʰarmo hi paramo loke   dʰarme satyaṃ pratiṣṭʰitam /
Halfverse: c    
dʰarmasaṃśritam etac ca   pitur vacanam uttamam
   
dʰarma-saṃśritam etac ca   pitur vacanam uttamam /33/

Verse: 34 
Halfverse: a    
saṃśrutya ca pitur vākyaṃ   mātur brāhmaṇasya
   
saṃśrutya ca pitur vākyaṃ   mātur brāhmaṇasya /
Halfverse: c    
na kartavyaṃ vr̥tʰā vīra   dʰarmam āśritya tiṣṭʰatā
   
na kartavyaṃ vr̥tʰā vīra   dʰarmam āśritya tiṣṭʰatā /34/

Verse: 35 
Halfverse: a    
so 'haṃ na śakṣyāmi pitur   niyogam ativartitum
   
so_ahaṃ na śakṣyāmi pitur   niyogam ativartitum /
Halfverse: c    
pitur hi vacanād vīra   kaikeyyāhaṃ pracoditaḥ
   
pitur hi vacanād vīra   kaikeyyā_ahaṃ pracoditaḥ /35/

Verse: 36 
Halfverse: a    
tad enāṃ visr̥jānāryāṃ   kṣatradʰarmāśritāṃ matim
   
tad enāṃ visr̥ja_anāryāṃ   kṣatra-dʰarma_āśritāṃ matim /
Halfverse: c    
dʰarmam āśraya taikṣṇyaṃ   madbuddʰir anugamyatām
   
dʰarmam āśraya taikṣṇyaṃ   mad-buddʰir anugamyatām /36/

Verse: 37 
Halfverse: a    
tam evam uktvā sauhārdād   bʰrātaraṃ lakṣmaṇāgrajaḥ
   
tam evam uktvā sauhārdād   bʰrātaraṃ lakṣmaṇa_agrajaḥ /
Halfverse: c    
uvāca bʰūyaḥ kausalyāṃ   prāñjaliḥ śirasānataḥ
   
uvāca bʰūyaḥ kausalyāṃ   prāñjaliḥ śirasā_ānataḥ /37/

Verse: 38 
Halfverse: a    
anumanyasva māṃ devi   gamiṣyantam ito vanam
   
anumanyasva māṃ devi   gamiṣyantam ito vanam /
Halfverse: c    
śāpitāsi mama prāṇaiḥ   kuru svastyayanāni me
   
śāpitā_asi mama prāṇaiḥ   kuru svastyayanāni me /
Halfverse: e    
tīrṇapratijñaś ca vanāt   punar eṣyāmy ahaṃ purīm
   
tīrṇa-pratijñaś ca vanāt   punar eṣyāmy ahaṃ purīm /38/

Verse: 39 


Halfverse: a    
yaśo hy ahaṃ kevalarājyakāraṇān    yaśo hy ahaṃ kevalarājyakāraṇān
   
yaśo hy ahaṃ kevala-rājya-kāraṇān    yaśo hy ahaṃ kevala-rājya-kāraṇān / {Gem}
Halfverse: b    
na pr̥ṣṭʰataḥ kartum alaṃ mahodayam    na pr̥ṣṭʰataḥ kartum alaṃ mahodayam
   
na pr̥ṣṭʰataḥ kartum alaṃ mahā_udayam    na pr̥ṣṭʰataḥ kartum alaṃ mahā_udayam / {Gem}
Halfverse: c    
adīrgʰakāle na tu devi jīvite    adīrgʰakāle na tu devi jīvite
   
adīrgʰa-kāle na tu devi jīvite    adīrgʰa-kāle na tu devi jīvite / {Gem}
Halfverse: d    
vr̥ṇe 'varām adya mahīm adʰarmataḥ    vr̥ṇe 'varām adya mahīm adʰarmataḥ
   
vr̥ṇe_avarām adya mahīm adʰarmataḥ    vr̥ṇe_avarām adya mahīm adʰarmataḥ / {Gem}

Verse: 40 


Halfverse: a    
prasādayan naravr̥ṣabʰaḥ   sa mātaraṃ parākramāj jigamiṣur eva daṇḍakān
   
prasādayan nara-vr̥ṣabʰaḥ   sa mātaraṃ parākramāj jigamiṣur eva daṇḍakān /
Halfverse: c    
atʰānujaṃ bʰr̥śam anuśāsya   darśanaṃ cakāra tāṃ hr̥di jananīṃ pradakṣiṇam
   
atʰa_anujaṃ bʰr̥śam anuśāsya   darśanaṃ cakāra tāṃ hr̥di jananīṃ pradakṣiṇam /40/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.