TITUS
Ramayana
Part No. 96
Previous part

Chapter: 19 
Adhyāya 19


Verse: 1 
Halfverse: a    atʰa taṃ vyatʰayā dīnaṃ   saviśeṣam amarṣitam
   
atʰa taṃ vyatʰayā dīnaṃ   saviśeṣam amarṣitam /
Halfverse: c    
śvasantam iva nāgendraṃ   roṣavispʰāritekṣaṇam
   
śvasantam iva nāga_indraṃ   roṣa-vispʰārita_īkṣaṇam /1/

Verse: 2 
Halfverse: a    
āsadya rāmaḥ saumitriṃ   suhr̥daṃ bʰrātaraṃ priyam
   
āsadya rāmaḥ saumitriṃ   suhr̥daṃ bʰrātaraṃ priyam /
Halfverse: c    
uvācedaṃ sa dʰairyeṇa   dʰārayan sattvam ātmavān
   
uvāca_idaṃ sa dʰairyeṇa   dʰārayan sattvam ātmavān /2/

Verse: 3 
Halfverse: a    
saumitre yo 'bʰiṣekārtʰe   mama saṃbʰārasaṃbʰramaḥ
   
saumitre yo_abʰiṣeka_artʰe   mama saṃbʰāra-saṃbʰramaḥ /
Halfverse: c    
abʰiṣekanivr̥ttyartʰe   so 'stu saṃbʰārasaṃbʰramaḥ
   
abʰiṣeka-nivr̥tty-artʰe   so_astu saṃbʰāra-saṃbʰramaḥ /3/

Verse: 4 
Halfverse: a    
yasyā madabʰiṣekārtʰaṃ   mānasaṃ paritapyate
   
yasyā mad-abʰiṣeka_artʰaṃ   mānasaṃ paritapyate /
Halfverse: c    
mātā naḥ yatʰā na syāt   saviśaṅkā tatʰā kuru
   
mātā naḥ yatʰā na syāt   saviśaṅkā tatʰā kuru /4/

Verse: 5 
Halfverse: a    
tasyāḥ śaṅkāmayaṃ duḥkʰaṃ   muhūrtam api notsahe
   
tasyāḥ śaṅkāmayaṃ duḥkʰaṃ   muhūrtam api na_utsahe /
Halfverse: c    
manasi pratisaṃjātaṃ   saumitre 'ham upekṣitum
   
manasi pratisaṃjātaṃ   saumitre_aham upekṣitum /5/

Verse: 6 
Halfverse: a    
na buddʰipūrvaṃ nābuddʰaṃ   smarāmīha kadā cana
   
na buddʰi-pūrvaṃ na_abuddʰaṃ   smarāmi_iha kadācana /
Halfverse: c    
mātr̥̄ṇāṃ pitur vāhaṃ   kr̥tam alpaṃ ca vipriyam
   
mātr̥̄ṇāṃ pitur vāhaṃ   kr̥tam alpaṃ ca vipriyam /6/

Verse: 7 
Halfverse: a    
satyaḥ satyābʰisaṃdʰaś ca   nityaṃ satyaparākramaḥ
   
satyaḥ satya_abʰisaṃdʰaś ca   nityaṃ satya-parākramaḥ /
Halfverse: c    
paralokabʰayād bʰīto   nirbʰayo 'stu pitā mama
   
para-loka-bʰayād bʰīto   nirbʰayo_astu pitā mama /7/

Verse: 8 
Halfverse: a    
tasyāpi hi bʰaved asmin   karmaṇy apratisaṃhr̥te
   
tasya_api hi bʰaved asmin   karmaṇy apratisaṃhr̥te /
Halfverse: c    
satyaṃ neti manas tāpas   tasya tāpas tapec ca mām
   
satyaṃ na_iti manas tāpas   tasya tāpas tapec ca mām /8/

Verse: 9 
Halfverse: a    
abʰiṣekavidʰānaṃ tu   tasmāt saṃhr̥tya lakṣmaṇa
   
abʰiṣeka-vidʰānaṃ tu   tasmāt saṃhr̥tya lakṣmaṇa /
Halfverse: c    
anvag evāham iccʰāmi   vanaṃ gantum itaḥ punaḥ
   
anvag eva_aham iccʰāmi   vanaṃ gantum itaḥ punaḥ /9/

Verse: 10 
Halfverse: a    
mama pravrājanād adya   kr̥takr̥tyā nr̥pātmajā
   
mama pravrājanād adya   kr̥ta-kr̥tyā nr̥pa_ātmajā /
Halfverse: c    
sutaṃ bʰaratam avyagram   abʰiṣecayitā tataḥ
   
sutaṃ bʰaratam avyagram   abʰiṣecayitā tataḥ /10/

Verse: 11 
Halfverse: a    
mayi cīrājinadʰare   jaṭāmaṇḍaladʰāriṇi
   
mayi cīra_ajina-dʰare   jaṭā-maṇḍala-dʰāriṇi /
Halfverse: c    
gate 'raṇyaṃ ca kaikeyyā   bʰaviṣyati manaḥsukʰam
   
gate_araṇyaṃ ca kaikeyyā   bʰaviṣyati manaḥ-sukʰam /11/

Verse: 12 
Halfverse: a    
buddʰiḥ praṇītā yeneyaṃ   manaś ca susamāhitam
   
buddʰiḥ praṇītā yena_iyaṃ   manaś ca susamāhitam /
Halfverse: c    
tat tu nārhāmi saṃkleṣṭuṃ   pravrajiṣyāmi māciram
   
tat tu na_arhāmi saṃkleṣṭuṃ   pravrajiṣyāmi māciram /12/

Verse: 13 
Halfverse: a    
kr̥tāntas tv eva saumitre   draṣṭavyo matpravāsane
   
kr̥ta_antas tv eva saumitre   draṣṭavyo mat-pravāsane /
Halfverse: c    
rājyasya ca vitīrṇasya   punar eva nivartane
   
rājyasya ca vitīrṇasya   punar eva nivartane /13/

Verse: 14 
Halfverse: a    
kaikeyyāḥ pratipattir hi   katʰaṃ syān mama pīḍane
   
kaikeyyāḥ pratipattir hi   katʰaṃ syān mama pīḍane /
Halfverse: c    
yadi bʰāvo na daivo 'yaṃ   kr̥tāntavihito bʰavet
   
yadi bʰāvo na daivo_ayaṃ   kr̥ta_anta-vihito bʰavet /14/

Verse: 15 
Halfverse: a    
jānāsi hi yatʰā saumya   na mātr̥ṣu mamāntaram
   
jānāsi hi yatʰā saumya   na mātr̥ṣu mama_antaram /
Halfverse: c    
bʰūtapūrvaṃ viśeṣo    tasyā mayi sute 'pi
   
bʰūta-pūrvaṃ viśeṣo    tasyā mayi sute_api /15/

Verse: 16 
Halfverse: a    
so 'bʰiṣekanivr̥ttyartʰaiḥ   pravāsārtʰaiś ca durvacaiḥ
   
so_abʰiṣeka-nivr̥tty-artʰaiḥ   pravāsa_artʰaiś ca durvacaiḥ /
Halfverse: c    
ugrair vākyair ahaṃ tasyā   nānyad daivāt samartʰaye
   
ugrair vākyair ahaṃ tasyā   na_anyad daivāt samartʰaye /16/

Verse: 17 
Halfverse: a    
katʰaṃ prakr̥tisaṃpannā   rājaputrī tatʰāguṇā
   
katʰaṃ prakr̥ti-saṃpannā   rāja-putrī tatʰā_aguṇā /
Halfverse: c    
brūyāt prākr̥teva strī   matpīḍāṃ bʰartr̥saṃnidʰau
   
brūyāt prākr̥tā_iva strī   mat-pīḍāṃ bʰartr̥-saṃnidʰau /17/

Verse: 18 
Halfverse: a    
yad acintyaṃ tu tad daivaṃ   bʰūteṣv api na hanyate
   
yad acintyaṃ tu tad daivaṃ   bʰūteṣv api na hanyate /
Halfverse: c    
vyaktaṃ mayi ca tasyāṃ ca   patito hi viparyayaḥ
   
vyaktaṃ mayi ca tasyāṃ ca   patito hi viparyayaḥ /18/

Verse: 19 
Halfverse: a    
kaś cid daivena saumitre   yoddʰum utsahate pumān
   
kaścid daivena saumitre   yoddʰum utsahate pumān /
Halfverse: c    
yasya na grahaṇaṃ kiṃ cit   karmaṇo 'nyatra dr̥śyate
   
yasya na grahaṇaṃ kiṃcit   karmaṇo_anyatra dr̥śyate /19/

Verse: 20 
Halfverse: a    
sukʰaduḥkʰe bʰayakrodʰau   lābʰālābʰau bʰavābʰavau
   
sukʰa-duḥkʰe bʰaya-krodʰau   lābʰa_alābʰau bʰava_abʰavau /
Halfverse: c    
yasya kiṃ cit tatʰā bʰūtaṃ   nanu daivasya karma tat
   
yasya kiṃcit tatʰā bʰūtaṃ   nanu daivasya karma tat /20/

Verse: 21 
Halfverse: a    
vyāhate 'py abʰiṣeke me   paritāpo na vidyate
   
vyāhate_apy abʰiṣeke me   paritāpo na vidyate /
Halfverse: c    
tasmād aparitāpaḥ saṃs   tvam apy anuvidʰāya mām
   
tasmād aparitāpaḥ saṃs   tvam apy anuvidʰāya mām /
Halfverse: e    
pratisaṃhāraya kṣipram   ābʰiṣecanikīṃ kriyām
   
pratisaṃhāraya kṣipram   ābʰiṣecanikīṃ kriyām /21/

Verse: 22 


Halfverse: a    
na lakṣmaṇāsmin mama rājyavigʰne    na lakṣmaṇāsmin mama rājyavigʰne
   
na lakṣmaṇa_asmin mama rājya-vigʰne    na lakṣmaṇa_asmin mama rājya-vigʰne / {Gem}
Halfverse: b    
mātā yavīyasy atiśaṅkanīyā    mātā yavīyasy atiśaṅkanīyā
   
mātā yavīyasy atiśaṅkanīyā    mātā yavīyasy atiśaṅkanīyā / {Gem}
Halfverse: c    
daivābʰipannā hi vadanty aniṣṭaṃ    daivābʰipannā hi vadanty aniṣṭaṃ
   
daiva_abʰipannā hi vadanty aniṣṭaṃ    daiva_abʰipannā hi vadanty aniṣṭaṃ / {Gem}
Halfverse: d    
jānāsi daivaṃ ca tatʰā prabʰāvam    jānāsi daivaṃ ca tatʰā prabʰāvam
   
jānāsi daivaṃ ca tatʰā prabʰāvam    jānāsi daivaṃ ca tatʰā prabʰāvam /22/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.