TITUS
Ramayana
Part No. 96
Chapter: 19
Adhyāya
19
Verse: 1
Halfverse: a
atʰa
taṃ
vyatʰayā
dīnaṃ
saviśeṣam
amarṣitam
atʰa
taṃ
vyatʰayā
dīnaṃ
saviśeṣam
amarṣitam
/
Halfverse: c
śvasantam
iva
nāgendraṃ
roṣavispʰāritekṣaṇam
śvasantam
iva
nāga
_indraṃ
roṣa-vispʰārita
_īkṣaṇam
/1/
Verse: 2
Halfverse: a
āsadya
rāmaḥ
saumitriṃ
suhr̥daṃ
bʰrātaraṃ
priyam
āsadya
rāmaḥ
saumitriṃ
suhr̥daṃ
bʰrātaraṃ
priyam
/
Halfverse: c
uvācedaṃ
sa
dʰairyeṇa
dʰārayan
sattvam
ātmavān
uvāca
_idaṃ
sa
dʰairyeṇa
dʰārayan
sattvam
ātmavān
/2/
Verse: 3
Halfverse: a
saumitre
yo
'bʰiṣekārtʰe
mama
saṃbʰārasaṃbʰramaḥ
saumitre
yo
_abʰiṣeka
_artʰe
mama
saṃbʰāra-saṃbʰramaḥ
/
Halfverse: c
abʰiṣekanivr̥ttyartʰe
so
'stu
saṃbʰārasaṃbʰramaḥ
abʰiṣeka-nivr̥tty-artʰe
so
_astu
saṃbʰāra-saṃbʰramaḥ
/3/
Verse: 4
Halfverse: a
yasyā
madabʰiṣekārtʰaṃ
mānasaṃ
paritapyate
yasyā
mad-abʰiṣeka
_artʰaṃ
mānasaṃ
paritapyate
/
Halfverse: c
mātā
naḥ
sā
yatʰā
na
syāt
saviśaṅkā
tatʰā
kuru
mātā
naḥ
sā
yatʰā
na
syāt
saviśaṅkā
tatʰā
kuru
/4/
Verse: 5
Halfverse: a
tasyāḥ
śaṅkāmayaṃ
duḥkʰaṃ
muhūrtam
api
notsahe
tasyāḥ
śaṅkāmayaṃ
duḥkʰaṃ
muhūrtam
api
na
_utsahe
/
Halfverse: c
manasi
pratisaṃjātaṃ
saumitre
'ham
upekṣitum
manasi
pratisaṃjātaṃ
saumitre
_aham
upekṣitum
/5/
Verse: 6
Halfverse: a
na
buddʰipūrvaṃ
nābuddʰaṃ
smarāmīha
kadā
cana
na
buddʰi-pūrvaṃ
na
_abuddʰaṃ
smarāmi
_iha
kadācana
/
Halfverse: c
mātr̥̄ṇāṃ
vā
pitur
vāhaṃ
kr̥tam
alpaṃ
ca
vipriyam
mātr̥̄ṇāṃ
vā
pitur
vāhaṃ
kr̥tam
alpaṃ
ca
vipriyam
/6/
Verse: 7
Halfverse: a
satyaḥ
satyābʰisaṃdʰaś
ca
nityaṃ
satyaparākramaḥ
satyaḥ
satya
_abʰisaṃdʰaś
ca
nityaṃ
satya-parākramaḥ
/
Halfverse: c
paralokabʰayād
bʰīto
nirbʰayo
'stu
pitā
mama
para-loka-bʰayād
bʰīto
nirbʰayo
_astu
pitā
mama
/7/
Verse: 8
Halfverse: a
tasyāpi
hi
bʰaved
asmin
karmaṇy
apratisaṃhr̥te
tasya
_api
hi
bʰaved
asmin
karmaṇy
apratisaṃhr̥te
/
Halfverse: c
satyaṃ
neti
manas
tāpas
tasya
tāpas
tapec
ca
mām
satyaṃ
na
_iti
manas
tāpas
tasya
tāpas
tapec
ca
mām
/8/
Verse: 9
Halfverse: a
abʰiṣekavidʰānaṃ
tu
tasmāt
saṃhr̥tya
lakṣmaṇa
abʰiṣeka-vidʰānaṃ
tu
tasmāt
saṃhr̥tya
lakṣmaṇa
/
Halfverse: c
anvag
evāham
iccʰāmi
vanaṃ
gantum
itaḥ
punaḥ
anvag
eva
_aham
iccʰāmi
vanaṃ
gantum
itaḥ
punaḥ
/9/
Verse: 10
Halfverse: a
mama
pravrājanād
adya
kr̥takr̥tyā
nr̥pātmajā
mama
pravrājanād
adya
kr̥ta-kr̥tyā
nr̥pa
_ātmajā
/
Halfverse: c
sutaṃ
bʰaratam
avyagram
abʰiṣecayitā
tataḥ
sutaṃ
bʰaratam
avyagram
abʰiṣecayitā
tataḥ
/10/
Verse: 11
Halfverse: a
mayi
cīrājinadʰare
jaṭāmaṇḍaladʰāriṇi
mayi
cīra
_ajina-dʰare
jaṭā-maṇḍala-dʰāriṇi
/
Halfverse: c
gate
'raṇyaṃ
ca
kaikeyyā
bʰaviṣyati
manaḥsukʰam
gate
_araṇyaṃ
ca
kaikeyyā
bʰaviṣyati
manaḥ-sukʰam
/11/
Verse: 12
Halfverse: a
buddʰiḥ
praṇītā
yeneyaṃ
manaś
ca
susamāhitam
buddʰiḥ
praṇītā
yena
_iyaṃ
manaś
ca
susamāhitam
/
Halfverse: c
tat
tu
nārhāmi
saṃkleṣṭuṃ
pravrajiṣyāmi
māciram
tat
tu
na
_arhāmi
saṃkleṣṭuṃ
pravrajiṣyāmi
māciram
/12/
Verse: 13
Halfverse: a
kr̥tāntas
tv
eva
saumitre
draṣṭavyo
matpravāsane
kr̥ta
_antas
tv
eva
saumitre
draṣṭavyo
mat-pravāsane
/
Halfverse: c
rājyasya
ca
vitīrṇasya
punar
eva
nivartane
rājyasya
ca
vitīrṇasya
punar
eva
nivartane
/13/
Verse: 14
Halfverse: a
kaikeyyāḥ
pratipattir
hi
katʰaṃ
syān
mama
pīḍane
kaikeyyāḥ
pratipattir
hi
katʰaṃ
syān
mama
pīḍane
/
Halfverse: c
yadi
bʰāvo
na
daivo
'yaṃ
kr̥tāntavihito
bʰavet
yadi
bʰāvo
na
daivo
_ayaṃ
kr̥ta
_anta-vihito
bʰavet
/14/
Verse: 15
Halfverse: a
jānāsi
hi
yatʰā
saumya
na
mātr̥ṣu
mamāntaram
jānāsi
hi
yatʰā
saumya
na
mātr̥ṣu
mama
_antaram
/
Halfverse: c
bʰūtapūrvaṃ
viśeṣo
vā
tasyā
mayi
sute
'pi
vā
bʰūta-pūrvaṃ
viśeṣo
vā
tasyā
mayi
sute
_api
vā
/15/
Verse: 16
Halfverse: a
so
'bʰiṣekanivr̥ttyartʰaiḥ
pravāsārtʰaiś
ca
durvacaiḥ
so
_abʰiṣeka-nivr̥tty-artʰaiḥ
pravāsa
_artʰaiś
ca
durvacaiḥ
/
Halfverse: c
ugrair
vākyair
ahaṃ
tasyā
nānyad
daivāt
samartʰaye
ugrair
vākyair
ahaṃ
tasyā
na
_anyad
daivāt
samartʰaye
/16/
Verse: 17
Halfverse: a
katʰaṃ
prakr̥tisaṃpannā
rājaputrī
tatʰāguṇā
katʰaṃ
prakr̥ti-saṃpannā
rāja-putrī
tatʰā
_aguṇā
/
Halfverse: c
brūyāt
sā
prākr̥teva
strī
matpīḍāṃ
bʰartr̥saṃnidʰau
brūyāt
sā
prākr̥tā
_iva
strī
mat-pīḍāṃ
bʰartr̥-saṃnidʰau
/17/
Verse: 18
Halfverse: a
yad
acintyaṃ
tu
tad
daivaṃ
bʰūteṣv
api
na
hanyate
yad
acintyaṃ
tu
tad
daivaṃ
bʰūteṣv
api
na
hanyate
/
Halfverse: c
vyaktaṃ
mayi
ca
tasyāṃ
ca
patito
hi
viparyayaḥ
vyaktaṃ
mayi
ca
tasyāṃ
ca
patito
hi
viparyayaḥ
/18/
Verse: 19
Halfverse: a
kaś
cid
daivena
saumitre
yoddʰum
utsahate
pumān
kaścid
daivena
saumitre
yoddʰum
utsahate
pumān
/
Halfverse: c
yasya
na
grahaṇaṃ
kiṃ
cit
karmaṇo
'nyatra
dr̥śyate
yasya
na
grahaṇaṃ
kiṃcit
karmaṇo
_anyatra
dr̥śyate
/19/
Verse: 20
Halfverse: a
sukʰaduḥkʰe
bʰayakrodʰau
lābʰālābʰau
bʰavābʰavau
sukʰa-duḥkʰe
bʰaya-krodʰau
lābʰa
_alābʰau
bʰava
_abʰavau
/
Halfverse: c
yasya
kiṃ
cit
tatʰā
bʰūtaṃ
nanu
daivasya
karma
tat
yasya
kiṃcit
tatʰā
bʰūtaṃ
nanu
daivasya
karma
tat
/20/
Verse: 21
Halfverse: a
vyāhate
'py
abʰiṣeke
me
paritāpo
na
vidyate
vyāhate
_apy
abʰiṣeke
me
paritāpo
na
vidyate
/
Halfverse: c
tasmād
aparitāpaḥ
saṃs
tvam
apy
anuvidʰāya
mām
tasmād
aparitāpaḥ
saṃs
tvam
apy
anuvidʰāya
mām
/
Halfverse: e
pratisaṃhāraya
kṣipram
ābʰiṣecanikīṃ
kriyām
pratisaṃhāraya
kṣipram
ābʰiṣecanikīṃ
kriyām
/21/
Verse: 22
Halfverse: a
na
lakṣmaṇāsmin
mama
rājyavigʰne
na
lakṣmaṇāsmin
mama
rājyavigʰne
na
lakṣmaṇa
_asmin
mama
rājya-vigʰne
na
lakṣmaṇa
_asmin
mama
rājya-vigʰne
/
{Gem}
Halfverse: b
mātā
yavīyasy
atiśaṅkanīyā
mātā
yavīyasy
atiśaṅkanīyā
mātā
yavīyasy
atiśaṅkanīyā
mātā
yavīyasy
atiśaṅkanīyā
/
{Gem}
Halfverse: c
daivābʰipannā
hi
vadanty
aniṣṭaṃ
daivābʰipannā
hi
vadanty
aniṣṭaṃ
daiva
_abʰipannā
hi
vadanty
aniṣṭaṃ
daiva
_abʰipannā
hi
vadanty
aniṣṭaṃ
/
{Gem}
Halfverse: d
jānāsi
daivaṃ
ca
tatʰā
prabʰāvam
jānāsi
daivaṃ
ca
tatʰā
prabʰāvam
jānāsi
daivaṃ
ca
tatʰā
prabʰāvam
jānāsi
daivaṃ
ca
tatʰā
prabʰāvam
/22/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.