TITUS
Ramayana
Part No. 97
Previous part

Chapter: 20 
Adhyāya 20


Verse: 1 
Halfverse: a    iti bruvati rāme tu   lakṣmaṇo 'dʰaḥśirā muhuḥ
   
iti bruvati rāme tu   lakṣmaṇo_adʰaḥ-śirā muhuḥ /
Halfverse: c    
śrutvā madʰyaṃ jagāmeva   manasā duḥkʰaharṣayoḥ
   
śrutvā madʰyaṃ jagāma_iva   manasā duḥkʰa-harṣayoḥ /1/

Verse: 2 
Halfverse: a    
tadā tu baddʰvā bʰrukuṭīṃ   bʰruvor madʰye nararṣabʰa
   
tadā tu baddʰvā bʰrukuṭīṃ   bʰruvor madʰye nara-r̥ṣabʰa /
Halfverse: c    
niśaśvāsa mahāsarpo   bilasya iva roṣitaḥ
   
niśaśvāsa mahā-sarpo   bilasya iva roṣitaḥ /2/

Verse: 3 
Halfverse: a    
tasya duṣprativīkṣyaṃ tad   bʰrukuṭīsahitaṃ tadā
   
tasya duṣprativīkṣyaṃ tad   bʰrukuṭī-sahitaṃ tadā /
Halfverse: c    
babʰau kruddʰasya siṃhasya   mukʰasya sadr̥śaṃ mukʰam
   
babʰau kruddʰasya siṃhasya   mukʰasya sadr̥śaṃ mukʰam /3/

Verse: 4 
Halfverse: a    
agrahas taṃ vidʰunvaṃs tu   hastī hastam ivātmanaḥ
   
agrahas taṃ vidʰunvaṃs tu   hastī hastam iva_ātmanaḥ /
Halfverse: c    
tiryag ūrdʰvaṃ śarīre ca   pātayitvā śirodʰarām
   
tiryag ūrdʰvaṃ śarīre ca   pātayitvā śiro-dʰarām /4/

Verse: 5 
Halfverse: a    
agrākṣṇā vīkṣamāṇas tu   tiryag bʰrātaram abravīt
   
agra_akṣṇā vīkṣamāṇas tu   tiryag bʰrātaram abravīt /
Halfverse: c    
astʰāne saṃbʰramo yasya   jāto vai sumahān ayam
   
astʰāne saṃbʰramo yasya   jāto vai sumahān ayam /5/

Verse: 6 
Halfverse: a    
dʰarmadoṣaprasaṅgena   lokasyānatiśaṅkayā
   
dʰarma-doṣa-prasaṅgena   lokasya_anatiśaṅkayā /
Halfverse: c    
katʰaṃ hy etad asaṃbʰrāntas   tvadvidʰo vaktum arhati
   
katʰaṃ hy etad asaṃbʰrāntas   tvad-vidʰo vaktum arhati /6/

Verse: 7 
Halfverse: a    
yatʰā daivam aśauṇḍīraṃ   śauṇḍīraḥ kṣatriyarṣabʰaḥ
   
yatʰā daivam aśauṇḍīraṃ   śauṇḍīraḥ kṣatriya-r̥ṣabʰaḥ /
Halfverse: c    
kiṃ nāma kr̥paṇaṃ daivam   aśaktam abʰiśaṃsati
   
kiṃ nāma kr̥paṇaṃ daivam   aśaktam abʰiśaṃsati /7/

Verse: 8 
Halfverse: a    
pāpayos tu katʰaṃ nāma   tayoḥ śaṅkā na vidyate
   
pāpayos tu katʰaṃ nāma   tayoḥ śaṅkā na vidyate /
Halfverse: c    
santi dʰarmopadʰāḥ ślakṣṇā   dʰarmātman kiṃ na budʰyase
   
santi dʰarma_upadʰāḥ ślakṣṇā   dʰarma_ātman kiṃ na budʰyase /8/

Verse: 9 
Halfverse: a    
lokavidviṣṭam ārabdʰaṃ   tvadanyasyābʰiṣecanam
   
loka-vidviṣṭam ārabdʰaṃ   tvad-anyasya_abʰiṣecanam /
Halfverse: c    
yeneyam āgatā dvaidʰaṃ   tava buddʰir mahīpate
   
yena_iyam āgatā dvaidʰaṃ   tava buddʰir mahī-pate /
Halfverse: e    
sa hi dʰarmo mama dveṣyaḥ   prasaṅgād yasya muhyasi
   
sa hi dʰarmo mama dveṣyaḥ   prasaṅgād yasya muhyasi /9/

Verse: 10 
Halfverse: a    
yady api pratipattis te   daivī cāpi tayor matam
   
yady api pratipattis te   daivī ca_api tayor matam /
Halfverse: c    
tatʰāpy upekṣaṇīyaṃ te   na me tad api rocate
   
tatʰā_apy upekṣaṇīyaṃ te   na me tad api rocate /10/

Verse: 11 
Halfverse: a    
viklavo vīryahīno yaḥ   sa daivam anuvartate
   
viklavo vīrya-hīno yaḥ   sa daivam anuvartate /
Halfverse: c    
vīrāḥ saṃbʰāvitātmāno   na daivaṃ paryupāsate
   
vīrāḥ saṃbʰāvita_ātmāno   na daivaṃ paryupāsate /11/

Verse: 12 
Halfverse: a    
daivaṃ puruṣakāreṇa   yaḥ samartʰaḥ prabādʰitum
   
daivaṃ puruṣa-kāreṇa   yaḥ samartʰaḥ prabādʰitum /
Halfverse: c    
na daivena vipannārtʰaḥ   puruṣaḥ so 'vasīdati
   
na daivena vipanna_artʰaḥ   puruṣaḥ so_avasīdati /12/

Verse: 13 
Halfverse: a    
drakṣyanti tv adya daivasya   pauruṣaṃ puruṣasya ca
   
drakṣyanti tv adya daivasya   pauruṣaṃ puruṣasya ca /
Halfverse: c    
daivamānuṣayor adya   vyaktā vyaktir bʰaviṣyati
   
daiva-mānuṣayor adya   vyaktā vyaktir bʰaviṣyati /13/ {ՙ}

Verse: 14 
Halfverse: a    
adya matpauruṣahataṃ   daivaṃ drakṣyanti vai janāḥ
   
adya mat-pauruṣa-hataṃ   daivaṃ drakṣyanti vai janāḥ /
Halfverse: c    
yad daivād āhataṃ te 'dya   dr̥ṣṭaṃ rājyābʰiṣecanam
   
yad daivād āhataṃ te_adya   dr̥ṣṭaṃ rājya_abʰiṣecanam /14/

Verse: 15 
Halfverse: a    
atyaṅkuśam ivoddāmaṃ   gajaṃ madabaloddʰatam
   
atyaṅkuśam iva_uddāmaṃ   gajaṃ mada-bala_uddʰatam /
Halfverse: c    
pradʰāvitam ahaṃ daivaṃ   pauruṣeṇa nivartaye
   
pradʰāvitam ahaṃ daivaṃ   pauruṣeṇa nivartaye /15/

Verse: 16 
Halfverse: a    
lokapālāḥ samastās te   nādya rāmābʰiṣecanam
   
loka-pālāḥ samastās te   na_adya rāma_abʰiṣecanam /
Halfverse: c    
na ca kr̥tsnās trayo lokā   vihanyuḥ kiṃ punaḥ pitā
   
na ca kr̥tsnās trayo lokā   vihanyuḥ kiṃ punaḥ pitā /16/

Verse: 17 
Halfverse: a    
yair vivāsas tavāraṇye   mitʰo rājan samartʰitaḥ
   
yair vivāsas tava_araṇye   mitʰo rājan samartʰitaḥ /
Halfverse: c    
araṇye tu vivatsyanti   caturdaśasamās tatʰā
   
araṇye tu vivatsyanti   catur-daśa-samās tatʰā /17/

Verse: 18 
Halfverse: a    
ahaṃ tadāśāṃ cʰetsyāmi   pitus tasyāś ca tava
   
ahaṃ tadā_āśāṃ cʰetsyāmi   pitus tasyāś ca tava /
Halfverse: c    
abʰiṣekavigʰātena   putrarājyāya vartate
   
abʰiṣeka-vigʰātena   putra-rājyāya vartate /18/

Verse: 19 
Halfverse: a    
madbalena viruddʰāya   na syād daivabalaṃ tatʰā
   
mad-balena viruddʰāya   na syād daiva-balaṃ tatʰā /
Halfverse: c    
prabʰaviṣyati duḥkʰāya   yatʰograṃ pauruṣaṃ mama
   
prabʰaviṣyati duḥkʰāya   yatʰā_ugraṃ pauruṣaṃ mama /19/

Verse: 20 
Halfverse: a    
ūrdʰvaṃ varṣasahasrānte   prajāpālyam anantaram
   
ūrdʰvaṃ varṣa-sahasra_ante   prajā-pālyam anantaram /
Halfverse: c    
āryaputrāḥ kariṣyanti   vanavāsaṃ gate tvayi
   
ārya-putrāḥ kariṣyanti   vana-vāsaṃ gate tvayi /20/

Verse: 21 
Halfverse: a    
pūrvarājarṣivr̥ttyā hi   vanavāso vidʰīyate
   
pūrva-rāja-r̥ṣi-vr̥ttyā hi   vana-vāso vidʰīyate /
Halfverse: c    
prajā nikṣipya putreṣu   putravat paripālane
   
prajā nikṣipya putreṣu   putravat paripālane /21/

Verse: 22 
Halfverse: a    
sa ced rājany anekāgre   rājyavibʰramaśaṅkayā
   
sa ced rājany aneka_agre   rājya-vibʰrama-śaṅkayā /
Halfverse: c    
naivam iccʰasi dʰarmātman   rājyaṃ rāma tvam ātmani
   
na_evam iccʰasi dʰarma_ātman   rājyaṃ rāma tvam ātmani /22/

Verse: 23 
Halfverse: a    
pratijāne ca te vīra    bʰūvaṃ vīralokabʰāk
   
pratijāne ca te vīra    bʰūvaṃ vīra-loka-bʰāk /
Halfverse: c    
rājyaṃ ca tava rakṣeyam   ahaṃ veleva sāgaram
   
rājyaṃ ca tava rakṣeyam   ahaṃ velā_iva sāgaram /23/

Verse: 24 
Halfverse: a    
maṅgalair abʰiṣiñcasva   tatra tvaṃ vyāpr̥to bʰava
   
maṅgalair abʰiṣiñcasva   tatra tvaṃ vyāpr̥to bʰava /
Halfverse: c    
aham eko mahīpālān   alaṃ vārayituṃ balāt
   
aham eko mahī-pālān   alaṃ vārayituṃ balāt /24/

Verse: 25 
Halfverse: a    
na śobʰārtʰāv imau bāhū   na dʰanur bʰūṣaṇāya me
   
na śobʰa_artʰāv imau bāhū   na dʰanur bʰūṣaṇāya me /
Halfverse: c    
nāsirābandʰanārtʰāya   na śarāḥ stambʰahetavaḥ
   
na_asirā-bandʰana_artʰāya   na śarāḥ stambʰa-hetavaḥ /25/ {?}

Verse: 26 
Halfverse: a    
amitradamanārtʰaṃ me   sarvam etac catuṣṭayam
   
amitra-damana_artʰaṃ me   sarvam etac catuṣṭayam /
Halfverse: c    
na cāhaṃ kāmaye 'tyartʰaṃ   yaḥ syāc cʰatrur mato mama
   
na ca_ahaṃ kāmaye_atyartʰaṃ   yaḥ syāt śatrur mato mama /26/

Verse: 27 
Halfverse: a    
asinā tīkṣṇadʰāreṇa   vidyuccalitavarcasā
   
asinā tīkṣṇa-dʰāreṇa   vidyuc-calita-varcasā /
Halfverse: c    
pragr̥hītena vai śatruṃ   vajriṇaṃ na kalpaye
   
pragr̥hītena vai śatruṃ   vajriṇaṃ na kalpaye /27/

Verse: 28 
Halfverse: a    
kʰaḍganiṣpeṣaniṣpiṣṭair   gahanā duścarā ca me
   
kʰaḍga-niṣpeṣa-niṣpiṣṭair   gahanā duścarā ca me /
Halfverse: c    
hastyaśvanarahastoruśirobʰir   bʰavitā mahī
   
hasty-aśva-nara-hasta_ūru-śirobʰir   bʰavitā mahī /28/ {Pāda}

Verse: 29 
Halfverse: a    
kʰaḍgadʰārā hatā me 'dya   dīpyamānā ivādrayaḥ
   
kʰaḍga-dʰārā hatā me_adya   dīpyamānā iva_adrayaḥ /
Halfverse: c    
patiṣyanti dvipā bʰūmau   megʰā iva savidyutaḥ
   
patiṣyanti dvipā bʰūmau   megʰā iva savidyutaḥ /29/

Verse: 30 
Halfverse: a    
baddʰagodʰāṅgulitrāṇe   pragr̥hītaśarāsane
   
baddʰa-godʰā_aṅguli-trāṇe   pragr̥hīta-śara_āsane /
Halfverse: c    
katʰaṃ puruṣamānī syāt   puruṣāṇāṃ mayi stʰite
   
katʰaṃ puruṣa-mānī syāt   puruṣāṇāṃ mayi stʰite /30/

Verse: 31 
Halfverse: a    
bahubʰiś caikam atyasyann   ekena ca bahūñ janān
   
bahubʰiś ca_ekam atyasyann   ekena ca bahūn janān /
Halfverse: c    
viniyokṣyāmy ahaṃ bāṇān   nr̥vājigajamarmasu
   
viniyokṣyāmy ahaṃ bāṇān   nr̥-vāji-gaja-marmasu /31/

Verse: 32 
Halfverse: a    
adya me 'straprabʰāvasya   prabʰāvaḥ prabʰaviṣyati
   
adya me_astra-prabʰāvasya   prabʰāvaḥ prabʰaviṣyati /
Halfverse: c    
rājñaś cāprabʰutāṃ kartuṃ   prabʰutvaṃ ca tava prabʰo
   
rājñaś ca_aprabʰutāṃ kartuṃ   prabʰutvaṃ ca tava prabʰo /32/

Verse: 33 
Halfverse: a    
adya candanasārasya   keyūrāmokṣaṇasya ca
   
adya candana-sārasya   keyūrā-mokṣaṇasya ca /
Halfverse: c    
vasūnāṃ ca vimokṣasya   suhr̥dāṃ pālanasya ca
   
vasūnāṃ ca vimokṣasya   suhr̥dāṃ pālanasya ca /33/

Verse: 34 
Halfverse: a    
anurūpāv imau bāhū   rāma karma kariṣyataḥ
   
anurūpāv imau bāhū   rāma karma kariṣyataḥ /
Halfverse: c    
abʰiṣecanavigʰnasya   kartr̥̄ṇāṃ te nivāraṇe
   
abʰiṣecana-vigʰnasya   kartr̥̄ṇāṃ te nivāraṇe /34/

Verse: 35 


Halfverse: a    
bravīhi ko 'dyaiva mayā viyujyatāṃ    bravīhi ko 'dyaiva mayā viyujyatāṃ
   
bravīhi ko_adya_eva mayā viyujyatāṃ    bravīhi ko_adya_eva mayā viyujyatāṃ / {Gem}
Halfverse: b    
tavāsuhr̥t prāṇayaśaḥ suhr̥jjanaiḥ    tavāsuhr̥t prāṇayaśaḥ suhr̥jjanaiḥ
   
tava_asuhr̥t prāṇa-yaśaḥ suhr̥j-janaiḥ    tava_asuhr̥t prāṇa-yaśaḥ suhr̥j-janaiḥ / {Gem}
Halfverse: c    
yatʰā taveyaṃ vasudʰā vaśe bʰavet    yatʰā taveyaṃ vasudʰā vaśe bʰavet
   
yatʰā tava_iyaṃ vasudʰā vaśe bʰavet    yatʰā tava_iyaṃ vasudʰā vaśe bʰavet / {Gem}
Halfverse: d    
tatʰaiva māṃ śādʰi tavāsmi kiṃkaraḥ    tatʰaiva māṃ śādʰi tavāsmi kiṃkaraḥ
   
tatʰā_eva māṃ śādʰi tava_asmi kiṃkaraḥ    tatʰā_eva māṃ śādʰi tava_asmi kiṃkaraḥ /35/ {Gem}

Verse: 36 
Halfverse: a    
vimr̥jya bāṣpaṃ parisāntvya cāsakr̥t    vimr̥jya bāṣpaṃ parisāntvya cāsakr̥t
   
vimr̥jya bāṣpaṃ parisāntvya ca_asakr̥t    vimr̥jya bāṣpaṃ parisāntvya ca_asakr̥t / {Gem}
Halfverse: b    
sa lakṣmaṇaṃ rāgʰavavaṃśavardʰanaḥ    sa lakṣmaṇaṃ rāgʰavavaṃśavardʰanaḥ
   
sa lakṣmaṇaṃ rāgʰava-vaṃśa-vardʰanaḥ    sa lakṣmaṇaṃ rāgʰava-vaṃśa-vardʰanaḥ / {Gem}
Halfverse: c    
uvāca pitrye vacane vyavastʰitaṃ    uvāca pitrye vacane vyavastʰitaṃ
   
uvāca pitrye vacane vyavastʰitaṃ    uvāca pitrye vacane vyavastʰitaṃ / {Gem}
Halfverse: d    
nibodʰa mām eṣa hi saumya satpatʰaḥ    nibodʰa mām eṣa hi saumya satpatʰaḥ
   
nibodʰa mām eṣa hi saumya sat-patʰaḥ    nibodʰa mām eṣa hi saumya sat-patʰaḥ /36/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.