TITUS
Ramayana
Part No. 97
Chapter: 20
Adhyāya
20
Verse: 1
Halfverse: a
iti
bruvati
rāme
tu
lakṣmaṇo
'dʰaḥśirā
muhuḥ
iti
bruvati
rāme
tu
lakṣmaṇo
_adʰaḥ-śirā
muhuḥ
/
Halfverse: c
śrutvā
madʰyaṃ
jagāmeva
manasā
duḥkʰaharṣayoḥ
śrutvā
madʰyaṃ
jagāma
_iva
manasā
duḥkʰa-harṣayoḥ
/1/
Verse: 2
Halfverse: a
tadā
tu
baddʰvā
bʰrukuṭīṃ
bʰruvor
madʰye
nararṣabʰa
tadā
tu
baddʰvā
bʰrukuṭīṃ
bʰruvor
madʰye
nara-r̥ṣabʰa
/
Halfverse: c
niśaśvāsa
mahāsarpo
bilasya
iva
roṣitaḥ
niśaśvāsa
mahā-sarpo
bilasya
iva
roṣitaḥ
/2/
Verse: 3
Halfverse: a
tasya
duṣprativīkṣyaṃ
tad
bʰrukuṭīsahitaṃ
tadā
tasya
duṣprativīkṣyaṃ
tad
bʰrukuṭī-sahitaṃ
tadā
/
Halfverse: c
babʰau
kruddʰasya
siṃhasya
mukʰasya
sadr̥śaṃ
mukʰam
babʰau
kruddʰasya
siṃhasya
mukʰasya
sadr̥śaṃ
mukʰam
/3/
Verse: 4
Halfverse: a
agrahas
taṃ
vidʰunvaṃs
tu
hastī
hastam
ivātmanaḥ
agrahas
taṃ
vidʰunvaṃs
tu
hastī
hastam
iva
_ātmanaḥ
/
Halfverse: c
tiryag
ūrdʰvaṃ
śarīre
ca
pātayitvā
śirodʰarām
tiryag
ūrdʰvaṃ
śarīre
ca
pātayitvā
śiro-dʰarām
/4/
Verse: 5
Halfverse: a
agrākṣṇā
vīkṣamāṇas
tu
tiryag
bʰrātaram
abravīt
agra
_akṣṇā
vīkṣamāṇas
tu
tiryag
bʰrātaram
abravīt
/
Halfverse: c
astʰāne
saṃbʰramo
yasya
jāto
vai
sumahān
ayam
astʰāne
saṃbʰramo
yasya
jāto
vai
sumahān
ayam
/5/
Verse: 6
Halfverse: a
dʰarmadoṣaprasaṅgena
lokasyānatiśaṅkayā
dʰarma-doṣa-prasaṅgena
lokasya
_anatiśaṅkayā
/
Halfverse: c
katʰaṃ
hy
etad
asaṃbʰrāntas
tvadvidʰo
vaktum
arhati
katʰaṃ
hy
etad
asaṃbʰrāntas
tvad-vidʰo
vaktum
arhati
/6/
Verse: 7
Halfverse: a
yatʰā
daivam
aśauṇḍīraṃ
śauṇḍīraḥ
kṣatriyarṣabʰaḥ
yatʰā
daivam
aśauṇḍīraṃ
śauṇḍīraḥ
kṣatriya-r̥ṣabʰaḥ
/
Halfverse: c
kiṃ
nāma
kr̥paṇaṃ
daivam
aśaktam
abʰiśaṃsati
kiṃ
nāma
kr̥paṇaṃ
daivam
aśaktam
abʰiśaṃsati
/7/
Verse: 8
Halfverse: a
pāpayos
tu
katʰaṃ
nāma
tayoḥ
śaṅkā
na
vidyate
pāpayos
tu
katʰaṃ
nāma
tayoḥ
śaṅkā
na
vidyate
/
Halfverse: c
santi
dʰarmopadʰāḥ
ślakṣṇā
dʰarmātman
kiṃ
na
budʰyase
santi
dʰarma
_upadʰāḥ
ślakṣṇā
dʰarma
_ātman
kiṃ
na
budʰyase
/8/
Verse: 9
Halfverse: a
lokavidviṣṭam
ārabdʰaṃ
tvadanyasyābʰiṣecanam
loka-vidviṣṭam
ārabdʰaṃ
tvad-anyasya
_abʰiṣecanam
/
Halfverse: c
yeneyam
āgatā
dvaidʰaṃ
tava
buddʰir
mahīpate
yena
_iyam
āgatā
dvaidʰaṃ
tava
buddʰir
mahī-pate
/
Halfverse: e
sa
hi
dʰarmo
mama
dveṣyaḥ
prasaṅgād
yasya
muhyasi
sa
hi
dʰarmo
mama
dveṣyaḥ
prasaṅgād
yasya
muhyasi
/9/
Verse: 10
Halfverse: a
yady
api
pratipattis
te
daivī
cāpi
tayor
matam
yady
api
pratipattis
te
daivī
ca
_api
tayor
matam
/
Halfverse: c
tatʰāpy
upekṣaṇīyaṃ
te
na
me
tad
api
rocate
tatʰā
_apy
upekṣaṇīyaṃ
te
na
me
tad
api
rocate
/10/
Verse: 11
Halfverse: a
viklavo
vīryahīno
yaḥ
sa
daivam
anuvartate
viklavo
vīrya-hīno
yaḥ
sa
daivam
anuvartate
/
Halfverse: c
vīrāḥ
saṃbʰāvitātmāno
na
daivaṃ
paryupāsate
vīrāḥ
saṃbʰāvita
_ātmāno
na
daivaṃ
paryupāsate
/11/
Verse: 12
Halfverse: a
daivaṃ
puruṣakāreṇa
yaḥ
samartʰaḥ
prabādʰitum
daivaṃ
puruṣa-kāreṇa
yaḥ
samartʰaḥ
prabādʰitum
/
Halfverse: c
na
daivena
vipannārtʰaḥ
puruṣaḥ
so
'vasīdati
na
daivena
vipanna
_artʰaḥ
puruṣaḥ
so
_avasīdati
/12/
Verse: 13
Halfverse: a
drakṣyanti
tv
adya
daivasya
pauruṣaṃ
puruṣasya
ca
drakṣyanti
tv
adya
daivasya
pauruṣaṃ
puruṣasya
ca
/
Halfverse: c
daivamānuṣayor
adya
vyaktā
vyaktir
bʰaviṣyati
daiva-mānuṣayor
adya
vyaktā
vyaktir
bʰaviṣyati
/13/
{ՙ}
Verse: 14
Halfverse: a
adya
matpauruṣahataṃ
daivaṃ
drakṣyanti
vai
janāḥ
adya
mat-pauruṣa-hataṃ
daivaṃ
drakṣyanti
vai
janāḥ
/
Halfverse: c
yad
daivād
āhataṃ
te
'dya
dr̥ṣṭaṃ
rājyābʰiṣecanam
yad
daivād
āhataṃ
te
_adya
dr̥ṣṭaṃ
rājya
_abʰiṣecanam
/14/
Verse: 15
Halfverse: a
atyaṅkuśam
ivoddāmaṃ
gajaṃ
madabaloddʰatam
atyaṅkuśam
iva
_uddāmaṃ
gajaṃ
mada-bala
_uddʰatam
/
Halfverse: c
pradʰāvitam
ahaṃ
daivaṃ
pauruṣeṇa
nivartaye
pradʰāvitam
ahaṃ
daivaṃ
pauruṣeṇa
nivartaye
/15/
Verse: 16
Halfverse: a
lokapālāḥ
samastās
te
nādya
rāmābʰiṣecanam
loka-pālāḥ
samastās
te
na
_adya
rāma
_abʰiṣecanam
/
Halfverse: c
na
ca
kr̥tsnās
trayo
lokā
vihanyuḥ
kiṃ
punaḥ
pitā
na
ca
kr̥tsnās
trayo
lokā
vihanyuḥ
kiṃ
punaḥ
pitā
/16/
Verse: 17
Halfverse: a
yair
vivāsas
tavāraṇye
mitʰo
rājan
samartʰitaḥ
yair
vivāsas
tava
_araṇye
mitʰo
rājan
samartʰitaḥ
/
Halfverse: c
araṇye
tu
vivatsyanti
caturdaśasamās
tatʰā
araṇye
tu
vivatsyanti
catur-daśa-samās
tatʰā
/17/
Verse: 18
Halfverse: a
ahaṃ
tadāśāṃ
cʰetsyāmi
pitus
tasyāś
ca
yā
tava
ahaṃ
tadā
_āśāṃ
cʰetsyāmi
pitus
tasyāś
ca
yā
tava
/
Halfverse: c
abʰiṣekavigʰātena
putrarājyāya
vartate
abʰiṣeka-vigʰātena
putra-rājyāya
vartate
/18/
Verse: 19
Halfverse: a
madbalena
viruddʰāya
na
syād
daivabalaṃ
tatʰā
mad-balena
viruddʰāya
na
syād
daiva-balaṃ
tatʰā
/
Halfverse: c
prabʰaviṣyati
duḥkʰāya
yatʰograṃ
pauruṣaṃ
mama
prabʰaviṣyati
duḥkʰāya
yatʰā
_ugraṃ
pauruṣaṃ
mama
/19/
Verse: 20
Halfverse: a
ūrdʰvaṃ
varṣasahasrānte
prajāpālyam
anantaram
ūrdʰvaṃ
varṣa-sahasra
_ante
prajā-pālyam
anantaram
/
Halfverse: c
āryaputrāḥ
kariṣyanti
vanavāsaṃ
gate
tvayi
ārya-putrāḥ
kariṣyanti
vana-vāsaṃ
gate
tvayi
/20/
Verse: 21
Halfverse: a
pūrvarājarṣivr̥ttyā
hi
vanavāso
vidʰīyate
pūrva-rāja-r̥ṣi-vr̥ttyā
hi
vana-vāso
vidʰīyate
/
Halfverse: c
prajā
nikṣipya
putreṣu
putravat
paripālane
prajā
nikṣipya
putreṣu
putravat
paripālane
/21/
Verse: 22
Halfverse: a
sa
ced
rājany
anekāgre
rājyavibʰramaśaṅkayā
sa
ced
rājany
aneka
_agre
rājya-vibʰrama-śaṅkayā
/
Halfverse: c
naivam
iccʰasi
dʰarmātman
rājyaṃ
rāma
tvam
ātmani
na
_evam
iccʰasi
dʰarma
_ātman
rājyaṃ
rāma
tvam
ātmani
/22/
Verse: 23
Halfverse: a
pratijāne
ca
te
vīra
mā
bʰūvaṃ
vīralokabʰāk
pratijāne
ca
te
vīra
mā
bʰūvaṃ
vīra-loka-bʰāk
/
Halfverse: c
rājyaṃ
ca
tava
rakṣeyam
ahaṃ
veleva
sāgaram
rājyaṃ
ca
tava
rakṣeyam
ahaṃ
velā
_iva
sāgaram
/23/
Verse: 24
Halfverse: a
maṅgalair
abʰiṣiñcasva
tatra
tvaṃ
vyāpr̥to
bʰava
maṅgalair
abʰiṣiñcasva
tatra
tvaṃ
vyāpr̥to
bʰava
/
Halfverse: c
aham
eko
mahīpālān
alaṃ
vārayituṃ
balāt
aham
eko
mahī-pālān
alaṃ
vārayituṃ
balāt
/24/
Verse: 25
Halfverse: a
na
śobʰārtʰāv
imau
bāhū
na
dʰanur
bʰūṣaṇāya
me
na
śobʰa
_artʰāv
imau
bāhū
na
dʰanur
bʰūṣaṇāya
me
/
Halfverse: c
nāsirābandʰanārtʰāya
na
śarāḥ
stambʰahetavaḥ
na
_asirā-bandʰana
_artʰāya
na
śarāḥ
stambʰa-hetavaḥ
/25/
{?}
Verse: 26
Halfverse: a
amitradamanārtʰaṃ
me
sarvam
etac
catuṣṭayam
amitra-damana
_artʰaṃ
me
sarvam
etac
catuṣṭayam
/
Halfverse: c
na
cāhaṃ
kāmaye
'tyartʰaṃ
yaḥ
syāc
cʰatrur
mato
mama
na
ca
_ahaṃ
kāmaye
_atyartʰaṃ
yaḥ
syāt
śatrur
mato
mama
/26/
Verse: 27
Halfverse: a
asinā
tīkṣṇadʰāreṇa
vidyuccalitavarcasā
asinā
tīkṣṇa-dʰāreṇa
vidyuc-calita-varcasā
/
Halfverse: c
pragr̥hītena
vai
śatruṃ
vajriṇaṃ
vā
na
kalpaye
pragr̥hītena
vai
śatruṃ
vajriṇaṃ
vā
na
kalpaye
/27/
Verse: 28
Halfverse: a
kʰaḍganiṣpeṣaniṣpiṣṭair
gahanā
duścarā
ca
me
kʰaḍga-niṣpeṣa-niṣpiṣṭair
gahanā
duścarā
ca
me
/
Halfverse: c
hastyaśvanarahastoruśirobʰir
bʰavitā
mahī
hasty-aśva-nara-hasta
_ūru-śirobʰir
bʰavitā
mahī
/28/
{Pāda}
Verse: 29
Halfverse: a
kʰaḍgadʰārā
hatā
me
'dya
dīpyamānā
ivādrayaḥ
kʰaḍga-dʰārā
hatā
me
_adya
dīpyamānā
iva
_adrayaḥ
/
Halfverse: c
patiṣyanti
dvipā
bʰūmau
megʰā
iva
savidyutaḥ
patiṣyanti
dvipā
bʰūmau
megʰā
iva
savidyutaḥ
/29/
Verse: 30
Halfverse: a
baddʰagodʰāṅgulitrāṇe
pragr̥hītaśarāsane
baddʰa-godʰā
_aṅguli-trāṇe
pragr̥hīta-śara
_āsane
/
Halfverse: c
katʰaṃ
puruṣamānī
syāt
puruṣāṇāṃ
mayi
stʰite
katʰaṃ
puruṣa-mānī
syāt
puruṣāṇāṃ
mayi
stʰite
/30/
Verse: 31
Halfverse: a
bahubʰiś
caikam
atyasyann
ekena
ca
bahūñ
janān
bahubʰiś
ca
_ekam
atyasyann
ekena
ca
bahūn
janān
/
Halfverse: c
viniyokṣyāmy
ahaṃ
bāṇān
nr̥vājigajamarmasu
viniyokṣyāmy
ahaṃ
bāṇān
nr̥-vāji-gaja-marmasu
/31/
Verse: 32
Halfverse: a
adya
me
'straprabʰāvasya
prabʰāvaḥ
prabʰaviṣyati
adya
me
_astra-prabʰāvasya
prabʰāvaḥ
prabʰaviṣyati
/
Halfverse: c
rājñaś
cāprabʰutāṃ
kartuṃ
prabʰutvaṃ
ca
tava
prabʰo
rājñaś
ca
_aprabʰutāṃ
kartuṃ
prabʰutvaṃ
ca
tava
prabʰo
/32/
Verse: 33
Halfverse: a
adya
candanasārasya
keyūrāmokṣaṇasya
ca
adya
candana-sārasya
keyūrā-mokṣaṇasya
ca
/
Halfverse: c
vasūnāṃ
ca
vimokṣasya
suhr̥dāṃ
pālanasya
ca
vasūnāṃ
ca
vimokṣasya
suhr̥dāṃ
pālanasya
ca
/33/
Verse: 34
Halfverse: a
anurūpāv
imau
bāhū
rāma
karma
kariṣyataḥ
anurūpāv
imau
bāhū
rāma
karma
kariṣyataḥ
/
Halfverse: c
abʰiṣecanavigʰnasya
kartr̥̄ṇāṃ
te
nivāraṇe
abʰiṣecana-vigʰnasya
kartr̥̄ṇāṃ
te
nivāraṇe
/34/
Verse: 35
Halfverse: a
bravīhi
ko
'dyaiva
mayā
viyujyatāṃ
bravīhi
ko
'dyaiva
mayā
viyujyatāṃ
bravīhi
ko
_adya
_eva
mayā
viyujyatāṃ
bravīhi
ko
_adya
_eva
mayā
viyujyatāṃ
/
{Gem}
Halfverse: b
tavāsuhr̥t
prāṇayaśaḥ
suhr̥jjanaiḥ
tavāsuhr̥t
prāṇayaśaḥ
suhr̥jjanaiḥ
tava
_asuhr̥t
prāṇa-yaśaḥ
suhr̥j-janaiḥ
tava
_asuhr̥t
prāṇa-yaśaḥ
suhr̥j-janaiḥ
/
{Gem}
Halfverse: c
yatʰā
taveyaṃ
vasudʰā
vaśe
bʰavet
yatʰā
taveyaṃ
vasudʰā
vaśe
bʰavet
yatʰā
tava
_iyaṃ
vasudʰā
vaśe
bʰavet
yatʰā
tava
_iyaṃ
vasudʰā
vaśe
bʰavet
/
{Gem}
Halfverse: d
tatʰaiva
māṃ
śādʰi
tavāsmi
kiṃkaraḥ
tatʰaiva
māṃ
śādʰi
tavāsmi
kiṃkaraḥ
tatʰā
_eva
māṃ
śādʰi
tava
_asmi
kiṃkaraḥ
tatʰā
_eva
māṃ
śādʰi
tava
_asmi
kiṃkaraḥ
/35/
{Gem}
Verse: 36
Halfverse: a
vimr̥jya
bāṣpaṃ
parisāntvya
cāsakr̥t
vimr̥jya
bāṣpaṃ
parisāntvya
cāsakr̥t
vimr̥jya
bāṣpaṃ
parisāntvya
ca
_asakr̥t
vimr̥jya
bāṣpaṃ
parisāntvya
ca
_asakr̥t
/
{Gem}
Halfverse: b
sa
lakṣmaṇaṃ
rāgʰavavaṃśavardʰanaḥ
sa
lakṣmaṇaṃ
rāgʰavavaṃśavardʰanaḥ
sa
lakṣmaṇaṃ
rāgʰava-vaṃśa-vardʰanaḥ
sa
lakṣmaṇaṃ
rāgʰava-vaṃśa-vardʰanaḥ
/
{Gem}
Halfverse: c
uvāca
pitrye
vacane
vyavastʰitaṃ
uvāca
pitrye
vacane
vyavastʰitaṃ
uvāca
pitrye
vacane
vyavastʰitaṃ
uvāca
pitrye
vacane
vyavastʰitaṃ
/
{Gem}
Halfverse: d
nibodʰa
mām
eṣa
hi
saumya
satpatʰaḥ
nibodʰa
mām
eṣa
hi
saumya
satpatʰaḥ
nibodʰa
mām
eṣa
hi
saumya
sat-patʰaḥ
nibodʰa
mām
eṣa
hi
saumya
sat-patʰaḥ
/36/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.