TITUS
Ramayana
Part No. 98
Chapter: 21
Adhyāya
21
Verse: 1
Halfverse: a
taṃ
samīkṣya
tv
avahitaṃ
pitur
nirdeśapālane
taṃ
samīkṣya
tv
avahitaṃ
pitur
nirdeśa-pālane
/
Halfverse: c
kausalyā
bāṣpasaṃruddʰā
vaco
dʰarmiṣṭʰam
abravīt
kausalyā
bāṣpa-saṃruddʰā
vaco
dʰarmiṣṭʰam
abravīt
/1/
Verse: 2
Halfverse: a
adr̥ṣṭaduḥkʰo
dʰarmātmā
sarvabʰūtapriyaṃvadaḥ
adr̥ṣṭa-duḥkʰo
dʰarma
_ātmā
sarva-bʰūta-priyaṃ-vadaḥ
/
Halfverse: c
mayi
jāto
daśaratʰāt
katʰam
uñcʰena
vartayet
mayi
jāto
daśaratʰāt
katʰam
uñcʰena
vartayet
/2/
Verse: 3
Halfverse: a
yasya
bʰr̥tyāś
ca
dāsāś
ca
mr̥ṣṭāny
annāni
bʰuñjate
yasya
bʰr̥tyāś
ca
dāsāś
ca
mr̥ṣṭāny
annāni
bʰuñjate
/
Halfverse: c
katʰaṃ
sa
bʰokṣyate
nātʰo
vane
mūlapʰalāny
ayam
katʰaṃ
sa
bʰokṣyate
nātʰo
vane
mūla-pʰalāny
ayam
/3/
Verse: 4
Halfverse: a
ka
etac
cʰraddadʰec
cʰrutvā
kasya
vā
na
bʰaved
bʰayam
ka
etat
śraddadʰet
śrutvā
kasya
vā
na
bʰaved
bʰayam
/
Halfverse: c
guṇavān
dayito
rājño
rāgʰavo
yad
vivāsyate
guṇavān
dayito
rājño
rāgʰavo
yad
vivāsyate
/4/
Verse: 5
Halfverse: a
tvayā
vihīnām
iha
māṃ
śokāgnir
atulo
mahān
tvayā
vihīnām
iha
māṃ
śoka
_agnir
atulo
mahān
/
Halfverse: c
pradʰakṣyati
yatʰā
kakṣaṃ
citrabʰānur
himātyaye
pradʰakṣyati
yatʰā
kakṣaṃ
citra-bʰānur
hima
_atyaye
/5/
Verse: 6
Halfverse: a
katʰaṃ
hi
dʰenuḥ
svaṃ
vatsaṃ
gaccʰantaṃ
nānugaccʰati
katʰaṃ
hi
dʰenuḥ
svaṃ
vatsaṃ
gaccʰantaṃ
na
_anugaccʰati
/
Halfverse: c
ahaṃ
tvānugamiṣyāmi
yatra
putra
gamiṣyasi
ahaṃ
tvā
_anugamiṣyāmi
yatra
putra
gamiṣyasi
/6/
Verse: 7
Halfverse: a
tatʰā
nigaditaṃ
mātrā
tad
vākyaṃ
puruṣarṣabʰaḥ
tatʰā
nigaditaṃ
mātrā
tad
vākyaṃ
puruṣa-r̥ṣabʰaḥ
/
Halfverse: c
śrutvā
rāmo
'bravīd
vākyaṃ
mātaraṃ
bʰr̥śaduḥkʰitām
śrutvā
rāmo
_abravīd
vākyaṃ
mātaraṃ
bʰr̥śa-duḥkʰitām
/7/
Verse: 8
Halfverse: a
kaikeyyā
vañcito
rājā
mayi
cāraṇyam
āśrite
kaikeyyā
vañcito
rājā
mayi
ca
_araṇyam
āśrite
/
Halfverse: c
bʰavatyā
ca
parityakto
na
nūnaṃ
vartayiṣyati
bʰavatyā
ca
parityakto
na
nūnaṃ
vartayiṣyati
/8/
Verse: 9
Halfverse: a
bʰartuḥ
kila
parityāgo
nr̥śaṃsaḥ
kevalaṃ
striyāḥ
bʰartuḥ
kila
parityāgo
nr̥śaṃsaḥ
kevalaṃ
striyāḥ
/
Halfverse: c
sa
bʰavatyā
na
kartavyo
manasāpi
vigarhitaḥ
sa
bʰavatyā
na
kartavyo
manasā
_api
vigarhitaḥ
/9/
Verse: 10
Halfverse: a
yāvaj
jīvati
kākutstʰaḥ
pitā
me
jagatīpatiḥ
yāvaj
jīvati
kākutstʰaḥ
pitā
me
jagatī-patiḥ
/
Halfverse: c
śuśrūṣā
kriyatāṃ
tāvat
sa
hi
dʰarmaḥ
sanātanaḥ
śuśrūṣā
kriyatāṃ
tāvat
sa
hi
dʰarmaḥ
sanātanaḥ
/10/
Verse: 11
Halfverse: a
evam
uktā
tu
rāmeṇa
kausalyā
śubʰa
darśanā
evam
uktā
tu
rāmeṇa
kausalyā
śubʰa
darśanā
/
Halfverse: c
tatʰety
uvāca
suprītā
rāmam
akliṣṭakāriṇam
tatʰā
_ity
uvāca
suprītā
rāmam
akliṣṭa-kāriṇam
/11/
Verse: 12
Halfverse: a
evam
uktas
tu
vacanaṃ
rāmo
dʰarmabʰr̥tāṃ
varaḥ
evam
uktas
tu
vacanaṃ
rāmo
dʰarmabʰr̥tāṃ
varaḥ
/
Halfverse: c
bʰūyas
tām
abravīd
vākyaṃ
mātaraṃ
bʰr̥śaduḥkʰitām
bʰūyas
tām
abravīd
vākyaṃ
mātaraṃ
bʰr̥śa-duḥkʰitām
/12/
Verse: 13
Halfverse: a
mayā
caiva
bʰavatyā
ca
kartavyaṃ
vacanaṃ
pituḥ
mayā
caiva
bʰavatyā
ca
kartavyaṃ
vacanaṃ
pituḥ
/
Halfverse: c
rājā
bʰartā
guruḥ
śreṣṭʰaḥ
sarveṣām
īśvaraḥ
prabʰuḥ
rājā
bʰartā
guruḥ
śreṣṭʰaḥ
sarveṣām
īśvaraḥ
prabʰuḥ
/13/
Verse: 14
Halfverse: a
imāni
tu
mahāraṇye
vihr̥tya
nava
pañca
ca
imāni
tu
mahā
_araṇye
vihr̥tya
nava
pañca
ca
/
Halfverse: c
varṣāṇi
paramaprītaḥ
stʰāsyāmi
vacane
tava
varṣāṇi
parama-prītaḥ
stʰāsyāmi
vacane
tava
/14/
Verse: 15
Halfverse: a
evam
uktā
priyaṃ
putraṃ
bāṣpapūrṇānanā
tadā
evam
uktā
priyaṃ
putraṃ
bāṣpa-pūrṇa
_ānanā
tadā
/
Halfverse: c
uvāca
paramārtā
tu
kausalyā
putravatsalā
uvāca
parama
_ārtā
tu
kausalyā
putra-vatsalā
/15/
Verse: 16
Halfverse: a
āsāṃ
rāma
sapatnīnāṃ
vastuṃ
madʰye
na
me
kṣamam
āsāṃ
rāma
sapatnīnāṃ
vastuṃ
madʰye
na
me
kṣamam
/
Halfverse: c
naya
mām
api
kākutstʰa
vanaṃ
vanyaṃ
mr̥gīṃ
yatʰā
naya
mām
api
kākutstʰa
vanaṃ
vanyaṃ
mr̥gīṃ
yatʰā
/
Halfverse: e
yadi
te
gamane
buddʰiḥ
kr̥tā
pitur
apekṣayā
yadi
te
gamane
buddʰiḥ
kr̥tā
pitur
apekṣayā
/16/
Verse: 17
Halfverse: a
tāṃ
tatʰā
rudatīṃ
rāmo
rudan
vacanam
abravīt
tāṃ
tatʰā
rudatīṃ
rāmo
rudan
vacanam
abravīt
/
Halfverse: c
jīvantyā
hi
striyā
bʰartā
daivataṃ
prabʰur
eva
ca
jīvantyā
hi
striyā
bʰartā
daivataṃ
prabʰur
eva
ca
/
Halfverse: e
bʰavatyā
mama
caivādya
rājā
prabʰavati
prabʰuḥ
bʰavatyā
mama
caiva
_adya
rājā
prabʰavati
prabʰuḥ
/17/
Verse: 18
Halfverse: a
bʰarataś
cāpi
dʰarmātmā
sarvabʰūtapriyaṃvadaḥ
bʰarataś
ca
_api
dʰarma
_ātmā
sarva-bʰūta-priyaṃ-vadaḥ
/
Halfverse: c
bʰavatīm
anuvarteta
sa
hi
dʰarmarataḥ
sadā
bʰavatīm
anuvarteta
sa
hi
dʰarma-rataḥ
sadā
/18/
Verse: 19
Halfverse: a
yatʰā
mayi
tu
niṣkrānte
putraśokena
pārtʰivaḥ
yatʰā
mayi
tu
niṣkrānte
putra-śokena
pārtʰivaḥ
/
Halfverse: c
śramaṃ
nāvāpnuyāt
kiṃ
cid
apramattā
tatʰā
kuru
śramaṃ
na
_avāpnuyāt
kiṃcid
apramattā
tatʰā
kuru
/19/
Verse: 20
Halfverse: a
vratopavāsaniratā
yā
nārī
paramottamā
vrata
_upavāsa-niratā
yā
nārī
parama
_uttamā
/
Halfverse: c
bʰartāraṃ
nānuvarteta
sā
ca
pāpagatir
bʰavet
bʰartāraṃ
na
_anuvarteta
sā
ca
pāpa-gatir
bʰavet
/20/
Verse: 21
Halfverse: a
śuśrūṣam
eva
kurvīta
bʰartuḥ
priyahite
ratā
śuśrūṣam
eva
kurvīta
bʰartuḥ
priya-hite
ratā
/
Halfverse: c
eṣa
dʰarmaḥ
purā
dr̥ṣṭo
loke
vede
śrutaḥ
smr̥taḥ
eṣa
dʰarmaḥ
purā
dr̥ṣṭo
loke
vede
śrutaḥ
smr̥taḥ
/21/
Verse: 22
Halfverse: a
pūjyās
te
matkr̥te
devi
brāhmaṇāś
caiva
suvratāḥ
pūjyās
te
mat-kr̥te
devi
brāhmaṇāś
caiva
suvratāḥ
/
Halfverse: c
evaṃ
kālaṃ
pratīkṣasva
mamāgamanakāṅkṣiṇī
evaṃ
kālaṃ
pratīkṣasva
mama
_āgamana-kāṅkṣiṇī
/22/
Verse: 23
Halfverse: a
prāpsyase
paramaṃ
kāmaṃ
mayi
pratyāgate
sati
prāpsyase
paramaṃ
kāmaṃ
mayi
pratyāgate
sati
/
Halfverse: c
yadi
dʰarmabʰr̥tāṃ
śreṣṭʰo
dʰārayiṣyati
jīvitam
yadi
dʰarmabʰr̥tāṃ
śreṣṭʰo
dʰārayiṣyati
jīvitam
/23/
Verse: 24
Halfverse: a
evam
uktā
tu
rāmeṇa
bāṣpaparyākulekṣaṇā
evam
uktā
tu
rāmeṇa
bāṣpa-paryākula
_īkṣaṇā
/
Halfverse: c
kausalyā
putraśokārtā
rāmaṃ
vacanam
abravīt
kausalyā
putra-śoka
_ārtā
rāmaṃ
vacanam
abravīt
/
Halfverse: e
gaccʰa
putra
tvam
ekāgro
bʰadraṃ
te
'stu
sadā
vibʰo
gaccʰa
putra
tvam
eka
_agro
bʰadraṃ
te
_astu
sadā
vibʰo
/24/
Verse: 25
Halfverse: a
tatʰā
hi
rāmaṃ
vanavāsaniścitaṃ
tatʰā
hi
rāmaṃ
vanavāsaniścitaṃ
tatʰā
hi
rāmaṃ
vana-vāsa-niścitaṃ
tatʰā
hi
rāmaṃ
vana-vāsa-niścitaṃ
/
{Gem}
Halfverse: b
samīkṣya
devī
parameṇa
cetasā
samīkṣya
devī
parameṇa
cetasā
samīkṣya
devī
parameṇa
cetasā
samīkṣya
devī
parameṇa
cetasā
/
{Gem}
Halfverse: c
uvāca
rāmaṃ
śubʰalakṣaṇaṃ
vaco
uvāca
rāmaṃ
śubʰalakṣaṇaṃ
vaco
uvāca
rāmaṃ
śubʰa-lakṣaṇaṃ
vaco
uvāca
rāmaṃ
śubʰa-lakṣaṇaṃ
vaco
/
{Gem}
Halfverse: d
babʰūva
ca
svastyayanābʰikāṅkṣiṇī
babʰūva
ca
svastyayanābʰikāṅkṣiṇī
babʰūva
ca
svastyayana
_abʰikāṅkṣiṇī
babʰūva
ca
svastyayana
_abʰikāṅkṣiṇī
/25/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.