TITUS
Ramayana
Part No. 98
Previous part

Chapter: 21 
Adhyāya 21


Verse: 1 
Halfverse: a    taṃ samīkṣya tv avahitaṃ   pitur nirdeśapālane
   
taṃ samīkṣya tv avahitaṃ   pitur nirdeśa-pālane /
Halfverse: c    
kausalyā bāṣpasaṃruddʰā   vaco dʰarmiṣṭʰam abravīt
   
kausalyā bāṣpa-saṃruddʰā   vaco dʰarmiṣṭʰam abravīt /1/

Verse: 2 
Halfverse: a    
adr̥ṣṭaduḥkʰo dʰarmātmā   sarvabʰūtapriyaṃvadaḥ
   
adr̥ṣṭa-duḥkʰo dʰarma_ātmā   sarva-bʰūta-priyaṃ-vadaḥ /
Halfverse: c    
mayi jāto daśaratʰāt   katʰam uñcʰena vartayet
   
mayi jāto daśaratʰāt   katʰam uñcʰena vartayet /2/

Verse: 3 
Halfverse: a    
yasya bʰr̥tyāś ca dāsāś ca   mr̥ṣṭāny annāni bʰuñjate
   
yasya bʰr̥tyāś ca dāsāś ca   mr̥ṣṭāny annāni bʰuñjate /
Halfverse: c    
katʰaṃ sa bʰokṣyate nātʰo   vane mūlapʰalāny ayam
   
katʰaṃ sa bʰokṣyate nātʰo   vane mūla-pʰalāny ayam /3/

Verse: 4 
Halfverse: a    
ka etac cʰraddadʰec cʰrutvā   kasya na bʰaved bʰayam
   
ka etat śraddadʰet śrutvā   kasya na bʰaved bʰayam /
Halfverse: c    
guṇavān dayito rājño   rāgʰavo yad vivāsyate
   
guṇavān dayito rājño   rāgʰavo yad vivāsyate /4/

Verse: 5 
Halfverse: a    
tvayā vihīnām iha māṃ   śokāgnir atulo mahān
   
tvayā vihīnām iha māṃ   śoka_agnir atulo mahān /
Halfverse: c    
pradʰakṣyati yatʰā kakṣaṃ   citrabʰānur himātyaye
   
pradʰakṣyati yatʰā kakṣaṃ   citra-bʰānur hima_atyaye /5/

Verse: 6 
Halfverse: a    
katʰaṃ hi dʰenuḥ svaṃ vatsaṃ   gaccʰantaṃ nānugaccʰati
   
katʰaṃ hi dʰenuḥ svaṃ vatsaṃ   gaccʰantaṃ na_anugaccʰati /
Halfverse: c    
ahaṃ tvānugamiṣyāmi   yatra putra gamiṣyasi
   
ahaṃ tvā_anugamiṣyāmi   yatra putra gamiṣyasi /6/

Verse: 7 
Halfverse: a    
tatʰā nigaditaṃ mātrā   tad vākyaṃ puruṣarṣabʰaḥ
   
tatʰā nigaditaṃ mātrā   tad vākyaṃ puruṣa-r̥ṣabʰaḥ /
Halfverse: c    
śrutvā rāmo 'bravīd vākyaṃ   mātaraṃ bʰr̥śaduḥkʰitām
   
śrutvā rāmo_abravīd vākyaṃ   mātaraṃ bʰr̥śa-duḥkʰitām /7/

Verse: 8 
Halfverse: a    
kaikeyyā vañcito rājā   mayi cāraṇyam āśrite
   
kaikeyyā vañcito rājā   mayi ca_araṇyam āśrite /
Halfverse: c    
bʰavatyā ca parityakto   na nūnaṃ vartayiṣyati
   
bʰavatyā ca parityakto   na nūnaṃ vartayiṣyati /8/

Verse: 9 
Halfverse: a    
bʰartuḥ kila parityāgo   nr̥śaṃsaḥ kevalaṃ striyāḥ
   
bʰartuḥ kila parityāgo   nr̥śaṃsaḥ kevalaṃ striyāḥ /
Halfverse: c    
sa bʰavatyā na kartavyo   manasāpi vigarhitaḥ
   
sa bʰavatyā na kartavyo   manasā_api vigarhitaḥ /9/

Verse: 10 
Halfverse: a    
yāvaj jīvati kākutstʰaḥ   pitā me jagatīpatiḥ
   
yāvaj jīvati kākutstʰaḥ   pitā me jagatī-patiḥ /
Halfverse: c    
śuśrūṣā kriyatāṃ tāvat   sa hi dʰarmaḥ sanātanaḥ
   
śuśrūṣā kriyatāṃ tāvat   sa hi dʰarmaḥ sanātanaḥ /10/

Verse: 11 
Halfverse: a    
evam uktā tu rāmeṇa   kausalyā śubʰa darśanā
   
evam uktā tu rāmeṇa   kausalyā śubʰa darśanā /
Halfverse: c    
tatʰety uvāca suprītā   rāmam akliṣṭakāriṇam
   
tatʰā_ity uvāca suprītā   rāmam akliṣṭa-kāriṇam /11/

Verse: 12 
Halfverse: a    
evam uktas tu vacanaṃ   rāmo dʰarmabʰr̥tāṃ varaḥ
   
evam uktas tu vacanaṃ   rāmo dʰarmabʰr̥tāṃ varaḥ /
Halfverse: c    
bʰūyas tām abravīd vākyaṃ   mātaraṃ bʰr̥śaduḥkʰitām
   
bʰūyas tām abravīd vākyaṃ   mātaraṃ bʰr̥śa-duḥkʰitām /12/

Verse: 13 
Halfverse: a    
mayā caiva bʰavatyā ca   kartavyaṃ vacanaṃ pituḥ
   
mayā caiva bʰavatyā ca   kartavyaṃ vacanaṃ pituḥ /
Halfverse: c    
rājā bʰartā guruḥ śreṣṭʰaḥ   sarveṣām īśvaraḥ prabʰuḥ
   
rājā bʰartā guruḥ śreṣṭʰaḥ   sarveṣām īśvaraḥ prabʰuḥ /13/

Verse: 14 
Halfverse: a    
imāni tu mahāraṇye   vihr̥tya nava pañca ca
   
imāni tu mahā_araṇye   vihr̥tya nava pañca ca /
Halfverse: c    
varṣāṇi paramaprītaḥ   stʰāsyāmi vacane tava
   
varṣāṇi parama-prītaḥ   stʰāsyāmi vacane tava /14/

Verse: 15 
Halfverse: a    
evam uktā priyaṃ putraṃ   bāṣpapūrṇānanā tadā
   
evam uktā priyaṃ putraṃ   bāṣpa-pūrṇa_ānanā tadā /
Halfverse: c    
uvāca paramārtā tu   kausalyā putravatsalā
   
uvāca parama_ārtā tu   kausalyā putra-vatsalā /15/

Verse: 16 
Halfverse: a    
āsāṃ rāma sapatnīnāṃ   vastuṃ madʰye na me kṣamam
   
āsāṃ rāma sapatnīnāṃ   vastuṃ madʰye na me kṣamam /
Halfverse: c    
naya mām api kākutstʰa   vanaṃ vanyaṃ mr̥gīṃ yatʰā
   
naya mām api kākutstʰa   vanaṃ vanyaṃ mr̥gīṃ yatʰā /
Halfverse: e    
yadi te gamane buddʰiḥ   kr̥tā pitur apekṣayā
   
yadi te gamane buddʰiḥ   kr̥tā pitur apekṣayā /16/

Verse: 17 
Halfverse: a    
tāṃ tatʰā rudatīṃ rāmo   rudan vacanam abravīt
   
tāṃ tatʰā rudatīṃ rāmo   rudan vacanam abravīt /
Halfverse: c    
jīvantyā hi striyā bʰartā   daivataṃ prabʰur eva ca
   
jīvantyā hi striyā bʰartā   daivataṃ prabʰur eva ca /
Halfverse: e    
bʰavatyā mama caivādya   rājā prabʰavati prabʰuḥ
   
bʰavatyā mama caiva_adya   rājā prabʰavati prabʰuḥ /17/

Verse: 18 
Halfverse: a    
bʰarataś cāpi dʰarmātmā   sarvabʰūtapriyaṃvadaḥ
   
bʰarataś ca_api dʰarma_ātmā   sarva-bʰūta-priyaṃ-vadaḥ /
Halfverse: c    
bʰavatīm anuvarteta   sa hi dʰarmarataḥ sadā
   
bʰavatīm anuvarteta   sa hi dʰarma-rataḥ sadā /18/

Verse: 19 
Halfverse: a    
yatʰā mayi tu niṣkrānte   putraśokena pārtʰivaḥ
   
yatʰā mayi tu niṣkrānte   putra-śokena pārtʰivaḥ /
Halfverse: c    
śramaṃ nāvāpnuyāt kiṃ cid   apramattā tatʰā kuru
   
śramaṃ na_avāpnuyāt kiṃcid   apramattā tatʰā kuru /19/

Verse: 20 
Halfverse: a    
vratopavāsaniratā    nārī paramottamā
   
vrata_upavāsa-niratā    nārī parama_uttamā /
Halfverse: c    
bʰartāraṃ nānuvarteta    ca pāpagatir bʰavet
   
bʰartāraṃ na_anuvarteta    ca pāpa-gatir bʰavet /20/

Verse: 21 
Halfverse: a    
śuśrūṣam eva kurvīta   bʰartuḥ priyahite ratā
   
śuśrūṣam eva kurvīta   bʰartuḥ priya-hite ratā /
Halfverse: c    
eṣa dʰarmaḥ purā dr̥ṣṭo   loke vede śrutaḥ smr̥taḥ
   
eṣa dʰarmaḥ purā dr̥ṣṭo   loke vede śrutaḥ smr̥taḥ /21/

Verse: 22 
Halfverse: a    
pūjyās te matkr̥te devi   brāhmaṇāś caiva suvratāḥ
   
pūjyās te mat-kr̥te devi   brāhmaṇāś caiva suvratāḥ /
Halfverse: c    
evaṃ kālaṃ pratīkṣasva   mamāgamanakāṅkṣiṇī
   
evaṃ kālaṃ pratīkṣasva   mama_āgamana-kāṅkṣiṇī /22/

Verse: 23 
Halfverse: a    
prāpsyase paramaṃ kāmaṃ   mayi pratyāgate sati
   
prāpsyase paramaṃ kāmaṃ   mayi pratyāgate sati /
Halfverse: c    
yadi dʰarmabʰr̥tāṃ śreṣṭʰo   dʰārayiṣyati jīvitam
   
yadi dʰarmabʰr̥tāṃ śreṣṭʰo   dʰārayiṣyati jīvitam /23/

Verse: 24 
Halfverse: a    
evam uktā tu rāmeṇa   bāṣpaparyākulekṣaṇā
   
evam uktā tu rāmeṇa   bāṣpa-paryākula_īkṣaṇā /
Halfverse: c    
kausalyā putraśokārtā   rāmaṃ vacanam abravīt
   
kausalyā putra-śoka_ārtā   rāmaṃ vacanam abravīt /
Halfverse: e    
gaccʰa putra tvam ekāgro   bʰadraṃ te 'stu sadā vibʰo
   
gaccʰa putra tvam eka_agro   bʰadraṃ te_astu sadā vibʰo /24/

Verse: 25 


Halfverse: a    
tatʰā hi rāmaṃ vanavāsaniścitaṃ    tatʰā hi rāmaṃ vanavāsaniścitaṃ
   
tatʰā hi rāmaṃ vana-vāsa-niścitaṃ    tatʰā hi rāmaṃ vana-vāsa-niścitaṃ / {Gem}
Halfverse: b    
samīkṣya devī parameṇa cetasā    samīkṣya devī parameṇa cetasā
   
samīkṣya devī parameṇa cetasā    samīkṣya devī parameṇa cetasā / {Gem}
Halfverse: c    
uvāca rāmaṃ śubʰalakṣaṇaṃ vaco    uvāca rāmaṃ śubʰalakṣaṇaṃ vaco
   
uvāca rāmaṃ śubʰa-lakṣaṇaṃ vaco    uvāca rāmaṃ śubʰa-lakṣaṇaṃ vaco / {Gem}
Halfverse: d    
babʰūva ca svastyayanābʰikāṅkṣiṇī    babʰūva ca svastyayanābʰikāṅkṣiṇī
   
babʰūva ca svastyayana_abʰikāṅkṣiṇī    babʰūva ca svastyayana_abʰikāṅkṣiṇī /25/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.