TITUS
Ramayana
Part No. 99
Previous part

Chapter: 22 
Adhyāya 22


Verse: 1 
Halfverse: a    sāpanīya tam āyāsam   upaspr̥śya jalaṃ śuci
   
_apanīya tam āyāsam   upaspr̥śya jalaṃ śuci /
Halfverse: c    
cakāra mātā rāmasya   maṅgalāni manasvinī
   
cakāra mātā rāmasya   maṅgalāni manasvinī /1/

Verse: 2 
Halfverse: a    
svasti sādʰyāś ca viśve ca   marutaś ca maharṣayaḥ
   
svasti sādʰyāś ca viśve ca   marutaś ca maharṣayaḥ /
Halfverse: c    
svasti dʰātā vidʰātā ca   svasti pūṣā bʰago 'ryamā
   
svasti dʰātā vidʰātā ca   svasti pūṣā bʰago_aryamā /2/

Verse: 3 
Halfverse: a    
r̥tavaś caiva pakṣāś ca   māsāḥ saṃvatsarāḥ kṣapāḥ
   
r̥tavaś caiva pakṣāś ca   māsāḥ saṃvatsarāḥ kṣapāḥ /
Halfverse: c    
dināni ca muhūrtāś ca   svasti kurvantu te sadā
   
dināni ca muhūrtāś ca   svasti kurvantu te sadā /3/

Verse: 4 
Halfverse: a    
smr̥tir dʰr̥tiś ca dʰarmaś ca   pāntu tvāṃ putra sarvataḥ
   
smr̥tir dʰr̥tiś ca dʰarmaś ca   pāntu tvāṃ putra sarvataḥ /
Halfverse: c    
skandaś ca bʰagavān devaḥ   somaś ca sabr̥haspatiḥ
   
skandaś ca bʰagavān devaḥ   somaś ca sabr̥haspatiḥ /4/

Verse: 5 
Halfverse: a    
saptarṣayo nāradaś ca   te tvāṃ rakṣantu sarvataḥ
   
sapta-r̥ṣayo nāradaś ca   te tvāṃ rakṣantu sarvataḥ /
Halfverse: c    
nakṣatrāṇi ca sarvāṇi   grahāś ca sahadevatāḥ
   
nakṣatrāṇi ca sarvāṇi   grahāś ca sahadevatāḥ /
Halfverse: e    
mahāvanāni carato   muniveṣasya dʰīmataḥ
   
mahā-vanāni carato   muni-veṣasya dʰīmataḥ /5/

Verse: 6 
Halfverse: a    
plavagā vr̥ścikā daṃśā   maśakāś caiva kānane
   
plavagā vr̥ścikā daṃśā   maśakāś caiva kānane /
Halfverse: c    
sarīsr̥pāś ca kīṭāś ca    bʰūvan gahane tava
   
sarī-sr̥pāś ca kīṭāś ca    bʰūvan gahane tava /6/

Verse: 7 
Halfverse: a    
mahādvipāś ca siṃhāś ca   vyāgʰrā r̥kṣāś ca daṃṣṭriṇaḥ
   
mahā-dvipāś ca siṃhāś ca   vyāgʰrā r̥kṣāś ca daṃṣṭriṇaḥ /
Halfverse: c    
mahiṣāḥ śr̥ṅgiṇo raudrā   na te druhyantu putraka
   
mahiṣāḥ śr̥ṅgiṇo raudrā   na te druhyantu putraka /7/

Verse: 8 
Halfverse: a    
nr̥māṃsabʰojanā raudrā   ye cānye sattvajātayaḥ
   
nr̥-māṃsa-bʰojanā raudrā   ye ca_anye sattva-jātayaḥ /
Halfverse: c    
ca tvāṃ hiṃsiṣuḥ putra   mayā saṃpūjitās tv iha
   
ca tvāṃ hiṃsiṣuḥ putra   mayā saṃpūjitās tv iha /8/

Verse: 9 
Halfverse: a    
āgamās te śivāḥ santu   sidʰyantu ca parākramāḥ
   
āgamās te śivāḥ santu   sidʰyantu ca parākramāḥ /
Halfverse: c    
sarvasaṃpattayo rāma   svastimān gaccʰa putraka
   
sarva-saṃpattayo rāma   svastimān gaccʰa putraka /9/

Verse: 10 
Halfverse: a    
svasti te 'stv āntarikṣebʰyaḥ   pārtʰivebʰyaḥ punaḥ punaḥ
   
svasti te_astv āntarikṣebʰyaḥ   pārtʰivebʰyaḥ punaḥ punaḥ /
Halfverse: c    
sarvebʰyaś caiva devebʰyo   ye ca te paripantʰinaḥ
   
sarvebʰyaś caiva devebʰyo   ye ca te paripantʰinaḥ /10/

Verse: 11 
Halfverse: a    
sarvalokaprabʰur brahmā   bʰūtabʰartā tatʰarṣayaḥ
   
sarva-loka-prabʰur brahmā   bʰūta-bʰartā tatʰā-r̥ṣayaḥ /
Halfverse: c    
ye ca śeṣāḥ surās te tvāṃ   rakṣantu vanavāsinam
   
ye ca śeṣāḥ surās te tvāṃ   rakṣantu vana-vāsinam /11/

Verse: 12 
Halfverse: a    
iti mālyaiḥ suragaṇān   gandʰaiś cāpi yaśasvinī
   
iti mālyaiḥ sura-gaṇān   gandʰaiś ca_api yaśasvinī /
Halfverse: c    
stutibʰiś cānurūpābʰir   ānarcāyatalocanā
   
stutibʰiś ca_anurūpābʰir   ānarca_āyata-locanā /12/

Verse: 13 
Halfverse: a    
yan maṅgalaṃ sahasrākṣe   sarvadevanamaskr̥te
   
yan maṅgalaṃ sahasra_akṣe   sarva-deva-namas-kr̥te /
Halfverse: c    
vr̥tranāśe samabʰavat   tat te bʰavatu maṅgalam
   
vr̥tra-nāśe samabʰavat   tat te bʰavatu maṅgalam /13/

Verse: 14 
Halfverse: a    
yan maṅgalaṃ suparṇasya   vinatākalpayat purā
   
yan maṅgalaṃ suparṇasya   vinatā_akalpayat purā /
Halfverse: c    
amr̥taṃ prārtʰayānasya   tat te bʰavatu maṅgalam
   
amr̥taṃ prārtʰayānasya   tat te bʰavatu maṅgalam /14/

Verse: 15 
Halfverse: a    
oṣadʰīṃ cāpi siddʰārtʰāṃ   viśalyakaraṇīṃ śubʰām
   
oṣadʰīṃ ca_api siddʰa_artʰāṃ   viśalya-karaṇīṃ śubʰām /
Halfverse: c    
cakāra rakṣāṃ kausalyā   mantrair abʰijajāpa ca
   
cakāra rakṣāṃ kausalyā   mantrair abʰijajāpa ca /

Verse: 16 
Halfverse: a    
ānamya mūrdʰni cāgʰrāya   pariṣvajya yaśasvinī
   
ānamya mūrdʰni ca_āgʰrāya   pariṣvajya yaśasvinī /
Halfverse: c    
avadat putra siddʰārtʰo   gaccʰa rāma yatʰāsukʰam
   
avadat putra siddʰa_artʰo   gaccʰa rāma yatʰā-sukʰam /16/

Verse: 17 
Halfverse: a    
arogaṃ sarvasiddʰārtʰam   ayodʰyāṃ punar āgatam
   
arogaṃ sarva-siddʰa_artʰam   ayodʰyāṃ punar āgatam /
Halfverse: c    
paśyāmi tvāṃ sukʰaṃ vatsa   sustʰitaṃ rājaveśmani
   
paśyāmi tvāṃ sukʰaṃ vatsa   sustʰitaṃ rāja-veśmani /17/

Verse: 18 


Halfverse: a    
mayārcitā devagaṇāḥ śivādayo    mayārcitā devagaṇāḥ śivādayo
   
mayā_arcitā deva-gaṇāḥ śiva_ādayo    mayā_arcitā deva-gaṇāḥ śiva_ādayo / {Gem}
Halfverse: b    
maharṣayo bʰūtamahāsuroragāḥ    maharṣayo bʰūtamahāsuroragāḥ
   
maharṣayo bʰūta-mahā_asura_uragāḥ    maharṣayo bʰūta-mahā_asura_uragāḥ / {Gem}
Halfverse: c    
abʰiprayātasya vanaṃ cirāya te    abʰiprayātasya vanaṃ cirāya te
   
abʰiprayātasya vanaṃ cirāya te    abʰiprayātasya vanaṃ cirāya te / {Gem}
Halfverse: d    
hitāni kāṅkṣantu diśaś ca rāgʰava    hitāni kāṅkṣantu diśaś ca rāgʰava
   
hitāni kāṅkṣantu diśaś ca rāgʰava    hitāni kāṅkṣantu diśaś ca rāgʰava /18/ {Gem}

Verse: 19 
Halfverse: a    
itīva cāśrupratipūrṇalocanā    itīva cāśrupratipūrṇalocanā
   
iti_iva ca_aśru-pratipūrṇa-locanā    iti_iva ca_aśru-pratipūrṇa-locanā / {Gem}
Halfverse: b    
samāpya ca svastyayanaṃ yatʰāvidʰi    samāpya ca svastyayanaṃ yatʰāvidʰi
   
samāpya ca svastyayanaṃ yatʰā-vidʰi    samāpya ca svastyayanaṃ yatʰā-vidʰi /19/ {Gem}
Halfverse: c    
pradakṣiṇaṃ caiva cakāra rāgʰavaṃ    pradakṣiṇaṃ caiva cakāra rāgʰavaṃ
   
pradakṣiṇaṃ caiva cakāra rāgʰavaṃ    pradakṣiṇaṃ caiva cakāra rāgʰavaṃ / {Gem}
Halfverse: d    
punaḥ punaś cāpi nipīḍya sasvaje    punaḥ punaś cāpi nipīḍya sasvaje
   
punaḥ punaś ca_api nipīḍya sasvaje    punaḥ punaś ca_api nipīḍya sasvaje /19/ {Gem}

Verse: 20 
Halfverse: a    
tatʰā tu devyā sa kr̥tapradakṣiṇo    tatʰā tu devyā sa kr̥tapradakṣiṇo
   
tatʰā tu devyā sa kr̥ta-pradakṣiṇo    tatʰā tu devyā sa kr̥ta-pradakṣiṇo / {Gem}
Halfverse: b    
nipīḍya mātuś caraṇau punaḥ punaḥ    nipīḍya mātuś caraṇau punaḥ punaḥ
   
nipīḍya mātuś caraṇau punaḥ punaḥ    nipīḍya mātuś caraṇau punaḥ punaḥ / {Gem}
Halfverse: c    
jagāma sītānilayaṃ mahāyaśāḥ    jagāma sītānilayaṃ mahāyaśāḥ
   
jagāma sītā-nilayaṃ mahā-yaśāḥ    jagāma sītā-nilayaṃ mahā-yaśāḥ / {Gem}
Halfverse: d    
sa rāgʰavaḥ prajvalitaḥ svayā śriyā    sa rāgʰavaḥ prajvalitaḥ svayā śriyā
   
sa rāgʰavaḥ prajvalitaḥ svayā śriyā    sa rāgʰavaḥ prajvalitaḥ svayā śriyā /20/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.