TITUS
Ramayana
Part No. 99
Chapter: 22
Adhyāya
22
Verse: 1
Halfverse: a
sāpanīya
tam
āyāsam
upaspr̥śya
jalaṃ
śuci
sā
_apanīya
tam
āyāsam
upaspr̥śya
jalaṃ
śuci
/
Halfverse: c
cakāra
mātā
rāmasya
maṅgalāni
manasvinī
cakāra
mātā
rāmasya
maṅgalāni
manasvinī
/1/
Verse: 2
Halfverse: a
svasti
sādʰyāś
ca
viśve
ca
marutaś
ca
maharṣayaḥ
svasti
sādʰyāś
ca
viśve
ca
marutaś
ca
maharṣayaḥ
/
Halfverse: c
svasti
dʰātā
vidʰātā
ca
svasti
pūṣā
bʰago
'ryamā
svasti
dʰātā
vidʰātā
ca
svasti
pūṣā
bʰago
_aryamā
/2/
Verse: 3
Halfverse: a
r̥tavaś
caiva
pakṣāś
ca
māsāḥ
saṃvatsarāḥ
kṣapāḥ
r̥tavaś
caiva
pakṣāś
ca
māsāḥ
saṃvatsarāḥ
kṣapāḥ
/
Halfverse: c
dināni
ca
muhūrtāś
ca
svasti
kurvantu
te
sadā
dināni
ca
muhūrtāś
ca
svasti
kurvantu
te
sadā
/3/
Verse: 4
Halfverse: a
smr̥tir
dʰr̥tiś
ca
dʰarmaś
ca
pāntu
tvāṃ
putra
sarvataḥ
smr̥tir
dʰr̥tiś
ca
dʰarmaś
ca
pāntu
tvāṃ
putra
sarvataḥ
/
Halfverse: c
skandaś
ca
bʰagavān
devaḥ
somaś
ca
sabr̥haspatiḥ
skandaś
ca
bʰagavān
devaḥ
somaś
ca
sabr̥haspatiḥ
/4/
Verse: 5
Halfverse: a
saptarṣayo
nāradaś
ca
te
tvāṃ
rakṣantu
sarvataḥ
sapta-r̥ṣayo
nāradaś
ca
te
tvāṃ
rakṣantu
sarvataḥ
/
Halfverse: c
nakṣatrāṇi
ca
sarvāṇi
grahāś
ca
sahadevatāḥ
nakṣatrāṇi
ca
sarvāṇi
grahāś
ca
sahadevatāḥ
/
Halfverse: e
mahāvanāni
carato
muniveṣasya
dʰīmataḥ
mahā-vanāni
carato
muni-veṣasya
dʰīmataḥ
/5/
Verse: 6
Halfverse: a
plavagā
vr̥ścikā
daṃśā
maśakāś
caiva
kānane
plavagā
vr̥ścikā
daṃśā
maśakāś
caiva
kānane
/
Halfverse: c
sarīsr̥pāś
ca
kīṭāś
ca
mā
bʰūvan
gahane
tava
sarī-sr̥pāś
ca
kīṭāś
ca
mā
bʰūvan
gahane
tava
/6/
Verse: 7
Halfverse: a
mahādvipāś
ca
siṃhāś
ca
vyāgʰrā
r̥kṣāś
ca
daṃṣṭriṇaḥ
mahā-dvipāś
ca
siṃhāś
ca
vyāgʰrā
r̥kṣāś
ca
daṃṣṭriṇaḥ
/
Halfverse: c
mahiṣāḥ
śr̥ṅgiṇo
raudrā
na
te
druhyantu
putraka
mahiṣāḥ
śr̥ṅgiṇo
raudrā
na
te
druhyantu
putraka
/7/
Verse: 8
Halfverse: a
nr̥māṃsabʰojanā
raudrā
ye
cānye
sattvajātayaḥ
nr̥-māṃsa-bʰojanā
raudrā
ye
ca
_anye
sattva-jātayaḥ
/
Halfverse: c
mā
ca
tvāṃ
hiṃsiṣuḥ
putra
mayā
saṃpūjitās
tv
iha
mā
ca
tvāṃ
hiṃsiṣuḥ
putra
mayā
saṃpūjitās
tv
iha
/8/
Verse: 9
Halfverse: a
āgamās
te
śivāḥ
santu
sidʰyantu
ca
parākramāḥ
āgamās
te
śivāḥ
santu
sidʰyantu
ca
parākramāḥ
/
Halfverse: c
sarvasaṃpattayo
rāma
svastimān
gaccʰa
putraka
sarva-saṃpattayo
rāma
svastimān
gaccʰa
putraka
/9/
Verse: 10
Halfverse: a
svasti
te
'stv
āntarikṣebʰyaḥ
pārtʰivebʰyaḥ
punaḥ
punaḥ
svasti
te
_astv
āntarikṣebʰyaḥ
pārtʰivebʰyaḥ
punaḥ
punaḥ
/
Halfverse: c
sarvebʰyaś
caiva
devebʰyo
ye
ca
te
paripantʰinaḥ
sarvebʰyaś
caiva
devebʰyo
ye
ca
te
paripantʰinaḥ
/10/
Verse: 11
Halfverse: a
sarvalokaprabʰur
brahmā
bʰūtabʰartā
tatʰarṣayaḥ
sarva-loka-prabʰur
brahmā
bʰūta-bʰartā
tatʰā-r̥ṣayaḥ
/
Halfverse: c
ye
ca
śeṣāḥ
surās
te
tvāṃ
rakṣantu
vanavāsinam
ye
ca
śeṣāḥ
surās
te
tvāṃ
rakṣantu
vana-vāsinam
/11/
Verse: 12
Halfverse: a
iti
mālyaiḥ
suragaṇān
gandʰaiś
cāpi
yaśasvinī
iti
mālyaiḥ
sura-gaṇān
gandʰaiś
ca
_api
yaśasvinī
/
Halfverse: c
stutibʰiś
cānurūpābʰir
ānarcāyatalocanā
stutibʰiś
ca
_anurūpābʰir
ānarca
_āyata-locanā
/12/
Verse: 13
Halfverse: a
yan
maṅgalaṃ
sahasrākṣe
sarvadevanamaskr̥te
yan
maṅgalaṃ
sahasra
_akṣe
sarva-deva-namas-kr̥te
/
Halfverse: c
vr̥tranāśe
samabʰavat
tat
te
bʰavatu
maṅgalam
vr̥tra-nāśe
samabʰavat
tat
te
bʰavatu
maṅgalam
/13/
Verse: 14
Halfverse: a
yan
maṅgalaṃ
suparṇasya
vinatākalpayat
purā
yan
maṅgalaṃ
suparṇasya
vinatā
_akalpayat
purā
/
Halfverse: c
amr̥taṃ
prārtʰayānasya
tat
te
bʰavatu
maṅgalam
amr̥taṃ
prārtʰayānasya
tat
te
bʰavatu
maṅgalam
/14/
Verse: 15
Halfverse: a
oṣadʰīṃ
cāpi
siddʰārtʰāṃ
viśalyakaraṇīṃ
śubʰām
oṣadʰīṃ
ca
_api
siddʰa
_artʰāṃ
viśalya-karaṇīṃ
śubʰām
/
Halfverse: c
cakāra
rakṣāṃ
kausalyā
mantrair
abʰijajāpa
ca
cakāra
rakṣāṃ
kausalyā
mantrair
abʰijajāpa
ca
/
Verse: 16
Halfverse: a
ānamya
mūrdʰni
cāgʰrāya
pariṣvajya
yaśasvinī
ānamya
mūrdʰni
ca
_āgʰrāya
pariṣvajya
yaśasvinī
/
Halfverse: c
avadat
putra
siddʰārtʰo
gaccʰa
rāma
yatʰāsukʰam
avadat
putra
siddʰa
_artʰo
gaccʰa
rāma
yatʰā-sukʰam
/16/
Verse: 17
Halfverse: a
arogaṃ
sarvasiddʰārtʰam
ayodʰyāṃ
punar
āgatam
arogaṃ
sarva-siddʰa
_artʰam
ayodʰyāṃ
punar
āgatam
/
Halfverse: c
paśyāmi
tvāṃ
sukʰaṃ
vatsa
sustʰitaṃ
rājaveśmani
paśyāmi
tvāṃ
sukʰaṃ
vatsa
sustʰitaṃ
rāja-veśmani
/17/
Verse: 18
Halfverse: a
mayārcitā
devagaṇāḥ
śivādayo
mayārcitā
devagaṇāḥ
śivādayo
mayā
_arcitā
deva-gaṇāḥ
śiva
_ādayo
mayā
_arcitā
deva-gaṇāḥ
śiva
_ādayo
/
{Gem}
Halfverse: b
maharṣayo
bʰūtamahāsuroragāḥ
maharṣayo
bʰūtamahāsuroragāḥ
maharṣayo
bʰūta-mahā
_asura
_uragāḥ
maharṣayo
bʰūta-mahā
_asura
_uragāḥ
/
{Gem}
Halfverse: c
abʰiprayātasya
vanaṃ
cirāya
te
abʰiprayātasya
vanaṃ
cirāya
te
abʰiprayātasya
vanaṃ
cirāya
te
abʰiprayātasya
vanaṃ
cirāya
te
/
{Gem}
Halfverse: d
hitāni
kāṅkṣantu
diśaś
ca
rāgʰava
hitāni
kāṅkṣantu
diśaś
ca
rāgʰava
hitāni
kāṅkṣantu
diśaś
ca
rāgʰava
hitāni
kāṅkṣantu
diśaś
ca
rāgʰava
/18/
{Gem}
Verse: 19
Halfverse: a
itīva
cāśrupratipūrṇalocanā
itīva
cāśrupratipūrṇalocanā
iti
_iva
ca
_aśru-pratipūrṇa-locanā
iti
_iva
ca
_aśru-pratipūrṇa-locanā
/
{Gem}
Halfverse: b
samāpya
ca
svastyayanaṃ
yatʰāvidʰi
samāpya
ca
svastyayanaṃ
yatʰāvidʰi
samāpya
ca
svastyayanaṃ
yatʰā-vidʰi
samāpya
ca
svastyayanaṃ
yatʰā-vidʰi
/19/
{Gem}
Halfverse: c
pradakṣiṇaṃ
caiva
cakāra
rāgʰavaṃ
pradakṣiṇaṃ
caiva
cakāra
rāgʰavaṃ
pradakṣiṇaṃ
caiva
cakāra
rāgʰavaṃ
pradakṣiṇaṃ
caiva
cakāra
rāgʰavaṃ
/
{Gem}
Halfverse: d
punaḥ
punaś
cāpi
nipīḍya
sasvaje
punaḥ
punaś
cāpi
nipīḍya
sasvaje
punaḥ
punaś
ca
_api
nipīḍya
sasvaje
punaḥ
punaś
ca
_api
nipīḍya
sasvaje
/19/
{Gem}
Verse: 20
Halfverse: a
tatʰā
tu
devyā
sa
kr̥tapradakṣiṇo
tatʰā
tu
devyā
sa
kr̥tapradakṣiṇo
tatʰā
tu
devyā
sa
kr̥ta-pradakṣiṇo
tatʰā
tu
devyā
sa
kr̥ta-pradakṣiṇo
/
{Gem}
Halfverse: b
nipīḍya
mātuś
caraṇau
punaḥ
punaḥ
nipīḍya
mātuś
caraṇau
punaḥ
punaḥ
nipīḍya
mātuś
caraṇau
punaḥ
punaḥ
nipīḍya
mātuś
caraṇau
punaḥ
punaḥ
/
{Gem}
Halfverse: c
jagāma
sītānilayaṃ
mahāyaśāḥ
jagāma
sītānilayaṃ
mahāyaśāḥ
jagāma
sītā-nilayaṃ
mahā-yaśāḥ
jagāma
sītā-nilayaṃ
mahā-yaśāḥ
/
{Gem}
Halfverse: d
sa
rāgʰavaḥ
prajvalitaḥ
svayā
śriyā
sa
rāgʰavaḥ
prajvalitaḥ
svayā
śriyā
sa
rāgʰavaḥ
prajvalitaḥ
svayā
śriyā
sa
rāgʰavaḥ
prajvalitaḥ
svayā
śriyā
/20/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.