TITUS
Ramayana
Part No. 100
Previous part

Chapter: 23 
Adhyāya 23


Verse: 1 
Halfverse: a    abʰivādya tu kausalyāṃ   rāmaḥ saṃprastʰito vanam
   
abʰivādya tu kausalyāṃ   rāmaḥ saṃprastʰito vanam /
Halfverse: c    
kr̥tasvastyayano mātrā   dʰarmiṣṭʰe vartmani stʰitaḥ
   
kr̥ta-svastyayano mātrā   dʰarmiṣṭʰe vartmani stʰitaḥ /1/

Verse: 2 
Halfverse: a    
virājayan rājasuto   rājamārgaṃ narair vr̥tam
   
virājayan rāja-suto   rāja-mārgaṃ narair vr̥tam /
Halfverse: c    
hr̥dayāny āmamantʰeva   janasya guṇavattayā
   
hr̥dayāny āmamantʰa_iva   janasya guṇavattayā /2/

Verse: 3 
Halfverse: a    
vaidehī cāpi tat sarvaṃ   na śuśrāva tapasvinī
   
vaidehī ca_api tat sarvaṃ   na śuśrāva tapasvinī /
Halfverse: c    
tad eva hr̥di tasyāś ca   yauvarājyābʰiṣecanam
   
tad eva hr̥di tasyāś ca   yauvarājya_abʰiṣecanam /3/

Verse: 4 
Halfverse: a    
devakāryaṃ sma kr̥tvā   kr̥tajñā hr̥ṣṭacetanā
   
deva-kāryaṃ sma kr̥tvā   kr̥tajñā hr̥ṣṭa-cetanā /
Halfverse: c    
abʰijñā rājadʰarmāṇāṃ   rājaputraṃ pratīkṣate
   
abʰijñā rāja-dʰarmāṇāṃ   rāja-putraṃ pratīkṣate /4/ {!}

Verse: 5 
Halfverse: a    
praviveśātʰa rāmas tu   svaveśma suvibʰūṣitam
   
praviveśa_atʰa rāmas tu   sva-veśma suvibʰūṣitam /
Halfverse: c    
prahr̥ṣṭajanasaṃpūrṇaṃ   hriyā kiṃ cid avāṅmukʰaḥ
   
prahr̥ṣṭa-jana-saṃpūrṇaṃ   hriyā kiṃcid avāṅ-mukʰaḥ /5/

Verse: 6 
Halfverse: a    
atʰa sītā samutpatya   vepamānā ca taṃ patim
   
atʰa sītā samutpatya   vepamānā ca taṃ patim /
Halfverse: c    
apaśyac cʰokasaṃtaptaṃ   cintāvyākulilendriyam
   
apaśyat śoka-saṃtaptaṃ   cintā-vyākulila_indriyam /6/

Verse: 7 
Halfverse: a    
vivarṇavadanaṃ dr̥ṣṭvā   taṃ prasvinnam amarṣaṇam
   
vivarṇa-vadanaṃ dr̥ṣṭvā   taṃ prasvinnam amarṣaṇam /
Halfverse: c    
āha duḥkʰābʰisaṃtaptā   kim idānīm idaṃ prabʰo
   
āha duḥkʰa_abʰisaṃtaptā   kim idānīm idaṃ prabʰo /7/

Verse: 8 
Halfverse: a    
adya bārhaspataḥ śrīmān   yuktaḥ puṣyo na rāgʰava
   
adya bārhaspataḥ śrīmān   yuktaḥ puṣyo na rāgʰava /
Halfverse: c    
procyate brāhmaṇaiḥ prājñaiḥ   kena tvam asi durmanāḥ
   
procyate brāhmaṇaiḥ prājñaiḥ   kena tvam asi durmanāḥ /8/

Verse: 9 
Halfverse: a    
na te śataśalākena   jalapʰenanibʰena ca
   
na te śata-śalākena   jala-pʰena-nibʰena ca /
Halfverse: c    
āvr̥taṃ vadanaṃ valgu   cʰatreṇābʰivirājate
   
āvr̥taṃ vadanaṃ valgu   cʰatreṇa_abʰivirājate /9/

Verse: 10 
Halfverse: a    
vyajanābʰyāṃ ca mukʰyābʰyāṃ   śatapatranibʰekṣaṇam
   
vyajanābʰyāṃ ca mukʰyābʰyāṃ   śata-patra-nibʰa_īkṣaṇam /
Halfverse: c    
candrahaṃsaprakāśābʰyāṃ   vījyate na tavānanam
   
candra-haṃsa-prakāśābʰyāṃ   vījyate na tava_ānanam /10/

Verse: 11 
Halfverse: a    
vāgmino bandinaś cāpi   prahr̥ṣṭās tvaṃ nararṣabʰa
   
vāgmino bandinaś ca_api   prahr̥ṣṭās tvaṃ nara-r̥ṣabʰa /
Halfverse: c    
stuvanto nādya dr̥śyante   maṅgalaiḥ sūtamāgadʰāḥ
   
stuvanto na_adya dr̥śyante   maṅgalaiḥ sūta-māgadʰāḥ /11/

Verse: 12 
Halfverse: a    
na te kṣaudraṃ ca dadʰi ca   brāhmaṇā vedapāragāḥ
   
na te kṣaudraṃ ca dadʰi ca   brāhmaṇā veda-pāragāḥ /
Halfverse: c    
mūrdʰni mūrdʰāvasiktasya   dadʰati sma vidʰānataḥ
   
mūrdʰni mūrdʰa_avasiktasya   dadʰati sma vidʰānataḥ /12/

Verse: 13 
Halfverse: a    
na tvāṃ prakr̥tayaḥ sarvā   śreṇīmukʰyāś ca bʰūṣitāḥ
   
na tvāṃ prakr̥tayaḥ sarvā   śreṇī-mukʰyāś ca bʰūṣitāḥ /
Halfverse: c    
anuvrajitum iccʰanti   paurajāpapadās tatʰā
   
anuvrajitum iccʰanti   paura-jāpapadās tatʰā /13/

Verse: 14 
Halfverse: a    
caturbʰir vegasaṃpannair   hayaiḥ kāñcanabʰūṣaṇaiḥ
   
caturbʰir vega-saṃpannair   hayaiḥ kāñcana-bʰūṣaṇaiḥ /
Halfverse: c    
mukʰyaḥ puṣyaratʰo yuktaḥ   kiṃ na gaccʰati te 'grataḥ
   
mukʰyaḥ puṣya-ratʰo yuktaḥ   kiṃ na gaccʰati te_agrataḥ /14/

Verse: 15 
Halfverse: a    
na hastī cāgrataḥ śrīmāṃs   tava lakṣaṇapūjitaḥ
   
na hastī ca_agrataḥ śrīmāṃs   tava lakṣaṇa-pūjitaḥ /
Halfverse: c    
prayāṇe lakṣyate vīra   kr̥ṣṇamegʰagiri prabʰaḥ
   
prayāṇe lakṣyate vīra   kr̥ṣṇa-megʰa-giri prabʰaḥ /15/

Verse: 16 
Halfverse: a    
na ca kāñcanacitraṃ te   paśyāmi priyadarśana
   
na ca kāñcana-citraṃ te   paśyāmi priya-darśana /
Halfverse: c    
bʰadrāsanaṃ puraskr̥tya   yāntaṃ vīrapuraḥsaram
   
bʰadra_āsanaṃ puras-kr̥tya   yāntaṃ vīra-puraḥsaram /16/

Verse: 17 
Halfverse: a    
abʰiṣeko yadā sajjaḥ   kim idānīm idaṃ tava
   
abʰiṣeko yadā sajjaḥ   kim idānīm idaṃ tava /
Halfverse: c    
apūrvo mukʰavarṇaś ca   na praharṣaś ca lakṣyate
   
apūrvo mukʰa-varṇaś ca   na praharṣaś ca lakṣyate /17/

Verse: 18 
Halfverse: a    
itīva vilapantīṃ tāṃ   provāca ragʰunandanaḥ
   
iti_iva vilapantīṃ tāṃ   provāca ragʰu-nandanaḥ /
Halfverse: c    
sīte tatrabʰavāṃs tāta   pravrājayati māṃ vanam
   
sīte tatrabʰavāṃs tāta   pravrājayati māṃ vanam /18/

Verse: 19 
Halfverse: a    
kule mahati saṃbʰūte   dʰarmajñe dʰarmacāriṇi
   
kule mahati saṃbʰūte   dʰarmajñe dʰarma-cāriṇi /
Halfverse: c    
śr̥ṇu jānaki yenedaṃ   krameṇābʰyāgataṃ mama
   
śr̥ṇu jānaki yena_idaṃ   krameṇa_abʰyāgataṃ mama /19/

Verse: 20 
Halfverse: a    
rājñā satyapratijñena   pitrā daśaratʰena me
   
rājñā satya-pratijñena   pitrā daśaratʰena me /
Halfverse: c    
kaikeyyai prītamanasā   purā dattau mahāvarau
   
kaikeyyai prīta-manasā   purā dattau mahā-varau /20/

Verse: 21 
Halfverse: a    
tayādya mama sajje 'sminn   abʰiṣeke nr̥podyate
   
tayā_adya mama sajje_asminn   abʰiṣeke nr̥pa_udyate /
Halfverse: c    
pracoditaḥ sa samayo   dʰarmeṇa pratinirjitaḥ
   
pracoditaḥ sa samayo   dʰarmeṇa pratinirjitaḥ /21/

Verse: 22 
Halfverse: a    
caturdaśa hi varṣāṇi   vastavyaṃ daṇḍake mayā
   
caturdaśa hi varṣāṇi   vastavyaṃ daṇḍake mayā /
Halfverse: c    
pitrā me bʰarataś cāpi   yauvarājye niyojitaḥ
   
pitrā me bʰarataś ca_api   yauvarājye niyojitaḥ /
Halfverse: e    
so 'haṃ tvām āgato draṣṭuṃ   prastʰito vijanaṃ vanam
   
so_ahaṃ tvām āgato draṣṭuṃ   prastʰito vijanaṃ vanam /22/

Verse: 23 
Halfverse: a    
bʰaratasya samīpe te   nāhaṃ katʰyaḥ kadā cana
   
bʰaratasya samīpe te   na_ahaṃ katʰyaḥ kadācana /
Halfverse: c    
r̥ddʰiyuktā hi puruṣā   na sahante parastavam
   
r̥ddʰi-yuktā hi puruṣā   na sahante para-stavam /
Halfverse: e    
tasmān na te guṇāḥ katʰyā   bʰaratasyāgrato mama
   
tasmān na te guṇāḥ katʰyā   bʰaratasya_agrato mama /23/

Verse: 24 
Halfverse: a    
nāpi tvaṃ tena bʰartavyā   viśeṣeṇa kadā cana
   
na_api tvaṃ tena bʰartavyā   viśeṣeṇa kadācana /
Halfverse: c    
anukūlatayā śakyaṃ   samīpe tasya vartitum
   
anukūlatayā śakyaṃ   samīpe tasya vartitum /24/

Verse: 25 
Halfverse: a    
ahaṃ cāpi pratijñāṃ tāṃ   guroḥ samanupālayan
   
ahaṃ ca_api pratijñāṃ tāṃ   guroḥ samanupālayan /
Halfverse: c    
vanam adyaiva yāsyāmi   stʰirā bʰava manasvini
   
vanam adya_eva yāsyāmi   stʰirā bʰava manasvini /25/

Verse: 26 
Halfverse: a    
yāte ca mayi kalyāṇi   vanaṃ muniniṣevitam
   
yāte ca mayi kalyāṇi   vanaṃ muni-niṣevitam /
Halfverse: c    
vratopavāsaratayā   bʰavitavyaṃ tvayānagʰe
   
vrata_upavāsa-ratayā   bʰavitavyaṃ tvayā_anagʰe /26/

Verse: 27 
Halfverse: a    
kālyam uttʰāya devānāṃ   kr̥tvā pūjāṃ yatʰāvidʰi
   
kālyam uttʰāya devānāṃ   kr̥tvā pūjāṃ yatʰā-vidʰi /
Halfverse: c    
vanditavyo daśaratʰaḥ   pitā mama nareśvaraḥ
   
vanditavyo daśaratʰaḥ   pitā mama nara_īśvaraḥ /27/

Verse: 28 
Halfverse: a    
mātā ca mama kausalyā   vr̥ddʰā saṃtāpakarśitā
   
mātā ca mama kausalyā   vr̥ddʰā saṃtāpa-karśitā /
Halfverse: c    
dʰarmam evāgrataḥ kr̥tvā   tvattaḥ saṃmānam arhati
   
dʰarmam eva_agrataḥ kr̥tvā   tvattaḥ saṃmānam arhati /28/

Verse: 29 
Halfverse: a    
vanditavyāś ca te nityaṃ   yāḥ śeṣā mama mātaraḥ
   
vanditavyāś ca te nityaṃ   yāḥ śeṣā mama mātaraḥ /
Halfverse: c    
snehapraṇayasaṃbʰogaiḥ   samā hi mama mātaraḥ
   
sneha-praṇaya-saṃbʰogaiḥ   samā hi mama mātaraḥ /29/

Verse: 30 
Halfverse: a    
bʰrātr̥putrasamau cāpi   draṣṭavyau ca viśeṣataḥ
   
bʰrātr̥-putra-samau ca_api   draṣṭavyau ca viśeṣataḥ /
Halfverse: c    
tvayā lakṣmaṇaśatrugʰnau   prāṇaiḥ priyatarau mama
   
tvayā lakṣmaṇa-śatrugʰnau   prāṇaiḥ priyatarau mama /30/

Verse: 31 
Halfverse: a    
vipriyaṃ na ca kartavyaṃ   bʰaratasya kadā cana
   
vipriyaṃ na ca kartavyaṃ   bʰaratasya kadācana /
Halfverse: c    
sa hi rājā prabʰuś caiva   deśasya ca kulasya ca
   
sa hi rājā prabʰuś caiva   deśasya ca kulasya ca /31/

Verse: 32 
Halfverse: a    
ārādʰitā hi śīlena   prayatnaiś copasevitāḥ
   
ārādʰitā hi śīlena   prayatnaiś ca_upasevitāḥ /
Halfverse: c    
rājānaḥ saṃprasīdanti   prakupyanti viparyaye
   
rājānaḥ saṃprasīdanti   prakupyanti viparyaye /32/

Verse: 33 
Halfverse: a    
aurasān api putrān hi   tyajanty ahitakāriṇaḥ
   
aurasān api putrān hi   tyajanty ahita-kāriṇaḥ /
Halfverse: c    
samartʰān saṃpragr̥hṇanti   janān api narādʰipāḥ
   
samartʰān saṃpragr̥hṇanti   janān api nara_adʰipāḥ /33/

Verse: 34 


Halfverse: a    
ahaṃ gamiṣyāmi mahāvanaṃ priye    ahaṃ gamiṣyāmi mahāvanaṃ priye
   
ahaṃ gamiṣyāmi mahā-vanaṃ priye    ahaṃ gamiṣyāmi mahā-vanaṃ priye / {Gem}
Halfverse: b    
tvayā hi vastavyam ihaiva bʰāmini    tvayā hi vastavyam ihaiva bʰāmini
   
tvayā hi vastavyam iha_eva bʰāmini    tvayā hi vastavyam iha_eva bʰāmini / {Gem}
Halfverse: c    
yatʰā vyalīkaṃ kuruṣe na kasya cit    yatʰā vyalīkaṃ kuruṣe na kasya cit
   
yatʰā vyalīkaṃ kuruṣe na kasyacit    yatʰā vyalīkaṃ kuruṣe na kasyacit / {Gem}
Halfverse: d    
tatʰā tvayā kāryam idaṃ vaco mama    tatʰā tvayā kāryam idaṃ vaco mama
   
tatʰā tvayā kāryam idaṃ vaco mama    tatʰā tvayā kāryam idaṃ vaco mama /34/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.