TITUS
Ramayana
Part No. 100
Chapter: 23
Adhyāya
23
Verse: 1
Halfverse: a
abʰivādya
tu
kausalyāṃ
rāmaḥ
saṃprastʰito
vanam
abʰivādya
tu
kausalyāṃ
rāmaḥ
saṃprastʰito
vanam
/
Halfverse: c
kr̥tasvastyayano
mātrā
dʰarmiṣṭʰe
vartmani
stʰitaḥ
kr̥ta-svastyayano
mātrā
dʰarmiṣṭʰe
vartmani
stʰitaḥ
/1/
Verse: 2
Halfverse: a
virājayan
rājasuto
rājamārgaṃ
narair
vr̥tam
virājayan
rāja-suto
rāja-mārgaṃ
narair
vr̥tam
/
Halfverse: c
hr̥dayāny
āmamantʰeva
janasya
guṇavattayā
hr̥dayāny
āmamantʰa
_iva
janasya
guṇavattayā
/2/
Verse: 3
Halfverse: a
vaidehī
cāpi
tat
sarvaṃ
na
śuśrāva
tapasvinī
vaidehī
ca
_api
tat
sarvaṃ
na
śuśrāva
tapasvinī
/
Halfverse: c
tad
eva
hr̥di
tasyāś
ca
yauvarājyābʰiṣecanam
tad
eva
hr̥di
tasyāś
ca
yauvarājya
_abʰiṣecanam
/3/
Verse: 4
Halfverse: a
devakāryaṃ
sma
sā
kr̥tvā
kr̥tajñā
hr̥ṣṭacetanā
deva-kāryaṃ
sma
sā
kr̥tvā
kr̥tajñā
hr̥ṣṭa-cetanā
/
Halfverse: c
abʰijñā
rājadʰarmāṇāṃ
rājaputraṃ
pratīkṣate
abʰijñā
rāja-dʰarmāṇāṃ
rāja-putraṃ
pratīkṣate
/4/
{!}
Verse: 5
Halfverse: a
praviveśātʰa
rāmas
tu
svaveśma
suvibʰūṣitam
praviveśa
_atʰa
rāmas
tu
sva-veśma
suvibʰūṣitam
/
Halfverse: c
prahr̥ṣṭajanasaṃpūrṇaṃ
hriyā
kiṃ
cid
avāṅmukʰaḥ
prahr̥ṣṭa-jana-saṃpūrṇaṃ
hriyā
kiṃcid
avāṅ-mukʰaḥ
/5/
Verse: 6
Halfverse: a
atʰa
sītā
samutpatya
vepamānā
ca
taṃ
patim
atʰa
sītā
samutpatya
vepamānā
ca
taṃ
patim
/
Halfverse: c
apaśyac
cʰokasaṃtaptaṃ
cintāvyākulilendriyam
apaśyat
śoka-saṃtaptaṃ
cintā-vyākulila
_indriyam
/6/
Verse: 7
Halfverse: a
vivarṇavadanaṃ
dr̥ṣṭvā
taṃ
prasvinnam
amarṣaṇam
vivarṇa-vadanaṃ
dr̥ṣṭvā
taṃ
prasvinnam
amarṣaṇam
/
Halfverse: c
āha
duḥkʰābʰisaṃtaptā
kim
idānīm
idaṃ
prabʰo
āha
duḥkʰa
_abʰisaṃtaptā
kim
idānīm
idaṃ
prabʰo
/7/
Verse: 8
Halfverse: a
adya
bārhaspataḥ
śrīmān
yuktaḥ
puṣyo
na
rāgʰava
adya
bārhaspataḥ
śrīmān
yuktaḥ
puṣyo
na
rāgʰava
/
Halfverse: c
procyate
brāhmaṇaiḥ
prājñaiḥ
kena
tvam
asi
durmanāḥ
procyate
brāhmaṇaiḥ
prājñaiḥ
kena
tvam
asi
durmanāḥ
/8/
Verse: 9
Halfverse: a
na
te
śataśalākena
jalapʰenanibʰena
ca
na
te
śata-śalākena
jala-pʰena-nibʰena
ca
/
Halfverse: c
āvr̥taṃ
vadanaṃ
valgu
cʰatreṇābʰivirājate
āvr̥taṃ
vadanaṃ
valgu
cʰatreṇa
_abʰivirājate
/9/
Verse: 10
Halfverse: a
vyajanābʰyāṃ
ca
mukʰyābʰyāṃ
śatapatranibʰekṣaṇam
vyajanābʰyāṃ
ca
mukʰyābʰyāṃ
śata-patra-nibʰa
_īkṣaṇam
/
Halfverse: c
candrahaṃsaprakāśābʰyāṃ
vījyate
na
tavānanam
candra-haṃsa-prakāśābʰyāṃ
vījyate
na
tava
_ānanam
/10/
Verse: 11
Halfverse: a
vāgmino
bandinaś
cāpi
prahr̥ṣṭās
tvaṃ
nararṣabʰa
vāgmino
bandinaś
ca
_api
prahr̥ṣṭās
tvaṃ
nara-r̥ṣabʰa
/
Halfverse: c
stuvanto
nādya
dr̥śyante
maṅgalaiḥ
sūtamāgadʰāḥ
stuvanto
na
_adya
dr̥śyante
maṅgalaiḥ
sūta-māgadʰāḥ
/11/
Verse: 12
Halfverse: a
na
te
kṣaudraṃ
ca
dadʰi
ca
brāhmaṇā
vedapāragāḥ
na
te
kṣaudraṃ
ca
dadʰi
ca
brāhmaṇā
veda-pāragāḥ
/
Halfverse: c
mūrdʰni
mūrdʰāvasiktasya
dadʰati
sma
vidʰānataḥ
mūrdʰni
mūrdʰa
_avasiktasya
dadʰati
sma
vidʰānataḥ
/12/
Verse: 13
Halfverse: a
na
tvāṃ
prakr̥tayaḥ
sarvā
śreṇīmukʰyāś
ca
bʰūṣitāḥ
na
tvāṃ
prakr̥tayaḥ
sarvā
śreṇī-mukʰyāś
ca
bʰūṣitāḥ
/
Halfverse: c
anuvrajitum
iccʰanti
paurajāpapadās
tatʰā
anuvrajitum
iccʰanti
paura-jāpapadās
tatʰā
/13/
Verse: 14
Halfverse: a
caturbʰir
vegasaṃpannair
hayaiḥ
kāñcanabʰūṣaṇaiḥ
caturbʰir
vega-saṃpannair
hayaiḥ
kāñcana-bʰūṣaṇaiḥ
/
Halfverse: c
mukʰyaḥ
puṣyaratʰo
yuktaḥ
kiṃ
na
gaccʰati
te
'grataḥ
mukʰyaḥ
puṣya-ratʰo
yuktaḥ
kiṃ
na
gaccʰati
te
_agrataḥ
/14/
Verse: 15
Halfverse: a
na
hastī
cāgrataḥ
śrīmāṃs
tava
lakṣaṇapūjitaḥ
na
hastī
ca
_agrataḥ
śrīmāṃs
tava
lakṣaṇa-pūjitaḥ
/
Halfverse: c
prayāṇe
lakṣyate
vīra
kr̥ṣṇamegʰagiri
prabʰaḥ
prayāṇe
lakṣyate
vīra
kr̥ṣṇa-megʰa-giri
prabʰaḥ
/15/
Verse: 16
Halfverse: a
na
ca
kāñcanacitraṃ
te
paśyāmi
priyadarśana
na
ca
kāñcana-citraṃ
te
paśyāmi
priya-darśana
/
Halfverse: c
bʰadrāsanaṃ
puraskr̥tya
yāntaṃ
vīrapuraḥsaram
bʰadra
_āsanaṃ
puras-kr̥tya
yāntaṃ
vīra-puraḥsaram
/16/
Verse: 17
Halfverse: a
abʰiṣeko
yadā
sajjaḥ
kim
idānīm
idaṃ
tava
abʰiṣeko
yadā
sajjaḥ
kim
idānīm
idaṃ
tava
/
Halfverse: c
apūrvo
mukʰavarṇaś
ca
na
praharṣaś
ca
lakṣyate
apūrvo
mukʰa-varṇaś
ca
na
praharṣaś
ca
lakṣyate
/17/
Verse: 18
Halfverse: a
itīva
vilapantīṃ
tāṃ
provāca
ragʰunandanaḥ
iti
_iva
vilapantīṃ
tāṃ
provāca
ragʰu-nandanaḥ
/
Halfverse: c
sīte
tatrabʰavāṃs
tāta
pravrājayati
māṃ
vanam
sīte
tatrabʰavāṃs
tāta
pravrājayati
māṃ
vanam
/18/
Verse: 19
Halfverse: a
kule
mahati
saṃbʰūte
dʰarmajñe
dʰarmacāriṇi
kule
mahati
saṃbʰūte
dʰarmajñe
dʰarma-cāriṇi
/
Halfverse: c
śr̥ṇu
jānaki
yenedaṃ
krameṇābʰyāgataṃ
mama
śr̥ṇu
jānaki
yena
_idaṃ
krameṇa
_abʰyāgataṃ
mama
/19/
Verse: 20
Halfverse: a
rājñā
satyapratijñena
pitrā
daśaratʰena
me
rājñā
satya-pratijñena
pitrā
daśaratʰena
me
/
Halfverse: c
kaikeyyai
prītamanasā
purā
dattau
mahāvarau
kaikeyyai
prīta-manasā
purā
dattau
mahā-varau
/20/
Verse: 21
Halfverse: a
tayādya
mama
sajje
'sminn
abʰiṣeke
nr̥podyate
tayā
_adya
mama
sajje
_asminn
abʰiṣeke
nr̥pa
_udyate
/
Halfverse: c
pracoditaḥ
sa
samayo
dʰarmeṇa
pratinirjitaḥ
pracoditaḥ
sa
samayo
dʰarmeṇa
pratinirjitaḥ
/21/
Verse: 22
Halfverse: a
caturdaśa
hi
varṣāṇi
vastavyaṃ
daṇḍake
mayā
caturdaśa
hi
varṣāṇi
vastavyaṃ
daṇḍake
mayā
/
Halfverse: c
pitrā
me
bʰarataś
cāpi
yauvarājye
niyojitaḥ
pitrā
me
bʰarataś
ca
_api
yauvarājye
niyojitaḥ
/
Halfverse: e
so
'haṃ
tvām
āgato
draṣṭuṃ
prastʰito
vijanaṃ
vanam
so
_ahaṃ
tvām
āgato
draṣṭuṃ
prastʰito
vijanaṃ
vanam
/22/
Verse: 23
Halfverse: a
bʰaratasya
samīpe
te
nāhaṃ
katʰyaḥ
kadā
cana
bʰaratasya
samīpe
te
na
_ahaṃ
katʰyaḥ
kadācana
/
Halfverse: c
r̥ddʰiyuktā
hi
puruṣā
na
sahante
parastavam
r̥ddʰi-yuktā
hi
puruṣā
na
sahante
para-stavam
/
Halfverse: e
tasmān
na
te
guṇāḥ
katʰyā
bʰaratasyāgrato
mama
tasmān
na
te
guṇāḥ
katʰyā
bʰaratasya
_agrato
mama
/23/
Verse: 24
Halfverse: a
nāpi
tvaṃ
tena
bʰartavyā
viśeṣeṇa
kadā
cana
na
_api
tvaṃ
tena
bʰartavyā
viśeṣeṇa
kadācana
/
Halfverse: c
anukūlatayā
śakyaṃ
samīpe
tasya
vartitum
anukūlatayā
śakyaṃ
samīpe
tasya
vartitum
/24/
Verse: 25
Halfverse: a
ahaṃ
cāpi
pratijñāṃ
tāṃ
guroḥ
samanupālayan
ahaṃ
ca
_api
pratijñāṃ
tāṃ
guroḥ
samanupālayan
/
Halfverse: c
vanam
adyaiva
yāsyāmi
stʰirā
bʰava
manasvini
vanam
adya
_eva
yāsyāmi
stʰirā
bʰava
manasvini
/25/
Verse: 26
Halfverse: a
yāte
ca
mayi
kalyāṇi
vanaṃ
muniniṣevitam
yāte
ca
mayi
kalyāṇi
vanaṃ
muni-niṣevitam
/
Halfverse: c
vratopavāsaratayā
bʰavitavyaṃ
tvayānagʰe
vrata
_upavāsa-ratayā
bʰavitavyaṃ
tvayā
_anagʰe
/26/
Verse: 27
Halfverse: a
kālyam
uttʰāya
devānāṃ
kr̥tvā
pūjāṃ
yatʰāvidʰi
kālyam
uttʰāya
devānāṃ
kr̥tvā
pūjāṃ
yatʰā-vidʰi
/
Halfverse: c
vanditavyo
daśaratʰaḥ
pitā
mama
nareśvaraḥ
vanditavyo
daśaratʰaḥ
pitā
mama
nara
_īśvaraḥ
/27/
Verse: 28
Halfverse: a
mātā
ca
mama
kausalyā
vr̥ddʰā
saṃtāpakarśitā
mātā
ca
mama
kausalyā
vr̥ddʰā
saṃtāpa-karśitā
/
Halfverse: c
dʰarmam
evāgrataḥ
kr̥tvā
tvattaḥ
saṃmānam
arhati
dʰarmam
eva
_agrataḥ
kr̥tvā
tvattaḥ
saṃmānam
arhati
/28/
Verse: 29
Halfverse: a
vanditavyāś
ca
te
nityaṃ
yāḥ
śeṣā
mama
mātaraḥ
vanditavyāś
ca
te
nityaṃ
yāḥ
śeṣā
mama
mātaraḥ
/
Halfverse: c
snehapraṇayasaṃbʰogaiḥ
samā
hi
mama
mātaraḥ
sneha-praṇaya-saṃbʰogaiḥ
samā
hi
mama
mātaraḥ
/29/
Verse: 30
Halfverse: a
bʰrātr̥putrasamau
cāpi
draṣṭavyau
ca
viśeṣataḥ
bʰrātr̥-putra-samau
ca
_api
draṣṭavyau
ca
viśeṣataḥ
/
Halfverse: c
tvayā
lakṣmaṇaśatrugʰnau
prāṇaiḥ
priyatarau
mama
tvayā
lakṣmaṇa-śatrugʰnau
prāṇaiḥ
priyatarau
mama
/30/
Verse: 31
Halfverse: a
vipriyaṃ
na
ca
kartavyaṃ
bʰaratasya
kadā
cana
vipriyaṃ
na
ca
kartavyaṃ
bʰaratasya
kadācana
/
Halfverse: c
sa
hi
rājā
prabʰuś
caiva
deśasya
ca
kulasya
ca
sa
hi
rājā
prabʰuś
caiva
deśasya
ca
kulasya
ca
/31/
Verse: 32
Halfverse: a
ārādʰitā
hi
śīlena
prayatnaiś
copasevitāḥ
ārādʰitā
hi
śīlena
prayatnaiś
ca
_upasevitāḥ
/
Halfverse: c
rājānaḥ
saṃprasīdanti
prakupyanti
viparyaye
rājānaḥ
saṃprasīdanti
prakupyanti
viparyaye
/32/
Verse: 33
Halfverse: a
aurasān
api
putrān
hi
tyajanty
ahitakāriṇaḥ
aurasān
api
putrān
hi
tyajanty
ahita-kāriṇaḥ
/
Halfverse: c
samartʰān
saṃpragr̥hṇanti
janān
api
narādʰipāḥ
samartʰān
saṃpragr̥hṇanti
janān
api
nara
_adʰipāḥ
/33/
Verse: 34
Halfverse: a
ahaṃ
gamiṣyāmi
mahāvanaṃ
priye
ahaṃ
gamiṣyāmi
mahāvanaṃ
priye
ahaṃ
gamiṣyāmi
mahā-vanaṃ
priye
ahaṃ
gamiṣyāmi
mahā-vanaṃ
priye
/
{Gem}
Halfverse: b
tvayā
hi
vastavyam
ihaiva
bʰāmini
tvayā
hi
vastavyam
ihaiva
bʰāmini
tvayā
hi
vastavyam
iha
_eva
bʰāmini
tvayā
hi
vastavyam
iha
_eva
bʰāmini
/
{Gem}
Halfverse: c
yatʰā
vyalīkaṃ
kuruṣe
na
kasya
cit
yatʰā
vyalīkaṃ
kuruṣe
na
kasya
cit
yatʰā
vyalīkaṃ
kuruṣe
na
kasyacit
yatʰā
vyalīkaṃ
kuruṣe
na
kasyacit
/
{Gem}
Halfverse: d
tatʰā
tvayā
kāryam
idaṃ
vaco
mama
tatʰā
tvayā
kāryam
idaṃ
vaco
mama
tatʰā
tvayā
kāryam
idaṃ
vaco
mama
tatʰā
tvayā
kāryam
idaṃ
vaco
mama
/34/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.