TITUS
Ramayana
Part No. 101
Previous part

Chapter: 24 
Adhyāya 24


Verse: 1 
Halfverse: a    evam uktā tu vaidehī   priyārhā priyavādinī
   
evam uktā tu vaidehī   priya_arhā priya-vādinī /
Halfverse: c    
praṇayād eva saṃkruddʰā   bʰartāram idam abravīt
   
praṇayād eva saṃkruddʰā   bʰartāram idam abravīt /1/

Verse: 2 
Halfverse: a    
āryaputra pitā mātā   bʰrātā putras tatʰā snuṣā
   
ārya-putra pitā mātā   bʰrātā putras tatʰā snuṣā /
Halfverse: c    
svāni puṇyāni bʰuñjānāḥ   svaṃ svaṃ bʰāgyam upāsate
   
svāni puṇyāni bʰuñjānāḥ   svaṃ svaṃ bʰāgyam upāsate /2/

Verse: 3 
Halfverse: a    
bʰartur bʰāgyaṃ tu bʰāryaikā   prāpnoti puruṣarṣabʰa
   
bʰartur bʰāgyaṃ tu bʰāryā_ekā   prāpnoti puruṣa-r̥ṣabʰa /
Halfverse: c    
ataś caivāham ādiṣṭā   vane vastavyam ity api
   
ataś caiva_aham ādiṣṭā   vane vastavyam ity api /3/

Verse: 4 
Halfverse: a    
na pitā nātmajo nātmā   na mātā na sakʰījanaḥ
   
na pitā na_ātmajo na_ātmā   na mātā na sakʰī-janaḥ /
Halfverse: c    
iha pretya ca nārīṇāṃ   patir eko gatiḥ sadā
   
iha pretya ca nārīṇāṃ   patir eko gatiḥ sadā /4/

Verse: 5 
Halfverse: a    
yadi tvaṃ prastʰito durgaṃ   vanam adyaiva rāgʰava
   
yadi tvaṃ prastʰito durgaṃ   vanam adya_eva rāgʰava /
Halfverse: c    
agratas te gamiṣyāmi   mr̥dnantī kuśakaṇṭakān
   
agratas te gamiṣyāmi   mr̥dnantī kuśa-kaṇṭakān /5/

Verse: 6 
Halfverse: a    
īrṣyā roṣau bahiṣkr̥tya   bʰuktaśeṣam ivodakam
   
īrṣyā roṣau bahiṣ-kr̥tya   bʰukta-śeṣam iva_udakam /
Halfverse: c    
naya māṃ vīra viśrabdʰaḥ   pāpaṃ mayi na vidyate
   
naya māṃ vīra viśrabdʰaḥ   pāpaṃ mayi na vidyate /6/

Verse: 7 
Halfverse: a    
prāsādāgrair vimānair    vaihāyasagatena
   
prāsāda_agrair vimānair    vaihāyasa-gatena /
Halfverse: c    
sarvāvastʰāgatā bʰartuḥ   pādaccʰāyā viśiṣyate
   
sarva_avastʰā-gatā bʰartuḥ   pādac-cʰāyā viśiṣyate /7/

Verse: 8 
Halfverse: a    
anuśiṣṭāsmi mātrā ca   pitrā ca vividʰāśrayam
   
anuśiṣṭā_asmi mātrā ca   pitrā ca vividʰa_āśrayam /
Halfverse: c    
nāsmi saṃprati vaktavyā   vartitavyaṃ yatʰā mayā
   
na_asmi saṃprati vaktavyā   vartitavyaṃ yatʰā mayā /8/

Verse: 9 
Halfverse: a    
sukʰaṃ vane nivatsyāmi   yatʰaiva bʰavane pituḥ
   
sukʰaṃ vane nivatsyāmi   yatʰā_eva bʰavane pituḥ /
Halfverse: c    
acintayantī trīm̐l lokāṃś   cintayantī pativratam
   
acintayantī trīm̐l lokāṃś   cintayantī pati-vratam /9/

Verse: 10 
Halfverse: a    
śuśrūṣamāṇā te nityaṃ   niyatā brahmacāriṇī
   
śuśrūṣamāṇā te nityaṃ   niyatā brahma-cāriṇī /
Halfverse: c    
saha raṃsye tvayā vīra   vaneṣu madʰugandʰiṣu
   
saha raṃsye tvayā vīra   vaneṣu madʰu-gandʰiṣu /10/

Verse: 11 
Halfverse: a    
tvaṃ hi kartuṃ vane śakto   rāma saṃparipālanam
   
tvaṃ hi kartuṃ vane śakto   rāma saṃparipālanam /
Halfverse: c    
anyasya pai janasyeha   kiṃ punar mama mānada
   
anyasya pai janasya_iha   kiṃ punar mama mānada /11/

Verse: 12 
Halfverse: a    
pʰalamūlāśanā nityaṃ   bʰaviṣyāmi na saṃśayaḥ
   
pʰala-mūla_aśanā nityaṃ   bʰaviṣyāmi na saṃśayaḥ /
Halfverse: c    
na te duḥkʰaṃ kariṣyāmi   nivasantī saha tvayā
   
na te duḥkʰaṃ kariṣyāmi   nivasantī saha tvayā /12/

Verse: 13 
Halfverse: a    
iccʰāmi saritaḥ śailān   palvalāni vanāni ca
   
iccʰāmi saritaḥ śailān   palvalāni vanāni ca /
Halfverse: c    
draṣṭuṃ sarvatra nirbʰītā   tvayā nātʰena dʰīmatā
   
draṣṭuṃ sarvatra nirbʰītā   tvayā nātʰena dʰīmatā /13/

Verse: 14 
Halfverse: a    
haṃsakāraṇḍavākīrṇāḥ   padminīḥ sādʰupuṣpitāḥ
   
haṃsa-kāraṇḍava_ākīrṇāḥ   padminīḥ sādʰu-puṣpitāḥ /
Halfverse: c    
iccʰeyaṃ sukʰinī draṣṭuṃ   tvayā vīreṇa saṃgatā
   
iccʰeyaṃ sukʰinī draṣṭuṃ   tvayā vīreṇa saṃgatā /14/

Verse: 15 
Halfverse: a    
saha tvayā viśālākṣa   raṃsye paramanandinī
   
saha tvayā viśāla_akṣa   raṃsye parama-nandinī /
Halfverse: c    
evaṃ varṣasahasrāṇāṃ   śataṃ vāhaṃ tvayā saha
   
evaṃ varṣa-sahasrāṇāṃ   śataṃ _ahaṃ tvayā saha /15/

Verse: 16 
Halfverse: a    
svarge 'pi ca vinā vāso   bʰavitā yadi rāgʰava
   
svarge_api ca vinā vāso   bʰavitā yadi rāgʰava /
Halfverse: c    
tvayā mama naravyāgʰra   nāhaṃ tam api rocaye
   
tvayā mama nara-vyāgʰra   na_ahaṃ tam api rocaye /16/

Verse: 17 


Halfverse: a    
ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ    ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ
   
ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ    ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ / {Gem}
Halfverse: b    
mr̥gāyutaṃ vānaravāraṇair yutam    mr̥gāyutaṃ vānaravāraṇair yutam
   
mr̥ga_āyutaṃ vānara-vāraṇair yutam    mr̥ga_āyutaṃ vānara-vāraṇair yutam / {Gem}
Halfverse: c    
vane nivatsyāmi yatʰā pitur gr̥he    vane nivatsyāmi yatʰā pitur gr̥he
   
vane nivatsyāmi yatʰā pitur gr̥he    vane nivatsyāmi yatʰā pitur gr̥he / {Gem}
Halfverse: d    
tavaiva pādāv upagr̥hya saṃmatā    tavaiva pādāv upagr̥hya saṃmatā
   
tava_eva pādāv upagr̥hya saṃmatā    tava_eva pādāv upagr̥hya saṃmatā /17/ {Gem}

Verse: 18 
Halfverse: a    
ananyabʰāvām anuraktacetasaṃ    ananyabʰāvām anuraktacetasaṃ
   
ananya-bʰāvām anurakta-cetasaṃ    ananya-bʰāvām anurakta-cetasaṃ / {Gem}
Halfverse: b    
tvayā viyuktāṃ maraṇāya niścitām    tvayā viyuktāṃ maraṇāya niścitām
   
tvayā viyuktāṃ maraṇāya niścitām    tvayā viyuktāṃ maraṇāya niścitām / {Gem}
Halfverse: c    
nayasva māṃ sādʰu kuruṣva yācanāṃ    nayasva māṃ sādʰu kuruṣva yācanāṃ
   
nayasva māṃ sādʰu kuruṣva yācanāṃ    nayasva māṃ sādʰu kuruṣva yācanāṃ / {Gem}
Halfverse: d    
na te mayāto gurutā bʰaviṣyati    na te mayāto gurutā bʰaviṣyati
   
na te mayā_ato gurutā bʰaviṣyati    na te mayā_ato gurutā bʰaviṣyati /18/ {Gem}

Verse: 19 
Halfverse: a    
tatʰā bruvāṇām api dʰarmavatsalo    tatʰā bruvāṇām api dʰarmavatsalo
   
tatʰā bruvāṇām api dʰarma-vatsalo    tatʰā bruvāṇām api dʰarma-vatsalo / {Gem}
Halfverse: b    
na ca sma sītāṃ nr̥varo ninīṣati    na ca sma sītāṃ nr̥varo ninīṣati
   
na ca sma sītāṃ nr̥-varo ninīṣati    na ca sma sītāṃ nr̥-varo ninīṣati / {Gem}
Halfverse: c    
uvāca caināṃ bahu saṃnivartane    uvāca caināṃ bahu saṃnivartane
   
uvāca ca_enāṃ bahu saṃnivartane    uvāca ca_enāṃ bahu saṃnivartane / {Gem}
Halfverse: d    
vane nivāsasya ca duḥkʰitāṃ prati    vane nivāsasya ca duḥkʰitāṃ prati
   
vane nivāsasya ca duḥkʰitāṃ prati    vane nivāsasya ca duḥkʰitāṃ prati /19/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.