TITUS
Ramayana
Part No. 101
Chapter: 24
Adhyāya
24
Verse: 1
Halfverse: a
evam
uktā
tu
vaidehī
priyārhā
priyavādinī
evam
uktā
tu
vaidehī
priya
_arhā
priya-vādinī
/
Halfverse: c
praṇayād
eva
saṃkruddʰā
bʰartāram
idam
abravīt
praṇayād
eva
saṃkruddʰā
bʰartāram
idam
abravīt
/1/
Verse: 2
Halfverse: a
āryaputra
pitā
mātā
bʰrātā
putras
tatʰā
snuṣā
ārya-putra
pitā
mātā
bʰrātā
putras
tatʰā
snuṣā
/
Halfverse: c
svāni
puṇyāni
bʰuñjānāḥ
svaṃ
svaṃ
bʰāgyam
upāsate
svāni
puṇyāni
bʰuñjānāḥ
svaṃ
svaṃ
bʰāgyam
upāsate
/2/
Verse: 3
Halfverse: a
bʰartur
bʰāgyaṃ
tu
bʰāryaikā
prāpnoti
puruṣarṣabʰa
bʰartur
bʰāgyaṃ
tu
bʰāryā
_ekā
prāpnoti
puruṣa-r̥ṣabʰa
/
Halfverse: c
ataś
caivāham
ādiṣṭā
vane
vastavyam
ity
api
ataś
caiva
_aham
ādiṣṭā
vane
vastavyam
ity
api
/3/
Verse: 4
Halfverse: a
na
pitā
nātmajo
nātmā
na
mātā
na
sakʰījanaḥ
na
pitā
na
_ātmajo
na
_ātmā
na
mātā
na
sakʰī-janaḥ
/
Halfverse: c
iha
pretya
ca
nārīṇāṃ
patir
eko
gatiḥ
sadā
iha
pretya
ca
nārīṇāṃ
patir
eko
gatiḥ
sadā
/4/
Verse: 5
Halfverse: a
yadi
tvaṃ
prastʰito
durgaṃ
vanam
adyaiva
rāgʰava
yadi
tvaṃ
prastʰito
durgaṃ
vanam
adya
_eva
rāgʰava
/
Halfverse: c
agratas
te
gamiṣyāmi
mr̥dnantī
kuśakaṇṭakān
agratas
te
gamiṣyāmi
mr̥dnantī
kuśa-kaṇṭakān
/5/
Verse: 6
Halfverse: a
īrṣyā
roṣau
bahiṣkr̥tya
bʰuktaśeṣam
ivodakam
īrṣyā
roṣau
bahiṣ-kr̥tya
bʰukta-śeṣam
iva
_udakam
/
Halfverse: c
naya
māṃ
vīra
viśrabdʰaḥ
pāpaṃ
mayi
na
vidyate
naya
māṃ
vīra
viśrabdʰaḥ
pāpaṃ
mayi
na
vidyate
/6/
Verse: 7
Halfverse: a
prāsādāgrair
vimānair
vā
vaihāyasagatena
vā
prāsāda
_agrair
vimānair
vā
vaihāyasa-gatena
vā
/
Halfverse: c
sarvāvastʰāgatā
bʰartuḥ
pādaccʰāyā
viśiṣyate
sarva
_avastʰā-gatā
bʰartuḥ
pādac-cʰāyā
viśiṣyate
/7/
Verse: 8
Halfverse: a
anuśiṣṭāsmi
mātrā
ca
pitrā
ca
vividʰāśrayam
anuśiṣṭā
_asmi
mātrā
ca
pitrā
ca
vividʰa
_āśrayam
/
Halfverse: c
nāsmi
saṃprati
vaktavyā
vartitavyaṃ
yatʰā
mayā
na
_asmi
saṃprati
vaktavyā
vartitavyaṃ
yatʰā
mayā
/8/
Verse: 9
Halfverse: a
sukʰaṃ
vane
nivatsyāmi
yatʰaiva
bʰavane
pituḥ
sukʰaṃ
vane
nivatsyāmi
yatʰā
_eva
bʰavane
pituḥ
/
Halfverse: c
acintayantī
trīm̐l
lokāṃś
cintayantī
pativratam
acintayantī
trīm̐l
lokāṃś
cintayantī
pati-vratam
/9/
Verse: 10
Halfverse: a
śuśrūṣamāṇā
te
nityaṃ
niyatā
brahmacāriṇī
śuśrūṣamāṇā
te
nityaṃ
niyatā
brahma-cāriṇī
/
Halfverse: c
saha
raṃsye
tvayā
vīra
vaneṣu
madʰugandʰiṣu
saha
raṃsye
tvayā
vīra
vaneṣu
madʰu-gandʰiṣu
/10/
Verse: 11
Halfverse: a
tvaṃ
hi
kartuṃ
vane
śakto
rāma
saṃparipālanam
tvaṃ
hi
kartuṃ
vane
śakto
rāma
saṃparipālanam
/
Halfverse: c
anyasya
pai
janasyeha
kiṃ
punar
mama
mānada
anyasya
pai
janasya
_iha
kiṃ
punar
mama
mānada
/11/
Verse: 12
Halfverse: a
pʰalamūlāśanā
nityaṃ
bʰaviṣyāmi
na
saṃśayaḥ
pʰala-mūla
_aśanā
nityaṃ
bʰaviṣyāmi
na
saṃśayaḥ
/
Halfverse: c
na
te
duḥkʰaṃ
kariṣyāmi
nivasantī
saha
tvayā
na
te
duḥkʰaṃ
kariṣyāmi
nivasantī
saha
tvayā
/12/
Verse: 13
Halfverse: a
iccʰāmi
saritaḥ
śailān
palvalāni
vanāni
ca
iccʰāmi
saritaḥ
śailān
palvalāni
vanāni
ca
/
Halfverse: c
draṣṭuṃ
sarvatra
nirbʰītā
tvayā
nātʰena
dʰīmatā
draṣṭuṃ
sarvatra
nirbʰītā
tvayā
nātʰena
dʰīmatā
/13/
Verse: 14
Halfverse: a
haṃsakāraṇḍavākīrṇāḥ
padminīḥ
sādʰupuṣpitāḥ
haṃsa-kāraṇḍava
_ākīrṇāḥ
padminīḥ
sādʰu-puṣpitāḥ
/
Halfverse: c
iccʰeyaṃ
sukʰinī
draṣṭuṃ
tvayā
vīreṇa
saṃgatā
iccʰeyaṃ
sukʰinī
draṣṭuṃ
tvayā
vīreṇa
saṃgatā
/14/
Verse: 15
Halfverse: a
saha
tvayā
viśālākṣa
raṃsye
paramanandinī
saha
tvayā
viśāla
_akṣa
raṃsye
parama-nandinī
/
Halfverse: c
evaṃ
varṣasahasrāṇāṃ
śataṃ
vāhaṃ
tvayā
saha
evaṃ
varṣa-sahasrāṇāṃ
śataṃ
vā
_ahaṃ
tvayā
saha
/15/
Verse: 16
Halfverse: a
svarge
'pi
ca
vinā
vāso
bʰavitā
yadi
rāgʰava
svarge
_api
ca
vinā
vāso
bʰavitā
yadi
rāgʰava
/
Halfverse: c
tvayā
mama
naravyāgʰra
nāhaṃ
tam
api
rocaye
tvayā
mama
nara-vyāgʰra
na
_ahaṃ
tam
api
rocaye
/16/
Verse: 17
Halfverse: a
ahaṃ
gamiṣyāmi
vanaṃ
sudurgamaṃ
ahaṃ
gamiṣyāmi
vanaṃ
sudurgamaṃ
ahaṃ
gamiṣyāmi
vanaṃ
sudurgamaṃ
ahaṃ
gamiṣyāmi
vanaṃ
sudurgamaṃ
/
{Gem}
Halfverse: b
mr̥gāyutaṃ
vānaravāraṇair
yutam
mr̥gāyutaṃ
vānaravāraṇair
yutam
mr̥ga
_āyutaṃ
vānara-vāraṇair
yutam
mr̥ga
_āyutaṃ
vānara-vāraṇair
yutam
/
{Gem}
Halfverse: c
vane
nivatsyāmi
yatʰā
pitur
gr̥he
vane
nivatsyāmi
yatʰā
pitur
gr̥he
vane
nivatsyāmi
yatʰā
pitur
gr̥he
vane
nivatsyāmi
yatʰā
pitur
gr̥he
/
{Gem}
Halfverse: d
tavaiva
pādāv
upagr̥hya
saṃmatā
tavaiva
pādāv
upagr̥hya
saṃmatā
tava
_eva
pādāv
upagr̥hya
saṃmatā
tava
_eva
pādāv
upagr̥hya
saṃmatā
/17/
{Gem}
Verse: 18
Halfverse: a
ananyabʰāvām
anuraktacetasaṃ
ananyabʰāvām
anuraktacetasaṃ
ananya-bʰāvām
anurakta-cetasaṃ
ananya-bʰāvām
anurakta-cetasaṃ
/
{Gem}
Halfverse: b
tvayā
viyuktāṃ
maraṇāya
niścitām
tvayā
viyuktāṃ
maraṇāya
niścitām
tvayā
viyuktāṃ
maraṇāya
niścitām
tvayā
viyuktāṃ
maraṇāya
niścitām
/
{Gem}
Halfverse: c
nayasva
māṃ
sādʰu
kuruṣva
yācanāṃ
nayasva
māṃ
sādʰu
kuruṣva
yācanāṃ
nayasva
māṃ
sādʰu
kuruṣva
yācanāṃ
nayasva
māṃ
sādʰu
kuruṣva
yācanāṃ
/
{Gem}
Halfverse: d
na
te
mayāto
gurutā
bʰaviṣyati
na
te
mayāto
gurutā
bʰaviṣyati
na
te
mayā
_ato
gurutā
bʰaviṣyati
na
te
mayā
_ato
gurutā
bʰaviṣyati
/18/
{Gem}
Verse: 19
Halfverse: a
tatʰā
bruvāṇām
api
dʰarmavatsalo
tatʰā
bruvāṇām
api
dʰarmavatsalo
tatʰā
bruvāṇām
api
dʰarma-vatsalo
tatʰā
bruvāṇām
api
dʰarma-vatsalo
/
{Gem}
Halfverse: b
na
ca
sma
sītāṃ
nr̥varo
ninīṣati
na
ca
sma
sītāṃ
nr̥varo
ninīṣati
na
ca
sma
sītāṃ
nr̥-varo
ninīṣati
na
ca
sma
sītāṃ
nr̥-varo
ninīṣati
/
{Gem}
Halfverse: c
uvāca
caināṃ
bahu
saṃnivartane
uvāca
caināṃ
bahu
saṃnivartane
uvāca
ca
_enāṃ
bahu
saṃnivartane
uvāca
ca
_enāṃ
bahu
saṃnivartane
/
{Gem}
Halfverse: d
vane
nivāsasya
ca
duḥkʰitāṃ
prati
vane
nivāsasya
ca
duḥkʰitāṃ
prati
vane
nivāsasya
ca
duḥkʰitāṃ
prati
vane
nivāsasya
ca
duḥkʰitāṃ
prati
/19/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.