TITUS
Ramayana
Part No. 102
Previous part

Chapter: 25 
Adhyāya 25


Verse: 1 
Halfverse: a    sa evaṃ bruvatīṃ sītāṃ   dʰarmajño dʰarmavatsalaḥ
   
sa evaṃ bruvatīṃ sītāṃ   dʰarmajño dʰarma-vatsalaḥ /
Halfverse: c    
nivartanārtʰe dʰarmātmā   vākyam etad uvāca ha
   
nivartana_artʰe dʰarma_ātmā   vākyam etad uvāca ha /1/

Verse: 2 
Halfverse: a    
sīte mahākulīnāsi   dʰarme ca niratā sadā
   
sīte mahā-kulīnā_asi   dʰarme ca niratā sadā /
Halfverse: c    
ihācara svadʰarmaṃ tvaṃ    yatʰā manasaḥ sukʰam
   
iha_ācara svadʰarmaṃ tvaṃ    yatʰā manasaḥ sukʰam /2/

Verse: 3 
Halfverse: a    
sīte yatʰā tvāṃ vakṣyāmi   tatʰā kāryaṃ tvayābale
   
sīte yatʰā tvāṃ vakṣyāmi   tatʰā kāryaṃ tvayā_abale /
Halfverse: c    
vane doṣā hi bahavo   vadatas tān nibodʰa me
   
vane doṣā hi bahavo   vadatas tān nibodʰa me /3/

Verse: 4 
Halfverse: a    
sīte vimucyatām eṣā   vanavāsakr̥tā matiḥ
   
sīte vimucyatām eṣā   vana-vāsa-kr̥tā matiḥ /
Halfverse: c    
bahudoṣaṃ hi kāntāraṃ   vanam ity abʰidʰīyate
   
bahu-doṣaṃ hi kāntāraṃ   vanam ity abʰidʰīyate /4/

Verse: 5 
Halfverse: a    
hitabuddʰyā kʰalu vaco   mayaitad abʰidʰīyate
   
hita-buddʰyā kʰalu vaco   mayā_etad abʰidʰīyate /
Halfverse: c    
sadā sukʰaṃ na jānāmi   duḥkʰam eva sadā vanam
   
sadā sukʰaṃ na jānāmi   duḥkʰam eva sadā vanam /5/

Verse: 6 
Halfverse: a    
girinirjʰarasaṃbʰūtā   girikandaravāsinām
   
giri-nirjʰara-saṃbʰūtā   giri-kandara-vāsinām /
Halfverse: c    
siṃhānāṃ ninadā duḥkʰāḥ   śrotuṃ duḥkʰam ato vanam
   
siṃhānāṃ ninadā duḥkʰāḥ   śrotuṃ duḥkʰam ato vanam /6/

Verse: 7 
Halfverse: a    
supyate parṇaśayyāsu   svayaṃ bʰagnāsu bʰūtale
   
supyate parṇa-śayyāsu   svayaṃ bʰagnāsu bʰū-tale /
Halfverse: c    
rātriṣu śramakʰinnena   tasmād duḥkʰataraṃ vanam
   
rātriṣu śrama-kʰinnena   tasmād duḥkʰataraṃ vanam /7/

Verse: 8 
Halfverse: a    
upavāsaś ca kartavyā   yatʰāprāṇena maitʰili
   
upavāsaś ca kartavyā   yatʰā-prāṇena maitʰili /
Halfverse: c    
jaṭābʰāraś ca kartavyo   valkalāmbaradʰāriṇā
   
jaṭā-bʰāraś ca kartavyo   valkala_ambara-dʰāriṇā /8/

Verse: 9 
Halfverse: a    
atīva vātas timiraṃ   bubʰukṣā cātra nityaśaḥ
   
atīva vātas timiraṃ   bubʰukṣā ca_atra nityaśaḥ /
Halfverse: c    
bʰayāni ca mahānty atra   tato duḥkʰataraṃ vanam
   
bʰayāni ca mahānty atra   tato duḥkʰataraṃ vanam /9/

Verse: 10 
Halfverse: a    
sarīsr̥pāś ca bahavo   bahurūpāś ca bʰāmini
   
sarī-sr̥pāś ca bahavo   bahu-rūpāś ca bʰāmini /
Halfverse: c    
caranti pr̥tʰivīṃ darpād   ato dukʰataraṃ vanam
   
caranti pr̥tʰivīṃ darpād   ato dukʰataraṃ vanam /10/

Verse: 11 
Halfverse: a    
nadīnilayanāḥ sarpā   nadīkuṭilagāminaḥ
   
nadī-nilayanāḥ sarpā   nadī-kuṭila-gāminaḥ /
Halfverse: c    
tiṣṭʰanty āvr̥tya pantʰānam   ato duḥkʰataraṃ vanam
   
tiṣṭʰanty āvr̥tya pantʰānam   ato duḥkʰataraṃ vanam /11/

Verse: 12 
Halfverse: a    
pataṃgā vr̥ścikāḥ kīṭā   daṃśāś ca maśakaiḥ saha
   
pataṃgā vr̥ścikāḥ kīṭā   daṃśāś ca maśakaiḥ saha /
Halfverse: c    
bādʰante nityam abale   sarvaṃ duḥkʰam ato vanam
   
bādʰante nityam abale   sarvaṃ duḥkʰam ato vanam /12/

Verse: 13 
Halfverse: a    
drumāḥ kaṇṭakinaś caiva   kuśakāśāś ca bʰāmini
   
drumāḥ kaṇṭakinaś caiva   kuśa-kāśāś ca bʰāmini /
Halfverse: c    
vane vyākulaśākʰāgrās   tena duḥkʰataraṃ vanam
   
vane vyākula-śākʰā_agrās   tena duḥkʰataraṃ vanam /13/

Verse: 14 
Halfverse: a    
tad alaṃ te vanaṃ gatvā   kṣamaṃ na hi vanaṃ tava
   
tad alaṃ te vanaṃ gatvā   kṣamaṃ na hi vanaṃ tava /
Halfverse: c    
vimr̥śann iha paśyāmi   bahudoṣataraṃ vanam
   
vimr̥śann iha paśyāmi   bahu-doṣataraṃ vanam /14/

Verse: 15 


Halfverse: a    
vanaṃ tu netuṃ na kr̥tā matis tadā    vanaṃ tu netuṃ na kr̥tā matis tadā
   
vanaṃ tu netuṃ na kr̥tā matis tadā    vanaṃ tu netuṃ na kr̥tā matis tadā / {Gem}
Halfverse: b    
babʰūva rāmeṇa yadā mahātmanā    babʰūva rāmeṇa yadā mahātmanā
   
babʰūva rāmeṇa yadā mahātmanā    babʰūva rāmeṇa yadā mahātmanā / {Gem}
Halfverse: c    
na tasya sītā vacanaṃ cakāra tat    na tasya sītā vacanaṃ cakāra tat
   
na tasya sītā vacanaṃ cakāra tat    na tasya sītā vacanaṃ cakāra tat / {Gem}
Halfverse: d    
tato 'bravīd rāmam idaṃ suduḥkʰitā    tato 'bravīd rāmam idaṃ suduḥkʰitā
   
tato_abravīd rāmam idaṃ suduḥkʰitā    tato_abravīd rāmam idaṃ suduḥkʰitā /15/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.