TITUS
Ramayana
Part No. 102
Chapter: 25
Adhyāya
25
Verse: 1
Halfverse: a
sa
evaṃ
bruvatīṃ
sītāṃ
dʰarmajño
dʰarmavatsalaḥ
sa
evaṃ
bruvatīṃ
sītāṃ
dʰarmajño
dʰarma-vatsalaḥ
/
Halfverse: c
nivartanārtʰe
dʰarmātmā
vākyam
etad
uvāca
ha
nivartana
_artʰe
dʰarma
_ātmā
vākyam
etad
uvāca
ha
/1/
Verse: 2
Halfverse: a
sīte
mahākulīnāsi
dʰarme
ca
niratā
sadā
sīte
mahā-kulīnā
_asi
dʰarme
ca
niratā
sadā
/
Halfverse: c
ihācara
svadʰarmaṃ
tvaṃ
mā
yatʰā
manasaḥ
sukʰam
iha
_ācara
svadʰarmaṃ
tvaṃ
mā
yatʰā
manasaḥ
sukʰam
/2/
Verse: 3
Halfverse: a
sīte
yatʰā
tvāṃ
vakṣyāmi
tatʰā
kāryaṃ
tvayābale
sīte
yatʰā
tvāṃ
vakṣyāmi
tatʰā
kāryaṃ
tvayā
_abale
/
Halfverse: c
vane
doṣā
hi
bahavo
vadatas
tān
nibodʰa
me
vane
doṣā
hi
bahavo
vadatas
tān
nibodʰa
me
/3/
Verse: 4
Halfverse: a
sīte
vimucyatām
eṣā
vanavāsakr̥tā
matiḥ
sīte
vimucyatām
eṣā
vana-vāsa-kr̥tā
matiḥ
/
Halfverse: c
bahudoṣaṃ
hi
kāntāraṃ
vanam
ity
abʰidʰīyate
bahu-doṣaṃ
hi
kāntāraṃ
vanam
ity
abʰidʰīyate
/4/
Verse: 5
Halfverse: a
hitabuddʰyā
kʰalu
vaco
mayaitad
abʰidʰīyate
hita-buddʰyā
kʰalu
vaco
mayā
_etad
abʰidʰīyate
/
Halfverse: c
sadā
sukʰaṃ
na
jānāmi
duḥkʰam
eva
sadā
vanam
sadā
sukʰaṃ
na
jānāmi
duḥkʰam
eva
sadā
vanam
/5/
Verse: 6
Halfverse: a
girinirjʰarasaṃbʰūtā
girikandaravāsinām
giri-nirjʰara-saṃbʰūtā
giri-kandara-vāsinām
/
Halfverse: c
siṃhānāṃ
ninadā
duḥkʰāḥ
śrotuṃ
duḥkʰam
ato
vanam
siṃhānāṃ
ninadā
duḥkʰāḥ
śrotuṃ
duḥkʰam
ato
vanam
/6/
Verse: 7
Halfverse: a
supyate
parṇaśayyāsu
svayaṃ
bʰagnāsu
bʰūtale
supyate
parṇa-śayyāsu
svayaṃ
bʰagnāsu
bʰū-tale
/
Halfverse: c
rātriṣu
śramakʰinnena
tasmād
duḥkʰataraṃ
vanam
rātriṣu
śrama-kʰinnena
tasmād
duḥkʰataraṃ
vanam
/7/
Verse: 8
Halfverse: a
upavāsaś
ca
kartavyā
yatʰāprāṇena
maitʰili
upavāsaś
ca
kartavyā
yatʰā-prāṇena
maitʰili
/
Halfverse: c
jaṭābʰāraś
ca
kartavyo
valkalāmbaradʰāriṇā
jaṭā-bʰāraś
ca
kartavyo
valkala
_ambara-dʰāriṇā
/8/
Verse: 9
Halfverse: a
atīva
vātas
timiraṃ
bubʰukṣā
cātra
nityaśaḥ
atīva
vātas
timiraṃ
bubʰukṣā
ca
_atra
nityaśaḥ
/
Halfverse: c
bʰayāni
ca
mahānty
atra
tato
duḥkʰataraṃ
vanam
bʰayāni
ca
mahānty
atra
tato
duḥkʰataraṃ
vanam
/9/
Verse: 10
Halfverse: a
sarīsr̥pāś
ca
bahavo
bahurūpāś
ca
bʰāmini
sarī-sr̥pāś
ca
bahavo
bahu-rūpāś
ca
bʰāmini
/
Halfverse: c
caranti
pr̥tʰivīṃ
darpād
ato
dukʰataraṃ
vanam
caranti
pr̥tʰivīṃ
darpād
ato
dukʰataraṃ
vanam
/10/
Verse: 11
Halfverse: a
nadīnilayanāḥ
sarpā
nadīkuṭilagāminaḥ
nadī-nilayanāḥ
sarpā
nadī-kuṭila-gāminaḥ
/
Halfverse: c
tiṣṭʰanty
āvr̥tya
pantʰānam
ato
duḥkʰataraṃ
vanam
tiṣṭʰanty
āvr̥tya
pantʰānam
ato
duḥkʰataraṃ
vanam
/11/
Verse: 12
Halfverse: a
pataṃgā
vr̥ścikāḥ
kīṭā
daṃśāś
ca
maśakaiḥ
saha
pataṃgā
vr̥ścikāḥ
kīṭā
daṃśāś
ca
maśakaiḥ
saha
/
Halfverse: c
bādʰante
nityam
abale
sarvaṃ
duḥkʰam
ato
vanam
bādʰante
nityam
abale
sarvaṃ
duḥkʰam
ato
vanam
/12/
Verse: 13
Halfverse: a
drumāḥ
kaṇṭakinaś
caiva
kuśakāśāś
ca
bʰāmini
drumāḥ
kaṇṭakinaś
caiva
kuśa-kāśāś
ca
bʰāmini
/
Halfverse: c
vane
vyākulaśākʰāgrās
tena
duḥkʰataraṃ
vanam
vane
vyākula-śākʰā
_agrās
tena
duḥkʰataraṃ
vanam
/13/
Verse: 14
Halfverse: a
tad
alaṃ
te
vanaṃ
gatvā
kṣamaṃ
na
hi
vanaṃ
tava
tad
alaṃ
te
vanaṃ
gatvā
kṣamaṃ
na
hi
vanaṃ
tava
/
Halfverse: c
vimr̥śann
iha
paśyāmi
bahudoṣataraṃ
vanam
vimr̥śann
iha
paśyāmi
bahu-doṣataraṃ
vanam
/14/
Verse: 15
Halfverse: a
vanaṃ
tu
netuṃ
na
kr̥tā
matis
tadā
vanaṃ
tu
netuṃ
na
kr̥tā
matis
tadā
vanaṃ
tu
netuṃ
na
kr̥tā
matis
tadā
vanaṃ
tu
netuṃ
na
kr̥tā
matis
tadā
/
{Gem}
Halfverse: b
babʰūva
rāmeṇa
yadā
mahātmanā
babʰūva
rāmeṇa
yadā
mahātmanā
babʰūva
rāmeṇa
yadā
mahātmanā
babʰūva
rāmeṇa
yadā
mahātmanā
/
{Gem}
Halfverse: c
na
tasya
sītā
vacanaṃ
cakāra
tat
na
tasya
sītā
vacanaṃ
cakāra
tat
na
tasya
sītā
vacanaṃ
cakāra
tat
na
tasya
sītā
vacanaṃ
cakāra
tat
/
{Gem}
Halfverse: d
tato
'bravīd
rāmam
idaṃ
suduḥkʰitā
tato
'bravīd
rāmam
idaṃ
suduḥkʰitā
tato
_abravīd
rāmam
idaṃ
suduḥkʰitā
tato
_abravīd
rāmam
idaṃ
suduḥkʰitā
/15/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.