TITUS
Ramayana
Part No. 103
Chapter: 26
Adhyāya
26
Verse: 1
Halfverse: a
etat
tu
vacanaṃ
śrutvā
sītā
rāmasya
duḥkʰitā
etat
tu
vacanaṃ
śrutvā
sītā
rāmasya
duḥkʰitā
/
Halfverse: c
prasaktāśrumukʰī
mandam
idaṃ
vacanam
abravīt
prasakta
_aśru-mukʰī
mandam
idaṃ
vacanam
abravīt
/1/
Verse: 2
Halfverse: a
ye
tvayā
kīrtitā
doṣā
vane
vastavyatāṃ
prati
ye
tvayā
kīrtitā
doṣā
vane
vastavyatāṃ
prati
/
Halfverse: c
guṇān
ity
eva
tān
viddʰi
tava
snehapuraskr̥tān
guṇān
ity
eva
tān
viddʰi
tava
sneha-puras-kr̥tān
/2/
Verse: 3
Halfverse: a
tvayā
ca
saha
gantavyaṃ
mayā
gurujanājñayā
tvayā
ca
saha
gantavyaṃ
mayā
guru-jana
_ājñayā
/
Halfverse: c
tvadviyogena
me
rāma
tyaktavyam
iha
jīvitam
tvad-viyogena
me
rāma
tyaktavyam
iha
jīvitam
/3/
Verse: 4
Halfverse: a
na
ca
māṃ
tvatsamīpastʰam
api
śaknoti
rāgʰava
na
ca
māṃ
tvat-samīpastʰam
api
śaknoti
rāgʰava
/
Halfverse: c
surāṇām
īśvaraḥ
śakraḥ
pradʰarṣayitum
ojasā
surāṇām
īśvaraḥ
śakraḥ
pradʰarṣayitum
ojasā
/4/
Verse: 5
Halfverse: a
patihīnā
tu
yā
nārī
na
sā
śakṣyati
jīvitum
pati-hīnā
tu
yā
nārī
na
sā
śakṣyati
jīvitum
/
Halfverse: c
kāmam
evaṃvidʰaṃ
rāma
tvayā
mama
vidarśitam
kāmam
evaṃ-vidʰaṃ
rāma
tvayā
mama
vidarśitam
/5/
Verse: 6
Halfverse: a
atʰa
cāpi
mahāprājña
brāhmaṇānāṃ
mayā
śrutam
atʰa
ca
_api
mahā-prājña
brāhmaṇānāṃ
mayā
śrutam
/
Halfverse: c
purā
pitr̥gr̥he
satyaṃ
vastavyaṃ
kila
me
vane
purā
pitr̥-gr̥he
satyaṃ
vastavyaṃ
kila
me
vane
/6/
Verse: 7
Halfverse: a
lakṣaṇibʰyo
dvijātibʰyaḥ
śrutvāhaṃ
vacanaṃ
gr̥he
lakṣaṇibʰyo
dvijātibʰyaḥ
śrutvā
_ahaṃ
vacanaṃ
gr̥he
/
Halfverse: c
vanavāsakr̥totsāhā
nityam
eva
mahābala
vana-vāsa-kr̥ta
_utsāhā
nityam
eva
mahā-bala
/7/
Verse: 8
Halfverse: a
ādeśo
vanavāsasya
prāptavyaḥ
sa
mayā
kila
ādeśo
vana-vāsasya
prāptavyaḥ
sa
mayā
kila
/
Halfverse: c
sā
tvayā
saha
tatrāhaṃ
yāsyāmi
priya
nānyatʰā
sā
tvayā
saha
tatra
_ahaṃ
yāsyāmi
priya
na
_anyatʰā
/8/
Verse: 9
Halfverse: a
kr̥tādeśā
bʰaviṣyāmi
gamiṣyāmi
saha
tvayā
kr̥ta
_ādeśā
bʰaviṣyāmi
gamiṣyāmi
saha
tvayā
/
Halfverse: c
kālaś
cāyaṃ
samutpannaḥ
satyavāg
bʰavatu
dvijaḥ
kālaś
ca
_ayaṃ
samutpannaḥ
satya-vāg
bʰavatu
dvijaḥ
/9/
Verse: 10
Halfverse: a
vanavāse
hi
jānāmi
duḥkʰāni
bahudʰā
kila
vana-vāse
hi
jānāmi
duḥkʰāni
bahudʰā
kila
/
Halfverse: c
prāpyante
niyataṃ
vīra
puruṣair
akr̥tātmabʰiḥ
prāpyante
niyataṃ
vīra
puruṣair
akr̥ta
_ātmabʰiḥ
///
Verse: 11
Halfverse: a
kanyayā
ca
pitur
gehe
vanavāsaḥ
śruto
mayā
kanyayā
ca
pitur
gehe
vana-vāsaḥ
śruto
mayā
/
Halfverse: c
bʰikṣiṇyāḥ
sādʰuvr̥ttāyā
mama
mātur
ihāgrataḥ
bʰikṣiṇyāḥ
sādʰu-vr̥ttāyā
mama
mātur
iha
_agrataḥ
/11/
Verse: 12
Halfverse: a
prasāditaś
ca
vai
pūrvaṃ
tvaṃ
vai
bahuvidʰaṃ
prabʰo
prasāditaś
ca
vai
pūrvaṃ
tvaṃ
vai
bahu-vidʰaṃ
prabʰo
/
Halfverse: c
gamanaṃ
vanavāsasya
kāṅkṣitaṃ
hi
saha
tvayā
gamanaṃ
vana-vāsasya
kāṅkṣitaṃ
hi
saha
tvayā
/12/
Verse: 13
Halfverse: a
kr̥takṣaṇāhaṃ
bʰadraṃ
te
gamanaṃ
prati
rāgʰava
kr̥ta-kṣaṇā
_ahaṃ
bʰadraṃ
te
gamanaṃ
prati
rāgʰava
/
Halfverse: c
vanavāsasya
śūrasya
caryā
hi
mama
rocate
vana-vāsasya
śūrasya
caryā
hi
mama
rocate
/13/
Verse: 14
Halfverse: a
śuddʰātman
premabʰāvād
dʰi
bʰaviṣyāmi
vikalmaṣā
śuddʰa
_ātman
prema-bʰāvādd^hi
bʰaviṣyāmi
vikalmaṣā
/
Halfverse: c
bʰartāram
anugaccʰantī
bʰartā
hi
mama
daivatam
bʰartāram
anugaccʰantī
bʰartā
hi
mama
daivatam
/14/
Verse: 15
Halfverse: a
pretyabʰāve
'pi
kalyāṇaḥ
saṃgamo
me
saha
tvayā
pretya-bʰāve
_api
kalyāṇaḥ
saṃgamo
me
saha
tvayā
/
Halfverse: c
śrutir
hi
śrūyate
puṇyā
brāhmaṇānāṃ
yaśasvinām
śrutir
hi
śrūyate
puṇyā
brāhmaṇānāṃ
yaśasvinām
/15/
Verse: 16
Halfverse: a
iha
loke
ca
pitr̥bʰir
yā
strī
yasya
mahāmate
iha
loke
ca
pitr̥bʰir
yā
strī
yasya
mahā-mate
/
Halfverse: c
adbʰir
dattā
svadʰarmeṇa
pretyabʰāve
'pi
tasya
sā
adbʰir
dattā
svadʰarmeṇa
pretya-bʰāve
_api
tasya
sā
/16/
Verse: 17
Halfverse: a
evam
asmāt
svakāṃ
nārīṃ
suvr̥ttāṃ
hi
pativratām
evam
asmāt
svakāṃ
nārīṃ
suvr̥ttāṃ
hi
pati-vratām
/
Halfverse: c
nābʰirocayase
netuṃ
tvaṃ
māṃ
keneha
hetunā
na
_abʰirocayase
netuṃ
tvaṃ
māṃ
kena
_iha
hetunā
/17/
Verse: 18
Halfverse: a
bʰaktāṃ
pativratāṃ
dīnāṃ
māṃ
samāṃ
sukʰaduḥkʰayoḥ
bʰaktāṃ
pati-vratāṃ
dīnāṃ
māṃ
samāṃ
sukʰa-duḥkʰayoḥ
/
Halfverse: c
netum
arhasi
kākutstʰa
samānasukʰaduḥkʰinīm
netum
arhasi
kākutstʰa
samāna-sukʰa-duḥkʰinīm
/18/
Verse: 19
Halfverse: a
yadi
māṃ
duḥkʰitām
evaṃ
vanaṃ
netuṃ
na
ceccʰasi
yadi
māṃ
duḥkʰitām
evaṃ
vanaṃ
netuṃ
na
ca
_iccʰasi
/
Halfverse: c
viṣam
agniṃ
jalaṃ
vāham
āstʰāsye
mr̥tyukāraṇāt
viṣam
agniṃ
jalaṃ
vā
_aham
āstʰāsye
mr̥tyu-kāraṇāt
/19/
Verse: 20
Halfverse: a
evaṃ
bahuvidʰaṃ
taṃ
sā
yācate
gamanaṃ
prati
evaṃ
bahu-vidʰaṃ
taṃ
sā
yācate
gamanaṃ
prati
/
Halfverse: c
nānumene
mahābāhus
tāṃ
netuṃ
vijanaṃ
vanam
na
_anumene
mahā-bāhus
tāṃ
netuṃ
vijanaṃ
vanam
/20/
Verse: 21
Halfverse: a
evam
uktā
tu
sā
cintāṃ
maitʰilī
samupāgatā
evam
uktā
tu
sā
cintāṃ
maitʰilī
samupāgatā
/
Halfverse: c
snāpayantīva
gām
uṣṇair
aśrubʰir
nayanacyutaiḥ
snāpayantī
_iva
gām
uṣṇair
aśrubʰir
nayana-cyutaiḥ
/21/
Verse: 22
Halfverse: a
cintayantīṃ
tatʰā
tāṃ
tu
nivartayitum
ātmavān
cintayantīṃ
tatʰā
tāṃ
tu
nivartayitum
ātmavān
/
Halfverse: c
krodʰāviṣṭāṃ
tu
vaidehīṃ
kākutstʰo
bahv
asāntvayat
krodʰa
_āviṣṭāṃ
tu
vaidehīṃ
kākutstʰo
bahv
asāntvayat
/22/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.