TITUS
Ramayana
Part No. 103
Previous part

Chapter: 26 
Adhyāya 26


Verse: 1 
Halfverse: a    etat tu vacanaṃ śrutvā   sītā rāmasya duḥkʰitā
   
etat tu vacanaṃ śrutvā   sītā rāmasya duḥkʰitā /
Halfverse: c    
prasaktāśrumukʰī mandam   idaṃ vacanam abravīt
   
prasakta_aśru-mukʰī mandam   idaṃ vacanam abravīt /1/

Verse: 2 
Halfverse: a    
ye tvayā kīrtitā doṣā   vane vastavyatāṃ prati
   
ye tvayā kīrtitā doṣā   vane vastavyatāṃ prati /
Halfverse: c    
guṇān ity eva tān viddʰi   tava snehapuraskr̥tān
   
guṇān ity eva tān viddʰi   tava sneha-puras-kr̥tān /2/

Verse: 3 
Halfverse: a    
tvayā ca saha gantavyaṃ   mayā gurujanājñayā
   
tvayā ca saha gantavyaṃ   mayā guru-jana_ājñayā /
Halfverse: c    
tvadviyogena me rāma   tyaktavyam iha jīvitam
   
tvad-viyogena me rāma   tyaktavyam iha jīvitam /3/

Verse: 4 
Halfverse: a    
na ca māṃ tvatsamīpastʰam   api śaknoti rāgʰava
   
na ca māṃ tvat-samīpastʰam   api śaknoti rāgʰava /
Halfverse: c    
surāṇām īśvaraḥ śakraḥ   pradʰarṣayitum ojasā
   
surāṇām īśvaraḥ śakraḥ   pradʰarṣayitum ojasā /4/

Verse: 5 
Halfverse: a    
patihīnā tu nārī   na śakṣyati jīvitum
   
pati-hīnā tu nārī   na śakṣyati jīvitum /
Halfverse: c    
kāmam evaṃvidʰaṃ rāma   tvayā mama vidarśitam
   
kāmam evaṃ-vidʰaṃ rāma   tvayā mama vidarśitam /5/

Verse: 6 
Halfverse: a    
atʰa cāpi mahāprājña   brāhmaṇānāṃ mayā śrutam
   
atʰa ca_api mahā-prājña   brāhmaṇānāṃ mayā śrutam /
Halfverse: c    
purā pitr̥gr̥he satyaṃ   vastavyaṃ kila me vane
   
purā pitr̥-gr̥he satyaṃ   vastavyaṃ kila me vane /6/

Verse: 7 
Halfverse: a    
lakṣaṇibʰyo dvijātibʰyaḥ   śrutvāhaṃ vacanaṃ gr̥he
   
lakṣaṇibʰyo dvijātibʰyaḥ   śrutvā_ahaṃ vacanaṃ gr̥he /
Halfverse: c    
vanavāsakr̥totsāhā   nityam eva mahābala
   
vana-vāsa-kr̥ta_utsāhā   nityam eva mahā-bala /7/

Verse: 8 
Halfverse: a    
ādeśo vanavāsasya   prāptavyaḥ sa mayā kila
   
ādeśo vana-vāsasya   prāptavyaḥ sa mayā kila /
Halfverse: c    
tvayā saha tatrāhaṃ   yāsyāmi priya nānyatʰā
   
tvayā saha tatra_ahaṃ   yāsyāmi priya na_anyatʰā /8/

Verse: 9 
Halfverse: a    
kr̥tādeśā bʰaviṣyāmi   gamiṣyāmi saha tvayā
   
kr̥ta_ādeśā bʰaviṣyāmi   gamiṣyāmi saha tvayā /
Halfverse: c    
kālaś cāyaṃ samutpannaḥ   satyavāg bʰavatu dvijaḥ
   
kālaś ca_ayaṃ samutpannaḥ   satya-vāg bʰavatu dvijaḥ /9/

Verse: 10 
Halfverse: a    
vanavāse hi jānāmi   duḥkʰāni bahudʰā kila
   
vana-vāse hi jānāmi   duḥkʰāni bahudʰā kila /
Halfverse: c    
prāpyante niyataṃ vīra   puruṣair akr̥tātmabʰiḥ
   
prāpyante niyataṃ vīra   puruṣair akr̥ta_ātmabʰiḥ ///

Verse: 11 
Halfverse: a    
kanyayā ca pitur gehe   vanavāsaḥ śruto mayā
   
kanyayā ca pitur gehe   vana-vāsaḥ śruto mayā /
Halfverse: c    
bʰikṣiṇyāḥ sādʰuvr̥ttāyā   mama mātur ihāgrataḥ
   
bʰikṣiṇyāḥ sādʰu-vr̥ttāyā   mama mātur iha_agrataḥ /11/

Verse: 12 
Halfverse: a    
prasāditaś ca vai pūrvaṃ   tvaṃ vai bahuvidʰaṃ prabʰo
   
prasāditaś ca vai pūrvaṃ   tvaṃ vai bahu-vidʰaṃ prabʰo /
Halfverse: c    
gamanaṃ vanavāsasya   kāṅkṣitaṃ hi saha tvayā
   
gamanaṃ vana-vāsasya   kāṅkṣitaṃ hi saha tvayā /12/

Verse: 13 
Halfverse: a    
kr̥takṣaṇāhaṃ bʰadraṃ te   gamanaṃ prati rāgʰava
   
kr̥ta-kṣaṇā_ahaṃ bʰadraṃ te   gamanaṃ prati rāgʰava /
Halfverse: c    
vanavāsasya śūrasya   caryā hi mama rocate
   
vana-vāsasya śūrasya   caryā hi mama rocate /13/

Verse: 14 
Halfverse: a    
śuddʰātman premabʰāvād dʰi   bʰaviṣyāmi vikalmaṣā
   
śuddʰa_ātman prema-bʰāvādd^hi   bʰaviṣyāmi vikalmaṣā /
Halfverse: c    
bʰartāram anugaccʰantī   bʰartā hi mama daivatam
   
bʰartāram anugaccʰantī   bʰartā hi mama daivatam /14/

Verse: 15 
Halfverse: a    
pretyabʰāve 'pi kalyāṇaḥ   saṃgamo me saha tvayā
   
pretya-bʰāve_api kalyāṇaḥ   saṃgamo me saha tvayā /
Halfverse: c    
śrutir hi śrūyate puṇyā   brāhmaṇānāṃ yaśasvinām
   
śrutir hi śrūyate puṇyā   brāhmaṇānāṃ yaśasvinām /15/

Verse: 16 
Halfverse: a    
iha loke ca pitr̥bʰir    strī yasya mahāmate
   
iha loke ca pitr̥bʰir    strī yasya mahā-mate /
Halfverse: c    
adbʰir dattā svadʰarmeṇa   pretyabʰāve 'pi tasya
   
adbʰir dattā svadʰarmeṇa   pretya-bʰāve_api tasya /16/

Verse: 17 
Halfverse: a    
evam asmāt svakāṃ nārīṃ   suvr̥ttāṃ hi pativratām
   
evam asmāt svakāṃ nārīṃ   suvr̥ttāṃ hi pati-vratām /
Halfverse: c    
nābʰirocayase netuṃ   tvaṃ māṃ keneha hetunā
   
na_abʰirocayase netuṃ   tvaṃ māṃ kena_iha hetunā /17/

Verse: 18 
Halfverse: a    
bʰaktāṃ pativratāṃ dīnāṃ   māṃ samāṃ sukʰaduḥkʰayoḥ
   
bʰaktāṃ pati-vratāṃ dīnāṃ   māṃ samāṃ sukʰa-duḥkʰayoḥ /
Halfverse: c    
netum arhasi kākutstʰa   samānasukʰaduḥkʰinīm
   
netum arhasi kākutstʰa   samāna-sukʰa-duḥkʰinīm /18/

Verse: 19 
Halfverse: a    
yadi māṃ duḥkʰitām evaṃ   vanaṃ netuṃ na ceccʰasi
   
yadi māṃ duḥkʰitām evaṃ   vanaṃ netuṃ na ca_iccʰasi /
Halfverse: c    
viṣam agniṃ jalaṃ vāham   āstʰāsye mr̥tyukāraṇāt
   
viṣam agniṃ jalaṃ _aham   āstʰāsye mr̥tyu-kāraṇāt /19/

Verse: 20 
Halfverse: a    
evaṃ bahuvidʰaṃ taṃ    yācate gamanaṃ prati
   
evaṃ bahu-vidʰaṃ taṃ    yācate gamanaṃ prati /
Halfverse: c    
nānumene mahābāhus   tāṃ netuṃ vijanaṃ vanam
   
na_anumene mahā-bāhus   tāṃ netuṃ vijanaṃ vanam /20/

Verse: 21 
Halfverse: a    
evam uktā tu cintāṃ   maitʰilī samupāgatā
   
evam uktā tu cintāṃ   maitʰilī samupāgatā /
Halfverse: c    
snāpayantīva gām uṣṇair   aśrubʰir nayanacyutaiḥ
   
snāpayantī_iva gām uṣṇair   aśrubʰir nayana-cyutaiḥ /21/

Verse: 22 
Halfverse: a    
cintayantīṃ tatʰā tāṃ tu   nivartayitum ātmavān
   
cintayantīṃ tatʰā tāṃ tu   nivartayitum ātmavān /
Halfverse: c    
krodʰāviṣṭāṃ tu vaidehīṃ   kākutstʰo bahv asāntvayat
   
krodʰa_āviṣṭāṃ tu vaidehīṃ   kākutstʰo bahv asāntvayat /22/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.