TITUS
Ramayana
Part No. 104
Previous part

Chapter: 27 
Adhyāya 27


Verse: 1 
Halfverse: a    sāntvyamānā tu rāmeṇa   maitʰilī janakātmajā
   
sāntvyamānā tu rāmeṇa   maitʰilī janaka_ātmajā /
Halfverse: c    
vanavāsanimittāya   bʰartāram idam abravīt
   
vana-vāsa-nimittāya   bʰartāram idam abravīt /1/

Verse: 2 
Halfverse: a    
tam uttamasaṃvignā   sītā vipulavakṣasaṃ
   
tam uttama-saṃvignā   sītā vipula-vakṣasaṃ /
Halfverse: c    
praṇayāc cābʰimānāc ca   paricikṣepa rāgʰavam
   
praṇayāc ca_abʰimānāc ca   paricikṣepa rāgʰavam /2/

Verse: 3 
Halfverse: a    
kiṃ tvāmanyata vaidehaḥ   pitā me mitʰilādʰipaḥ
   
kiṃ tvā_amanyata vaidehaḥ   pitā me mitʰilā_adʰipaḥ /
Halfverse: c    
rāma jāmātaraṃ prāpya   striyaṃ puruṣavigraham
   
rāma jāmātaraṃ prāpya   striyaṃ puruṣa-vigraham /3/

Verse: 4 
Halfverse: a    
anr̥taṃ balaloko 'yam   ajñānād yad dʰi vakṣyati
   
anr̥taṃ bala-loko_ayam   ajñānād yadd^hi vakṣyati /
Halfverse: c    
tejo nāsti paraṃ rāme   tapatīva divākare
   
tejo na_asti paraṃ rāme   tapati_iva divā-kare /4/

Verse: 5 
Halfverse: a    
kiṃ hi kr̥tvā viṣaṇṇas tvaṃ   kuto bʰayam asti te
   
kiṃ hi kr̥tvā viṣaṇṇas tvaṃ   kuto bʰayam asti te /
Halfverse: c    
yat parityaktukāmas tvaṃ   mām ananyaparāyaṇām
   
yat parityaktu-kāmas tvaṃ   mām ananya-parāyaṇām /5/

Verse: 6 
Halfverse: a    
dyumatsenasutaṃ vīra   satyavantam anuvratām
   
dyumatsena-sutaṃ vīra   satyavantam anuvratām /
Halfverse: c    
sāvitrīm iva māṃ viddʰi   tvam ātmavaśavartinīm
   
sāvitrīm iva māṃ viddʰi   tvam ātma-vaśa-vartinīm /6/

Verse: 7 
Halfverse: a    
na tv ahaṃ manasāpy anyaṃ   draṣṭāsmi tvadr̥te 'nagʰa
   
na tv ahaṃ manasā_apy anyaṃ   draṣṭā_asmi tvad-r̥te_anagʰa /
Halfverse: c    
tvayā rāgʰava gaccʰeyaṃ   yatʰānyā kulapāṃsanī
   
tvayā rāgʰava gaccʰeyaṃ   yatʰā_anyā kula-pāṃsanī /7/

Verse: 8 
Halfverse: a    
svayaṃ tu bʰāryāṃ kaumārīṃ   ciram adʰyuṣitāṃ satīm
   
svayaṃ tu bʰāryāṃ kaumārīṃ   ciram adʰyuṣitāṃ satīm /
Halfverse: c    
śailūṣa iva māṃ rāma   parebʰyo dātum iccʰasi
   
śailūṣa iva māṃ rāma   parebʰyo dātum iccʰasi /8/

Verse: 9 
Halfverse: a    
sa mām anādāya vanaṃ   na tvaṃ prastʰātum arhasi
   
sa mām anādāya vanaṃ   na tvaṃ prastʰātum arhasi /
Halfverse: c    
tapo yadi vāraṇyaṃ   svargo syāt saha tvayā
   
tapo yadi _araṇyaṃ   svargo syāt saha tvayā /9/

Verse: 10 
Halfverse: a    
na ca me bʰavitā tatra   kaś cit patʰi pariśramaḥ
   
na ca me bʰavitā tatra   kaścit patʰi pariśramaḥ /
Halfverse: c    
pr̥ṣṭʰatas tava gaccʰantyā   vihāraśayaneṣv api
   
pr̥ṣṭʰatas tava gaccʰantyā   vihāra-śayaneṣv api /10/

Verse: 11 
Halfverse: a    
kuśakāśaśareṣīkā   ye ca kaṇṭakino drumāḥ
   
kuśa-kāśa-śara_iṣīkā   ye ca kaṇṭakino drumāḥ /
Halfverse: c    
tūlājinasamasparśā   mārge mama saha tvayā
   
tūla_ajina-sama-sparśā   mārge mama saha tvayā /11/

Verse: 12 
Halfverse: a    
mahāvāta samuddʰūtaṃ   yan mām avakariṣyati
   
mahā-vāta samuddʰūtaṃ   yan mām avakariṣyati /
Halfverse: c    
rajo ramaṇa tan manye   parārdʰyam iva candanam
   
rajo ramaṇa tan manye   para_ardʰyam iva candanam /12/

Verse: 13 
Halfverse: a    
śādvaleṣu yad āsiṣye   vanānte vanagoracā
   
śādvaleṣu yad āsiṣye   vana_ante vana-goracā /
Halfverse: c    
kutʰāstaraṇatalpeṣu   kiṃ syāt sukʰataraṃ tataḥ
   
kutʰā_āstaraṇa-talpeṣu   kiṃ syāt sukʰataraṃ tataḥ /13/

Verse: 14 
Halfverse: a    
patraṃ mūlaṃ pʰalaṃ yat tvam   alpaṃ yadi bahu
   
patraṃ mūlaṃ pʰalaṃ yat tvam   alpaṃ yadi bahu /
Halfverse: c    
dāsyasi svayam āhr̥tya   tan me 'mr̥tarasopamam
   
dāsyasi svayam āhr̥tya   tan me_amr̥ta-rasa_upamam /14/

Verse: 15 
Halfverse: a    
na mātur na pitus tatra   smariṣyāmi na veśmanaḥ
   
na mātur na pitus tatra   smariṣyāmi na veśmanaḥ /
Halfverse: c    
ārtavāny upabʰuñjānā   puṣpāṇi ca pʰalāni ca
   
ārtavāny upabʰuñjānā   puṣpāṇi ca pʰalāni ca /15/

Verse: 16 
Halfverse: a    
na ca tatra gataḥ kiṃ cid   draṣṭum arhasi vipriyam
   
na ca tatra gataḥ kiṃcid   draṣṭum arhasi vipriyam /
Halfverse: c    
matkr̥te na ca te śoko   na bʰaviṣyāmi durbʰarā
   
mat-kr̥te na ca te śoko   na bʰaviṣyāmi durbʰarā /16/

Verse: 17 
Halfverse: a    
yas tvayā saha sa svargo   nirayo yas tvayā vinā
   
yas tvayā saha sa svargo   nirayo yas tvayā vinā /
Halfverse: c    
iti jānan parāṃ prītiṃ   gaccʰa rāma mayā saha
   
iti jānan parāṃ prītiṃ   gaccʰa rāma mayā saha /17/

Verse: 18 
Halfverse: a    
atʰa mām evam avyagrāṃ   vanaṃ naiva nayiṣyasi
   
atʰa mām evam avyagrāṃ   vanaṃ na_eva nayiṣyasi /
Halfverse: c    
viṣam adyaiva pāsyāmi    viśaṃ dviṣatāṃ vaśam
   
viṣam adya_eva pāsyāmi    viśaṃ dviṣatāṃ vaśam /18/

Verse: 19 
Halfverse: a    
paścād api hi duḥkʰena   mama naivāsti jīvitam
   
paścād api hi duḥkʰena   mama na_eva_asti jīvitam /
Halfverse: c    
ujjʰitāyās tvayā nātʰa   tadaiva maraṇaṃ varam
   
ujjʰitāyās tvayā nātʰa   tadā_eva maraṇaṃ varam /19/

Verse: 20 
Halfverse: a    
idaṃ hi sahituṃ śokaṃ   muhūrtam api notsahe
   
idaṃ hi sahituṃ śokaṃ   muhūrtam api na_utsahe /
Halfverse: c    
kiṃ punar daśavarṣāṇi   trīṇi caikaṃ ca duḥkʰitā
   
kiṃ punar daśa-varṣāṇi   trīṇi ca_ekaṃ ca duḥkʰitā /20/

Verse: 21 
Halfverse: a    
iti śokasaṃtaptā   vilapya karuṇaṃ bahu
   
iti śoka-saṃtaptā   vilapya karuṇaṃ bahu /
Halfverse: c    
cukrośa patim āyastā   bʰr̥śam āliṅgya sasvaram
   
cukrośa patim āyastā   bʰr̥śam āliṅgya sasvaram /21/

Verse: 22 
Halfverse: a    
viddʰā bahubʰir vākyair   digdʰair iva gajāṅganā
   
viddʰā bahubʰir vākyair   digdʰair iva gaja_aṅganā /
Halfverse: c    
cira saṃniyataṃ bāṣpaṃ   mumocāgnim ivāraṇiḥ
   
cira saṃniyataṃ bāṣpaṃ   mumoca_agnim iva_araṇiḥ /22/

Verse: 23 
Halfverse: a    
tasyāḥ spʰaṭikasaṃkāśaṃ   vāri saṃtāpasaṃbʰavam
   
tasyāḥ spʰaṭika-saṃkāśaṃ   vāri saṃtāpa-saṃbʰavam /
Halfverse: c    
netrābʰyāṃ parisusrāva   paṅkajābʰyām ivodakam
   
netrābʰyāṃ parisusrāva   paṅkajābʰyām iva_udakam /23/

Verse: 24 
Halfverse: a    
tāṃ pariṣvajya bāhubʰyāṃ   visaṃjñām iva duḥkʰitām
   
tāṃ pariṣvajya bāhubʰyāṃ   visaṃjñām iva duḥkʰitām /
Halfverse: c    
uvāca vacanaṃ rāmaḥ   pariviśvāsayaṃs tadā
   
uvāca vacanaṃ rāmaḥ   pariviśvāsayaṃs tadā /24/

Verse: 25 
Halfverse: a    
na devi tava duḥkʰena   svargam apy abʰirocaye
   
na devi tava duḥkʰena   svargam apy abʰirocaye /
Halfverse: c    
na hi me 'sti bʰayaṃ kiṃ cit   svayambʰor iva sarvataḥ
   
na hi me_asti bʰayaṃ kiṃcit   svayambʰor iva sarvataḥ /25/

Verse: 26 
Halfverse: a    
tava sarvam abʰiprāyam   avijñāya śubʰānane
   
tava sarvam abʰiprāyam   avijñāya śubʰa_ānane /
Halfverse: c    
vāsaṃ na rocaye 'raṇye   śaktimān api rakṣaṇe
   
vāsaṃ na rocaye_araṇye   śaktimān api rakṣaṇe /26/

Verse: 27 
Halfverse: a    
yat sr̥ṣṭāsi mayā sārdʰaṃ   vanavāsāya maitʰili
   
yat sr̥ṣṭā_asi mayā sārdʰaṃ   vana-vāsāya maitʰili /
Halfverse: c    
na vihātuṃ mayā śakyā   kīrtir ātmavatā yatʰā
   
na vihātuṃ mayā śakyā   kīrtir ātmavatā yatʰā /27/

Verse: 28 
Halfverse: a    
dʰarmas tu gajanāsoru   sadbʰir ācaritaḥ purā
   
dʰarmas tu gaja-nāsa_ūru   sadbʰir ācaritaḥ purā /
Halfverse: c    
taṃ cāham anuvarte 'dya   yatʰā sūryaṃ suvarcalā
   
taṃ ca_aham anuvarte_adya   yatʰā sūryaṃ suvarcalā /28/

Verse: 29 
Halfverse: a    
eṣa dʰarmas tu suśroṇi   pitur mātuś ca vaśyatā
   
eṣa dʰarmas tu suśroṇi   pitur mātuś ca vaśyatā /
Halfverse: c    
ataś cājñāṃ vyatikramya   nāhaṃ jīvitum utsahe
   
ataś ca_ājñāṃ vyatikramya   na_ahaṃ jīvitum utsahe /29/

Verse: 30 
Halfverse: a    
sa māṃ pitā yatʰā śāsti   satyadʰarmapatʰe stʰitaḥ
   
sa māṃ pitā yatʰā śāsti   satya-dʰarma-patʰe stʰitaḥ /
Halfverse: c    
tatʰā vartitum iccʰāmi   sa hi dʰarmaḥ sanātanaḥ
   
tatʰā vartitum iccʰāmi   sa hi dʰarmaḥ sanātanaḥ /
Halfverse: e    
anugaccʰasva māṃ bʰīru   sahadʰarmacarī bʰava
   
anugaccʰasva māṃ bʰīru   saha-dʰarma-carī bʰava /30/

Verse: 31 
Halfverse: a    
brāhmaṇebʰyaś ca ratnāni   bʰikṣukebʰyaś ca bʰojanam
   
brāhmaṇebʰyaś ca ratnāni   bʰikṣukebʰyaś ca bʰojanam /
Halfverse: c    
dehi cāśaṃsamānebʰyaḥ   saṃtvarasva ca māciram
   
dehi ca_āśaṃsamānebʰyaḥ   saṃtvarasva ca māciram /31/

Verse: 32 
Halfverse: a    
anukūlaṃ tu bʰartur   jñātvā gamanam ātmanaḥ
   
anukūlaṃ tu bʰartur   jñātvā gamanam ātmanaḥ /
Halfverse: c    
kṣipraṃ pramuditā devī   dātum evopacakrame
   
kṣipraṃ pramuditā devī   dātum eva_upacakrame /32/

Verse: 33 


Halfverse: a    
tataḥ prahr̥ṣṭā paripūrṇamānasā    tataḥ prahr̥ṣṭā paripūrṇamānasā
   
tataḥ prahr̥ṣṭā paripūrṇa-mānasā    tataḥ prahr̥ṣṭā paripūrṇa-mānasā / {Gem}
Halfverse: b    
yaśasvinī bʰartur avekṣya bʰāṣitam    yaśasvinī bʰartur avekṣya bʰāṣitam
   
yaśasvinī bʰartur avekṣya bʰāṣitam    yaśasvinī bʰartur avekṣya bʰāṣitam / {Gem}
Halfverse: c    
dʰanāni ratnāni ca dātum aṅganā    dʰanāni ratnāni ca dātum aṅganā
   
dʰanāni ratnāni ca dātum aṅganā    dʰanāni ratnāni ca dātum aṅganā / {Gem}
Halfverse: d    
pracakrame dʰarmabʰr̥tāṃ manasvinī    pracakrame dʰarmabʰr̥tāṃ manasvinī
   
pracakrame dʰarmabʰr̥tāṃ manasvinī    pracakrame dʰarmabʰr̥tāṃ manasvinī /33/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.