TITUS
Ramayana
Part No. 104
Chapter: 27
Adhyāya
27
Verse: 1
Halfverse: a
sāntvyamānā
tu
rāmeṇa
maitʰilī
janakātmajā
sāntvyamānā
tu
rāmeṇa
maitʰilī
janaka
_ātmajā
/
Halfverse: c
vanavāsanimittāya
bʰartāram
idam
abravīt
vana-vāsa-nimittāya
bʰartāram
idam
abravīt
/1/
Verse: 2
Halfverse: a
sā
tam
uttamasaṃvignā
sītā
vipulavakṣasaṃ
sā
tam
uttama-saṃvignā
sītā
vipula-vakṣasaṃ
/
Halfverse: c
praṇayāc
cābʰimānāc
ca
paricikṣepa
rāgʰavam
praṇayāc
ca
_abʰimānāc
ca
paricikṣepa
rāgʰavam
/2/
Verse: 3
Halfverse: a
kiṃ
tvāmanyata
vaidehaḥ
pitā
me
mitʰilādʰipaḥ
kiṃ
tvā
_amanyata
vaidehaḥ
pitā
me
mitʰilā
_adʰipaḥ
/
Halfverse: c
rāma
jāmātaraṃ
prāpya
striyaṃ
puruṣavigraham
rāma
jāmātaraṃ
prāpya
striyaṃ
puruṣa-vigraham
/3/
Verse: 4
Halfverse: a
anr̥taṃ
balaloko
'yam
ajñānād
yad
dʰi
vakṣyati
anr̥taṃ
bala-loko
_ayam
ajñānād
yadd^hi
vakṣyati
/
Halfverse: c
tejo
nāsti
paraṃ
rāme
tapatīva
divākare
tejo
na
_asti
paraṃ
rāme
tapati
_iva
divā-kare
/4/
Verse: 5
Halfverse: a
kiṃ
hi
kr̥tvā
viṣaṇṇas
tvaṃ
kuto
vā
bʰayam
asti
te
kiṃ
hi
kr̥tvā
viṣaṇṇas
tvaṃ
kuto
vā
bʰayam
asti
te
/
Halfverse: c
yat
parityaktukāmas
tvaṃ
mām
ananyaparāyaṇām
yat
parityaktu-kāmas
tvaṃ
mām
ananya-parāyaṇām
/5/
Verse: 6
Halfverse: a
dyumatsenasutaṃ
vīra
satyavantam
anuvratām
dyumatsena-sutaṃ
vīra
satyavantam
anuvratām
/
Halfverse: c
sāvitrīm
iva
māṃ
viddʰi
tvam
ātmavaśavartinīm
sāvitrīm
iva
māṃ
viddʰi
tvam
ātma-vaśa-vartinīm
/6/
Verse: 7
Halfverse: a
na
tv
ahaṃ
manasāpy
anyaṃ
draṣṭāsmi
tvadr̥te
'nagʰa
na
tv
ahaṃ
manasā
_apy
anyaṃ
draṣṭā
_asmi
tvad-r̥te
_anagʰa
/
Halfverse: c
tvayā
rāgʰava
gaccʰeyaṃ
yatʰānyā
kulapāṃsanī
tvayā
rāgʰava
gaccʰeyaṃ
yatʰā
_anyā
kula-pāṃsanī
/7/
Verse: 8
Halfverse: a
svayaṃ
tu
bʰāryāṃ
kaumārīṃ
ciram
adʰyuṣitāṃ
satīm
svayaṃ
tu
bʰāryāṃ
kaumārīṃ
ciram
adʰyuṣitāṃ
satīm
/
Halfverse: c
śailūṣa
iva
māṃ
rāma
parebʰyo
dātum
iccʰasi
śailūṣa
iva
māṃ
rāma
parebʰyo
dātum
iccʰasi
/8/
Verse: 9
Halfverse: a
sa
mām
anādāya
vanaṃ
na
tvaṃ
prastʰātum
arhasi
sa
mām
anādāya
vanaṃ
na
tvaṃ
prastʰātum
arhasi
/
Halfverse: c
tapo
vā
yadi
vāraṇyaṃ
svargo
vā
syāt
saha
tvayā
tapo
vā
yadi
vā
_araṇyaṃ
svargo
vā
syāt
saha
tvayā
/9/
Verse: 10
Halfverse: a
na
ca
me
bʰavitā
tatra
kaś
cit
patʰi
pariśramaḥ
na
ca
me
bʰavitā
tatra
kaścit
patʰi
pariśramaḥ
/
Halfverse: c
pr̥ṣṭʰatas
tava
gaccʰantyā
vihāraśayaneṣv
api
pr̥ṣṭʰatas
tava
gaccʰantyā
vihāra-śayaneṣv
api
/10/
Verse: 11
Halfverse: a
kuśakāśaśareṣīkā
ye
ca
kaṇṭakino
drumāḥ
kuśa-kāśa-śara
_iṣīkā
ye
ca
kaṇṭakino
drumāḥ
/
Halfverse: c
tūlājinasamasparśā
mārge
mama
saha
tvayā
tūla
_ajina-sama-sparśā
mārge
mama
saha
tvayā
/11/
Verse: 12
Halfverse: a
mahāvāta
samuddʰūtaṃ
yan
mām
avakariṣyati
mahā-vāta
samuddʰūtaṃ
yan
mām
avakariṣyati
/
Halfverse: c
rajo
ramaṇa
tan
manye
parārdʰyam
iva
candanam
rajo
ramaṇa
tan
manye
para
_ardʰyam
iva
candanam
/12/
Verse: 13
Halfverse: a
śādvaleṣu
yad
āsiṣye
vanānte
vanagoracā
śādvaleṣu
yad
āsiṣye
vana
_ante
vana-goracā
/
Halfverse: c
kutʰāstaraṇatalpeṣu
kiṃ
syāt
sukʰataraṃ
tataḥ
kutʰā
_āstaraṇa-talpeṣu
kiṃ
syāt
sukʰataraṃ
tataḥ
/13/
Verse: 14
Halfverse: a
patraṃ
mūlaṃ
pʰalaṃ
yat
tvam
alpaṃ
vā
yadi
vā
bahu
patraṃ
mūlaṃ
pʰalaṃ
yat
tvam
alpaṃ
vā
yadi
vā
bahu
/
Halfverse: c
dāsyasi
svayam
āhr̥tya
tan
me
'mr̥tarasopamam
dāsyasi
svayam
āhr̥tya
tan
me
_amr̥ta-rasa
_upamam
/14/
Verse: 15
Halfverse: a
na
mātur
na
pitus
tatra
smariṣyāmi
na
veśmanaḥ
na
mātur
na
pitus
tatra
smariṣyāmi
na
veśmanaḥ
/
Halfverse: c
ārtavāny
upabʰuñjānā
puṣpāṇi
ca
pʰalāni
ca
ārtavāny
upabʰuñjānā
puṣpāṇi
ca
pʰalāni
ca
/15/
Verse: 16
Halfverse: a
na
ca
tatra
gataḥ
kiṃ
cid
draṣṭum
arhasi
vipriyam
na
ca
tatra
gataḥ
kiṃcid
draṣṭum
arhasi
vipriyam
/
Halfverse: c
matkr̥te
na
ca
te
śoko
na
bʰaviṣyāmi
durbʰarā
mat-kr̥te
na
ca
te
śoko
na
bʰaviṣyāmi
durbʰarā
/16/
Verse: 17
Halfverse: a
yas
tvayā
saha
sa
svargo
nirayo
yas
tvayā
vinā
yas
tvayā
saha
sa
svargo
nirayo
yas
tvayā
vinā
/
Halfverse: c
iti
jānan
parāṃ
prītiṃ
gaccʰa
rāma
mayā
saha
iti
jānan
parāṃ
prītiṃ
gaccʰa
rāma
mayā
saha
/17/
Verse: 18
Halfverse: a
atʰa
mām
evam
avyagrāṃ
vanaṃ
naiva
nayiṣyasi
atʰa
mām
evam
avyagrāṃ
vanaṃ
na
_eva
nayiṣyasi
/
Halfverse: c
viṣam
adyaiva
pāsyāmi
mā
viśaṃ
dviṣatāṃ
vaśam
viṣam
adya
_eva
pāsyāmi
mā
viśaṃ
dviṣatāṃ
vaśam
/18/
Verse: 19
Halfverse: a
paścād
api
hi
duḥkʰena
mama
naivāsti
jīvitam
paścād
api
hi
duḥkʰena
mama
na
_eva
_asti
jīvitam
/
Halfverse: c
ujjʰitāyās
tvayā
nātʰa
tadaiva
maraṇaṃ
varam
ujjʰitāyās
tvayā
nātʰa
tadā
_eva
maraṇaṃ
varam
/19/
Verse: 20
Halfverse: a
idaṃ
hi
sahituṃ
śokaṃ
muhūrtam
api
notsahe
idaṃ
hi
sahituṃ
śokaṃ
muhūrtam
api
na
_utsahe
/
Halfverse: c
kiṃ
punar
daśavarṣāṇi
trīṇi
caikaṃ
ca
duḥkʰitā
kiṃ
punar
daśa-varṣāṇi
trīṇi
ca
_ekaṃ
ca
duḥkʰitā
/20/
Verse: 21
Halfverse: a
iti
sā
śokasaṃtaptā
vilapya
karuṇaṃ
bahu
iti
sā
śoka-saṃtaptā
vilapya
karuṇaṃ
bahu
/
Halfverse: c
cukrośa
patim
āyastā
bʰr̥śam
āliṅgya
sasvaram
cukrośa
patim
āyastā
bʰr̥śam
āliṅgya
sasvaram
/21/
Verse: 22
Halfverse: a
sā
viddʰā
bahubʰir
vākyair
digdʰair
iva
gajāṅganā
sā
viddʰā
bahubʰir
vākyair
digdʰair
iva
gaja
_aṅganā
/
Halfverse: c
cira
saṃniyataṃ
bāṣpaṃ
mumocāgnim
ivāraṇiḥ
cira
saṃniyataṃ
bāṣpaṃ
mumoca
_agnim
iva
_araṇiḥ
/22/
Verse: 23
Halfverse: a
tasyāḥ
spʰaṭikasaṃkāśaṃ
vāri
saṃtāpasaṃbʰavam
tasyāḥ
spʰaṭika-saṃkāśaṃ
vāri
saṃtāpa-saṃbʰavam
/
Halfverse: c
netrābʰyāṃ
parisusrāva
paṅkajābʰyām
ivodakam
netrābʰyāṃ
parisusrāva
paṅkajābʰyām
iva
_udakam
/23/
Verse: 24
Halfverse: a
tāṃ
pariṣvajya
bāhubʰyāṃ
visaṃjñām
iva
duḥkʰitām
tāṃ
pariṣvajya
bāhubʰyāṃ
visaṃjñām
iva
duḥkʰitām
/
Halfverse: c
uvāca
vacanaṃ
rāmaḥ
pariviśvāsayaṃs
tadā
uvāca
vacanaṃ
rāmaḥ
pariviśvāsayaṃs
tadā
/24/
Verse: 25
Halfverse: a
na
devi
tava
duḥkʰena
svargam
apy
abʰirocaye
na
devi
tava
duḥkʰena
svargam
apy
abʰirocaye
/
Halfverse: c
na
hi
me
'sti
bʰayaṃ
kiṃ
cit
svayambʰor
iva
sarvataḥ
na
hi
me
_asti
bʰayaṃ
kiṃcit
svayambʰor
iva
sarvataḥ
/25/
Verse: 26
Halfverse: a
tava
sarvam
abʰiprāyam
avijñāya
śubʰānane
tava
sarvam
abʰiprāyam
avijñāya
śubʰa
_ānane
/
Halfverse: c
vāsaṃ
na
rocaye
'raṇye
śaktimān
api
rakṣaṇe
vāsaṃ
na
rocaye
_araṇye
śaktimān
api
rakṣaṇe
/26/
Verse: 27
Halfverse: a
yat
sr̥ṣṭāsi
mayā
sārdʰaṃ
vanavāsāya
maitʰili
yat
sr̥ṣṭā
_asi
mayā
sārdʰaṃ
vana-vāsāya
maitʰili
/
Halfverse: c
na
vihātuṃ
mayā
śakyā
kīrtir
ātmavatā
yatʰā
na
vihātuṃ
mayā
śakyā
kīrtir
ātmavatā
yatʰā
/27/
Verse: 28
Halfverse: a
dʰarmas
tu
gajanāsoru
sadbʰir
ācaritaḥ
purā
dʰarmas
tu
gaja-nāsa
_ūru
sadbʰir
ācaritaḥ
purā
/
Halfverse: c
taṃ
cāham
anuvarte
'dya
yatʰā
sūryaṃ
suvarcalā
taṃ
ca
_aham
anuvarte
_adya
yatʰā
sūryaṃ
suvarcalā
/28/
Verse: 29
Halfverse: a
eṣa
dʰarmas
tu
suśroṇi
pitur
mātuś
ca
vaśyatā
eṣa
dʰarmas
tu
suśroṇi
pitur
mātuś
ca
vaśyatā
/
Halfverse: c
ataś
cājñāṃ
vyatikramya
nāhaṃ
jīvitum
utsahe
ataś
ca
_ājñāṃ
vyatikramya
na
_ahaṃ
jīvitum
utsahe
/29/
Verse: 30
Halfverse: a
sa
māṃ
pitā
yatʰā
śāsti
satyadʰarmapatʰe
stʰitaḥ
sa
māṃ
pitā
yatʰā
śāsti
satya-dʰarma-patʰe
stʰitaḥ
/
Halfverse: c
tatʰā
vartitum
iccʰāmi
sa
hi
dʰarmaḥ
sanātanaḥ
tatʰā
vartitum
iccʰāmi
sa
hi
dʰarmaḥ
sanātanaḥ
/
Halfverse: e
anugaccʰasva
māṃ
bʰīru
sahadʰarmacarī
bʰava
anugaccʰasva
māṃ
bʰīru
saha-dʰarma-carī
bʰava
/30/
Verse: 31
Halfverse: a
brāhmaṇebʰyaś
ca
ratnāni
bʰikṣukebʰyaś
ca
bʰojanam
brāhmaṇebʰyaś
ca
ratnāni
bʰikṣukebʰyaś
ca
bʰojanam
/
Halfverse: c
dehi
cāśaṃsamānebʰyaḥ
saṃtvarasva
ca
māciram
dehi
ca
_āśaṃsamānebʰyaḥ
saṃtvarasva
ca
māciram
/31/
Verse: 32
Halfverse: a
anukūlaṃ
tu
sā
bʰartur
jñātvā
gamanam
ātmanaḥ
anukūlaṃ
tu
sā
bʰartur
jñātvā
gamanam
ātmanaḥ
/
Halfverse: c
kṣipraṃ
pramuditā
devī
dātum
evopacakrame
kṣipraṃ
pramuditā
devī
dātum
eva
_upacakrame
/32/
Verse: 33
Halfverse: a
tataḥ
prahr̥ṣṭā
paripūrṇamānasā
tataḥ
prahr̥ṣṭā
paripūrṇamānasā
tataḥ
prahr̥ṣṭā
paripūrṇa-mānasā
tataḥ
prahr̥ṣṭā
paripūrṇa-mānasā
/
{Gem}
Halfverse: b
yaśasvinī
bʰartur
avekṣya
bʰāṣitam
yaśasvinī
bʰartur
avekṣya
bʰāṣitam
yaśasvinī
bʰartur
avekṣya
bʰāṣitam
yaśasvinī
bʰartur
avekṣya
bʰāṣitam
/
{Gem}
Halfverse: c
dʰanāni
ratnāni
ca
dātum
aṅganā
dʰanāni
ratnāni
ca
dātum
aṅganā
dʰanāni
ratnāni
ca
dātum
aṅganā
dʰanāni
ratnāni
ca
dātum
aṅganā
/
{Gem}
Halfverse: d
pracakrame
dʰarmabʰr̥tāṃ
manasvinī
pracakrame
dʰarmabʰr̥tāṃ
manasvinī
pracakrame
dʰarmabʰr̥tāṃ
manasvinī
pracakrame
dʰarmabʰr̥tāṃ
manasvinī
/33/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.