TITUS
Ramayana
Part No. 105
Chapter: 28
Adhyāya
28
Verse: 1
Halfverse: a
tato
'bravīn
mahātejā
rāmo
lakṣmaṇam
agrataḥ
tato
_abravīn
mahā-tejā
rāmo
lakṣmaṇam
agrataḥ
/
Halfverse: c
stʰitaṃ
prāggāminaṃ
vīraṃ
yācamānaṃ
kr̥tāñjalim
stʰitaṃ
prāg-gāminaṃ
vīraṃ
yācamānaṃ
kr̥ta
_añjalim
/1/
Verse: 2
Halfverse: a
mayādya
saha
saumitre
tvayi
gaccʰati
tad
vanam
mayā
_adya
saha
saumitre
tvayi
gaccʰati
tad
vanam
/
Halfverse: c
ko
bʰariṣyati
kausalyāṃ
sumitrāṃ
vā
yaśasvinīm
ko
bʰariṣyati
kausalyāṃ
sumitrāṃ
vā
yaśasvinīm
/2/
Verse: 3
Halfverse: a
abʰivarṣati
kāmair
yaḥ
parjanyaḥ
pr̥tʰivīm
iva
abʰivarṣati
kāmair
yaḥ
parjanyaḥ
pr̥tʰivīm
iva
/
Halfverse: c
sa
kāmapāśaparyasto
mahātejā
mahīpatiḥ
sa
kāma-pāśa-paryasto
mahā-tejā
mahī-patiḥ
/3/
Verse: 4
Halfverse: a
sā
hi
rājyam
idaṃ
prāpya
nr̥pasyāśvapateḥ
sutā
sā
hi
rājyam
idaṃ
prāpya
nr̥pasya
_aśva-pateḥ
sutā
/
Halfverse: c
duḥkʰitānāṃ
sapatnīnāṃ
na
kariṣyati
śobʰanam
duḥkʰitānāṃ
sapatnīnāṃ
na
kariṣyati
śobʰanam
/4/
Verse: 5
Halfverse: a
evam
uktas
tu
rāmeṇa
lakṣmaṇaḥ
ślakṣṇayā
girā
evam
uktas
tu
rāmeṇa
lakṣmaṇaḥ
ślakṣṇayā
girā
/
Halfverse: c
pratyuvāca
tadā
rāmaṃ
vākyajño
vākyakovidam
pratyuvāca
tadā
rāmaṃ
vākyajño
vākya-kovidam
/5/
Verse: 6
Halfverse: a
tavaiva
tejasā
vīra
bʰarataḥ
pūjayiṣyati
tava
_eva
tejasā
vīra
bʰarataḥ
pūjayiṣyati
/
Halfverse: c
kausalyāṃ
ca
sumitrāṃ
ca
prayato
nātra
saṃśayaḥ
kausalyāṃ
ca
sumitrāṃ
ca
prayato
na
_atra
saṃśayaḥ
/6/
Verse: 7
Halfverse: a
kausalyā
bibʰr̥yād
āryā
sahasram
api
madvidʰān
kausalyā
bibʰr̥yād
āryā
sahasram
api
mad-vidʰān
/
Halfverse: c
yasyāḥ
sahasraṃ
grāmāṇāṃ
saṃprāptam
upajīvanam
yasyāḥ
sahasraṃ
grāmāṇāṃ
saṃprāptam
upajīvanam
/7/
Verse: 8
Halfverse: a
dʰanur
ādāya
saśaraṃ
kʰanitrapiṭakādʰaraḥ
dʰanur
ādāya
saśaraṃ
kʰanitra-piṭakā-dʰaraḥ
/
Halfverse: c
agratas
te
gamiṣyāmi
pantʰānam
anudarśayan
agratas
te
gamiṣyāmi
pantʰānam
anudarśayan
/8/
Verse: 9
Halfverse: a
āhariṣyāmi
te
nityaṃ
mūlāni
ca
pʰalāni
ca
āhariṣyāmi
te
nityaṃ
mūlāni
ca
pʰalāni
ca
/
Halfverse: c
vanyāni
yāni
cānyāni
svāhārāṇi
tapasvinām
vanyāni
yāni
ca
_anyāni
svāhārāṇi
tapasvinām
/9/
Verse: 10
Halfverse: a
bʰavāṃs
tu
saha
vaidehyā
girisānuṣu
raṃsyate
bʰavāṃs
tu
saha
vaidehyā
giri-sānuṣu
raṃsyate
/
Halfverse: c
ahaṃ
sarvaṃ
kariṣyāmi
jāgrataḥ
svapataś
ca
te
ahaṃ
sarvaṃ
kariṣyāmi
jāgrataḥ
svapataś
ca
te
/10/
Verse: 11
Halfverse: a
rāmas
tv
anena
vākyena
suprītaḥ
pratyuvāca
tam
rāmas
tv
anena
vākyena
suprītaḥ
pratyuvāca
tam
/
Halfverse: c
vrajāpr̥ccʰasva
saumitre
sarvam
eva
suhr̥jjanam
vraja
_āpr̥ccʰasva
saumitre
sarvam
eva
suhr̥j-janam
/11/
Verse: 12
Halfverse: a
ye
ca
rājño
dadau
divye
mahātmā
varuṇaḥ
svayam
ye
ca
rājño
dadau
divye
mahātmā
varuṇaḥ
svayam
/
Halfverse: c
janakasya
mahāyajñe
dʰanuṣī
raudradarśane
janakasya
mahā-yajñe
dʰanuṣī
raudra-darśane
/12/
Verse: 13
Halfverse: a
abʰedyakavace
divye
tūṇī
cākṣayasāyakau
abʰedya-kavace
divye
tūṇī
ca
_akṣaya-sāyakau
/
Halfverse: c
ādityavimalau
cobʰau
kʰaḍgau
hemapariṣkr̥tau
āditya-vimalau
ca
_ubʰau
kʰaḍgau
hema-pariṣkr̥tau
/13/
Verse: 14
Halfverse: a
satkr̥tya
nihitaṃ
sarvam
etad
ācāryasadmani
satkr̥tya
nihitaṃ
sarvam
etad
ācārya-sadmani
/
Halfverse: c
sa
tvam
āyudʰam
ādāya
kṣipram
āvraja
lakṣmaṇa
sa
tvam
āyudʰam
ādāya
kṣipram
āvraja
lakṣmaṇa
/14/
Verse: 15
Halfverse: a
sa
suhr̥jjanam
āmantrya
vanavāsāya
niścitaḥ
sa
suhr̥j-janam
āmantrya
vana-vāsāya
niścitaḥ
/
Halfverse: c
ikṣvākugurum
āmantrya
jagrāhāyudʰam
uttamam
ikṣvāku-gurum
āmantrya
jagrāha
_āyudʰam
uttamam
/15/
{!}
Verse: 16
Halfverse: a
tad
divyaṃ
rājaśārdūlaḥ
satkr̥taṃ
mālyabʰūṣitam
tad
divyaṃ
rāja-śārdūlaḥ
satkr̥taṃ
mālya-bʰūṣitam
/
Halfverse: c
rāmāya
darśayām
āsa
saumitriḥ
sarvam
āyudʰam
rāmāya
darśayām
āsa
saumitriḥ
sarvam
āyudʰam
/16/
Verse: 17
Halfverse: a
tam
uvācātmavān
rāmaḥ
prītyā
lakṣmaṇam
āgatam
tam
uvāca
_ātmavān
rāmaḥ
prītyā
lakṣmaṇam
āgatam
/
Halfverse: c
kāle
tvam
āgataḥ
saumya
kāṅkṣite
mama
lakṣmaṇa
kāle
tvam
āgataḥ
saumya
kāṅkṣite
mama
lakṣmaṇa
/17/
Verse: 18
Halfverse: a
ahaṃ
pradātum
iccʰāmi
yad
idaṃ
māmakaṃ
dʰanam
ahaṃ
pradātum
iccʰāmi
yad
idaṃ
māmakaṃ
dʰanam
/
Halfverse: c
brāhmaṇebʰyas
tapasvibʰyas
tvayā
saha
paraṃtapa
brāhmaṇebʰyas
tapasvibʰyas
tvayā
saha
paraṃtapa
/18/
Verse: 19
Halfverse: a
vasantīha
dr̥ḍʰaṃ
bʰaktyā
guruṣu
dvijasattamāḥ
vasanti
_iha
dr̥ḍʰaṃ
bʰaktyā
guruṣu
dvija-sattamāḥ
/
Halfverse: c
teṣām
api
ca
me
bʰūyaḥ
sarveṣāṃ
copajīvinām
teṣām
api
ca
me
bʰūyaḥ
sarveṣāṃ
ca
_upajīvinām
/19/
Verse: 20
Halfverse: a
vasiṣṭʰaputraṃ
tu
suyajñam
āryaṃ
vasiṣṭʰaputraṃ
tu
suyajñam
āryaṃ
vasiṣṭʰa-putraṃ
tu
suyajñam
āryaṃ
vasiṣṭʰa-putraṃ
tu
suyajñam
āryaṃ
/
{Gem}
Halfverse: b
tvam
ānayāśu
pravaraṃ
dvijānām
tvam
ānayāśu
pravaraṃ
dvijānām
tvam
ānaya
_āśu
pravaraṃ
dvijānām
tvam
ānaya
_āśu
pravaraṃ
dvijānām
/
{Gem}
Halfverse: c
abʰiprayāsyāmi
vanaṃ
samastān
abʰiprayāsyāmi
vanaṃ
samastān
abʰiprayāsyāmi
vanaṃ
samastān
abʰiprayāsyāmi
vanaṃ
samastān
/
{Gem}
Halfverse: d
abʰyarcya
śiṣṭān
aparān
dvijātīn
abʰyarcya
śiṣṭān
aparān
dvijātīn
abʰyarcya
śiṣṭān
aparān
dvijātīn
abʰyarcya
śiṣṭān
aparān
dvijātīn
/20/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.