TITUS
Ramayana
Part No. 105
Previous part

Chapter: 28 
Adhyāya 28


Verse: 1 
Halfverse: a    tato 'bravīn mahātejā   rāmo lakṣmaṇam agrataḥ
   
tato_abravīn mahā-tejā   rāmo lakṣmaṇam agrataḥ /
Halfverse: c    
stʰitaṃ prāggāminaṃ vīraṃ   yācamānaṃ kr̥tāñjalim
   
stʰitaṃ prāg-gāminaṃ vīraṃ   yācamānaṃ kr̥ta_añjalim /1/

Verse: 2 
Halfverse: a    
mayādya saha saumitre   tvayi gaccʰati tad vanam
   
mayā_adya saha saumitre   tvayi gaccʰati tad vanam /
Halfverse: c    
ko bʰariṣyati kausalyāṃ   sumitrāṃ yaśasvinīm
   
ko bʰariṣyati kausalyāṃ   sumitrāṃ yaśasvinīm /2/

Verse: 3 
Halfverse: a    
abʰivarṣati kāmair yaḥ   parjanyaḥ pr̥tʰivīm iva
   
abʰivarṣati kāmair yaḥ   parjanyaḥ pr̥tʰivīm iva /
Halfverse: c    
sa kāmapāśaparyasto   mahātejā mahīpatiḥ
   
sa kāma-pāśa-paryasto   mahā-tejā mahī-patiḥ /3/

Verse: 4 
Halfverse: a    
hi rājyam idaṃ prāpya   nr̥pasyāśvapateḥ sutā
   
hi rājyam idaṃ prāpya   nr̥pasya_aśva-pateḥ sutā /
Halfverse: c    
duḥkʰitānāṃ sapatnīnāṃ   na kariṣyati śobʰanam
   
duḥkʰitānāṃ sapatnīnāṃ   na kariṣyati śobʰanam /4/

Verse: 5 
Halfverse: a    
evam uktas tu rāmeṇa   lakṣmaṇaḥ ślakṣṇayā girā
   
evam uktas tu rāmeṇa   lakṣmaṇaḥ ślakṣṇayā girā /
Halfverse: c    
pratyuvāca tadā rāmaṃ   vākyajño vākyakovidam
   
pratyuvāca tadā rāmaṃ   vākyajño vākya-kovidam /5/

Verse: 6 
Halfverse: a    
tavaiva tejasā vīra   bʰarataḥ pūjayiṣyati
   
tava_eva tejasā vīra   bʰarataḥ pūjayiṣyati /
Halfverse: c    
kausalyāṃ ca sumitrāṃ ca   prayato nātra saṃśayaḥ
   
kausalyāṃ ca sumitrāṃ ca   prayato na_atra saṃśayaḥ /6/

Verse: 7 
Halfverse: a    
kausalyā bibʰr̥yād āryā   sahasram api madvidʰān
   
kausalyā bibʰr̥yād āryā   sahasram api mad-vidʰān /
Halfverse: c    
yasyāḥ sahasraṃ grāmāṇāṃ   saṃprāptam upajīvanam
   
yasyāḥ sahasraṃ grāmāṇāṃ   saṃprāptam upajīvanam /7/

Verse: 8 
Halfverse: a    
dʰanur ādāya saśaraṃ   kʰanitrapiṭakādʰaraḥ
   
dʰanur ādāya saśaraṃ   kʰanitra-piṭakā-dʰaraḥ /
Halfverse: c    
agratas te gamiṣyāmi   pantʰānam anudarśayan
   
agratas te gamiṣyāmi   pantʰānam anudarśayan /8/

Verse: 9 
Halfverse: a    
āhariṣyāmi te nityaṃ   mūlāni ca pʰalāni ca
   
āhariṣyāmi te nityaṃ   mūlāni ca pʰalāni ca /
Halfverse: c    
vanyāni yāni cānyāni   svāhārāṇi tapasvinām
   
vanyāni yāni ca_anyāni   svāhārāṇi tapasvinām /9/

Verse: 10 
Halfverse: a    
bʰavāṃs tu saha vaidehyā   girisānuṣu raṃsyate
   
bʰavāṃs tu saha vaidehyā   giri-sānuṣu raṃsyate /
Halfverse: c    
ahaṃ sarvaṃ kariṣyāmi   jāgrataḥ svapataś ca te
   
ahaṃ sarvaṃ kariṣyāmi   jāgrataḥ svapataś ca te /10/

Verse: 11 
Halfverse: a    
rāmas tv anena vākyena   suprītaḥ pratyuvāca tam
   
rāmas tv anena vākyena   suprītaḥ pratyuvāca tam /
Halfverse: c    
vrajāpr̥ccʰasva saumitre   sarvam eva suhr̥jjanam
   
vraja_āpr̥ccʰasva saumitre   sarvam eva suhr̥j-janam /11/

Verse: 12 
Halfverse: a    
ye ca rājño dadau divye   mahātmā varuṇaḥ svayam
   
ye ca rājño dadau divye   mahātmā varuṇaḥ svayam /
Halfverse: c    
janakasya mahāyajñe   dʰanuṣī raudradarśane
   
janakasya mahā-yajñe   dʰanuṣī raudra-darśane /12/

Verse: 13 
Halfverse: a    
abʰedyakavace divye   tūṇī cākṣayasāyakau
   
abʰedya-kavace divye   tūṇī ca_akṣaya-sāyakau /
Halfverse: c    
ādityavimalau cobʰau   kʰaḍgau hemapariṣkr̥tau
   
āditya-vimalau ca_ubʰau   kʰaḍgau hema-pariṣkr̥tau /13/

Verse: 14 
Halfverse: a    
satkr̥tya nihitaṃ sarvam   etad ācāryasadmani
   
satkr̥tya nihitaṃ sarvam   etad ācārya-sadmani /
Halfverse: c    
sa tvam āyudʰam ādāya   kṣipram āvraja lakṣmaṇa
   
sa tvam āyudʰam ādāya   kṣipram āvraja lakṣmaṇa /14/

Verse: 15 
Halfverse: a    
sa suhr̥jjanam āmantrya   vanavāsāya niścitaḥ
   
sa suhr̥j-janam āmantrya   vana-vāsāya niścitaḥ /
Halfverse: c    
ikṣvākugurum āmantrya   jagrāhāyudʰam uttamam
   
ikṣvāku-gurum āmantrya   jagrāha_āyudʰam uttamam /15/ {!}

Verse: 16 
Halfverse: a    
tad divyaṃ rājaśārdūlaḥ   satkr̥taṃ mālyabʰūṣitam
   
tad divyaṃ rāja-śārdūlaḥ   satkr̥taṃ mālya-bʰūṣitam /
Halfverse: c    
rāmāya darśayām āsa   saumitriḥ sarvam āyudʰam
   
rāmāya darśayām āsa   saumitriḥ sarvam āyudʰam /16/

Verse: 17 
Halfverse: a    
tam uvācātmavān rāmaḥ   prītyā lakṣmaṇam āgatam
   
tam uvāca_ātmavān rāmaḥ   prītyā lakṣmaṇam āgatam /
Halfverse: c    
kāle tvam āgataḥ saumya   kāṅkṣite mama lakṣmaṇa
   
kāle tvam āgataḥ saumya   kāṅkṣite mama lakṣmaṇa /17/

Verse: 18 
Halfverse: a    
ahaṃ pradātum iccʰāmi   yad idaṃ māmakaṃ dʰanam
   
ahaṃ pradātum iccʰāmi   yad idaṃ māmakaṃ dʰanam /
Halfverse: c    
brāhmaṇebʰyas tapasvibʰyas   tvayā saha paraṃtapa
   
brāhmaṇebʰyas tapasvibʰyas   tvayā saha paraṃtapa /18/

Verse: 19 
Halfverse: a    
vasantīha dr̥ḍʰaṃ bʰaktyā   guruṣu dvijasattamāḥ
   
vasanti_iha dr̥ḍʰaṃ bʰaktyā   guruṣu dvija-sattamāḥ /
Halfverse: c    
teṣām api ca me bʰūyaḥ   sarveṣāṃ copajīvinām
   
teṣām api ca me bʰūyaḥ   sarveṣāṃ ca_upajīvinām /19/

Verse: 20 


Halfverse: a    
vasiṣṭʰaputraṃ tu suyajñam āryaṃ    vasiṣṭʰaputraṃ tu suyajñam āryaṃ
   
vasiṣṭʰa-putraṃ tu suyajñam āryaṃ    vasiṣṭʰa-putraṃ tu suyajñam āryaṃ / {Gem}
Halfverse: b    
tvam ānayāśu pravaraṃ dvijānām    tvam ānayāśu pravaraṃ dvijānām
   
tvam ānaya_āśu pravaraṃ dvijānām    tvam ānaya_āśu pravaraṃ dvijānām / {Gem}
Halfverse: c    
abʰiprayāsyāmi vanaṃ samastān    abʰiprayāsyāmi vanaṃ samastān
   
abʰiprayāsyāmi vanaṃ samastān    abʰiprayāsyāmi vanaṃ samastān / {Gem}
Halfverse: d    
abʰyarcya śiṣṭān aparān dvijātīn    abʰyarcya śiṣṭān aparān dvijātīn
   
abʰyarcya śiṣṭān aparān dvijātīn    abʰyarcya śiṣṭān aparān dvijātīn /20/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.