TITUS
Ramayana
Part No. 106
Previous part

Chapter: 29 
Adhyāya 29


Verse: 1 
Halfverse: a    tataḥ śāsanam ājñāya   bʰrātuḥ śubʰataraṃ priyam
   
tataḥ śāsanam ājñāya   bʰrātuḥ śubʰataraṃ priyam /
Halfverse: c    
gatvā sa praviveśāśu   suyajñasya niveśanam
   
gatvā sa praviveśa_āśu   suyajñasya niveśanam /1/

Verse: 2 
Halfverse: a    
taṃ vipram agnyagārastʰaṃ   vanditvā lakṣmaṇo 'bravīt
   
taṃ vipram agny-agārastʰaṃ   vanditvā lakṣmaṇo_abravīt /
Halfverse: c    
sakʰe 'bʰyāgaccʰa paśya tvaṃ   veśma duṣkarakāriṇaḥ
   
sakʰe_abʰyāgaccʰa paśya tvaṃ   veśma duṣkara-kāriṇaḥ /2/

Verse: 3 
Halfverse: a    
tataḥ saṃdʰyām upāsyāśu   gatvā saumitriṇā saha
   
tataḥ saṃdʰyām upāsya_āśu   gatvā saumitriṇā saha /
Halfverse: c    
juṣṭaṃ tat prāviśal lakṣmyā   ramyaṃ rāmaniveśanam
   
juṣṭaṃ tat prāviśal lakṣmyā   ramyaṃ rāma-niveśanam /3/

Verse: 4 
Halfverse: a    
tam āgataṃ vedavidaṃ   prāñjaliḥ sītayā saha
   
tam āgataṃ vedavidaṃ   prāñjaliḥ sītayā saha /
Halfverse: c    
suyajñam abʰicakrāma   rāgʰavo 'gnim ivārcitam
   
suyajñam abʰicakrāma   rāgʰavo_agnim iva_arcitam /4/

Verse: 5 
Halfverse: a    
jātarūpamayair mukʰyair   aṅgadaiḥ kuṇḍalaiḥ śubʰaiḥ
   
jāta-rūpamayair mukʰyair   aṅgadaiḥ kuṇḍalaiḥ śubʰaiḥ /
Halfverse: c    
sahema sūtrair maṇibʰiḥ   keyūrair valayair api
   
sahema sūtrair maṇibʰiḥ   keyūrair valayair api /5/

Verse: 6 
Halfverse: a    
anyaiś ca ratnair bahubʰiḥ   kākutstʰaḥ pratyapūjayat
   
anyaiś ca ratnair bahubʰiḥ   kākutstʰaḥ pratyapūjayat /
Halfverse: c    
suyajñaṃ sa tadovāca   rāmaḥ sītāpracoditaḥ
   
suyajñaṃ sa tadā_uvāca   rāmaḥ sītā-pracoditaḥ /6/

Verse: 7 
Halfverse: a    
hāraṃ ca hemasūtraṃ ca   bʰāryāyai saumya hāraya
   
hāraṃ ca hema-sūtraṃ ca   bʰāryāyai saumya hāraya /
Halfverse: c    
raśanāṃ cādʰunā sītā   dātum iccʰati te sakʰe
   
raśanāṃ ca_adʰunā sītā   dātum iccʰati te sakʰe /7/

Verse: 8 
Halfverse: a    
paryaṅkam agryāstaraṇaṃ   nānāratnavibʰūṣitam
   
paryaṅkam agrya_āstaraṇaṃ   nānā-ratna-vibʰūṣitam /
Halfverse: c    
tam apīccʰati vaidehī   pratiṣṭʰāpayituṃ tvayi
   
tam api_iccʰati vaidehī   pratiṣṭʰāpayituṃ tvayi /8/

Verse: 9 
Halfverse: a    
nāgaḥ śatruṃ jayo nāma   mātulo yaṃ dadau mama
   
nāgaḥ śatruṃ jayo nāma   mātulo yaṃ dadau mama /
Halfverse: c    
taṃ te gajasahasreṇa   dadāmi dvijapuṃgava
   
taṃ te gaja-sahasreṇa   dadāmi dvija-puṃgava /9/

Verse: 10 
Halfverse: a    
ity uktaḥ sa hi rāmeṇa   suyajñaḥ pratigr̥hya tat
   
ity uktaḥ sa hi rāmeṇa   suyajñaḥ pratigr̥hya tat /
Halfverse: c    
rāmalakṣmaṇasītānāṃ   prayuyojāśiṣaḥ śivāḥ
   
rāma-lakṣmaṇa-sītānāṃ   prayuyoja_āśiṣaḥ śivāḥ /10/

Verse: 11 
Halfverse: a    
atʰa bʰrātaram avyagraṃ   priyaṃ rāmaḥ priyaṃvadaḥ
   
atʰa bʰrātaram avyagraṃ   priyaṃ rāmaḥ priyaṃ-vadaḥ /
Halfverse: c    
saumitriṃ tam uvācedaṃ   brahmeva tridaśeśvaram
   
saumitriṃ tam uvāca_idaṃ   brahmā_iva tridaśa_īśvaram /11/

Verse: 12 
Halfverse: a    
agastyaṃ kauśikaṃ caiva   tāv ubʰau brāhmaṇottamau
   
agastyaṃ kauśikaṃ caiva   tāv ubʰau brāhmaṇa_uttamau /
Halfverse: c    
arcayāhūya saumitre   ratnaiḥ sasyam ivāmbubʰiḥ
   
arcaya_āhūya saumitre   ratnaiḥ sasyam iva_ambubʰiḥ /12/

Verse: 13 
Halfverse: a    
kausalyāṃ ca ya āśīrbʰir   bʰaktaḥ paryupatiṣṭʰati
   
kausalyāṃ ca ya āśīrbʰir   bʰaktaḥ paryupatiṣṭʰati /
Halfverse: c    
ācāryas taittirīyāṇām   abʰirūpaś ca vedavit
   
ācāryas taittirīyāṇām   abʰirūpaś ca vedavit /13/

Verse: 14 
Halfverse: a    
tasya yānaṃ ca dāsīś ca   saumitre saṃpradāpaya
   
tasya yānaṃ ca dāsīś ca   saumitre saṃpradāpaya /
Halfverse: c    
kauśeyāni ca vastrāṇi   yāvat tuṣyati sa dvijaḥ
   
kauśeyāni ca vastrāṇi   yāvat tuṣyati sa dvijaḥ /14/

Verse: 15 
Halfverse: a    
sūtaś citraratʰaś cāryaḥ   sacivaḥ suciroṣitaḥ
   
sūtaś citra-ratʰaś ca_āryaḥ   sacivaḥ sucira_uṣitaḥ /
Halfverse: c    
toṣayainaṃ mahārhaiś ca   ratnair vastrair dʰanais tatʰā
   
toṣaya_enaṃ mahā_arhaiś ca   ratnair vastrair dʰanais tatʰā /15/

Verse: 16 
Halfverse: a    
śālivāhasahasraṃ ca   dve śate bʰadrakāṃs tatʰā
   
śāli-vāha-sahasraṃ ca   dve śate bʰadrakāṃs tatʰā /
Halfverse: c    
vyañjanārtʰaṃ ca saumitre   gosahasram upākuru
   
vyañjana_artʰaṃ ca saumitre   go-sahasram upākuru /16/

Verse: 17 
Halfverse: a    
tataḥ sa puruṣavyāgʰras   tad dʰanaṃ lakṣmaṇaḥ svayam
   
tataḥ sa puruṣa-vyāgʰras   tad dʰanaṃ lakṣmaṇaḥ svayam /
Halfverse: c    
yatʰoktaṃ brāhmaṇendrāṇām   adadād dʰanado yatʰā
   
yatʰā_uktaṃ brāhmaṇa_indrāṇām   adadād dʰanado yatʰā /17/

Verse: 18 
Halfverse: a    
atʰābravīd bāṣpakalāṃs   tiṣṭʰataś copajīvinaḥ
   
atʰa_abravīd bāṣpa-kalāṃs   tiṣṭʰataś ca_upajīvinaḥ /
Halfverse: c    
saṃpradāya bahu dravyam   ekaikasyopajīvinaḥ
   
saṃpradāya bahu dravyam   ekaikasya_upajīvinaḥ /18/

Verse: 19 
Halfverse: a    
lakṣmaṇasya ca yad veśma   gr̥haṃ ca yad idaṃ mama
   
lakṣmaṇasya ca yad veśma   gr̥haṃ ca yad idaṃ mama /
Halfverse: c    
aśūnyaṃ kāryam ekaikaṃ   yāvadāgamanaṃ mama
   
aśūnyaṃ kāryam ekaikaṃ   yāvad-āgamanaṃ mama /19/

Verse: 20 
Halfverse: a    
ity uktvā duḥkʰitaṃ sarvaṃ   janaṃ tam upajīvinam
   
ity uktvā duḥkʰitaṃ sarvaṃ   janaṃ tam upajīvinam /
Halfverse: c    
uvācedaṃ dʰanadʰyakṣaṃ   dʰanam ānīyatām iti
   
uvāca_idaṃ dʰana-dʰyakṣaṃ   dʰanam ānīyatām iti /
Halfverse: e    
tato 'sya dʰanam ājahruḥ   sarvam evopajīvinaḥ
   
tato_asya dʰanam ājahruḥ   sarvam eva_upajīvinaḥ /20/

Verse: 21 
Halfverse: a    
tataḥ sa puruṣavyāgʰras   tad dʰanaṃ sahalakṣmaṇaḥ
   
tataḥ sa puruṣa-vyāgʰras   tad dʰanaṃ saha-lakṣmaṇaḥ /
Halfverse: c    
dvijebʰyo bālavr̥ddʰebʰyaḥ   kr̥paṇebʰyo 'bʰyadāpayat
   
dvijebʰyo bāla-vr̥ddʰebʰyaḥ   kr̥paṇebʰyo_abʰyadāpayat /21/

Verse: 22 
Halfverse: a    
tatrāsīt piṅgalo gārgyas   trijaṭo nāma vai dvijaḥ
   
tatra_āsīt piṅgalo gārgyas   trijaṭo nāma vai dvijaḥ /
Halfverse: c    
ā pañcamāyāḥ kakṣyāyā   nainaṃ kaś cid avārayat
   
ā pañcamāyāḥ kakṣyāyā   na_enaṃ kaścid avārayat /22/

Verse: 23 
Halfverse: a    
sa rājaputram āsādya   trijaṭo vākyam abravīt
   
sa rāja-putram āsādya   trijaṭo vākyam abravīt /
Halfverse: c    
nirdʰano bahuputro 'smi   rājaputra mahāyaśaḥ
   
nirdʰano bahu-putro_asmi   rāja-putra mahā-yaśaḥ /
Halfverse: e    
uñcʰavr̥ttir vane nityaṃ   pratyavekṣasva mām iti
   
uñcʰa-vr̥ttir vane nityaṃ   pratyavekṣasva mām iti /23/

Verse: 24 
Halfverse: a    
tam uvāca tato rāmaḥ   parihāsasamanvitam
   
tam uvāca tato rāmaḥ   parihāsa-samanvitam /
Halfverse: c    
gavāṃ sahasram apy ekaṃ   na tu viśrāṇitaṃ mayā
   
gavāṃ sahasram apy ekaṃ   na tu viśrāṇitaṃ mayā /
Halfverse: e    
parikṣipasi daṇḍena   yāvat tāvad avāpsyasi
   
parikṣipasi daṇḍena   yāvat tāvad avāpsyasi /24/

Verse: 25 
Halfverse: a    
sa śāṭīṃ tvaritaḥ kaṭyāṃ   saṃbʰrāntaḥ pariveṣṭya tām
   
sa śāṭīṃ tvaritaḥ kaṭyāṃ   saṃbʰrāntaḥ pariveṣṭya tām /
Halfverse: c    
āvidʰya daṇḍaṃ cikṣepa   sarvaprāṇena vegitaḥ
   
āvidʰya daṇḍaṃ cikṣepa   sarva-prāṇena vegitaḥ /25/

Verse: 26 
Halfverse: a    
uvāca ca tato rāmas   taṃ gārgyam abʰisāntvayan
   
uvāca ca tato rāmas   taṃ gārgyam abʰisāntvayan /
Halfverse: c    
manyur na kʰalu kartavyaḥ   parihāso hy ayaṃ mama
   
manyur na kʰalu kartavyaḥ   parihāso hy ayaṃ mama /26/

Verse: 27 


Halfverse: a    
tataḥ sabʰāryas trijaṭo mahāmunir    tataḥ sabʰāryas trijaṭo mahāmunir
   
tataḥ sabʰāryas trijaṭo mahā-munir    tataḥ sabʰāryas trijaṭo mahā-munir / {Gem}
Halfverse: b    
gavām anīkaṃ pratigr̥hya moditaḥ    gavām anīkaṃ pratigr̥hya moditaḥ
   
gavām anīkaṃ pratigr̥hya moditaḥ    gavām anīkaṃ pratigr̥hya moditaḥ / {Gem}
Halfverse: c    
yaśobalaprītisukʰopabr̥ṃhiṇīs    yaśobalaprītisukʰopabr̥ṃhiṇīs
   
yaśo-bala-prīti-sukʰa_upabr̥ṃhiṇīs    yaśo-bala-prīti-sukʰa_upabr̥ṃhiṇīs / {Gem}
Halfverse: d    
tad āśiṣaḥ pratyavadan mahātmanaḥ    tad āśiṣaḥ pratyavadan mahātmanaḥ
   
tad āśiṣaḥ pratyavadan mahātmanaḥ    tad āśiṣaḥ pratyavadan mahātmanaḥ /27/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.