TITUS
Ramayana
Part No. 106
Chapter: 29
Adhyāya
29
Verse: 1
Halfverse: a
tataḥ
śāsanam
ājñāya
bʰrātuḥ
śubʰataraṃ
priyam
tataḥ
śāsanam
ājñāya
bʰrātuḥ
śubʰataraṃ
priyam
/
Halfverse: c
gatvā
sa
praviveśāśu
suyajñasya
niveśanam
gatvā
sa
praviveśa
_āśu
suyajñasya
niveśanam
/1/
Verse: 2
Halfverse: a
taṃ
vipram
agnyagārastʰaṃ
vanditvā
lakṣmaṇo
'bravīt
taṃ
vipram
agny-agārastʰaṃ
vanditvā
lakṣmaṇo
_abravīt
/
Halfverse: c
sakʰe
'bʰyāgaccʰa
paśya
tvaṃ
veśma
duṣkarakāriṇaḥ
sakʰe
_abʰyāgaccʰa
paśya
tvaṃ
veśma
duṣkara-kāriṇaḥ
/2/
Verse: 3
Halfverse: a
tataḥ
saṃdʰyām
upāsyāśu
gatvā
saumitriṇā
saha
tataḥ
saṃdʰyām
upāsya
_āśu
gatvā
saumitriṇā
saha
/
Halfverse: c
juṣṭaṃ
tat
prāviśal
lakṣmyā
ramyaṃ
rāmaniveśanam
juṣṭaṃ
tat
prāviśal
lakṣmyā
ramyaṃ
rāma-niveśanam
/3/
Verse: 4
Halfverse: a
tam
āgataṃ
vedavidaṃ
prāñjaliḥ
sītayā
saha
tam
āgataṃ
vedavidaṃ
prāñjaliḥ
sītayā
saha
/
Halfverse: c
suyajñam
abʰicakrāma
rāgʰavo
'gnim
ivārcitam
suyajñam
abʰicakrāma
rāgʰavo
_agnim
iva
_arcitam
/4/
Verse: 5
Halfverse: a
jātarūpamayair
mukʰyair
aṅgadaiḥ
kuṇḍalaiḥ
śubʰaiḥ
jāta-rūpamayair
mukʰyair
aṅgadaiḥ
kuṇḍalaiḥ
śubʰaiḥ
/
Halfverse: c
sahema
sūtrair
maṇibʰiḥ
keyūrair
valayair
api
sahema
sūtrair
maṇibʰiḥ
keyūrair
valayair
api
/5/
Verse: 6
Halfverse: a
anyaiś
ca
ratnair
bahubʰiḥ
kākutstʰaḥ
pratyapūjayat
anyaiś
ca
ratnair
bahubʰiḥ
kākutstʰaḥ
pratyapūjayat
/
Halfverse: c
suyajñaṃ
sa
tadovāca
rāmaḥ
sītāpracoditaḥ
suyajñaṃ
sa
tadā
_uvāca
rāmaḥ
sītā-pracoditaḥ
/6/
Verse: 7
Halfverse: a
hāraṃ
ca
hemasūtraṃ
ca
bʰāryāyai
saumya
hāraya
hāraṃ
ca
hema-sūtraṃ
ca
bʰāryāyai
saumya
hāraya
/
Halfverse: c
raśanāṃ
cādʰunā
sītā
dātum
iccʰati
te
sakʰe
raśanāṃ
ca
_adʰunā
sītā
dātum
iccʰati
te
sakʰe
/7/
Verse: 8
Halfverse: a
paryaṅkam
agryāstaraṇaṃ
nānāratnavibʰūṣitam
paryaṅkam
agrya
_āstaraṇaṃ
nānā-ratna-vibʰūṣitam
/
Halfverse: c
tam
apīccʰati
vaidehī
pratiṣṭʰāpayituṃ
tvayi
tam
api
_iccʰati
vaidehī
pratiṣṭʰāpayituṃ
tvayi
/8/
Verse: 9
Halfverse: a
nāgaḥ
śatruṃ
jayo
nāma
mātulo
yaṃ
dadau
mama
nāgaḥ
śatruṃ
jayo
nāma
mātulo
yaṃ
dadau
mama
/
Halfverse: c
taṃ
te
gajasahasreṇa
dadāmi
dvijapuṃgava
taṃ
te
gaja-sahasreṇa
dadāmi
dvija-puṃgava
/9/
Verse: 10
Halfverse: a
ity
uktaḥ
sa
hi
rāmeṇa
suyajñaḥ
pratigr̥hya
tat
ity
uktaḥ
sa
hi
rāmeṇa
suyajñaḥ
pratigr̥hya
tat
/
Halfverse: c
rāmalakṣmaṇasītānāṃ
prayuyojāśiṣaḥ
śivāḥ
rāma-lakṣmaṇa-sītānāṃ
prayuyoja
_āśiṣaḥ
śivāḥ
/10/
Verse: 11
Halfverse: a
atʰa
bʰrātaram
avyagraṃ
priyaṃ
rāmaḥ
priyaṃvadaḥ
atʰa
bʰrātaram
avyagraṃ
priyaṃ
rāmaḥ
priyaṃ-vadaḥ
/
Halfverse: c
saumitriṃ
tam
uvācedaṃ
brahmeva
tridaśeśvaram
saumitriṃ
tam
uvāca
_idaṃ
brahmā
_iva
tridaśa
_īśvaram
/11/
Verse: 12
Halfverse: a
agastyaṃ
kauśikaṃ
caiva
tāv
ubʰau
brāhmaṇottamau
agastyaṃ
kauśikaṃ
caiva
tāv
ubʰau
brāhmaṇa
_uttamau
/
Halfverse: c
arcayāhūya
saumitre
ratnaiḥ
sasyam
ivāmbubʰiḥ
arcaya
_āhūya
saumitre
ratnaiḥ
sasyam
iva
_ambubʰiḥ
/12/
Verse: 13
Halfverse: a
kausalyāṃ
ca
ya
āśīrbʰir
bʰaktaḥ
paryupatiṣṭʰati
kausalyāṃ
ca
ya
āśīrbʰir
bʰaktaḥ
paryupatiṣṭʰati
/
Halfverse: c
ācāryas
taittirīyāṇām
abʰirūpaś
ca
vedavit
ācāryas
taittirīyāṇām
abʰirūpaś
ca
vedavit
/13/
Verse: 14
Halfverse: a
tasya
yānaṃ
ca
dāsīś
ca
saumitre
saṃpradāpaya
tasya
yānaṃ
ca
dāsīś
ca
saumitre
saṃpradāpaya
/
Halfverse: c
kauśeyāni
ca
vastrāṇi
yāvat
tuṣyati
sa
dvijaḥ
kauśeyāni
ca
vastrāṇi
yāvat
tuṣyati
sa
dvijaḥ
/14/
Verse: 15
Halfverse: a
sūtaś
citraratʰaś
cāryaḥ
sacivaḥ
suciroṣitaḥ
sūtaś
citra-ratʰaś
ca
_āryaḥ
sacivaḥ
sucira
_uṣitaḥ
/
Halfverse: c
toṣayainaṃ
mahārhaiś
ca
ratnair
vastrair
dʰanais
tatʰā
toṣaya
_enaṃ
mahā
_arhaiś
ca
ratnair
vastrair
dʰanais
tatʰā
/15/
Verse: 16
Halfverse: a
śālivāhasahasraṃ
ca
dve
śate
bʰadrakāṃs
tatʰā
śāli-vāha-sahasraṃ
ca
dve
śate
bʰadrakāṃs
tatʰā
/
Halfverse: c
vyañjanārtʰaṃ
ca
saumitre
gosahasram
upākuru
vyañjana
_artʰaṃ
ca
saumitre
go-sahasram
upākuru
/16/
Verse: 17
Halfverse: a
tataḥ
sa
puruṣavyāgʰras
tad
dʰanaṃ
lakṣmaṇaḥ
svayam
tataḥ
sa
puruṣa-vyāgʰras
tad
dʰanaṃ
lakṣmaṇaḥ
svayam
/
Halfverse: c
yatʰoktaṃ
brāhmaṇendrāṇām
adadād
dʰanado
yatʰā
yatʰā
_uktaṃ
brāhmaṇa
_indrāṇām
adadād
dʰanado
yatʰā
/17/
Verse: 18
Halfverse: a
atʰābravīd
bāṣpakalāṃs
tiṣṭʰataś
copajīvinaḥ
atʰa
_abravīd
bāṣpa-kalāṃs
tiṣṭʰataś
ca
_upajīvinaḥ
/
Halfverse: c
saṃpradāya
bahu
dravyam
ekaikasyopajīvinaḥ
saṃpradāya
bahu
dravyam
ekaikasya
_upajīvinaḥ
/18/
Verse: 19
Halfverse: a
lakṣmaṇasya
ca
yad
veśma
gr̥haṃ
ca
yad
idaṃ
mama
lakṣmaṇasya
ca
yad
veśma
gr̥haṃ
ca
yad
idaṃ
mama
/
Halfverse: c
aśūnyaṃ
kāryam
ekaikaṃ
yāvadāgamanaṃ
mama
aśūnyaṃ
kāryam
ekaikaṃ
yāvad-āgamanaṃ
mama
/19/
Verse: 20
Halfverse: a
ity
uktvā
duḥkʰitaṃ
sarvaṃ
janaṃ
tam
upajīvinam
ity
uktvā
duḥkʰitaṃ
sarvaṃ
janaṃ
tam
upajīvinam
/
Halfverse: c
uvācedaṃ
dʰanadʰyakṣaṃ
dʰanam
ānīyatām
iti
uvāca
_idaṃ
dʰana-dʰyakṣaṃ
dʰanam
ānīyatām
iti
/
Halfverse: e
tato
'sya
dʰanam
ājahruḥ
sarvam
evopajīvinaḥ
tato
_asya
dʰanam
ājahruḥ
sarvam
eva
_upajīvinaḥ
/20/
Verse: 21
Halfverse: a
tataḥ
sa
puruṣavyāgʰras
tad
dʰanaṃ
sahalakṣmaṇaḥ
tataḥ
sa
puruṣa-vyāgʰras
tad
dʰanaṃ
saha-lakṣmaṇaḥ
/
Halfverse: c
dvijebʰyo
bālavr̥ddʰebʰyaḥ
kr̥paṇebʰyo
'bʰyadāpayat
dvijebʰyo
bāla-vr̥ddʰebʰyaḥ
kr̥paṇebʰyo
_abʰyadāpayat
/21/
Verse: 22
Halfverse: a
tatrāsīt
piṅgalo
gārgyas
trijaṭo
nāma
vai
dvijaḥ
tatra
_āsīt
piṅgalo
gārgyas
trijaṭo
nāma
vai
dvijaḥ
/
Halfverse: c
ā
pañcamāyāḥ
kakṣyāyā
nainaṃ
kaś
cid
avārayat
ā
pañcamāyāḥ
kakṣyāyā
na
_enaṃ
kaścid
avārayat
/22/
Verse: 23
Halfverse: a
sa
rājaputram
āsādya
trijaṭo
vākyam
abravīt
sa
rāja-putram
āsādya
trijaṭo
vākyam
abravīt
/
Halfverse: c
nirdʰano
bahuputro
'smi
rājaputra
mahāyaśaḥ
nirdʰano
bahu-putro
_asmi
rāja-putra
mahā-yaśaḥ
/
Halfverse: e
uñcʰavr̥ttir
vane
nityaṃ
pratyavekṣasva
mām
iti
uñcʰa-vr̥ttir
vane
nityaṃ
pratyavekṣasva
mām
iti
/23/
Verse: 24
Halfverse: a
tam
uvāca
tato
rāmaḥ
parihāsasamanvitam
tam
uvāca
tato
rāmaḥ
parihāsa-samanvitam
/
Halfverse: c
gavāṃ
sahasram
apy
ekaṃ
na
tu
viśrāṇitaṃ
mayā
gavāṃ
sahasram
apy
ekaṃ
na
tu
viśrāṇitaṃ
mayā
/
Halfverse: e
parikṣipasi
daṇḍena
yāvat
tāvad
avāpsyasi
parikṣipasi
daṇḍena
yāvat
tāvad
avāpsyasi
/24/
Verse: 25
Halfverse: a
sa
śāṭīṃ
tvaritaḥ
kaṭyāṃ
saṃbʰrāntaḥ
pariveṣṭya
tām
sa
śāṭīṃ
tvaritaḥ
kaṭyāṃ
saṃbʰrāntaḥ
pariveṣṭya
tām
/
Halfverse: c
āvidʰya
daṇḍaṃ
cikṣepa
sarvaprāṇena
vegitaḥ
āvidʰya
daṇḍaṃ
cikṣepa
sarva-prāṇena
vegitaḥ
/25/
Verse: 26
Halfverse: a
uvāca
ca
tato
rāmas
taṃ
gārgyam
abʰisāntvayan
uvāca
ca
tato
rāmas
taṃ
gārgyam
abʰisāntvayan
/
Halfverse: c
manyur
na
kʰalu
kartavyaḥ
parihāso
hy
ayaṃ
mama
manyur
na
kʰalu
kartavyaḥ
parihāso
hy
ayaṃ
mama
/26/
Verse: 27
Halfverse: a
tataḥ
sabʰāryas
trijaṭo
mahāmunir
tataḥ
sabʰāryas
trijaṭo
mahāmunir
tataḥ
sabʰāryas
trijaṭo
mahā-munir
tataḥ
sabʰāryas
trijaṭo
mahā-munir
/
{Gem}
Halfverse: b
gavām
anīkaṃ
pratigr̥hya
moditaḥ
gavām
anīkaṃ
pratigr̥hya
moditaḥ
gavām
anīkaṃ
pratigr̥hya
moditaḥ
gavām
anīkaṃ
pratigr̥hya
moditaḥ
/
{Gem}
Halfverse: c
yaśobalaprītisukʰopabr̥ṃhiṇīs
yaśobalaprītisukʰopabr̥ṃhiṇīs
yaśo-bala-prīti-sukʰa
_upabr̥ṃhiṇīs
yaśo-bala-prīti-sukʰa
_upabr̥ṃhiṇīs
/
{Gem}
Halfverse: d
tad
āśiṣaḥ
pratyavadan
mahātmanaḥ
tad
āśiṣaḥ
pratyavadan
mahātmanaḥ
tad
āśiṣaḥ
pratyavadan
mahātmanaḥ
tad
āśiṣaḥ
pratyavadan
mahātmanaḥ
/27/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.