TITUS
Ramayana
Part No. 107
Previous part

Chapter: 30 
Adhyāya 30


Verse: 1 
Halfverse: a    dattvā tu saha vaidehyā   brāhmaṇebʰyo dʰanaṃ bahu
   
dattvā tu saha vaidehyā   brāhmaṇebʰyo dʰanaṃ bahu /
Halfverse: c    
jagmatuḥ pitaraṃ draṣṭuṃ   sītayā saha rāgʰavau
   
jagmatuḥ pitaraṃ draṣṭuṃ   sītayā saha rāgʰavau /1/

Verse: 2 
Halfverse: a    
tato gr̥hīte duṣprekṣye   aśobʰetāṃ tadāyudʰe
   
tato gr̥hīte duṣprekṣye   aśobʰetāṃ tadā_āyudʰe /
Halfverse: c    
mālādāmabʰir āsakte   sītayā samalaṃkr̥te
   
mālā-dāmabʰir āsakte   sītayā samalaṃkr̥te /2/

Verse: 3 
Halfverse: a    
tataḥ prāsādaharmyāṇi   vimānaśikʰarāṇi ca
   
tataḥ prāsāda-harmyāṇi   vimāna-śikʰarāṇi ca /
Halfverse: c    
adʰiruhya janaḥ śrīmān   udāsīno vyalokayat
   
adʰiruhya janaḥ śrīmān   udāsīno vyalokayat /3/

Verse: 4 
Halfverse: a    
na hi ratʰyāḥ sma śakyante   gantuṃ bahujanākulāḥ
   
na hi ratʰyāḥ sma śakyante   gantuṃ bahu-jana_ākulāḥ /
Halfverse: c    
āruhya tasmāt prāsādān   dīnāḥ paśyanti rāgʰavam
   
āruhya tasmāt prāsādān   dīnāḥ paśyanti rāgʰavam /4/

Verse: 5 
Halfverse: a    
padātiṃ varjitaccʰatraṃ   rāmaṃ dr̥ṣṭvā tadā janāḥ
   
padātiṃ varjitac-cʰatraṃ   rāmaṃ dr̥ṣṭvā tadā janāḥ /
Halfverse: c    
ūcur bahuvidʰā vācaḥ   śokopahatacetasaḥ
   
ūcur bahu-vidʰā vācaḥ   śoka_upahata-cetasaḥ /5/

Verse: 6 
Halfverse: a    
yaṃ yāntam anuyāti sma   caturaṅgabalaṃ mahat
   
yaṃ yāntam anuyāti sma   catur-aṅga-balaṃ mahat /
Halfverse: c    
tam ekaṃ sītayā sārdʰam   anuyāti sma lakṣmaṇaḥ
   
tam ekaṃ sītayā sārdʰam   anuyāti sma lakṣmaṇaḥ /6/

Verse: 7 
Halfverse: a    
aiśvaryasya rasajñaḥ san   kāmināṃ caiva kāmadaḥ
   
aiśvaryasya rasajñaḥ san   kāmināṃ caiva kāmadaḥ /
Halfverse: c    
neccʰaty evānr̥taṃ kartuṃ   pitaraṃ dʰarmagauravāt
   
na_iccʰaty eva_anr̥taṃ kartuṃ   pitaraṃ dʰarma-gauravāt /7/

Verse: 8 
Halfverse: a    
na śakyā purā draṣṭuṃ   bʰūtair ākāśagair api
   
na śakyā purā draṣṭuṃ   bʰūtair ākāśagair api /
Halfverse: c    
tām adya sītāṃ paśyanti   rājamārgagatā janāḥ
   
tām adya sītāṃ paśyanti   rāja-mārga-gatā janāḥ /8/

Verse: 9 
Halfverse: a    
aṅgarāgocitāṃ sītāṃ   raktacandana sevinīm
   
aṅga-rāga_ucitāṃ sītāṃ   rakta-candana sevinīm /
Halfverse: c    
varṣam uṣṇaṃ ca śītaṃ ca   neṣyaty āśu vivarṇatām
   
varṣam uṣṇaṃ ca śītaṃ ca   neṣyaty āśu vivarṇatām /9/

Verse: 10 
Halfverse: a    
adya nūnaṃ daśaratʰaḥ   sattvam āviśya bʰāṣate
   
adya nūnaṃ daśaratʰaḥ   sattvam āviśya bʰāṣate /
Halfverse: c    
na hi rājā priyaṃ putraṃ   vivāsayitum arhati
   
na hi rājā priyaṃ putraṃ   vivāsayitum arhati /10/

Verse: 11 
Halfverse: a    
nirguṇasyāpi putrasyā   kātʰaṃ syād vipravāsanam
   
nirguṇasya_api putrasyā   kātʰaṃ syād vipravāsanam /
Halfverse: c    
kiṃ punar yasya loko 'yaṃ   jito vr̥ttena kevalam
   
kiṃ punar yasya loko_ayaṃ   jito vr̥ttena kevalam /11/

Verse: 12 
Halfverse: a    
ānr̥śaṃsyam anukrośaḥ   śrutaṃ śīlaṃ damaḥ śamaḥ
   
ānr̥śaṃsyam anukrośaḥ   śrutaṃ śīlaṃ damaḥ śamaḥ /
Halfverse: c    
rāgʰavaṃ śobʰayanty ete   ṣaḍguṇāḥ puruṣottamam
   
rāgʰavaṃ śobʰayanty ete   ṣaḍ-guṇāḥ puruṣa_uttamam /12/

Verse: 13 
Halfverse: a    
tasmāt tasyopagʰātena   prajāḥ paramapīḍitāḥ
   
tasmāt tasya_upagʰātena   prajāḥ parama-pīḍitāḥ /
Halfverse: c    
audakānīva sattvāni   grīṣme salilasaṃkṣayāt
   
audakāni_iva sattvāni   grīṣme salila-saṃkṣayāt /13/

Verse: 14 
Halfverse: a    
pīḍayā pīḍitaṃ sarvaṃ   jagad asya jagatpateḥ
   
pīḍayā pīḍitaṃ sarvaṃ   jagad asya jagat-pateḥ /
Halfverse: c    
mūlasyevopagʰātena   vr̥kṣaḥ puṣpapʰalopagaḥ
   
mūlasya_iva_upagʰātena   vr̥kṣaḥ puṣpa-pʰala_upagaḥ /14/

Verse: 15 
Halfverse: a    
te lakṣmaṇa iva kṣipraṃ   sapatnyaḥ sahabāndʰavāḥ
   
te lakṣmaṇa iva kṣipraṃ   sapatnyaḥ saha-bāndʰavāḥ /
Halfverse: c    
gaccʰantam anugaccʰāmo   yena gaccʰati rāgʰavaḥ
   
gaccʰantam anugaccʰāmo   yena gaccʰati rāgʰavaḥ /15/

Verse: 16 
Halfverse: a    
udyānāni parityajya   kṣetrāṇi ca gr̥hāṇi ca
   
udyānāni parityajya   kṣetrāṇi ca gr̥hāṇi ca /
Halfverse: c    
ekaduḥkʰasukʰā rāmam   anugaccʰāma dʰārmikam
   
eka-duḥkʰa-sukʰā rāmam   anugaccʰāma dʰārmikam /16/

Verse: 17 
Halfverse: a    
samuddʰr̥tanidʰānāni   paridʰvastājirāṇi ca
   
samuddʰr̥ta-nidʰānāni   paridʰvasta_ajirāṇi ca /
Halfverse: c    
upāttadʰanadʰānyāni   hr̥tasārāṇi sarvaśaḥ
   
upātta-dʰana-dʰānyāni   hr̥ta-sārāṇi sarvaśaḥ /17/

Verse: 18 
Halfverse: a    
rajasābʰyavakīrṇāni   parityaktāni daivataiḥ
   
rajasā_abʰyavakīrṇāni   parityaktāni daivataiḥ /
Halfverse: c    
asmattyaktāni veśmāni   kaikeyī pratipadyatām
   
asmat-tyaktāni veśmāni   kaikeyī pratipadyatām /18/

Verse: 19 
Halfverse: a    
vanaṃ nagaram evāstu   yena gaccʰati rāgʰavaḥ
   
vanaṃ nagaram eva_astu   yena gaccʰati rāgʰavaḥ /
Halfverse: c    
asmābʰiś ca parityaktaṃ   puraṃ saṃpadyatāṃ vanam
   
asmābʰiś ca parityaktaṃ   puraṃ saṃpadyatāṃ vanam /19/

Verse: 20 
Halfverse: a    
bilāni daṃṣṭriṇaḥ sarve   sānūni mr̥gapakṣiṇaḥ
   
bilāni daṃṣṭriṇaḥ sarve   sānūni mr̥ga-pakṣiṇaḥ /
Halfverse: c    
asmattyaktaṃ prapadyantāṃ   sevyamānaṃ tyajantu ca
   
asmat-tyaktaṃ prapadyantāṃ   sevyamānaṃ tyajantu ca /20/

Verse: 21 
Halfverse: a    
ity evaṃ vividʰā vāco   nānājanasamīritāḥ
   
ity evaṃ vividʰā vāco   nānā-jana-samīritāḥ /
Halfverse: c    
śuśrāva rāmaḥ śrutvā ca   na vicakre 'sya mānasaṃ
   
śuśrāva rāmaḥ śrutvā ca   na vicakre_asya mānasaṃ /21/

Verse: 22 


Halfverse: a    
pratīkṣamāṇo 'bʰijanaṃ tadārtam    pratīkṣamāṇo 'bʰijanaṃ tadārtam
   
pratīkṣamāṇo_abʰijanaṃ tadā_ārtam    pratīkṣamāṇo_abʰijanaṃ tadā_ārtam / {Gem}
Halfverse: b    
anārtarūpaḥ prahasann ivātʰa    anārtarūpaḥ prahasann ivātʰa
   
anārta-rūpaḥ prahasann iva_atʰa    anārta-rūpaḥ prahasann iva_atʰa / {Gem}
Halfverse: c    
jagāma rāmaḥ pitaraṃ didr̥kṣuḥ    jagāma rāmaḥ pitaraṃ didr̥kṣuḥ
   
jagāma rāmaḥ pitaraṃ didr̥kṣuḥ    jagāma rāmaḥ pitaraṃ didr̥kṣuḥ / {Gem}
Halfverse: d    
pitur nideśaṃ vidʰivac cikīrṣuḥ    pitur nideśaṃ vidʰivac cikīrṣuḥ
   
pitur nideśaṃ vidʰivac cikīrṣuḥ    pitur nideśaṃ vidʰivac cikīrṣuḥ /22/ {Gem}

Verse: 23 
Halfverse: a    
tat pūrvam aikṣvākasuto mahātmā    tat pūrvam aikṣvākasuto mahātmā
   
tat pūrvam aikṣvāka-suto mahātmā    tat pūrvam aikṣvāka-suto mahātmā / {Gem}
Halfverse: b    
rāmo gamiṣyan vanam ārtarūpam    rāmo gamiṣyan vanam ārtarūpam
   
rāmo gamiṣyan vanam ārta-rūpam    rāmo gamiṣyan vanam ārta-rūpam / {Gem}
Halfverse: c    
vyatiṣṭʰata prekṣya tadā sumantraṃ    vyatiṣṭʰata prekṣya tadā sumantraṃ
   
vyatiṣṭʰata prekṣya tadā sumantraṃ    vyatiṣṭʰata prekṣya tadā sumantraṃ / {Gem}
Halfverse: d    
pitur mahātmā pratihāraṇārtʰam    pitur mahātmā pratihāraṇārtʰam
   
pitur mahātmā pratihāraṇa_artʰam    pitur mahātmā pratihāraṇa_artʰam /23/ {Gem}

Verse: 24 
Halfverse: a    
pitur nideśena tu dʰarmavatsalo    pitur nideśena tu dʰarmavatsalo
   
pitur nideśena tu dʰarma-vatsalo    pitur nideśena tu dʰarma-vatsalo / {Gem}
Halfverse: b    
vanapraveśe kr̥tabuddʰiniścayaḥ    vanapraveśe kr̥tabuddʰiniścayaḥ
   
vana-praveśe kr̥ta-buddʰi-niścayaḥ    vana-praveśe kr̥ta-buddʰi-niścayaḥ / {Gem}
Halfverse: c    
sa rāgʰavaḥ prekṣya sumantram abravīn    sa rāgʰavaḥ prekṣya sumantram abravīn
   
sa rāgʰavaḥ prekṣya sumantram abravīn    sa rāgʰavaḥ prekṣya sumantram abravīn / {Gem}
Halfverse: d    
nivedayasvāgamanaṃ nr̥pāya me    nivedayasvāgamanaṃ nr̥pāya me
   
nivedayasva_āgamanaṃ nr̥pāya me    nivedayasva_āgamanaṃ nr̥pāya me /24/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.