TITUS
Ramayana
Part No. 107
Chapter: 30
Adhyāya
30
Verse: 1
Halfverse: a
dattvā
tu
saha
vaidehyā
brāhmaṇebʰyo
dʰanaṃ
bahu
dattvā
tu
saha
vaidehyā
brāhmaṇebʰyo
dʰanaṃ
bahu
/
Halfverse: c
jagmatuḥ
pitaraṃ
draṣṭuṃ
sītayā
saha
rāgʰavau
jagmatuḥ
pitaraṃ
draṣṭuṃ
sītayā
saha
rāgʰavau
/1/
Verse: 2
Halfverse: a
tato
gr̥hīte
duṣprekṣye
aśobʰetāṃ
tadāyudʰe
tato
gr̥hīte
duṣprekṣye
aśobʰetāṃ
tadā
_āyudʰe
/
Halfverse: c
mālādāmabʰir
āsakte
sītayā
samalaṃkr̥te
mālā-dāmabʰir
āsakte
sītayā
samalaṃkr̥te
/2/
Verse: 3
Halfverse: a
tataḥ
prāsādaharmyāṇi
vimānaśikʰarāṇi
ca
tataḥ
prāsāda-harmyāṇi
vimāna-śikʰarāṇi
ca
/
Halfverse: c
adʰiruhya
janaḥ
śrīmān
udāsīno
vyalokayat
adʰiruhya
janaḥ
śrīmān
udāsīno
vyalokayat
/3/
Verse: 4
Halfverse: a
na
hi
ratʰyāḥ
sma
śakyante
gantuṃ
bahujanākulāḥ
na
hi
ratʰyāḥ
sma
śakyante
gantuṃ
bahu-jana
_ākulāḥ
/
Halfverse: c
āruhya
tasmāt
prāsādān
dīnāḥ
paśyanti
rāgʰavam
āruhya
tasmāt
prāsādān
dīnāḥ
paśyanti
rāgʰavam
/4/
Verse: 5
Halfverse: a
padātiṃ
varjitaccʰatraṃ
rāmaṃ
dr̥ṣṭvā
tadā
janāḥ
padātiṃ
varjitac-cʰatraṃ
rāmaṃ
dr̥ṣṭvā
tadā
janāḥ
/
Halfverse: c
ūcur
bahuvidʰā
vācaḥ
śokopahatacetasaḥ
ūcur
bahu-vidʰā
vācaḥ
śoka
_upahata-cetasaḥ
/5/
Verse: 6
Halfverse: a
yaṃ
yāntam
anuyāti
sma
caturaṅgabalaṃ
mahat
yaṃ
yāntam
anuyāti
sma
catur-aṅga-balaṃ
mahat
/
Halfverse: c
tam
ekaṃ
sītayā
sārdʰam
anuyāti
sma
lakṣmaṇaḥ
tam
ekaṃ
sītayā
sārdʰam
anuyāti
sma
lakṣmaṇaḥ
/6/
Verse: 7
Halfverse: a
aiśvaryasya
rasajñaḥ
san
kāmināṃ
caiva
kāmadaḥ
aiśvaryasya
rasajñaḥ
san
kāmināṃ
caiva
kāmadaḥ
/
Halfverse: c
neccʰaty
evānr̥taṃ
kartuṃ
pitaraṃ
dʰarmagauravāt
na
_iccʰaty
eva
_anr̥taṃ
kartuṃ
pitaraṃ
dʰarma-gauravāt
/7/
Verse: 8
Halfverse: a
yā
na
śakyā
purā
draṣṭuṃ
bʰūtair
ākāśagair
api
yā
na
śakyā
purā
draṣṭuṃ
bʰūtair
ākāśagair
api
/
Halfverse: c
tām
adya
sītāṃ
paśyanti
rājamārgagatā
janāḥ
tām
adya
sītāṃ
paśyanti
rāja-mārga-gatā
janāḥ
/8/
Verse: 9
Halfverse: a
aṅgarāgocitāṃ
sītāṃ
raktacandana
sevinīm
aṅga-rāga
_ucitāṃ
sītāṃ
rakta-candana
sevinīm
/
Halfverse: c
varṣam
uṣṇaṃ
ca
śītaṃ
ca
neṣyaty
āśu
vivarṇatām
varṣam
uṣṇaṃ
ca
śītaṃ
ca
neṣyaty
āśu
vivarṇatām
/9/
Verse: 10
Halfverse: a
adya
nūnaṃ
daśaratʰaḥ
sattvam
āviśya
bʰāṣate
adya
nūnaṃ
daśaratʰaḥ
sattvam
āviśya
bʰāṣate
/
Halfverse: c
na
hi
rājā
priyaṃ
putraṃ
vivāsayitum
arhati
na
hi
rājā
priyaṃ
putraṃ
vivāsayitum
arhati
/10/
Verse: 11
Halfverse: a
nirguṇasyāpi
putrasyā
kātʰaṃ
syād
vipravāsanam
nirguṇasya
_api
putrasyā
kātʰaṃ
syād
vipravāsanam
/
Halfverse: c
kiṃ
punar
yasya
loko
'yaṃ
jito
vr̥ttena
kevalam
kiṃ
punar
yasya
loko
_ayaṃ
jito
vr̥ttena
kevalam
/11/
Verse: 12
Halfverse: a
ānr̥śaṃsyam
anukrośaḥ
śrutaṃ
śīlaṃ
damaḥ
śamaḥ
ānr̥śaṃsyam
anukrośaḥ
śrutaṃ
śīlaṃ
damaḥ
śamaḥ
/
Halfverse: c
rāgʰavaṃ
śobʰayanty
ete
ṣaḍguṇāḥ
puruṣottamam
rāgʰavaṃ
śobʰayanty
ete
ṣaḍ-guṇāḥ
puruṣa
_uttamam
/12/
Verse: 13
Halfverse: a
tasmāt
tasyopagʰātena
prajāḥ
paramapīḍitāḥ
tasmāt
tasya
_upagʰātena
prajāḥ
parama-pīḍitāḥ
/
Halfverse: c
audakānīva
sattvāni
grīṣme
salilasaṃkṣayāt
audakāni
_iva
sattvāni
grīṣme
salila-saṃkṣayāt
/13/
Verse: 14
Halfverse: a
pīḍayā
pīḍitaṃ
sarvaṃ
jagad
asya
jagatpateḥ
pīḍayā
pīḍitaṃ
sarvaṃ
jagad
asya
jagat-pateḥ
/
Halfverse: c
mūlasyevopagʰātena
vr̥kṣaḥ
puṣpapʰalopagaḥ
mūlasya
_iva
_upagʰātena
vr̥kṣaḥ
puṣpa-pʰala
_upagaḥ
/14/
Verse: 15
Halfverse: a
te
lakṣmaṇa
iva
kṣipraṃ
sapatnyaḥ
sahabāndʰavāḥ
te
lakṣmaṇa
iva
kṣipraṃ
sapatnyaḥ
saha-bāndʰavāḥ
/
Halfverse: c
gaccʰantam
anugaccʰāmo
yena
gaccʰati
rāgʰavaḥ
gaccʰantam
anugaccʰāmo
yena
gaccʰati
rāgʰavaḥ
/15/
Verse: 16
Halfverse: a
udyānāni
parityajya
kṣetrāṇi
ca
gr̥hāṇi
ca
udyānāni
parityajya
kṣetrāṇi
ca
gr̥hāṇi
ca
/
Halfverse: c
ekaduḥkʰasukʰā
rāmam
anugaccʰāma
dʰārmikam
eka-duḥkʰa-sukʰā
rāmam
anugaccʰāma
dʰārmikam
/16/
Verse: 17
Halfverse: a
samuddʰr̥tanidʰānāni
paridʰvastājirāṇi
ca
samuddʰr̥ta-nidʰānāni
paridʰvasta
_ajirāṇi
ca
/
Halfverse: c
upāttadʰanadʰānyāni
hr̥tasārāṇi
sarvaśaḥ
upātta-dʰana-dʰānyāni
hr̥ta-sārāṇi
sarvaśaḥ
/17/
Verse: 18
Halfverse: a
rajasābʰyavakīrṇāni
parityaktāni
daivataiḥ
rajasā
_abʰyavakīrṇāni
parityaktāni
daivataiḥ
/
Halfverse: c
asmattyaktāni
veśmāni
kaikeyī
pratipadyatām
asmat-tyaktāni
veśmāni
kaikeyī
pratipadyatām
/18/
Verse: 19
Halfverse: a
vanaṃ
nagaram
evāstu
yena
gaccʰati
rāgʰavaḥ
vanaṃ
nagaram
eva
_astu
yena
gaccʰati
rāgʰavaḥ
/
Halfverse: c
asmābʰiś
ca
parityaktaṃ
puraṃ
saṃpadyatāṃ
vanam
asmābʰiś
ca
parityaktaṃ
puraṃ
saṃpadyatāṃ
vanam
/19/
Verse: 20
Halfverse: a
bilāni
daṃṣṭriṇaḥ
sarve
sānūni
mr̥gapakṣiṇaḥ
bilāni
daṃṣṭriṇaḥ
sarve
sānūni
mr̥ga-pakṣiṇaḥ
/
Halfverse: c
asmattyaktaṃ
prapadyantāṃ
sevyamānaṃ
tyajantu
ca
asmat-tyaktaṃ
prapadyantāṃ
sevyamānaṃ
tyajantu
ca
/20/
Verse: 21
Halfverse: a
ity
evaṃ
vividʰā
vāco
nānājanasamīritāḥ
ity
evaṃ
vividʰā
vāco
nānā-jana-samīritāḥ
/
Halfverse: c
śuśrāva
rāmaḥ
śrutvā
ca
na
vicakre
'sya
mānasaṃ
śuśrāva
rāmaḥ
śrutvā
ca
na
vicakre
_asya
mānasaṃ
/21/
Verse: 22
Halfverse: a
pratīkṣamāṇo
'bʰijanaṃ
tadārtam
pratīkṣamāṇo
'bʰijanaṃ
tadārtam
pratīkṣamāṇo
_abʰijanaṃ
tadā
_ārtam
pratīkṣamāṇo
_abʰijanaṃ
tadā
_ārtam
/
{Gem}
Halfverse: b
anārtarūpaḥ
prahasann
ivātʰa
anārtarūpaḥ
prahasann
ivātʰa
anārta-rūpaḥ
prahasann
iva
_atʰa
anārta-rūpaḥ
prahasann
iva
_atʰa
/
{Gem}
Halfverse: c
jagāma
rāmaḥ
pitaraṃ
didr̥kṣuḥ
jagāma
rāmaḥ
pitaraṃ
didr̥kṣuḥ
jagāma
rāmaḥ
pitaraṃ
didr̥kṣuḥ
jagāma
rāmaḥ
pitaraṃ
didr̥kṣuḥ
/
{Gem}
Halfverse: d
pitur
nideśaṃ
vidʰivac
cikīrṣuḥ
pitur
nideśaṃ
vidʰivac
cikīrṣuḥ
pitur
nideśaṃ
vidʰivac
cikīrṣuḥ
pitur
nideśaṃ
vidʰivac
cikīrṣuḥ
/22/
{Gem}
Verse: 23
Halfverse: a
tat
pūrvam
aikṣvākasuto
mahātmā
tat
pūrvam
aikṣvākasuto
mahātmā
tat
pūrvam
aikṣvāka-suto
mahātmā
tat
pūrvam
aikṣvāka-suto
mahātmā
/
{Gem}
Halfverse: b
rāmo
gamiṣyan
vanam
ārtarūpam
rāmo
gamiṣyan
vanam
ārtarūpam
rāmo
gamiṣyan
vanam
ārta-rūpam
rāmo
gamiṣyan
vanam
ārta-rūpam
/
{Gem}
Halfverse: c
vyatiṣṭʰata
prekṣya
tadā
sumantraṃ
vyatiṣṭʰata
prekṣya
tadā
sumantraṃ
vyatiṣṭʰata
prekṣya
tadā
sumantraṃ
vyatiṣṭʰata
prekṣya
tadā
sumantraṃ
/
{Gem}
Halfverse: d
pitur
mahātmā
pratihāraṇārtʰam
pitur
mahātmā
pratihāraṇārtʰam
pitur
mahātmā
pratihāraṇa
_artʰam
pitur
mahātmā
pratihāraṇa
_artʰam
/23/
{Gem}
Verse: 24
Halfverse: a
pitur
nideśena
tu
dʰarmavatsalo
pitur
nideśena
tu
dʰarmavatsalo
pitur
nideśena
tu
dʰarma-vatsalo
pitur
nideśena
tu
dʰarma-vatsalo
/
{Gem}
Halfverse: b
vanapraveśe
kr̥tabuddʰiniścayaḥ
vanapraveśe
kr̥tabuddʰiniścayaḥ
vana-praveśe
kr̥ta-buddʰi-niścayaḥ
vana-praveśe
kr̥ta-buddʰi-niścayaḥ
/
{Gem}
Halfverse: c
sa
rāgʰavaḥ
prekṣya
sumantram
abravīn
sa
rāgʰavaḥ
prekṣya
sumantram
abravīn
sa
rāgʰavaḥ
prekṣya
sumantram
abravīn
sa
rāgʰavaḥ
prekṣya
sumantram
abravīn
/
{Gem}
Halfverse: d
nivedayasvāgamanaṃ
nr̥pāya
me
nivedayasvāgamanaṃ
nr̥pāya
me
nivedayasva
_āgamanaṃ
nr̥pāya
me
nivedayasva
_āgamanaṃ
nr̥pāya
me
/24/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.