TITUS
Ramayana
Part No. 108
Chapter: 31
Adhyāya
31
Verse: 1
Halfverse: a
sa
rāmapreṣitaḥ
kṣipraṃ
saṃtāpakaluṣendriyaḥ
sa
rāma-preṣitaḥ
kṣipraṃ
saṃtāpa-kaluṣa
_indriyaḥ
/
Halfverse: c
praviśya
nr̥patiṃ
sūto
niḥśvasantaṃ
dadarśa
ha
praviśya
nr̥patiṃ
sūto
niḥśvasantaṃ
dadarśa
ha
/1/
Verse: 2
Halfverse: a
ālokya
tu
mahāprājñaḥ
paramākula
cetasaṃ
ālokya
tu
mahā-prājñaḥ
parama
_ākula
cetasaṃ
/
Halfverse: c
rāmam
evānuśocantaṃ
sūtaḥ
prāñjalir
āsadat
rāmam
eva
_anuśocantaṃ
sūtaḥ
prāñjalir
āsadat
/2/
Verse: 3
Halfverse: a
ayaṃ
sa
puruṣavyāgʰra
dvāri
tiṣṭʰati
te
sutaḥ
ayaṃ
sa
puruṣa-vyāgʰra
dvāri
tiṣṭʰati
te
sutaḥ
/
Halfverse: c
brāhmaṇebʰyo
dʰanaṃ
dattvā
sarvaṃ
caivopajīvinām
brāhmaṇebʰyo
dʰanaṃ
dattvā
sarvaṃ
caiva
_upajīvinām
/3/
Verse: 4
Halfverse: a
sa
tvā
paśyatu
bʰadraṃ
te
rāmaḥ
satyaparākramaḥ
sa
tvā
paśyatu
bʰadraṃ
te
rāmaḥ
satya-parākramaḥ
/
Halfverse: c
sarvān
suhr̥da
āpr̥ccʰya
tvām
idānīṃ
didr̥kṣate
sarvān
suhr̥da
āpr̥ccʰya
tvām
idānīṃ
didr̥kṣate
/4/
Verse: 5
Halfverse: a
gamiṣyati
mahāraṇyaṃ
taṃ
paśya
jagatīpate
gamiṣyati
mahā
_araṇyaṃ
taṃ
paśya
jagatī-pate
/
Halfverse: c
vr̥taṃ
rājaguṇaiḥ
sarvair
ādityam
iva
raśmibʰiḥ
vr̥taṃ
rāja-guṇaiḥ
sarvair
ādityam
iva
raśmibʰiḥ
/5/
Verse: 6
Halfverse: a
sa
satyavādī
dʰarmātmā
gāmbʰīryāt
sāgaropamaḥ
sa
satya-vādī
dʰarma
_ātmā
gāmbʰīryāt
sāgara
_upamaḥ
/
Halfverse: c
ākāśa
iva
niṣpaṅko
narendraḥ
pratyuvāca
tam
ākāśa
iva
niṣpaṅko
nara
_indraḥ
pratyuvāca
tam
/6/
Verse: 7
Halfverse: a
sumantrānaya
me
dārān
ye
ke
cid
iha
māmakāḥ
sumantra
_ānaya
me
dārān
ye
kecid
iha
māmakāḥ
/
Halfverse: c
dāraiḥ
parivr̥taḥ
sarvair
draṣṭum
iccʰāmi
rāgʰavam
dāraiḥ
parivr̥taḥ
sarvair
draṣṭum
iccʰāmi
rāgʰavam
/7/
Verse: 8
Halfverse: a
so
'ntaḥpuram
atītyaiva
striyas
tā
vākyam
abravīt
so
_antaḥ-puram
atītya
_eva
striyas
tā
vākyam
abravīt
/
Halfverse: c
āryo
hvayati
vo
rājā
gamyatāṃ
tatra
māciram
āryo
hvayati
vo
rājā
gamyatāṃ
tatra
māciram
/8/
Verse: 9
Halfverse: a
evam
uktāḥ
striyaḥ
sarvāḥ
sumantreṇa
nr̥pājñayā
evam
uktāḥ
striyaḥ
sarvāḥ
sumantreṇa
nr̥pa
_ājñayā
/
Halfverse: c
pracakramus
tad
bʰavanaṃ
bʰartur
ājñāya
śāsanam
pracakramus
tad
bʰavanaṃ
bʰartur
ājñāya
śāsanam
/9/
Verse: 10
Halfverse: a
ardʰasaptaśatās
tās
tu
pramadās
tāmralocanāḥ
ardʰa-sapta-śatās
tās
tu
pramadās
tāmra-locanāḥ
/
Halfverse: c
kausalyāṃ
parivāryātʰa
śanair
jagmur
dʰr̥tavratāḥ
kausalyāṃ
parivārya
_atʰa
śanair
jagmur
dʰr̥ta-vratāḥ
/10/
Verse: 11
Halfverse: a
āgateṣu
ca
dāreṣu
samavekṣya
mahīpatiḥ
āgateṣu
ca
dāreṣu
samavekṣya
mahī-patiḥ
/
Halfverse: c
uvāca
rājā
taṃ
sūtaṃ
sumantrānaya
me
sutam
uvāca
rājā
taṃ
sūtaṃ
sumantra
_ānaya
me
sutam
/11/
Verse: 12
Halfverse: a
sa
sūto
rāmam
ādāya
lakṣmaṇaṃ
maitʰilīṃ
tadā
sa
sūto
rāmam
ādāya
lakṣmaṇaṃ
maitʰilīṃ
tadā
/
Halfverse: c
jagāmābʰimukʰas
tūrṇaṃ
sakāśaṃ
jagatīpateḥ
jagāma
_abʰimukʰas
tūrṇaṃ
sakāśaṃ
jagatī-pateḥ
/12/
Verse: 13
Halfverse: a
sa
rājā
putram
āyāntaṃ
dr̥ṣṭvā
dūrāt
kr̥tāñjalim
sa
rājā
putram
āyāntaṃ
dr̥ṣṭvā
dūrāt
kr̥ta
_añjalim
/
Halfverse: c
utpapātāsanāt
tūrṇam
ārtaḥ
strījanasaṃvr̥taḥ
utpapāta
_āsanāt
tūrṇam
ārtaḥ
strī-jana-saṃvr̥taḥ
/13/
Verse: 14
Halfverse: a
so
'bʰidudrāva
vegena
rāmaṃ
dr̥ṣṭvā
viśāṃ
patiḥ
so
_abʰidudrāva
vegena
rāmaṃ
dr̥ṣṭvā
viśāṃ
patiḥ
/
Halfverse: c
tam
asaṃprāpya
duḥkʰārtaḥ
papāta
bʰuvi
mūrcʰitaḥ
tam
asaṃprāpya
duḥkʰa
_ārtaḥ
papāta
bʰuvi
mūrcʰitaḥ
/14/
Verse: 15
Halfverse: a
taṃ
rāmo
'bʰyapātat
kṣipraṃ
lakṣmaṇaś
ca
mahāratʰaḥ
taṃ
rāmo
_abʰyapātat
kṣipraṃ
lakṣmaṇaś
ca
mahā-ratʰaḥ
/
Halfverse: c
visaṃjñam
iva
duḥkʰena
saśokaṃ
nr̥patiṃ
tadā
visaṃjñam
iva
duḥkʰena
saśokaṃ
nr̥patiṃ
tadā
/15/
Verse: 16
Halfverse: a
strīsahasraninādaś
ca
saṃjajñe
rājaveśmani
strī-sahasra-ninādaś
ca
saṃjajñe
rāja-veśmani
/
Halfverse: c
hāhā
rāmeti
sahasā
bʰūṣaṇadʰvanimūrcʰitaḥ
hāhā
rāma
_iti
sahasā
bʰūṣaṇa-dʰvani-mūrcʰitaḥ
/16/
Verse: 17
Halfverse: a
taṃ
pariṣvajya
bāhubʰyāṃ
tāv
ubʰau
rāmalakṣmaṇau
taṃ
pariṣvajya
bāhubʰyāṃ
tāv
ubʰau
rāma-lakṣmaṇau
/
Halfverse: c
paryaṅke
sītayā
sārdʰaṃ
rudantaḥ
samaveśayan
paryaṅke
sītayā
sārdʰaṃ
rudantaḥ
samaveśayan
/17/
Verse: 18
Halfverse: a
atʰa
rāmo
muhūrtena
labdʰasaṃjñaṃ
mahīpatim
atʰa
rāmo
muhūrtena
labdʰa-saṃjñaṃ
mahī-patim
/
Halfverse: c
uvāca
prāñjalir
bʰūtvā
śokārṇavapariplutam
uvāca
prāñjalir
bʰūtvā
śoka
_arṇava-pariplutam
/18/
Verse: 19
Halfverse: a
āpr̥ccʰe
tvāṃ
mahārāja
sarveṣām
īśvaro
'si
naḥ
āpr̥ccʰe
tvāṃ
mahā-rāja
sarveṣām
īśvaro
_asi
naḥ
/
Halfverse: c
prastʰitaṃ
daṇḍakāraṇyaṃ
paśya
tvaṃ
kuśalena
mām
prastʰitaṃ
daṇḍaka
_araṇyaṃ
paśya
tvaṃ
kuśalena
mām
/19/
Verse: 20
Halfverse: a
lakṣmaṇaṃ
cānujānīhi
sītā
cānveti
māṃ
vanam
lakṣmaṇaṃ
ca
_anujānīhi
sītā
ca
_anveti
māṃ
vanam
/
Halfverse: c
kāraṇair
bahubʰis
tatʰyair
vāryamāṇau
na
ceccʰataḥ
kāraṇair
bahubʰis
tatʰyair
vāryamāṇau
na
ca
_iccʰataḥ
/20/
Verse: 21
Halfverse: a
anujānīhi
sarvān
naḥ
śokam
utsr̥jya
mānada
anujānīhi
sarvān
naḥ
śokam
utsr̥jya
mānada
/
Halfverse: c
lakṣmaṇaṃ
māṃ
ca
sītāṃ
ca
prajāpatir
iva
prajāḥ
lakṣmaṇaṃ
māṃ
ca
sītāṃ
ca
prajāpatir
iva
prajāḥ
/21/
Verse: 22
Halfverse: a
pratīkṣamāṇam
avyagram
anujñāṃ
jagatīpateḥ
pratīkṣamāṇam
avyagram
anujñāṃ
jagatī-pateḥ
/
Halfverse: c
uvāca
rarjā
saṃprekṣya
vanavāsāya
rāgʰavam
uvāca
rarjā
saṃprekṣya
vana-vāsāya
rāgʰavam
/22/
Verse: 23
Halfverse: a
ahaṃ
rāgʰava
kaikeyyā
varadānena
mohitaḥ
ahaṃ
rāgʰava
kaikeyyā
vara-dānena
mohitaḥ
/
Halfverse: c
ayodʰyāyās
tvam
evādya
bʰava
rājā
nigr̥hya
mām
ayodʰyāyās
tvam
eva
_adya
bʰava
rājā
nigr̥hya
mām
/23/
Verse: 24
Halfverse: a
evam
ukto
nr̥patinā
rāmo
dʰarmabʰr̥tāṃ
varaḥ
evam
ukto
nr̥patinā
rāmo
dʰarmabʰr̥tāṃ
varaḥ
/
Halfverse: c
pratyuvācāñjaliṃ
kr̥tvā
pitaraṃ
vākyakovidaḥ
pratyuvāca
_añjaliṃ
kr̥tvā
pitaraṃ
vākya-kovidaḥ
/24/
Verse: 25
Halfverse: a
bʰavān
varṣasahasrāya
pr̥tʰivyā
nr̥pate
patiḥ
bʰavān
varṣa-sahasrāya
pr̥tʰivyā
nr̥pate
patiḥ
/
Halfverse: c
ahaṃ
tv
araṇye
vatsyāmi
na
me
kāryaṃ
tvayānr̥tam
ahaṃ
tv
araṇye
vatsyāmi
na
me
kāryaṃ
tvayā
_anr̥tam
/25/
Verse: 26
Halfverse: a
śreyase
vr̥ddʰaye
tāta
punarāgamanāya
ca
śreyase
vr̥ddʰaye
tāta
punar-āgamanāya
ca
/
Halfverse: c
gaccʰasvāriṣṭam
avyagraḥ
pantʰānam
akutobʰayam
gaccʰasva
_ariṣṭam
avyagraḥ
pantʰānam
akuto-bʰayam
/26/
Verse: 27
Halfverse: a
adya
tv
idānīṃ
rajanīṃ
putra
mā
gaccʰa
sarvatʰā
adya
tv
idānīṃ
rajanīṃ
putra
mā
gaccʰa
sarvatʰā
/
Halfverse: c
mātaraṃ
māṃ
ca
saṃpaśyan
vasemām
adya
śarvarīm
mātaraṃ
māṃ
ca
saṃpaśyan
vasa
_imām
adya
śarvarīm
/
Halfverse: e
tarpitaḥ
sarvakāmais
tvaṃ
śvaḥkāle
sādʰayiṣyasi
tarpitaḥ
sarva-kāmais
tvaṃ
śvaḥ-kāle
sādʰayiṣyasi
/27/
Verse: 28
Halfverse: a
atʰa
rāmas
tatʰā
śrutvā
pitur
ārtasya
bʰāṣitam
atʰa
rāmas
tatʰā
śrutvā
pitur
ārtasya
bʰāṣitam
/
Halfverse: c
lakṣmaṇena
saha
bʰrātrā
dīno
vacanam
abravīt
lakṣmaṇena
saha
bʰrātrā
dīno
vacanam
abravīt
/28/
Verse: 29
Halfverse: a
prāpsyāmi
yān
adya
guṇān
ko
me
śvastān
pradāsyati
prāpsyāmi
yān
adya
guṇān
ko
me
śvastān
pradāsyati
/
Halfverse: c
apakramaṇam
evātaḥ
sarvakāmair
ahaṃ
vr̥ṇe
apakramaṇam
eva
_ataḥ
sarva-kāmair
ahaṃ
vr̥ṇe
/29/
Verse: 30
Halfverse: a
iyaṃ
sarāṣṭrā
sajanā
dʰanadʰānyasamākulā
iyaṃ
sarāṣṭrā
sajanā
dʰana-dʰānya-samākulā
/
Halfverse: c
mayā
visr̥ṣṭā
vasudʰā
bʰaratāya
pradīyatām
mayā
visr̥ṣṭā
vasudʰā
bʰaratāya
pradīyatām
/30/
Verse: 31
Halfverse: a
apagaccʰatu
te
duḥkʰaṃ
mā
bʰūr
bāṣpapariplutaḥ
apagaccʰatu
te
duḥkʰaṃ
mā
bʰūr
bāṣpa-pariplutaḥ
/
Halfverse: c
na
hi
kṣubʰyati
durdʰarṣaḥ
samudraḥ
saritāṃ
patiḥ
na
hi
kṣubʰyati
durdʰarṣaḥ
samudraḥ
saritāṃ
patiḥ
/31/
Verse: 32
Halfverse: a
naivāhaṃ
rājyam
iccʰāmi
na
sukʰaṃ
na
ca
maitʰilīm
na
_eva
_ahaṃ
rājyam
iccʰāmi
na
sukʰaṃ
na
ca
maitʰilīm
/
Halfverse: c
tvām
ahaṃ
satyam
iccʰāmi
nānr̥taṃ
puruṣarṣabʰa
tvām
ahaṃ
satyam
iccʰāmi
na
_anr̥taṃ
puruṣa-r̥ṣabʰa
/32/
Verse: 33
Halfverse: a
puraṃ
ca
rāṣṭraṃ
ca
mahī
ca
kevalā
puraṃ
ca
rāṣṭraṃ
ca
mahī
ca
kevalā
puraṃ
ca
rāṣṭraṃ
ca
mahī
ca
kevalā
puraṃ
ca
rāṣṭraṃ
ca
mahī
ca
kevalā
/
{Gem}
Halfverse: b
mayā
nisr̥ṣṭā
bʰaratāya
dīyatām
mayā
nisr̥ṣṭā
bʰaratāya
dīyatām
mayā
nisr̥ṣṭā
bʰaratāya
dīyatām
mayā
nisr̥ṣṭā
bʰaratāya
dīyatām
/
{Gem}
Halfverse: c
ahaṃ
nideśaṃ
bʰavato
'nupālayan
ahaṃ
nideśaṃ
bʰavato
'nupālayan
ahaṃ
nideśaṃ
bʰavato
_anupālayan
ahaṃ
nideśaṃ
bʰavato
_anupālayan
/
{Gem}
Halfverse: d
vanaṃ
gamiṣyāmi
cirāya
sevitum
vanaṃ
gamiṣyāmi
cirāya
sevitum
vanaṃ
gamiṣyāmi
cirāya
sevitum
vanaṃ
gamiṣyāmi
cirāya
sevitum
/
{Gem}
Verse: 34
Halfverse: a
mayā
nisr̥ṣṭāṃ
bʰarato
mahīm
imāṃ
mayā
nisr̥ṣṭāṃ
bʰarato
mahīm
imāṃ
mayā
nisr̥ṣṭāṃ
bʰarato
mahīm
imāṃ
mayā
nisr̥ṣṭāṃ
bʰarato
mahīm
imāṃ
/
{Gem}
Halfverse: b
saśailakʰaṇḍāṃ
sapurāṃ
sakānanām
saśailakʰaṇḍāṃ
sapurāṃ
sakānanām
saśaila-kʰaṇḍāṃ
sapurāṃ
sakānanām
saśaila-kʰaṇḍāṃ
sapurāṃ
sakānanām
/
{Gem}
Halfverse: c
śivāṃ
susīmām
anuśāstu
kevalaṃ
śivāṃ
susīmām
anuśāstu
kevalaṃ
śivāṃ
susīmām
anuśāstu
kevalaṃ
śivāṃ
susīmām
anuśāstu
kevalaṃ
/
{Gem}
Halfverse: d
tvayā
yad
uktaṃ
nr̥pate
yatʰāstu
tat
tvayā
yad
uktaṃ
nr̥pate
yatʰāstu
tat
tvayā
yad
uktaṃ
nr̥pate
yatʰā
_astu
tat
tvayā
yad
uktaṃ
nr̥pate
yatʰā
_astu
tat
/34/
{Gem}
Verse: 35
Halfverse: a
na
me
tatʰā
pārtʰiva
dʰīyate
mano
na
me
tatʰā
pārtʰiva
dʰīyate
mano
na
me
tatʰā
pārtʰiva
dʰīyate
mano
na
me
tatʰā
pārtʰiva
dʰīyate
mano
/
{Gem}
Halfverse: b
mahatsu
kāmeṣu
na
cātmanaḥ
priye
mahatsu
kāmeṣu
na
cātmanaḥ
priye
mahatsu
kāmeṣu
na
ca
_ātmanaḥ
priye
mahatsu
kāmeṣu
na
ca
_ātmanaḥ
priye
/
{Gem}
Halfverse: c
yatʰā
nideśe
tava
śiṣṭasaṃmate
yatʰā
nideśe
tava
śiṣṭasaṃmate
yatʰā
nideśe
tava
śiṣṭa-saṃmate
yatʰā
nideśe
tava
śiṣṭa-saṃmate
/
{Gem}
Halfverse: d
vyapaitu
duḥkʰaṃ
tava
matkr̥te
'nagʰa
vyapaitu
duḥkʰaṃ
tava
matkr̥te
'nagʰa
vyapaitu
duḥkʰaṃ
tava
mat-kr̥te
_anagʰa
vyapaitu
duḥkʰaṃ
tava
mat-kr̥te
_anagʰa
/35/
{Gem}
Verse: 36
Halfverse: a
tad
adya
naivānagʰa
rājyam
avyayaṃ
tad
adya
naivānagʰa
rājyam
avyayaṃ
tad
adya
na
_eva
_anagʰa
rājyam
avyayaṃ
tad
adya
na
_eva
_anagʰa
rājyam
avyayaṃ
/
{Gem}
Halfverse: b
na
sarvakāmān
na
sukʰaṃ
na
maitʰilīm
na
sarvakāmān
na
sukʰaṃ
na
maitʰilīm
na
sarva-kāmān
na
sukʰaṃ
na
maitʰilīm
na
sarva-kāmān
na
sukʰaṃ
na
maitʰilīm
/
{Gem}
Halfverse: c
na
jīvitaṃ
tvām
anr̥tena
yojayan
na
jīvitaṃ
tvām
anr̥tena
yojayan
na
jīvitaṃ
tvām
anr̥tena
yojayan
na
jīvitaṃ
tvām
anr̥tena
yojayan
/
{Gem}
Halfverse: d
vr̥ṇīya
satyaṃ
vratam
astu
te
tatʰā
vr̥ṇīya
satyaṃ
vratam
astu
te
tatʰā
vr̥ṇīya
satyaṃ
vratam
astu
te
tatʰā
vr̥ṇīya
satyaṃ
vratam
astu
te
tatʰā
/36/
{Gem}
Verse: 37
Halfverse: a
pʰalāni
mūlāni
ca
bʰakṣayan
vane
pʰalāni
mūlāni
ca
bʰakṣayan
vane
pʰalāni
mūlāni
ca
bʰakṣayan
vane
pʰalāni
mūlāni
ca
bʰakṣayan
vane
/
{Gem}
Halfverse: b
girīṃś
ca
paśyan
saritaḥ
sarāṃsi
ca
girīṃś
ca
paśyan
saritaḥ
sarāṃsi
ca
girīṃś
ca
paśyan
saritaḥ
sarāṃsi
ca
girīṃś
ca
paśyan
saritaḥ
sarāṃsi
ca
/
{Gem}
Halfverse: c
vanaṃ
praviśyaiva
vicitrapādapaṃ
vanaṃ
praviśyaiva
vicitrapādapaṃ
vanaṃ
praviśya
_eva
vicitra-pādapaṃ
vanaṃ
praviśya
_eva
vicitra-pādapaṃ
/
{Gem}
Halfverse: d
sukʰī
bʰaviṣyāmi
tavāstu
nirvr̥tiḥ
sukʰī
bʰaviṣyāmi
tavāstu
nirvr̥tiḥ
sukʰī
bʰaviṣyāmi
tava
_astu
nirvr̥tiḥ
sukʰī
bʰaviṣyāmi
tava
_astu
nirvr̥tiḥ
/37/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.