TITUS
Ramayana
Part No. 108
Previous part

Chapter: 31 
Adhyāya 31


Verse: 1 
Halfverse: a    sa rāmapreṣitaḥ kṣipraṃ   saṃtāpakaluṣendriyaḥ
   
sa rāma-preṣitaḥ kṣipraṃ   saṃtāpa-kaluṣa_indriyaḥ /
Halfverse: c    
praviśya nr̥patiṃ sūto   niḥśvasantaṃ dadarśa ha
   
praviśya nr̥patiṃ sūto   niḥśvasantaṃ dadarśa ha /1/

Verse: 2 
Halfverse: a    
ālokya tu mahāprājñaḥ   paramākula cetasaṃ
   
ālokya tu mahā-prājñaḥ   parama_ākula cetasaṃ /
Halfverse: c    
rāmam evānuśocantaṃ   sūtaḥ prāñjalir āsadat
   
rāmam eva_anuśocantaṃ   sūtaḥ prāñjalir āsadat /2/

Verse: 3 
Halfverse: a    
ayaṃ sa puruṣavyāgʰra   dvāri tiṣṭʰati te sutaḥ
   
ayaṃ sa puruṣa-vyāgʰra   dvāri tiṣṭʰati te sutaḥ /
Halfverse: c    
brāhmaṇebʰyo dʰanaṃ dattvā   sarvaṃ caivopajīvinām
   
brāhmaṇebʰyo dʰanaṃ dattvā   sarvaṃ caiva_upajīvinām /3/

Verse: 4 
Halfverse: a    
sa tvā paśyatu bʰadraṃ te   rāmaḥ satyaparākramaḥ
   
sa tvā paśyatu bʰadraṃ te   rāmaḥ satya-parākramaḥ /
Halfverse: c    
sarvān suhr̥da āpr̥ccʰya   tvām idānīṃ didr̥kṣate
   
sarvān suhr̥da āpr̥ccʰya   tvām idānīṃ didr̥kṣate /4/

Verse: 5 
Halfverse: a    
gamiṣyati mahāraṇyaṃ   taṃ paśya jagatīpate
   
gamiṣyati mahā_araṇyaṃ   taṃ paśya jagatī-pate /
Halfverse: c    
vr̥taṃ rājaguṇaiḥ sarvair   ādityam iva raśmibʰiḥ
   
vr̥taṃ rāja-guṇaiḥ sarvair   ādityam iva raśmibʰiḥ /5/

Verse: 6 
Halfverse: a    
sa satyavādī dʰarmātmā   gāmbʰīryāt sāgaropamaḥ
   
sa satya-vādī dʰarma_ātmā   gāmbʰīryāt sāgara_upamaḥ /
Halfverse: c    
ākāśa iva niṣpaṅko   narendraḥ pratyuvāca tam
   
ākāśa iva niṣpaṅko   nara_indraḥ pratyuvāca tam /6/

Verse: 7 
Halfverse: a    
sumantrānaya me dārān   ye ke cid iha māmakāḥ
   
sumantra_ānaya me dārān   ye kecid iha māmakāḥ /
Halfverse: c    
dāraiḥ parivr̥taḥ sarvair   draṣṭum iccʰāmi rāgʰavam
   
dāraiḥ parivr̥taḥ sarvair   draṣṭum iccʰāmi rāgʰavam /7/

Verse: 8 
Halfverse: a    
so 'ntaḥpuram atītyaiva   striyas vākyam abravīt
   
so_antaḥ-puram atītya_eva   striyas vākyam abravīt /
Halfverse: c    
āryo hvayati vo rājā   gamyatāṃ tatra māciram
   
āryo hvayati vo rājā   gamyatāṃ tatra māciram /8/

Verse: 9 
Halfverse: a    
evam uktāḥ striyaḥ sarvāḥ   sumantreṇa nr̥pājñayā
   
evam uktāḥ striyaḥ sarvāḥ   sumantreṇa nr̥pa_ājñayā /
Halfverse: c    
pracakramus tad bʰavanaṃ   bʰartur ājñāya śāsanam
   
pracakramus tad bʰavanaṃ   bʰartur ājñāya śāsanam /9/

Verse: 10 
Halfverse: a    
ardʰasaptaśatās tās tu   pramadās tāmralocanāḥ
   
ardʰa-sapta-śatās tās tu   pramadās tāmra-locanāḥ /
Halfverse: c    
kausalyāṃ parivāryātʰa   śanair jagmur dʰr̥tavratāḥ
   
kausalyāṃ parivārya_atʰa   śanair jagmur dʰr̥ta-vratāḥ /10/

Verse: 11 
Halfverse: a    
āgateṣu ca dāreṣu   samavekṣya mahīpatiḥ
   
āgateṣu ca dāreṣu   samavekṣya mahī-patiḥ /
Halfverse: c    
uvāca rājā taṃ sūtaṃ   sumantrānaya me sutam
   
uvāca rājā taṃ sūtaṃ   sumantra_ānaya me sutam /11/

Verse: 12 
Halfverse: a    
sa sūto rāmam ādāya   lakṣmaṇaṃ maitʰilīṃ tadā
   
sa sūto rāmam ādāya   lakṣmaṇaṃ maitʰilīṃ tadā /
Halfverse: c    
jagāmābʰimukʰas tūrṇaṃ   sakāśaṃ jagatīpateḥ
   
jagāma_abʰimukʰas tūrṇaṃ   sakāśaṃ jagatī-pateḥ /12/

Verse: 13 
Halfverse: a    
sa rājā putram āyāntaṃ   dr̥ṣṭvā dūrāt kr̥tāñjalim
   
sa rājā putram āyāntaṃ   dr̥ṣṭvā dūrāt kr̥ta_añjalim /
Halfverse: c    
utpapātāsanāt tūrṇam   ārtaḥ strījanasaṃvr̥taḥ
   
utpapāta_āsanāt tūrṇam   ārtaḥ strī-jana-saṃvr̥taḥ /13/

Verse: 14 
Halfverse: a    
so 'bʰidudrāva vegena   rāmaṃ dr̥ṣṭvā viśāṃ patiḥ
   
so_abʰidudrāva vegena   rāmaṃ dr̥ṣṭvā viśāṃ patiḥ /
Halfverse: c    
tam asaṃprāpya duḥkʰārtaḥ   papāta bʰuvi mūrcʰitaḥ
   
tam asaṃprāpya duḥkʰa_ārtaḥ   papāta bʰuvi mūrcʰitaḥ /14/

Verse: 15 
Halfverse: a    
taṃ rāmo 'bʰyapātat kṣipraṃ   lakṣmaṇaś ca mahāratʰaḥ
   
taṃ rāmo_abʰyapātat kṣipraṃ   lakṣmaṇaś ca mahā-ratʰaḥ /
Halfverse: c    
visaṃjñam iva duḥkʰena   saśokaṃ nr̥patiṃ tadā
   
visaṃjñam iva duḥkʰena   saśokaṃ nr̥patiṃ tadā /15/

Verse: 16 
Halfverse: a    
strīsahasraninādaś ca   saṃjajñe rājaveśmani
   
strī-sahasra-ninādaś ca   saṃjajñe rāja-veśmani /
Halfverse: c    
hāhā rāmeti sahasā   bʰūṣaṇadʰvanimūrcʰitaḥ
   
hāhā rāma_iti sahasā   bʰūṣaṇa-dʰvani-mūrcʰitaḥ /16/

Verse: 17 
Halfverse: a    
taṃ pariṣvajya bāhubʰyāṃ   tāv ubʰau rāmalakṣmaṇau
   
taṃ pariṣvajya bāhubʰyāṃ   tāv ubʰau rāma-lakṣmaṇau /
Halfverse: c    
paryaṅke sītayā sārdʰaṃ   rudantaḥ samaveśayan
   
paryaṅke sītayā sārdʰaṃ   rudantaḥ samaveśayan /17/

Verse: 18 
Halfverse: a    
atʰa rāmo muhūrtena   labdʰasaṃjñaṃ mahīpatim
   
atʰa rāmo muhūrtena   labdʰa-saṃjñaṃ mahī-patim /
Halfverse: c    
uvāca prāñjalir bʰūtvā   śokārṇavapariplutam
   
uvāca prāñjalir bʰūtvā   śoka_arṇava-pariplutam /18/

Verse: 19 
Halfverse: a    
āpr̥ccʰe tvāṃ mahārāja   sarveṣām īśvaro 'si naḥ
   
āpr̥ccʰe tvāṃ mahā-rāja   sarveṣām īśvaro_asi naḥ /
Halfverse: c    
prastʰitaṃ daṇḍakāraṇyaṃ   paśya tvaṃ kuśalena mām
   
prastʰitaṃ daṇḍaka_araṇyaṃ   paśya tvaṃ kuśalena mām /19/

Verse: 20 
Halfverse: a    
lakṣmaṇaṃ cānujānīhi   sītā cānveti māṃ vanam
   
lakṣmaṇaṃ ca_anujānīhi   sītā ca_anveti māṃ vanam /
Halfverse: c    
kāraṇair bahubʰis tatʰyair   vāryamāṇau na ceccʰataḥ
   
kāraṇair bahubʰis tatʰyair   vāryamāṇau na ca_iccʰataḥ /20/

Verse: 21 
Halfverse: a    
anujānīhi sarvān naḥ   śokam utsr̥jya mānada
   
anujānīhi sarvān naḥ   śokam utsr̥jya mānada /
Halfverse: c    
lakṣmaṇaṃ māṃ ca sītāṃ ca   prajāpatir iva prajāḥ
   
lakṣmaṇaṃ māṃ ca sītāṃ ca   prajāpatir iva prajāḥ /21/

Verse: 22 
Halfverse: a    
pratīkṣamāṇam avyagram   anujñāṃ jagatīpateḥ
   
pratīkṣamāṇam avyagram   anujñāṃ jagatī-pateḥ /
Halfverse: c    
uvāca rarjā saṃprekṣya   vanavāsāya rāgʰavam
   
uvāca rarjā saṃprekṣya   vana-vāsāya rāgʰavam /22/

Verse: 23 
Halfverse: a    
ahaṃ rāgʰava kaikeyyā   varadānena mohitaḥ
   
ahaṃ rāgʰava kaikeyyā   vara-dānena mohitaḥ /
Halfverse: c    
ayodʰyāyās tvam evādya   bʰava rājā nigr̥hya mām
   
ayodʰyāyās tvam eva_adya   bʰava rājā nigr̥hya mām /23/

Verse: 24 
Halfverse: a    
evam ukto nr̥patinā   rāmo dʰarmabʰr̥tāṃ varaḥ
   
evam ukto nr̥patinā   rāmo dʰarmabʰr̥tāṃ varaḥ /
Halfverse: c    
pratyuvācāñjaliṃ kr̥tvā   pitaraṃ vākyakovidaḥ
   
pratyuvāca_añjaliṃ kr̥tvā   pitaraṃ vākya-kovidaḥ /24/

Verse: 25 
Halfverse: a    
bʰavān varṣasahasrāya   pr̥tʰivyā nr̥pate patiḥ
   
bʰavān varṣa-sahasrāya   pr̥tʰivyā nr̥pate patiḥ /
Halfverse: c    
ahaṃ tv araṇye vatsyāmi   na me kāryaṃ tvayānr̥tam
   
ahaṃ tv araṇye vatsyāmi   na me kāryaṃ tvayā_anr̥tam /25/

Verse: 26 
Halfverse: a    
śreyase vr̥ddʰaye tāta   punarāgamanāya ca
   
śreyase vr̥ddʰaye tāta   punar-āgamanāya ca /
Halfverse: c    
gaccʰasvāriṣṭam avyagraḥ   pantʰānam akutobʰayam
   
gaccʰasva_ariṣṭam avyagraḥ   pantʰānam akuto-bʰayam /26/

Verse: 27 
Halfverse: a    
adya tv idānīṃ rajanīṃ   putra gaccʰa sarvatʰā
   
adya tv idānīṃ rajanīṃ   putra gaccʰa sarvatʰā /
Halfverse: c    
mātaraṃ māṃ ca saṃpaśyan   vasemām adya śarvarīm
   
mātaraṃ māṃ ca saṃpaśyan   vasa_imām adya śarvarīm /
Halfverse: e    
tarpitaḥ sarvakāmais tvaṃ   śvaḥkāle sādʰayiṣyasi
   
tarpitaḥ sarva-kāmais tvaṃ   śvaḥ-kāle sādʰayiṣyasi /27/

Verse: 28 
Halfverse: a    
atʰa rāmas tatʰā śrutvā   pitur ārtasya bʰāṣitam
   
atʰa rāmas tatʰā śrutvā   pitur ārtasya bʰāṣitam /
Halfverse: c    
lakṣmaṇena saha bʰrātrā   dīno vacanam abravīt
   
lakṣmaṇena saha bʰrātrā   dīno vacanam abravīt /28/

Verse: 29 
Halfverse: a    
prāpsyāmi yān adya guṇān   ko me śvastān pradāsyati
   
prāpsyāmi yān adya guṇān   ko me śvastān pradāsyati /
Halfverse: c    
apakramaṇam evātaḥ   sarvakāmair ahaṃ vr̥ṇe
   
apakramaṇam eva_ataḥ   sarva-kāmair ahaṃ vr̥ṇe /29/

Verse: 30 
Halfverse: a    
iyaṃ sarāṣṭrā sajanā   dʰanadʰānyasamākulā
   
iyaṃ sarāṣṭrā sajanā   dʰana-dʰānya-samākulā /
Halfverse: c    
mayā visr̥ṣṭā vasudʰā   bʰaratāya pradīyatām
   
mayā visr̥ṣṭā vasudʰā   bʰaratāya pradīyatām /30/

Verse: 31 
Halfverse: a    
apagaccʰatu te duḥkʰaṃ    bʰūr bāṣpapariplutaḥ
   
apagaccʰatu te duḥkʰaṃ    bʰūr bāṣpa-pariplutaḥ /
Halfverse: c    
na hi kṣubʰyati durdʰarṣaḥ   samudraḥ saritāṃ patiḥ
   
na hi kṣubʰyati durdʰarṣaḥ   samudraḥ saritāṃ patiḥ /31/

Verse: 32 
Halfverse: a    
naivāhaṃ rājyam iccʰāmi   na sukʰaṃ na ca maitʰilīm
   
na_eva_ahaṃ rājyam iccʰāmi   na sukʰaṃ na ca maitʰilīm /
Halfverse: c    
tvām ahaṃ satyam iccʰāmi   nānr̥taṃ puruṣarṣabʰa
   
tvām ahaṃ satyam iccʰāmi   na_anr̥taṃ puruṣa-r̥ṣabʰa /32/

Verse: 33 


Halfverse: a    
puraṃ ca rāṣṭraṃ ca mahī ca kevalā    puraṃ ca rāṣṭraṃ ca mahī ca kevalā
   
puraṃ ca rāṣṭraṃ ca mahī ca kevalā    puraṃ ca rāṣṭraṃ ca mahī ca kevalā / {Gem}
Halfverse: b    
mayā nisr̥ṣṭā bʰaratāya dīyatām    mayā nisr̥ṣṭā bʰaratāya dīyatām
   
mayā nisr̥ṣṭā bʰaratāya dīyatām    mayā nisr̥ṣṭā bʰaratāya dīyatām / {Gem}
Halfverse: c    
ahaṃ nideśaṃ bʰavato 'nupālayan    ahaṃ nideśaṃ bʰavato 'nupālayan
   
ahaṃ nideśaṃ bʰavato_anupālayan    ahaṃ nideśaṃ bʰavato_anupālayan / {Gem}
Halfverse: d    
vanaṃ gamiṣyāmi cirāya sevitum    vanaṃ gamiṣyāmi cirāya sevitum
   
vanaṃ gamiṣyāmi cirāya sevitum    vanaṃ gamiṣyāmi cirāya sevitum / {Gem}

Verse: 34 
Halfverse: a    
mayā nisr̥ṣṭāṃ bʰarato mahīm imāṃ    mayā nisr̥ṣṭāṃ bʰarato mahīm imāṃ
   
mayā nisr̥ṣṭāṃ bʰarato mahīm imāṃ    mayā nisr̥ṣṭāṃ bʰarato mahīm imāṃ / {Gem}
Halfverse: b    
saśailakʰaṇḍāṃ sapurāṃ sakānanām    saśailakʰaṇḍāṃ sapurāṃ sakānanām
   
saśaila-kʰaṇḍāṃ sapurāṃ sakānanām    saśaila-kʰaṇḍāṃ sapurāṃ sakānanām / {Gem}
Halfverse: c    
śivāṃ susīmām anuśāstu kevalaṃ    śivāṃ susīmām anuśāstu kevalaṃ
   
śivāṃ susīmām anuśāstu kevalaṃ    śivāṃ susīmām anuśāstu kevalaṃ / {Gem}
Halfverse: d    
tvayā yad uktaṃ nr̥pate yatʰāstu tat    tvayā yad uktaṃ nr̥pate yatʰāstu tat
   
tvayā yad uktaṃ nr̥pate yatʰā_astu tat    tvayā yad uktaṃ nr̥pate yatʰā_astu tat /34/ {Gem}

Verse: 35 
Halfverse: a    
na me tatʰā pārtʰiva dʰīyate mano    na me tatʰā pārtʰiva dʰīyate mano
   
na me tatʰā pārtʰiva dʰīyate mano    na me tatʰā pārtʰiva dʰīyate mano / {Gem}
Halfverse: b    
mahatsu kāmeṣu na cātmanaḥ priye    mahatsu kāmeṣu na cātmanaḥ priye
   
mahatsu kāmeṣu na ca_ātmanaḥ priye    mahatsu kāmeṣu na ca_ātmanaḥ priye / {Gem}
Halfverse: c    
yatʰā nideśe tava śiṣṭasaṃmate    yatʰā nideśe tava śiṣṭasaṃmate
   
yatʰā nideśe tava śiṣṭa-saṃmate    yatʰā nideśe tava śiṣṭa-saṃmate / {Gem}
Halfverse: d    
vyapaitu duḥkʰaṃ tava matkr̥te 'nagʰa    vyapaitu duḥkʰaṃ tava matkr̥te 'nagʰa
   
vyapaitu duḥkʰaṃ tava mat-kr̥te_anagʰa    vyapaitu duḥkʰaṃ tava mat-kr̥te_anagʰa /35/ {Gem}

Verse: 36 
Halfverse: a    
tad adya naivānagʰa rājyam avyayaṃ    tad adya naivānagʰa rājyam avyayaṃ
   
tad adya na_eva_anagʰa rājyam avyayaṃ    tad adya na_eva_anagʰa rājyam avyayaṃ / {Gem}
Halfverse: b    
na sarvakāmān na sukʰaṃ na maitʰilīm    na sarvakāmān na sukʰaṃ na maitʰilīm
   
na sarva-kāmān na sukʰaṃ na maitʰilīm    na sarva-kāmān na sukʰaṃ na maitʰilīm / {Gem}
Halfverse: c    
na jīvitaṃ tvām anr̥tena yojayan    na jīvitaṃ tvām anr̥tena yojayan
   
na jīvitaṃ tvām anr̥tena yojayan    na jīvitaṃ tvām anr̥tena yojayan / {Gem}
Halfverse: d    
vr̥ṇīya satyaṃ vratam astu te tatʰā    vr̥ṇīya satyaṃ vratam astu te tatʰā
   
vr̥ṇīya satyaṃ vratam astu te tatʰā    vr̥ṇīya satyaṃ vratam astu te tatʰā /36/ {Gem}

Verse: 37 
Halfverse: a    
pʰalāni mūlāni ca bʰakṣayan vane    pʰalāni mūlāni ca bʰakṣayan vane
   
pʰalāni mūlāni ca bʰakṣayan vane    pʰalāni mūlāni ca bʰakṣayan vane / {Gem}
Halfverse: b    
girīṃś ca paśyan saritaḥ sarāṃsi ca    girīṃś ca paśyan saritaḥ sarāṃsi ca
   
girīṃś ca paśyan saritaḥ sarāṃsi ca    girīṃś ca paśyan saritaḥ sarāṃsi ca / {Gem}
Halfverse: c    
vanaṃ praviśyaiva vicitrapādapaṃ    vanaṃ praviśyaiva vicitrapādapaṃ
   
vanaṃ praviśya_eva vicitra-pādapaṃ    vanaṃ praviśya_eva vicitra-pādapaṃ / {Gem}
Halfverse: d    
sukʰī bʰaviṣyāmi tavāstu nirvr̥tiḥ    sukʰī bʰaviṣyāmi tavāstu nirvr̥tiḥ
   
sukʰī bʰaviṣyāmi tava_astu nirvr̥tiḥ    sukʰī bʰaviṣyāmi tava_astu nirvr̥tiḥ /37/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.